Book Title: Uttaradhyayan Sutram
Author(s): Bhavvijay, Matiratnavijay, 
Publisher: Sanmarg Prakashan
Catalog link: https://jainqq.org/explore/600207/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ।। पू. आ. श्री विजयरामचंद्रसूरि-स्मृति-संस्कृत-प्राकृत ग्रंथमाला क्रमांक-११ ।। वा महोपाध्याय-श्रीमद्भावविजयगणिविरचितया विवृत्त्या समलङ्कतं श्रीमद्ल आणविरचिलया विवत्या समलता । उत्तराध्ययनसूत्रम् ।। मार्गदर्शकाः वाचस्पतिसुविशालगच्छाधिपतिपूज्यपादाचार्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां शिष्यारत्ना वर्धमानतपोनिधिपूज्यपादाचार्यश्रीमद्विजयगुणयशसूरीश्वराणां शिष्योत्तमाः, प्रवचनप्रभावकपूज्यपादाचार्यश्रीमद्विजयकीर्तियशसूरिसत्तमाः सम्पादका तपागच्छाधिराज-पूज्यपादाचार्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां शिष्यरत्ना:maicaliryarol पूज्यमुनिराजश्रीमतिरत्नविजयाः For Penal vense Only विराचनसल्यासगलासममहापाध्याय Page #2 -------------------------------------------------------------------------- ________________ પૂજયપાદ ગચ્છાધિપતિ, વ્યાખ્યાન વાચસ્પતિ આચાર્યદેવ શ્રીમદ્ વિજય રામચન્દ્રસૂરીશ્વરજી મહારાજા Jan Education internation www.jabaty.org Page #3 -------------------------------------------------------------------------- ________________ पू. आ. श्रीमद्विजयरामचन्द्रसूरि- स्मृति- संस्कृत- प्राकृत ग्रंथमाला- पुष्प ११ ।। सर्ववाञ्छितमोक्षफलप्रदायक-धरणेन्द्रपद्मावतीपरिपूजित श्रीशंखेश्वरपार्श्वनाथाय नमः । नमामि नित्यं गुरुरामचन्द्रम् ।। पूज्यपाद - महोपाध्याय - श्रीमद्भावविजयगणिवर्यैविरचितया विवृत्त्या समलङ्कृतम् ।। उत्तराध्ययनसूत्रम् ।। मार्गदर्शकाः व्याख्यानवाचस्पतिसुविशालगच्छाधिपतिपूज्यपादाचार्यश्रीमद्विजयरामचन्द्रसूरीश्वराणांशिष्यारत्नाः, वर्धमानतपोनिधिपूज्यपादाचार्यश्रीमद्विजयगुणयशसूरीश्वराणांशिष्योत्तमाः, प्रवचनप्रभावकपूज्यपादाचार्यश्रीमद्विजयकीर्तियशसूरिसत्तमाः सम्पादकाः तपागच्छाधिराज - पूज्यपादाचार्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां शिष्यरत्नाः पूज्यमुनिराज श्रीमतिरत्नविजया: For Personal & Private Use Only www.janelibrary.org, Page #4 -------------------------------------------------------------------------- ________________ Hell 11611 Hell उत्तराध्ययन- ॥७॥ सूत्रम् 1ell lell २ ||७|| ||७|| Hell ||७|| ||७|| ||७|| |||७|| ॥७॥ |||७|| loll ||७|| llell ॥७॥ ||७|| ||७|| ॥७॥ ||७|| ॥७॥ ॥७॥ ||७|| ॥७॥ ॥७॥ ॥७॥ 1111 ॥६॥ ॥७॥ ell ॥७॥ ग्रन्थनाम मार्गदर्शकाः - उत्तराध्ययनसूत्रम् पू. आ. श्रीमद्विजयकीर्तियशसूरीश्वराः - ग्रन्थकर्तारः संपादका: आवृत्तिः प्रथम वि. सं. २०६१, वी. सं. २५३१, ई. स. २००४ मूल्यम् रूप्यकाणि ३००-०० प्रतयः ७५० ©SANMARG PRAKASHAN, 2004 Hall महोपाध्याय श्रीमद्भावविजयगणि पू. मुनिराज श्रीमतिरत्नविजयाः : प्रकाशकम् सन्मार्ग प्रकाशन, पाछीयानी पोळ, रीलीफ रोड, अहमदाबाद- १. फोन : २५३५ २०७२, फैक्स: २५३९२७८९ For Personal & Private Use Only ||७|| ॥७॥ ॥७॥ ||७|| ॥७॥ ||७|| ||७|| loll ||७|| Hell ||७|| ॥७॥ ||el| ||७|| ||७|| ॥६॥ ॥७॥ ||७|| ॥७॥ |||७|| ||६|| lell ||७|| ||| 116!! lell ॥७॥ ||||| ||७|| || ॥६॥ ॥७॥ జ Page #5 -------------------------------------------------------------------------- ________________ TET || उत्तराध्ययन सूत्रम् Ilહી Well I/છા જન્મા પ્રદાન દ્વારા આયોજિત પૂજ્યપાદ આચાર્ય શ્રી વિજયરામચંદ્રસૂરિ સ્મૃતિ સંસ્કૃત-પ્રાકૃત ગ્રંથમાળા ક્ર. ૧૧ રૂપે प्रशित यता पूज्यपाद-महोपाध्याय-श्रीमद्भावविजयगणिविरचितया विवृत्त्या समलङ्कृतम् उत्तराध्ययन सूत्रम् ગ્રંથના પ્રકાશનમાં લાભ લેનાર શ્રી સુરત તપગચ્છ રત્નત્રયી આરાધક સંઘ શ્રી વિજય રામચંદ્રસૂરીશ્વરજી આરાધના ભવન ગોપીપુરા-સુરત ખાતે તપસ્વિસમ્રાટુ પૂ. આ. શ્રી વિજય રાજતિલકસૂરીશ્વરજી મહારાજા, સુવિશાળ ગચ્છાધિપતિ પૂ. આ. શ્રી વિજય મહોદયસૂરીશ્વરજી મહારાજા, સિદ્ધહસ્તલેખક પૂ. આ. શ્રી વિજય પૂર્ણચંદ્રસૂરીશ્વરજી મહારાજ, વર્ધમાનતપોનિધિ પૂ. મુનિરાજ શ્રી ગુણયશવિજયજી મહારાજ તથા પ્રવચનપ્રભાવક પૂજ્ય મુનિરાજ શ્રી કીર્તિયશવિજયજી મહારાજની પુણ્યનિશ્રામાં થયેલ વિ. સં. ૨૦૪૯ના ઐતિહાસિક ચાતુર્માસ તેમજ ગણિપદ પ્રદાન મહા-હોત્સવ આદિ પ્રસંગે થયેલ જ્ઞાનદ્રવ્યની ઉપજમાંથી આપે કરેલી શ્રુતભક્તિની અમો હાર્દિક અનુમોદના કરીએ છીએ અને ભવિષ્યમાં પણ આપ ઉત્તરોત્તર ઉત્તમ કક્ષાની શ્રુતભક્તિ કરતા રહો એવી શુભેચ્છા પાઠવીએ છીએ. જન્માર્ટ પ્રદાન Jin Education into For Personal Private Use Only www.janetary org Page #6 -------------------------------------------------------------------------- ________________ I/છા ||ધામાં उत्तराध्ययन सूत्रम् |ધી. |||| WEા IJU IIII IIII Ill W WS |||| Ilહી II |||| |A || વરH-તીર્થાધિપત્તિ-શ્રમUT-HTવત્થા-મહાવીરસ્વામિને નમ: || ।। शंखेश्वरस्थ-प्रकट-प्रभावि-श्रीमत्पार्श्वनाथस्वामिने नमः ।। |ell | શ્રી રામવન્દ્ર સૂરીન્દ્ર પ્રમ || ||| હિતકામી વીર પ્રભુની અંતિમ હિતશિક્ષા એટલે જ //roll ઉત્તરાધ્યયન આગમ | | અનંત કરુણા નિધાન ચરમ તીર્થપતિ શ્રમણ ભગવાન શ્રી મહાવીર મહારાજાએ આજથી (વિ.સં.૨૦૬૦ વીર સં. ૨૫૩૦) ૨૫૩૦ વર્ષ પૂર્વે દા અપાપાપુરી નગરીમાં દેવનિર્મિત દિવ્ય સમવસરણમાં બિરાજેલ બાર પર્ષદા સમક્ષ, શ્રી ગૌતમસ્વામીજી ગણધર મુખ્ય ચતુર્વિધ શ્રીસંઘ સમક્ષ, અઢાર || ગણરાજ્યોના રાજાઓ સમક્ષ નિર્વાણપદ પામતાં પૂર્વે જે સોળ-સોળ પ્રહર (૪૮ કલાક)ની ધર્મદેશના આપી તેમાં પ્રધાનપણે પુણ્યનાં ફળ વિપાકને જો II આ વર્ણવતાં પપ અધ્યયનો અને પાપનાં ફળ-વિપાકને વર્ણવતાં ૫૫ અધ્યયનો : એમ કુલ ૧૧૦ અધ્યયનોનું નિરૂપણ કર્યું. પરમાત્માએ એ જ સમયે દા || |||| ચાર પુરુષાર્થ અંગે પણ મહત્ત્વપૂર્ણ સમજ આપતાં જણાવ્યું કે - જગતમાં ધર્મ અર્થ કામ અને મોક્ષ એમ ચાર પુરુષાર્થો કહેવાય છે એમાંના અર્થ અને કામ પુરુષાર્થ તો નામના જ પુરુષાર્થ છે બાકી એ બંને તો એ Tદા lધll Tહા III ||| Iકા ||કી llહા lહા l/ell www.jaibrary.org Jin Education into For Personal Private Use Only Page #7 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ||| Ill Iધી II Iી ભારે અનર્થને કરનારા છે. સાચો પુરુષાર્થ તો એકમાત્ર “મોક્ષ' જ છે અને ધર્મ પુરુષાર્થ પણ મોક્ષનું કારણ બનતું હોય તો જ પુરુષાર્થરૂપ છે. આ ધર્મ થી દિલ સંયમ વગેરે દશ પ્રકારનો છે. આ સંસાર અનંત દુ:ખમય છે અને મોક્ષ અનંત સુખમય છે. અનંત દુ:ખમય સંસારથી ઉગારનાર અને અનંત સુખમય Iી મોશે પહોંચાડનાર ધર્મ પુરુષાર્થ છે. માર્ગ પર ચડેલો પાંગળો ભલે ધીમી ગતિએ પણ પોતાના ઇષ્ટ ગંતવ્ય સ્થાનને પામે છે તેમ ભારે કર્મી જીવો પણ જિલી મોક્ષ મેળવવા માટે ધર્મમાર્ગને પકડી રાખે તો ક્રમે ક્રમે કરીને એઓ મોક્ષને પામે છે. ||દL પરમાત્માની આ ટુંકી અને ટચ હિતશિક્ષા કલિકાલસર્વજ્ઞશ્રીજીએ ત્રિષષ્ટિ માં સંગ્રહિત કરી છે. પરમાત્માએ ત્યારબાદ પુણ્યપાલ મંડલેશને આવેલા આઠ સ્વપ્નોનો ફળાદેશ કર્યો. પુણ્યપાલ વિરાગી બની પ્રવ્રજિત પણ બન્યા. આ સમયે થી oll અનંતલબ્લિનિધાન શ્રી ગૌતમસ્વામીજી મહારાજાએ પ્રભુશાસનની સ્થિતિ, ભરતક્ષેત્રનું ભાવી, પાંચમાં અને છઠ્ઠા આરા વગેરે સંબંધિ પરિસ્થિતિ કેવી છે I/II હશે એ અંગે પ્રભુને સવિનય પૃચ્છા કરતાં પરમાત્મા તે અંગે પણ વિશદ પ્રકાશ પાથર્યો હતો, જે વર્ણન ઉપદેશપદ, ત્રિષષ્ઠિ, દીપોત્સવ કલ્પ વગેરે. III અનેક ગ્રંથોમાં સંગ્રહાયેલ જોવા મળે છે. આ અવસરે પ્રભુએ ભાવી લાભ જાણીને શ્રી ગૌતમસ્વામીજીને દેવ શર્મા બ્રાહ્મણને પ્રતિબોધ કરવા વિહાર કરવાની આજ્ઞા કરી જેને શિરસાવંઘ માં € કરી શ્રી ગૌતમસ્વામીજી મહારાજા વિહાર કરી ગયા. નિજ તીર્થંકરનામ કર્મની નિર્જરણાના જ એકમાત્ર ઉદ્દેશ્યથી પરમાત્માએ પુષ્કરમેઘ સમાન ગંભીર II જી ગિરાથી અપૃષ્ટ વ્યાકરણરૂપ છત્રીશ અધ્યયનોની પ્રજ્ઞાપના કરી. ||| Iકામ I/છામાં III | |||| ill IslI |||| Iી | ||| III IslI in Education International For Personal & Private Use Only www.ebay.org Page #8 -------------------------------------------------------------------------- ________________ Iધો ||ધll Iછી રાધ્યયન- iદા અપૃષ્ટ વ્યાકરણ એટલે કોઈએ પૂછ્યા વિના સહજપણે જ પ્રભુએ વર્ણવેલ હિતોપદેશ. આ છત્રીશ અધ્યયનો જ શ્રી ઉત્તરાધ્યયન સૂત્ર નામે सूत्रम् આ સંગૃહીત થઈ આપણા સુધી પહોંચ્યા છે. ||જી આ અધ્યયનોનું નામ “ઉત્તરાધ્યયન' કેમ પડ્યું એ અંગે જુદી જુદી અપેક્ષાથી વિચાર પ્રસ્તુત થયેલ જોવા મળે છે. ||કમાં llધો - પ્રભુએ પોતાની ઉત્તર એટલે કે અંતિમ અવસ્થામાં અંતિમ ઉપદેશરૂપ આ અધ્યયનો ફરમાવેલા હોઈ ઉત્તરાધ્યયન. |ી દા ||slI - શ્રમણજીવનના પાયારૂપ શ્રી આચારાંગ સૂત્ર ભણ્યા બાદ વિશિષ્ટ શુદ્ધિ સાધક આ અધ્યયનો ભણાવાતા તેથી ઉત્તરાધ્યયન. |||| સંયમ જીવનની બાળપોથીરૂપ શ્રી દશવૈકાલિક આગમ ભણ્યા બાદ સવિશેષપણે સંયમયોગમાં આગળ વધવા માટે ભણાવતાં અધ્યયનો હોઈ le IST ઉત્તરાધ્યયન. Iધામાં Iછામાં ||ઠા //. - ભવસાગરથી ઉત્તર–ઉત્તર=પાર ઊતરી જવા માટે જહાજ જેવાં આ છત્રીશ અધ્યયનો હોઈ ઉત્તરાધ્યયન. ||| | - કોઈએ નહિ પૂછેલા પ્રશ્નોના સ્વયં કેવળજ્ઞાની પ્રભુ વીરે સ્વયંભૂ આપેલા ઉત્તરોના સંચય રૂ૫ અધ્યયનો હોઈ ઉત્તરાધ્યયન. આશય જે હોય તે, એટલું તો નિ:શંક છે કે સાધક જીવનને સંયમ સાધના કરતાં જે જે મુંઝવણો ઉદ્ભવે છે તેના સચોટ સમાધાનો આ આગમના છે. અભ્યાસ-પરિશીલનથી ચોક્કસ થાય છે એવો આત્માર્થીઓને અનુભવ કહે છે. II | . ||| lell llel I|| Hell Jan Education international For Personal & Private Use Only www.ebay.org Page #9 -------------------------------------------------------------------------- ________________ ॥૬॥ llell llell उत्तराध्ययन- llell શ્રી ઉત્તરાધ્યયન શ્રી વી૨વાણી છે. શ્રીગણધરોએ એની સૂત્રરૂપે રચના કરી છે. ગણધરરચિત સૂત્રો મંત્રતુલ્ય નહિ પણ સાક્ષાત્ મંત્રરૂપ હોઈ પરમ सूत्रम् ||ક્ || આદરણીય છે. સર્વક્ષરસન્નિપાતી ગણધરોની પ્રકૃષ્ટ પ્રતિભા-પ્રજ્ઞાનો પડઘો એના પદે પદે સંભળાય છે. ||ક્ le શ્રી ઉત્તરાધ્યયનના પદે પદમાં મંત્ર શાસ્ત્રની સંહિતાઓ અંતર્નિહિત છે. એના વાક્યે વાક્યે આયુર્વેદ... ગૂઢ રહસ્યો તિરોહિત છે. એના અક્ષરે મ || || ||6l| |||| અક્ષરમાં આધ્યાત્મિક ચેતનાના આવિષ્કરણના બીજો સન્નિહિત છે. loll llell || ||s આ એક અતિ ગંભીર આગમ ગ્રંથ છે. માત્ર યોગવાહી સાધુ-સાધ્વી ભગવંતો જ ગુરુઆજ્ઞાથી આ આગમના પઠન-પાઠનના અધિકારી છે. ગમે Hell loll 6 તેવો ઊંચી કક્ષાનો દેશવિરતિ ધારી શ્રાવક હોય તો પણ તે આ આગમ ગ્રંથનો સૂત્રથી અધિકારી નથી જ. એ અધિકારી છે માત્ર અર્થનો તે પણ ગીતાર્થ llell ॥ ॥ ગુરુમુખે પ્રાપ્ત થાય તો જ. loll આ આગમ ગ્રંથના અધ્યયન માટે કડક નિયમાવલી બનાવેલી જોવા મળે છે. સામાન્યપણે આગમોના જોગ (વિશિષ્ટ તપ સાધના) કર્યા બાદ જ તે તે આગમના અધ્યયનાદિનો અધિકાર સાંપડે છે. એમાંના મોટા ભાગના આગમોના જોગ અનાગાઢ પ્રકારના હોય છે અનાગાઢ યોગમાં કેટલીક loll || 6 Wel ||s lell llell 1161 || For Personal & Private Use Only || || દિત છૂટછાટો કે સરળતા હોય છે જ્યારે ઉત્તરાધ્યયન જોગ આગાઢ જોગ છે એમાં નિયમો કડક હોય છે. અને આ જોગ પૂર્ણ કર્યા વિના એમાંથી બહાર || || || | નિકળી શકાતું નથી. કોઈ કારણસર કોઈ સાધકને આ જોગ પૂર્ણ કર્યા પહેલાં જ નિકળવાનું થાય તો એનાથી જીવનમાં અન્ય કોઈપણ આગમના || Nell 16 જોગ ક્યારે પણ થઈ શકતા નથી. ઉત્તરાધ્યયનનું આ અસાધારણ મહત્ત્વ છે. ||áii જી આ આગમ એક શ્રુતસ્કંઘરૂપ છે. એમાં છત્રીશ અધ્યયનો છે જેના પ્રાકૃત નામો નીચે મુજબ છે. || DD DD TO OT Page #10 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् થા |||| IJE! ૧- વિણય સુર્ય, ૨- પરીષહ, ૩- ચાઉગિજજે, ૪- અસંખય પમાયપ્પમાય) પ- અકામ-મરણિજ્જ, ક- ખુડૂડાનિયષ્કિર્જ ૭- એલઈજ્જ, ૮કાવિલીયં, ૯- નશિવજ્જા, ૧૦- દુમપત્તય ૧૧- બહુસ્મયપુર્જ, ૧૨- હરિએસિક્કે, ૧૩- ચિત્તસંભૂઈજ્જ, ૧૪- ઉસુયારિજ્જ, ૧૫-સભિખ્ખું આ જિલી અઝયણ, ૧૩- ખંભચેરસમાહિઠાણ, ૧૭-પારસમણિર્જ, ૧૮-સંજઈજર્જ, ૧૯- મિયાપુરીય, ૨૦- મહાનિયંઠિર્જ, ૨૧- સમુદ્રપાલીયં, ૨૨- II le|| Iી રહનેમિક્યું , ૨૩-કેસિગોયમિર્જ, ૨૪- સમિઇઓ, ૨૫-જઇજ્જ, ૨૧- સામાચારી, ૨૭-ખલુકિજ્જ, ૨૮- મોખમમ્મગઈ, ૨૯- સમ્મત્તપરક્કમ, Il ill ૩૦- તવમગ્ગ ૩૧- ચરણવિહી, ૩૨- પમાયઠાણ, ૩૩- કમ્મપયડી, ૩૪-લેસઝયણ, ૩પ-અણગારઝયણ અને ૩૬- જીવાજીવવિભgી. નામ મુજબ જ તે તે અધ્યયનોમાં જુદા જુદા વિષયો પર સાધના જીવનને વેગવંતુ બનાવતું માર્ગદર્શન આપવામાં આવેલ છે. એમાં ધર્મકથાને આ આ વર્ણવતાં ૮-૧૨-૧૩-૧૪-૧૮-૧૯-૨૦-૨૧-૨૨માં અધ્યયનો છે. જૈનદર્શનના વિશિષ્ટ મનનીય વિષયોને પ્રરૂપતાં ૨૮-૩૦-૩૩-૩૪-૩૫-૩૬- શ્રી મા અધ્યયનો છે. સંયમીઓના જીવનને ઊર્ધ્વગામી બનાવતા, પ્રમાદાદિ દોષોને ટાળી અપ્રમત્ત બનાવાનો સંદેશો સુણાવતાં ૧૧-૧૫-૧૬-૧૭-૨૪- \|€|| મિ ૨૬-૨૭-૩૧-૩૨મા અધ્યયનો છે. તો ૪-૫-૬-૭-૧૦મા અધ્યયનો સંસાર સ્વરૂપનું નિદર્શન કરાવનારાં તેમજ નિર્વેદ અને સંવેગ ભાવની પ્રાપ્તિ પદા |||| કરાવનારાં છે. અધ્યયન ૧-૨-૩-૨૫માં પ્રકીણ વિષયો છે. જેમાં પ્રથમ વિનયશ્રુત અધ્યયન શ્રમણાચારનો પાયો છે. l/II ||II ||| | II આ આગમ સૂત્ર શ્રમણજીવનની વિશુદ્ધિ માટે એટલું મહત્ત્વપૂર્ણ પ્રેરણાસ્ત્ર છે કે ઐદંયુગીન વ્યાખ્યાન વાચસ્પતિ સુવિશાળ ગચ્છાધિપતિ પૂજ્યપાદ છે IT આચાર્યદેવ શ્રીમદ્ વિજય રામચંદ્રસૂરીશ્વરજી મહારાજાએ પોતાના અંતિમ ચાતુર્માસ-સાબરમતી ખાતે સાધુ-સાધ્વીજી ભગવંતો સમક્ષ કરવાની વાચના છે. liદ માટે એની જ પસંદગી કરી હતી. | // |કા |||| |||| ||| Iકા Irell Ill in Education International For Personal & Private Use Only www.ebay.org Page #11 -------------------------------------------------------------------------- ________________ || | || ll | || III ||ધી || | Iછા Iધા ||| उत्तराध्ययन એમના શબ્દો હતા - ‘મારે મારા સાધુઓને ડાહ્યા કરવા છે. એ માટે ઉત્તરાધ્યયન સૂત્ર એક અકસીર આગમ ગ્રંથ છે. મારે એની વાચના કરવાની થઈ सूत्रम् દિશા છે.” આ આગમ ગ્રંથમાં ચારેય અનુયોગો ગૌણ-મુખ્ય ભાવે સમાયેલા છે. વીરશાસનના પ્રાચીનતમ આ શ્રુતનિધિ પર નિયુક્તિ રચવા દ્વારા પ્રથમ પ્રકાશ |II liદમાં પૂજ્યપાદ ચૌદ પૂર્વધર મહર્ષિ શ્રી ભદ્રબાહુ સ્વામીજી મહારાજાએ પાથર્યો હતો. તેઓની આર્ષવાણી ઉત્તરાધ્યનનું મહિમાગાન કરતાં કહે છે કે – આ થી Iઇll દિલી છત્રીશ અધ્યયનોનો સૂત્ર-અર્થ-તદુભયથી જે પાર પામી જાય છે તે આત્માઓ નક્કી જ અલ્પસંસારી છે. નિકટ મોક્ષગામી છે. નિયુક્તિનું પ્રમાણ પપ૯ lઇ ીિ શ્લોકનું છે; જે ૨૩00 વર્ષથી પણ પ્રાચીન છે. ત્યારબાદ પૂજ્યપાદ શ્રી જિનદાસગણિ મહત્તરશ્રીજીએ સૂત્ર અને નિયુક્તિ પર વિશદ ચૂર્ણ બનાવી સંઘ પર મહોપકાર કર્યો. એ કાર્ય વિક્રમના Uઆ સાતમા સૈકામાં સંપન્ન થયું. આ સૂત્ર પર મહત્ત્વપૂર્ણ કહી શકાય એવી ટીકા અગ્યારમાં સૈકામાં સમર્થ શાસ્ત્રકાર વાદિવેતાલ પૂ.આ.શ્રી શાંતિસૂરિજી મહારાજે રચી. જેમાં પ્રાકૃત ધો. ભાષાનો પુષ્કળ ઉપયોગ થયો હોઈ એનું બીજું નામ ‘પાઈયટીકા' રૂપે પ્રખ્યાત છે. આ ટીકામાં પદર્શનોનું ખંડન અને જૈનદર્શનનું મંડન ખૂબ જ હા જોરદાર શૈલીમાં કરાયું છે. |||| lell દિગંબરવાદી કુમુદચંદ્રને પૂજ્યપાદ આચાર્ય શ્રી અજિતદેવસૂરિજી (વાદિદેવસૂરિજી) મહારાજે આ ટીકાના આધારે જ સિદ્ધરાજની સભામાં પરાસ્ત હત કર્યો હતો. તદુપરાંત બૃહદ્રગચ્છીય પૂ. શ્રી નિમિચંદ્રસૂરિજી મહારાજે બારમા સૈકાના પૂર્વાદ્ધમાં એક વિશિષ્ટ ટીકા બનાવી. અનેક ગચ્છોમાં અનેક કી IT II Iધી |||| Iછામાં |||| | | ||| II IST Ilહા. ||| Tel. T|| I/ Iધl | | Ill I/II ક . www.alibra in Education International For Personal & Private Use Only Page #12 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् I/II | | મુનિપુંગવોએ આ સૂત્ર પર ટીકાઓ, અવચેરીઓ, બાલાવબોધો, ટીપ્પણો આદિની રચના કરી છે જે આ સૂત્રની લોકપ્રિયતા અને સાધના-સાધના illી પૂરવાર કરે છે. એમાં : I||| પૂ. 3. કમલ સંયમની સર્વાર્થસિદ્ધિ રચના સોળમો સૈકો lle|| પૂ. લક્ષ્મીવલ્લભ ગણિની દીપિકાવૃત્તિ રચના અઢારમો સેકો. પૂ. કીર્તિવલ્લભગણિની વૃત્તિ રચના સોળમો સૈકો પૂ. 3. તપોરત્ન મહારાજની લઘુવૃત્તિ ૨ચના સોળમો સૈકો પૂ. વિનયહંસ મહારાજની વૃત્તિ રચના સોળમો સૈકો પૂ. માણિજ્યશેખરસૂરિની દીપિકાવૃત્તિ ||દા. પૂ. અજિતદેવસૂરિની વૃત્તિ ||| પૂ. હર્ષનંદનગણિની વૃત્તિ અઢારમો સંકો ||| પૂ. . ધર્મમંદિરમણિની મંકરદવૃત્તિ રચના અઢારમો સૈકો પૂ. ઉદયસાગર સૂરિની દીપિકાવૃત્તિ રચના સોળમો સૈકો પૂ. હર્ષકુલગણિની દીપિકાવૃત્તિ રચના સોળમો સૈકા ઉત્તરાર્ધ //oli For Personal & Private Use Only www.ebay.org Page #13 -------------------------------------------------------------------------- ________________ All उत्तराध्ययन सूत्रम् Iછી વૃત્તિ ||| Hell રચના lle|| રચના સોળમો સૈકો પૂ. અમરદેવસૂરિજીની પૂ. શાંતિભદ્રાચાર્યની પૂ. મુનિચંદ્રસૂરિજીની પૂ. ગોપાલિક મહત્તર શિષ્યની પૂ. ચિરંતનાચાર્યની પૂ. જયકીર્તિની (અંચલ) પૂ. ચારિત્રચંદ્ર ગણિની પૂ. દેવેન્દ્રમણિની પૂ. અજ્ઞાતકર્તુકની પૂ. પુણ્યનંદનગણિની પૂ. જયંત વિજયની પૂ. ઉ. મેઘરાજનો પૂ. ભાવવિજયજી ગણિની ચૂર્ણ અવચૂરી વૃત્તિ દીપિકા ટીકા અક્ષરાર્થલવલેશ ઉત્તરાધ્યમનસૂત્રકથા ટીકા સ્તબક (ટબો) વૃત્તિ રચના સત્તરમો સૈકો ||કી વીસમો સૈકો ||II સોળમો સૈકો Iછી III. Jain Education interna For Personal & Private Use Only આ inelibrary.org Page #14 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १२ ! I ||| |||| પૂ. ગુણશેખર મહારાજની ચૂર્ણ Ill પૂ. જ્ઞાનસાગર સૂરિજીની અવચૂરી પંદરમો સૈકો |||| પૂ. જ્ઞાનશીલ મહારાજની અવચૂરી ile|| ||| પૂ. પાસાગરગણિની ઉત્તરાધ્યયનકથા સંગ્રહ - સત્તરમો સૈકો illi પૂ. પાઠ્યચંદ્રસૂરિનો બાલાવબોધ ટબો - |||| આ ઉપરાંત અન્ય અનેક ટીકાઓ, અવચૂર્ણાઓ અને બાલાવબોધો રચાયા હોવાનો સંભવ છે. આમાંની કેટલીક રચનાઓ મુદ્રિત થયેલ છે બાકી મોટા ભાગની રચનાઓ હજુ સુધી અપ્રકાશિત જ છે. એક અંદાજ મુજબ આ સૂત્ર પર વર્તમાનમાં સવાલાખી આ શ્લોક પ્રમાણ ટીકા સાહિત્ય મળે છે. તપાગચ્છના સહસરશ્મિ સમાન જગદ્ગુરુ શ્રી હીરસૂરીશ્વરજી મહારાજાના પરિવારમાં થયેલા જા પૂજ્યપાદ પંડિતપ્રવર શ્રી ભાવવિજયજી ગણિવરે શ્રી ઉત્તરાધ્યયનના છત્રીશે અધ્યયન પર ખૂબ જ વિશદ, સ્પષ્ટાર્થા, સુગમ, થિી - સાહિત્યિક શૈલીમાં વૃત્તિ (ટીકા)ની રચના કરેલ છે, જેનું પ્રમાણ ૧૯૨૫૫ શ્લોક જેટલું વિશાળ છે. દિલ જૈન સંસ્કૃત સાહિત્યનો ઇતિહાસ ખંડ ૩ પ્રકરણ ૪૬માં બતાવ્યા મુજબ પૂ.પં. શ્રી ભાવવિજયજી ગણી તે પૂ. ઉપાધ્યાય શ્રી એ iી મુનિવિમલગણિના શિષ્ય છે. તેઓના ગુરુ. પૂ. ઉપાધ્યાય શ્રી વિમલહર્ષ ગણી અને પ્રગુરુ ભટ્ટારક પૂ.આ.શ્રી. વિજય દાનસૂરીશ્વરજી મ. જિમી મહારાજા થાય છે. એમણે રોહિણીપુરમાં વિ.સં. ૧૯૮૯માં આ વૃત્તિ રચી હતી. તદુપરાંત તેમણે શ્રી હીરસૂરિજી મહારાજે Ill || |||| W |||| ||| |||| e ll II ||| || | ||| i wielbryg Inn Ed For Personal & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ |||| सूत्रम् ૨૨. જ પ્રસાદીકૃત કરેલા ષત્રિશસ્જલ્પસંગ્રહ, ચંપકમાલાકથા, વગેરે ગ્રંથો રચેલા છે તો વળી શ્રી કલ્પસૂત્રદીપિકા, સુબોધિકાવૃત્તિ અને તિ જિ લોકપ્રકાશ ગ્રંથનું સંશોધન કરેલ છે. તે કાળના સમર્થ શાસ્ત્રકાર પૂ. ઉપાધ્યાય પ્રવર શ્રી વિનયવિજયજી મહારાજના પ્રૌઢ ગ્રંથોનું કિન સંશોધનકાર્ય આપણા ટીકાકારશ્રીજી કરે છે, તેના ઉપરથી એઓની તત્કાલીન પ્રતિભા અને અધિકૃત ગીતાર્થતા જણાઈ આવે છે. આ દિલ આ પૂ.પં.શ્રી ભાવવિજયજી મહારાજ અંગે મળતા બીજા એક ઉલ્લેખ અનુસાર એમની દૃષ્ટિ ચાલી ગઈ હતી. શ્રી અંતરીક્ષ પાર્શ્વનાથ દિશ પ્રભુની યાત્રા કરી પ્રભુની સ્તવના કરતાં પ્રભુના સ્નાત્રજળના સ્પર્શે આંખોને નવી રોશની સંપ્રાપ્ત થઈ હતી. શ્રીઅંતરીક્ષ પાર્શ્વનાથ Iભા પ્રભુની વર્તમાનમાં વિદ્યમાન પ્રતિષ્ઠા પણ તેઓશ્રીમદૂના હાથે જ થવા પામી હતી. તેઓશ્રીમના ચારિત્રની સંશુદ્ધિનો પરિચાયક Iી આ પ્રતિષ્ઠા-પ્રસંગ છે. શ્રી મદુત્તરાધ્યયનની આ ટીકામાં અનેક કથાઓની રસાળ ગોઠવણી કરવામાં આવી છે. વ્યાખ્યાનકાર મહાત્માઓ માટે તે એક મહત્ત્વનું ઉપદેશ-આલંબન પુરું પાડે છે. વ્યાખ્યાન વાચસ્પતિ તપાગચ્છાધિરાજ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય રામચંદ્રસૂરીશ્વરજી મહારાજા કહેતા કે “વ્યાખ્યાતા લિ મુનિરાજો જો ઉત્તરાધ્યયનની ટીકામાં વર્ણવાયેલી કથાવસ્તુ પીરસવાનું રાખે તો પ્રાય: તેમને કોઈ અન્ય કથા ગ્રંથો વાંચી કથાઓ છે ન મેળવવાનું કામ બાકી ન રહે; એટલો સમૃદ્ધ કથાવારસો આ ટીકામાં ઘરબાયેલો છે.” IIછી III |||| For Personal & Private Use Only www.ebay.org Page #16 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १४ પ્રસ્તુત ટીકા વર્ષો પૂર્વે છપાઈ હતી, જે છેલ્લા ઘણા વર્ષોથી અભ્યાસ શ્રમણ-શ્રમણીવર્ગને સમુપલબ્ધ થતી ન હતી. એતદર્ય 6 એનું પુન: પ્રકાશન થવું અનિવાર્ય હતું. આ આવશ્યક્તા પર લક્ષ્ય જતાં જૈનશાસનનશરતાજ તપાગચ્છાધિરાજ પૂજ્યપાદ 6 આચાર્યદેવ શ્રીમદ્ વિજય રામચંદ્રસૂરીશ્વરજી મહારાજાના શિષ્યરત્ન વર્ધમાન તપોનિધિ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય ગુણયશસૂરીશ્વરજી મહારાજાના શિષ્યરત્ન પ્રવચન પ્રભાવક પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય કીર્તિયશસૂરીશ્વરજી મહારાજે પોતાનું કિંમતી માર્ગદર્શન તેમજ પીઠબળ સમર્પી તપાગચ્છાધિરાજશ્રીના શિષ્યરત્ન તપસ્વી પૂ.મુનિરાજ શ્રી મતિરત્નવિજયજી 6 મહારાજને આ બૃહટીકાનું સંપાદન-શુદ્ધિકરણ પ્રુફ સંશોધનાદિ કાર્ય સોપ્યું; જે મહત્તમ સમય અને પુરુષાર્થ બાદ આજે પૂર્ણતાને પામી રહ્યું છે. તપાગચ્છાધિરાજશ્રીજીના સુસંયમી પરિણતબોધ શિષ્યરત્ન પૂજ્યપાદ પંન્યાસપ્રવર શ્રી કાંતિવિજયજી ગણિવર્યશ્રીજીના શિષ્યરત્ન પ્રશાંતમૂર્તિ દાક્ષિણ્યમૂર્તિ, વિદ્યાવ્યાસંગી પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય નરચંદ્રસૂરીશ્વરજી મહારાજે પણ આ કાર્ય સંપન્ન ક૨વા માટે સુંદર સહયોગ પૂરો પાડી ઉત્તમ શ્રુતભક્તિનું કાર્ય કર્યું છે. ધાર્યા કરતાં પણ વધુ સમય બાદ પણ આ મહત્ત્વપૂર્ણ આગમ ગ્રંથ આ રીતે શ્રીસંધને સમુપલબ્ધ થઈ રહ્યો છે તે આનંદનો વિષય છે. શ્રી શંખેશ્વર પાર્શ્વનાથ પ્રભુનો અસીમ અનુગ્રહ, તપાગચ્છાધિરાજ પૂજ્યપાદ આચાર્ય ભગવંત શ્રીમદ્ વિજય રામચંદ્રસૂરીશ્વરજી મહારાજા, સુવિશાળ ગચ્છાધિરાજ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય મહોદયસૂરીશ્વરજી મહારાજા, વર્તમાન _| || For Personal & Private Use Only તું છે છે તે છે. १४ www.jainlibary,ba Page #17 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् વા //// દાં ગચ્છાધિપતિ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય હેમભૂષણસૂરીશ્વરજી મહારાજા, વર્ધમાન તપોનિધિ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ Eી વિજય ગુણયશસૂરીશ્વરજી મહારાજ તથા પ્રવચન પ્રભાવક પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય કીર્તિયશસૂરીશ્વરજી મહારાજનાં IslI પાવર્ષાથી સિંચિત થઈ અમો આવા અનેકાનેક શ્રતરત્નોના પ્રકાશના સોભાગી નિમિત્ત બનીએ એ જ શુભાભિલાષા. વિ.સં. ૨૦૬૧ -જા પ્રદાન ||| કાર્તક સુદ - ૧૧ |||| સોમવાર તા. ૨૨-૧૧-૦૪ સુરત શહેર, TEL NEN ||ળી Jan Education International For Personal & Private Use Only www.ebay.org Page #18 -------------------------------------------------------------------------- ________________ मा foll Isil Isll Isil उत्तराध्ययन सूत्रम् F १६ ||sil Isl 'm m उत्तराध्ययनसूत्रस्य अध्ययन अनुक्रम : १. विनयनाम प्रथममध्ययनम् ।............ | १५. सभिक्षुनाम पञ्चदशमध्ययनम्............. २. परीषहनाम द्वितीय मध्ययनम् ........... | १६. ब्रह्मचर्य समाधि स्थानानिनाम षोडशमध्ययनम् .... ३. चतुरङ्गीयनाम तृतीय णध्ययनम् .. १९४ १७. पायश्रमणीयनाम सप्तदशमध्ययनम् .. ४. प्रमादाप्रमादनाम चतुर्थ-मध्ययनम् .............................. २९४ १८. संयतीयनाम अष्टादशमध्ययनम् .......... ५. अकाममरणीयनाम पञ्चममध्ययनम्......... १९. मृगापुत्रीयनाम एकोनविंशमध्ययनम् ........ .................... ६. क्षलनिर्ग्रन्थीयनाम नाम षष्ठमध्ययनम्....... २०. महानिर्ग्रन्थीयनाम विंशतितममध्ययनम् . ७. औरम्रीयनाम सप्तममध्ययनम् ..... २१. समुद्रयालीयनाम एकविंशमध्ययनम्. ८. कापिलीयनाम अष्टममध्ययनम् ....... २२. रथनमीयनाम द्वाविंशमध्ययनम् .. २३. केशिगौतमीयनाम त्रयोविंशमध्ययनम् ..... ९. नमिप्रव्रज्यानाम नवममध्ययनम् ....... १०. दुमपत्रकनाम दशममध्ययनम्. २४. प्रवचनमातृनाम चतुर्विंशमध्ययनम् .. २५. यशीयनाम पञ्चविंशमध्ययनम् ................ ११. बहुश्रुत पूजानाम एकादशमध्ययनम् ........ १२. हरिकेशीयनाम द्वादशमध्ययनम् ........ २६. सामाचारीनाम षड्विशमध्ययनम् ............................... १३. चित्रसम्मतीयनाम त्रयोदशमध्ययनम् ...... २७. खलुङ्गीयनाम सप्तविंशमध्ययनम्.. १४. इषुकारीय नाम चतुर्दशमध्ययनम् ... २८. मोक्षमार्गगतिनाम अष्टाविंशमध्ययनम् ...... १०१० ०००० 5555 X0U १००३ १६ For Personal Private Use Only Page #19 -------------------------------------------------------------------------- ________________ Hel ॥ ||l उत्तराध्ययन सूत्रम् १७ fol २९. सम्यक्त्वपराक्रमनामे एकोनत्रिंशमध्ययनम् ....................१०२६ | ३३. कर्मप्रकृतिनाम त्रयस्त्रिंशमध्ययनम् .... ११३८ ३०. तपोमार्गगतिनाम त्रिंशत्तममध्ययनम् ........................... १०६४ | ३४. लेश्यानाम चतुस्त्रिशमध्ययनम् ...... ११४८ ३१. चरणविधिनाम एकत्रिंशमध्ययनम् ............................. ३५. अनगार मार्गगतिनाम पंञ्चत्रिंशमध्ययनम् .....................११६५ ३२. प्रमादस्थाननाम द्वात्रिंशमध्ययनम् . .........................१०९९ | ३६. जीवाजीवविभक्तिनाम षट्तिशमध्ययनमम् ................... ११७२ ......१०८२ lol Isl lol || lish || ||sl || || 1161 ||Gll ||sll Isl || || lall llol || ||७|| Mel 16 llslil llsil ||७|| ||७| Ilkall For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ llel उत्तराध्ययन सूत्रम् Is उत्तराध्ययन - सूत्रस्य विशेष i विषयानुक्रम all १ २-४७ Nol Mall llol उत्तराध्ययनसूत्रस्य विशेष विषयानुक्रम : 6 विषय.. ...पृष्ठाङ्काः| विषय. ............. पृष्ठाङ्काः | विषय...................................... पृष्ठाङ्काः प्रथमं विनयश्रुताध्ययनम् ................. गुर्वप्रसाद-प्रसादकारि शिष्यप्रत्यभिज्ञा । ...........१९ | प्राज्ञाप्राज्ञापेक्षया शिक्षास्वरूपभावना । ........... भिक्षुविनयकथनप्रतिज्ञा । .... गुरुचित्तसम्पादन विधिः । आसनं प्रतीत्य विनयप्ररूपणम् । ................ Mell विनीताविनीतलक्षणम्। ............................ ४ आत्मदमनफलम् आत्मदमनभावनाप्ररूपणं च । २८ चरणकरण विनयात्मकैषणासमितिविधिः। ....... ३६ is शूनी-सूकरोदाहरणेनाविनीतदोषप्ररूपणम् । ...... गुर्वनुवृत्त्यात्मकप्रतिरूपविनयप्ररूपणम् ।........ ३० गवेषणा-ग्रहणैषणाविधिः ।.... ............... &| विनयगुणोपदेशः । शुश्रूषणात्मकविनयप्ररूपणम् ।.... ग्रासैषणाविधिः । ..... He विनयकरणविधिः । ................. प्रतिश्रवणविधिविशेषः । ........ आहारविषया वाग्यतना । .... Hel क्रोधत्याग-क्षान्तिसेवानिरूपणम्,बालसंसर्ग- पुनः प्रतिरूपविनयप्ररूपणम् । पण्डित-मूर्खशिष्यशिक्षायां गुरो रतिर्खेदश्च । ..... | हास्यक्रीडात्यागनिरूपणम्, ....................... विनीतशिष्यं प्रति सूत्रार्थदान निर्देशात्मकं गुरोः शिक्षाश्रमं प्रति मूर्खशिष्यमनः परिणामः । ४० ला असत्यभाषणनिषेधः,अध्ययन-ध्यान-कर्तव्य- गुरुकरणीयम् । ........ शासन्तं गुरुं प्रति पुण्यदृष्टि-पापदृष्टिशिष्यME निरूपणं च । ..................................... शिष्यस्य वाग्विनय: । ............................ ३३ योर्मनः परिणामः । .. Hel क्रोधासत्य भाषणसम्भवे विवेकविधिः । ........ १७ खरकुटी-अगारादिषु स्त्रिया सह स्थानालापन- कोपापेक्षया विनयसर्वस्वोपदेशः । ............... Hel अविनीताश्वोदाहरणेन गुरुशिक्षापौन: निषेधः । कुपिते आचार्य शिष्य समाचरण विधिः । .......४२ Is पुन्यनिषेधः । . १८ | अनुकूल-प्रतिकूल शिक्षायां शिष्यकर्तव्यम् । ....३४ | गुरुविनयमाश्रित्य शिष्यसमाचरणविधिः ।......४३ ........... Jei Isil ||७|| Isll ||७|| |sil lol lel Ill in Education International For Personal & Private Use Only Page #21 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९ विक Is उत्तराध्ययन कि सूत्रस्य विशेष कि विषयानुक्रम ISI lol lol llel Isl fall Jel विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः ISI विनीतविनयशिष्यस्वरूपनिरूपणपूर्वकपरीषहाध्ययनोपसंहारः । ................ . १९३ त्यागनिरूपणम् । २९४ MS मुपसंहारः ।.. ........... ४४ तृतीयं चतुरङ्गीयाध्ययनम्.......... १९४-२९३ पापकर्मार्जितधनानां मनुष्याणां नरकगामित्वम् ।३०१ Mol ऐहिकामुष्मिकफलावाप्तिप्ररूपणपूर्वक मानुषत्व-धर्मश्रुति-श्रद्धा-संयम-सामर्थ्यरूप- कृतकर्मावन्ध्यत्वनिरूपणम् । ................. ३०३ Mon विनयफल-निरूपणम् ।.........................४५ चतुरङ्गीदुर्लभताप्ररूपणम् । .................... १९८ तथाविधकर्मोदयफलभोगे बन्धूनामबन्धुता- द्वितीयं परीषहाध्ययनम् ............. ४८-१९३ मानुषत्वदुर्लभतानिरूपणम् । ................ २४४ निर्देशः । ................... ....................३०५ MAH द्वाविंशतिपरीषहनामानि परीषहनिरूपण धर्मश्रुति-श्रद्धा-संयमसामर्थ्यदुर्लभता कर्मवेदनविषये वित्तस्यात्राणत्वम् । ........... ३०९ 6 प्रतिज्ञा च ।... ................४८ निरूपणम् । ................. .................२४७ अप्रमत्तताप्ररूपणम् । ......................... हा क्षुत्परीषह-पिपासापरीषह-शीतपरीषह-उष्ण निर्दिष्ट चतुरङ्गस्यामुष्मिकैहिकफलनिरूपणम् ।२८८ स्वच्छन्दतानिरोधकस्याप्रमादिनो मोक्षः, परीषह-दंशमशकपरीषह-अचेल-परीषहशिष्यं प्रत्युपदेशः ...............................२८९ विपरीतस्य विषादः । .......................... ३४३ अरतिपरीषह-स्त्रीपरीषह-नषेधिकीपरीषह प्राप्तचतुरङ्गाननवाप्तमोक्षान् प्रतीत्य देवत्व-मानु- अप्रमत्ताचरणप्ररूपणम् ।..................... ३४६ Mol शय्यापरीषह-आक्रोशपरीषह-वघपरीषह षत्वावाप्तिकथनपूर्वकं मुक्ति-गमनप्ररूपणम् । प्रमादमूलराग-द्वेषपरिहारनिरूपणम् । .........३४९ IN याञ्चापरीषह-अलाभपरीषह-रोगपरीषह (मनुष्यभवश्रेष्ठदशाङ्गनिरूपणम् ।)............२८९ मृदुस्पर्श-मधुररस-क्रोधादित्यागप्ररूपणम् । .. ३४९ isi तृणस्पर्शपरीषह-जल्लपरीषह-सत्कारपुर चतुर्थं प्रमादाप्रमादाध्ययनम् ...... २९४-३५० अधर्मजुगुप्सनपूर्वकं सम्यक्त्वविशुद्धिMS स्कारपरीषह-प्रज्ञापरीषहअज्ञान-परीषह अत्राणस्वरूपं जीवितव्यं परिभाव्य प्रमाद प्ररूपणम् । ....... ...........३५० Hel दर्शनपरीषहसहनप्ररूपणम् । ...................४९ । llll lol lol loll ||७ ell ||sil fell llell Nell llel Isl Isl ॥७॥ Isl lisil www.janelbrary.org Isl For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ पृष्ठाङ्काः उत्तराध्ययन ॥ सूत्रस्य विशेष विषयानुक्रम leir उत्तराध्ययन- MG विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः सूत्रम् in पञ्चममकाममरणीयाध्यनम् ....... ३५१-३७१ सर्वजीवमैत्रीनिरूपकं पण्डितकर्तव्यनिरूपणम् । ३७५ llol अकाम-सकाममरणस्य तीर्थंकरप्ररूपितत्वम् ।३५३ मात्रादेरशरण्यत्वात् तद्धि-स्नेह-पूर्वसंस्तव निषेधः । ३७५ 16 मरणस्य अकाम-सकामाख्यभेदद्वयम् । ...... ३५४ | पश्वाभरणादित्यागिनो वैक्रियादिलब्धिलाभः । ३७६ II अनुक्रमेण बाल-पण्डितयोरकाम जीवहिंसानिषेधः । .........................३७७ सकाममरणे । .............३५४ अदत्तनिषेधो दत्तसेवनं च । .................. ३७८ अकाममरणहेतुभूताया बालप्रवृत्ते पण्डितम्मन्यानामसद्वाचालताया नैरर्थक्यम् । ३७९ विस्तरतो निरूपणम् । ..... मुक्तिपरिपन्थीनां दोषाः ।.. In भग्नशकटशाकटिकोदाहरणपूर्वकं तथाविध अप्रमत्ततोपदेशपूर्वकं पिण्डैषणाविधिः। .......३८० हा क्रूरकर्मकारिणोऽन्तिमावस्था-गतस्यबालस्य षष्ठाध्ययनस्य भगवत्प्ररूपितत्वम् । ..........३८३ शोकनरर्थक्यम् ।...............................३६० सप्तममुरधीयाध्ययनम् ............ ३८४-४०४ सकाममरणप्ररूपणाप्रतिज्ञा । ................. प्राधूर्णकार्थसुपोषितोरणकस्य प्राघूर्णकागमने वधः। ३८४ - सकाममरणस्य विस्तरतो निरूपणम् । .......३६३ प्राघूर्णकार्थपोषितोरणकवद् अधर्मि-हिंस्रजीMar षष्ठं क्षुल्लकनिम्रन्थीयाध्ययनम् । .. ३७२-३८३ वानां सुखाभास-मरण-शोकनरकगमनप्ररूपणम् । ३८७ Mo अविद्यावतां पुरुषाणां संसारदुःखप्राप्तिः । .... ३७२ काकिणीरक्षार्थ कार्षापणसहस्रनाशकद्रमकदृष्टा .........३८० विषय न्तेन अपथ्याम्रभोजन-प्राप्तमरणनृपदृष्टान्तेन च मनुष्यसुख-देवसुख विशेषनिरूपणम् । .... ३९० वणिकत्रयोदाहरणेन गतिचतुष्क प्राप्ति निरूपणम्... .......... ३९४ लोलुप-शठबालानां नरक-तिग्गतिप्राप्तिप्ररूपणम् । ३९७ मनुष्यत्व-देवत्वप्राप्तिहेतुः ।.................... मनुष्यजन्मसाफल्यनिरूपणम् । .............. ४०० निगमनपूर्वकं कुशाग्रजल-समुद्रोपमया मनुष्य-देवकामविशेषनिरूपणम् ............... ४०० कामानिवृत्तस्याऽऽत्मार्थहानिनिरूपणम् । .... ४०१ कामनिवृत्तस्याऽऽत्मार्थलाभकथनपूर्वक देवत्व-मनुष्यत्वप्राप्तिकथनम् .................. ४०२ | बाल-पण्डितयोः परिज्ञानम्, तुलना, गतिश । ४०३ बाल-पण्डितपरिज्ञानानन्तरं कर्तव्यनिर्देशः । ४०४ fell Iell २० litel le lifoll Jain Education international For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ Isll Jell उत्तराध्ययन सूत्रम् IST विषय २१ ill उत्तराध्ययन isil is सूत्रस्य विशेष का विषयानुक्रम ||sil liell Joll lloll पृष्ठाङ्काः | विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः MST अष्टमं कापिलीयाध्यनम् ........... ४०५-४२१ लक्षण-स्वप्नफलादिकथयितृणामश्रमणत्वम् । ४१७ दह्यमाननगरान्तः पुरोपेक्षाविषयकेन्द्रप्रश्नं Mall चौरसङ्घातप्रतिबोधार्थ कपिलमुनेरुपदेशः । .. ४१० समाधियोगभ्रष्टानां दुर्गतिगमन-दुर्लभ प्रति नमे: 'ममाकिञ्चनस्य किमपि न Is दुर्गतिगमननिषेधक कर्मपृच्छा । .............. ४१० बोधित्वनिरूपणम् । ..............४१७ दहति' इत्येवंरूपं समाधानम् . .............. ४६३ ial दोषमुक्त्यर्थं पूर्वसंयोग-स्नेहनिषेधनिरूपणम् ।. ४११ असन्तोषस्वरूपम्, लोभस्वरूपं च । ........ ४१८ 'प्राकारादिकारापणेन नगरं निर्भयं कृत्वा ग्रन्थ-कलहत्यागिनः कर्मबन्धनिषेधः, स्रयासक्तिनिषेधपूर्वकं धर्माऽऽसेवनप्ररूपणम् ।४१९ प्रव्रज्याग्रहणं युक्तम्' इतीन्द्र-प्रेरणाया नमिकृतं II भोगगृद्धस्य च कर्मबन्धः । ................... ४१२ अष्टमाध्ययनस्योपसंहारः ।................... ४२० भावयुद्धजयप्रख्यापकं विस्तरेण समाधानम्। ४६५ अधीरस्य भोगदुस्त्यजत्वम्, साधोश्च नवमं नमिप्रव्रज्याध्ययनम् .........४२२-४९५ प्रासादादिकारापणानन्तरप्रव्रज्याग्रहणनिदर्शभोगसुत्यजत्वम् । ........ नमेर्देवलोकात् च्यवनम्, पूर्वभवजातिस्मरणम्, कमिन्द्र प्रति नमिकृतं शाश्वत-स्थानकरणाश्रमणवादिनो हिंसकस्य नरकगमननिर्देशः । . ४१३ पुत्राभिषेकपूर्वकं सर्वं त्यक्त्वा प्रवज्या त्मकं समाधानम् ।........................... ४६७ प्राणवधाननुमोदने मोक्षप्राप्तिः, प्राणवधविर र्थमेकान्तावस्थानं च । ....... ................४५८ तस्करादिरक्षितनगरक्षेमकरणानन्तरप्रव्रज्याIll मणाच्च-पापकर्मापगमः।. ४१४ नमेः प्रवजने नगर्यां कोलाहलः । .............४६० ग्रहणनिदर्शकमिन्द्रं प्रति नमिकृतममनो-वाक्-कायेन प्राणवधनिषेधप्ररूपणम् । ४१५ प्रव्रज्योत्थितं नर्मि प्रति ब्राह्मणरूपधारिण पराध्यनपराध्यज्ञानप्ररूपकं समाधानम् ।.....४६८ शुद्धषणाऽऽसेवा-रसगृद्धि निषेध-प्रान्ताशइन्द्रस्य मिथिलानगरी समुत्थदारुणशब्द अनम्रनृपजयानन्तरप्रव्रज्याग्रहणनिदर्शक श्रवण-विषयकपृच्छानन्तरं वृक्ष-पक्षिदृष्टाill नाऽऽसेवानिरूपणम् । ................ ४१५ न्तेन नमिकृतं समाधानम् ।.. | मिन्द्रं प्रति नमिकृतं भावजयप्ररूपक Isll Nell llell 16ll Isil Isll Hell Pell oil llall lol llel lall ||oll Illl ilol llel in Education International For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ IIon ell ॥६॥ उत्तराध्ययन- विषय lell ॥६॥ सूत्रम् ॥७॥ विस्तरेण समाधानम् । २२ ॥७॥ ॥६७॥ यज्ञयजन ब्राह्मण भोजन दानानन्तरप्रवज्याग्रहणनिदर्शकमिन्द्रं प्रति नमिकृतं लक्षगोदाना॥॥ भ्यधिकसंयमप्ररूपकं समाधानाम् । ........ ॥ गृहस्थधर्मावस्थानप्रेरकमिन्द्रं प्रति नमिकृतं ॥6॥ प्रतिमासकुशाग्रभोज्यभ्यधिकसंयमपालन ॥७॥ llell ॥ प्ररूपकं समाधानम् । Holl ॥६॥ हिरण्यादिकोशवृद्धयनन्तर प्रव्रज्याग्रहण llell ॥ॐ॥ निदर्शकमिन्द्रं प्रति नमिकृतमिच्छा loll llell पृष्ठाङ्का: ४६९ ॥ प्राप्तभोगत्याग असत्प्राप्तीच्छानिषेधकमिन्द्रं ॥७॥ ४७० निरोधप्ररूपकं विस्तरेण समाधानम् । ........ ४७३ ॥ॐ॥ ||७|| ||७|| ॥७॥ ||७|| All ४७१ ॥ प्रति नमिकृतं दुर्गतिहेतुभूतकाम llell Hell ॥ निरूपणाद्यात्मकं विस्तरेण समाधानम् । ... ४७५ स्वरूपस्थितेन्द्रकृता नमिराजर्षिस्तुतिः । ४७६ विषय नमिराजर्षि स्तुत्वा वन्दित्वा चेन्द्रस्य स्वस्थानगमनम् . ४७७ ४७८ नमेः श्रामण्यपर्युपस्थितिः । नमिवत् सम्बुद्धपण्डितानां भोगविनिवर्तनम् ॥४७८ दशमं द्रुमपत्रकाध्ययनम् .... ४९६-५२१ पाण्डुरपत्रोपमया दर्भप्रान्तस्थितलम्बमानावश्यायबिन्दूपमया च मनुष्यजीवितनश्वरत्वकथनपूर्वकं प्रमादत्यागप्ररूपणम् । .. ५०८ इत्वर-बहुविघ्नजीवितव्यनिरूपणपूर्वकं प्रमादत्यागप्ररूपणम् । मनुष्यत्वदुर्लभता-कर्मविपाक निरूपणपूर्वकं प्रमादत्यागप्ररूपणम् । षट्काय स्थितिनिरूपणपूर्वकं प्रमादत्याग प्ररूपणम् । ****.......... पृष्ठाङ्का: For Personal & Private Use Only ५१० ५११ ५१२ विषय पृष्ठाङ्काः प्रमादजनितभवभ्रमणनिरूपणपूर्वकं प्रमाद त्यागप्ररूपणम् । आर्यत्व-सम्पूर्णपञ्चेन्द्रियत्व-धर्मश्रुति-श्रद्धाअनुष्ठानदुर्लभतानिरूपणपूर्वकं प्रमादत्यागप्ररूपणम् ।. पञ्चेन्द्रियबल-सर्वबलक्षीणतानिरूपणपूर्वकं प्रमादत्यागप्ररूपणम् । अरत्याद्यङ्गपीडितशरीरविध्वंसनिरूपणपूर्वकं ५१३ ५१३ . ५१५ . ५१६ प्रमादत्यागप्ररूपणम्. स्नेहत्यागनिरूपणपूर्वकं प्रमादत्यागप्ररूपणम् । ५१७ बान्ताऽऽपाननिषेधपूर्वकं प्रमादत्यागप्ररूपणम् । ५१७ त्यक्तपुनर्ग्रहणनिषेधपूर्वकं प्रमादत्यागप्ररूपणम् । ५१८ जिनदर्शितमार्गे भावपथप्राप्तौ च प्रमादत्याग प्ररूपणम् । ५१९ ||७|| ॥७॥ |||| ||६|| उत्तराध्ययन ॥६॥ ||७|| ॥७॥ ॥७॥ 11611 ॥६॥ ॥६॥ ||६|| 11611 ॥६॥ lell |||७|| ||||| lell ||७|| ॥७॥ ||G|| ||७|| llell ॥७॥ llell ||७|| ||७|| ||७|| lell |||७|| ॥७॥ ॥७॥ सूत्रस्य विशेष विषयानुक्रम २२ www.jinelibrary.org Page #25 -------------------------------------------------------------------------- ________________ उत्तराध्ययन विषय विषय सूत्रम् - उत्तराध्ययन 5 सूत्रस्य विशेष कि विषयानुक्रम ...... ५५२ पृष्ठाङ्काः संयमभरोद्वहनोपदेशपूर्वकं प्रमादत्यागप्ररूपणम् । ५१९ 18 तीरागमनकथनपूर्वकं प्रमादत्यागप्ररूपणम् ।...५२० - सिद्धिगमनकथनपूर्वकं प्रमादत्यागप्ररूपणम् । . ५२० is उपदेशसर्वस्व निगमनपूर्वकं प्रमादत्याग प्ररूपणम् ।। .......५२१ Mal प्रमादत्यागोपदेशश्रवणानन्तरं राग-द्वेषच्छेदाद् गौतमस्य मोक्षगमनम् ।। ................... ५२१ एकादशं बहुश्रुतपूजाध्ययनम् ...... ५२२-५३६ il आचारकथनप्रतिज्ञा । ........ आचारकथनप्रतिज्ञा ।........................... ५२२ 16 अबहुश्रुतव्याख्या ।............................५२२ मानादीनि पञ्चाऽशिक्षास्थानानि । ............. ५२३ | || अधःशिरादीन्यष्टौ शिक्षास्थानानि । ............५२३ is अभीक्ष्णक्रोधादीनि चतुर्दशाविनीतसंयतस्थानानि ।............. ५२४ पृष्ठाङ्काः न्यावृत्तित्वादीनि पञ्चदश सुविनीतसंयतस्थानानि । ५२६ विनीतस्वरूपम् । ............................. ५२८ शङ्खनिक्षिप्तपयो-जात्यश्व-शूर-षष्टिवर्षीयहस्तियूथेशवृषभ-सिंह-वासुदेव-चक्रवर्ति-शक्रसूर्य-चन्द्र-कोष्ठागार-जम्बूवृक्ष-सीतानदीमेरु-स्वयम्भूरमण समुद्रोपमाभिः बहुश्रुतस्तवः । ...... ........ ५२८ बहुश्रुतमाहात्म्यम् ।... ............ शिष्यं प्रति श्रुताध्ययननिदर्शक उपदेशः ।.... ५३६ द्वादशं हरिकेशीयाध्ययनम् ........५३७-५६६ चाण्डालकुलोद्भूतस्य हरिकेशनाम्ना प्रसिद्धस्य बलनाम्नो भिक्षोाह्मणयज्ञपाटके भिक्षार्थं गमनम् । .. .......................५४२ यज्ञपाटकसमीपमागच्छन्तमागतं च हरिकेशिमुनि प्रति जातिमदोन्मत्तब्राह्मण छात्रकृत | विषय.. ....पृष्ठाङ्काः उपहसन पूर्वकं तिरस्कारः । ................ ५४४ ब्राह्मणप्राधान्यदर्शक विविधहेतुभिच्छात्रकृतो भिक्षाप्रदाननिषेधः, प्रच्छन्नतिन्दुकयक्षकृतं च छात्रकथिततत्तद्धेतुखण्डनम् । ........... ५४७ अध्यापकादिष्टछात्रकृतं दण्डादिभिर्हरिकेशिमुनिताडनम् ।............... तत्रागतया भद्राभिधानया राजपुत्र्या मुनिताडनप्रवृत्तछात्र निवारणपूर्वकं कृता हरिकेशिमुनिस्तुतिः । हरिकेशिमुनिसान्निध्यकारियक्षकृता छात्रविडम्बना ।.. ........... छात्रविडम्बनाभयत्रस्ताध्यापककृता हरिकेशिमुनिं प्रति क्षमायाचनापूर्वकं प्रसादनप्रार्थना, यक्षचेष्टित-कथनात्मकं मुनिकृतं च समाधानम् ॥५५७ .......... ५३५ ....... ५५३ For Personal Price Only Page #26 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २४ 6. उत्तराध्ययन is सूत्रस्य विशेष विषयानुक्रम .......... ६१२ ......................५६१ ..५६१ .......... .. ६०० He विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः Men सपरिवारस्याध्यापकस्य शरणागतिः । ....... ५५८ ब्रह्मदत्त-चित्रमुन्योः काम्पिल्यनगरे मीलनम् । ५६८ मुनेब्रह्मदत्तं प्रत्यनित्यतोपदेशात्मकं शुभकर्म हरिकेशिमुनये भिक्षाप्रदानम्, दिव्यपञ्चकं च । ५५९ ब्रह्मदत्तकृतं पूर्वभवपञ्चकसहवासकथनपूर्वक करणसूचनम् । Isl प्रभावितद्विजकृता तपःप्रशंसा । .............. ५६० वर्तमानजन्मविप्रयोगनिरूपणम् । ..............५९९ भोगगृद्धब्रह्मदत्तं प्रति मुनेनिर्वेदकथनम्, अन्यत्र Ri अग्निज्वलन-बाशुचि-कुशादिस्पर्शन निदानकरणोल्लेखपूर्वकं मुनिकृतं विप्रयोग विहरणं च । .. ६१३ कि नरर्थक्यप्ररूपणा ।. समाधानम् । .......... ब्रह्मदत्तस्य नरकगमनम्, चित्रमुनेश्च मोक्षगमनम् । ६१४ Moयागप्रवृत्ति-पापकर्मनाश-यजन-ज्योतिः सत्यानुष्ठानाद्याचरणसमानत्वेऽपि परस्पर- चतुर्दशमिषुकारीयाध्ययनम् ....... ६१७-६४२ ज्योति: स्थान-दी-करीषाङ्ग-नद-शान्तितीर्था- विपाकवैषम्यविषयक ब्रह्मदत्तजिज्ञासाया देवभवात् च्युत्वा नृप-राज्ञी-पुरोहितMon दिविषयकब्राह्मण जिज्ञासायां हरिकेशिमुनिकृतं मुनिकृतं विस्तरेण समाधानम् ।............... ६०१ पुरोहितपत्नी-पुरोहितपुत्रद्वयरूपेण षण्णामिसमाधानम् । ........... .................... ५६२ मुनि प्रति ब्रह्मदत्तकृतं विविधप्रासादा-धन षुकारपुरेऽवतारः । ........................... ६१७ त्रयोदशं चित्र-सम्भूतीयाध्ययनम् . ५६७-६१६ नृत्यादिभोगनिमन्त्रणम् । ..६०३ अवाप्तिजातिस्मरणज्ञानयोः पुरोहितपुत्रयोः का निदानकरणेन सम्भूतस्य काम्पिल्यनगरे ब्रह्मदत्तं प्रति मुनेविविधोपदेशपूर्वकं संयम- पितरं प्रति प्रवज्याग्रहणानुमतिप्रार्थना । .......६१८ is ब्रह्मदत्तत्वेन जन्म । .... ...५६७ ग्रहणप्रेरणा । .......... .....................६०४ पुत्रोत्पप्ति-वेदाध्ययनादिकर्तव्यनिरूपकं पितरं MS चित्रस्य पुरिमतालनगरे श्रेष्ठिकुले जन्म, मुनि प्रति ब्रह्मदत्तकृतं भोगत्यागासामर्थ्य प्रति पुरोहितपुत्रयोः कामनिवृत्ति-प्राधान्य||| प्रवज्याग्रहणं च । निवेदनम् । ......... .......... ६११ प्रख्यापकं विस्तरेण प्रत्युत्तरम् । ..............६२३ llol lol lel likel ५६७ Jan Education international For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २५ 6 उत्तराध्ययन सूत्रस्य विशेष विषयानुक्रम Mall Isl lioll विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः பது हि धन-स्त्री-कामा एव तपःफलम्' इति निरूपकं संयमग्रहणबाधकं कामभोगाऽऽसेवनं आत्मवत्सर्वदर्शी मूर्छारहित आक्रोश॥ पितरं प्रति पुत्रयोर्धनादिनरर्थक्यनिरूपणम् । . ६२७ निवेदयन्ती पत्नी प्रति पुरोहितस्य वधसहनधीर आत्मगुप्तः प्रान्ताशनलाभप्रसङ्गा Is 'शरीरमात्रो जीवः' इति निरुपयन्तं पितरं प्रति संयमग्रहणनिश्चयनिवेदनम् ।...................६३३ दिष्वव्यग्रमना असम्प्रहष्टः सर्वसहः सत्कारका पुत्रयोः शरीर-जीव-भिन्नतानिरूपणं संयम पुरोहितपन्या अपि संयमग्रहणतत्परता ।.... ६३५ पूजा-वन्दनाऽनभिलाषः संयतः सुव्रतस्तपस्वी Mon ग्रहणप्रतिपादनं च । ........................... ६२७ पुरोहितकुटुम्बत्यक्तास्वामिकधनादिग्रहणोन्मुखं आत्मगवेषकः संयमबाधककारणत्यागी - पितरं प्रति पुत्रयोर्मृत्यु-जरापीडितलोकनिरूपणराजानं प्रति राज्या हृदयङ्गमभववैराग्यनिरूपण अकुतूहल: छिन्नविद्या-स्वरविद्या-भूमिज्ञाना| पूर्वकमर्मि-धर्मिणोः निष्फल-सफलकालग पूर्वकं संयमग्रहणतत्परतानिवेदनम् । ........ ६३६ काशज्ञान-स्वप्रशास्त्र-लक्षणशास्त्र-यष्टिज्ञान-वास्तु॥७॥ मनप्ररूपणम् । ........ नृप-राज्ञी-पुरोहित-पुरोहितपत्नी-पुरोहित विद्याऽङ्गस्फुरण स्वरविजयादिविद्याऽनुपजीवी मन्त्रला 'देशविरतिधर्मपालनेन गृहे स्थिताः पश्चिम पुत्रद्वयानां संयमग्रहण-पालनपूर्वक मूलिकाऽऽयुर्वेदादि चिकित्सात्यागी शूरवयसि प्रव्रजिष्यामः' इति निवेदयन्तं पितरं मुक्तिगमनम् ।.............. ..........६४० ब्राह्मणादिवर्णवादत्यागी गृहिसंस्तवत्यागी अलाis प्रति पुत्रयोरायुश्चाञ्चल्यनिरूपकं निवेदनं पञ्चदशं सभिक्षुकाध्ययनम् ........६४३-६५२ भेऽक्रोधी ग्लान-बालाद्युपकारपरः प्रान्ताशना8 सर्वत्यागोन्मुखता च ।.. ................. ....६३२ 'यो मौनचारी स्वहितोऽमायी छिन्ननिदानः दि-निन्दात्यागी प्रान्तकुल भिक्षागामी तथाविधउत्पन्नव्रतग्रहणपरिणामस्य पुरोहितस्य सम्बन्धोच्छेदी कामरहितोऽज्ञातैषी निवृत्त शब्दश्रवणाक्षुब्धः संयमानुगः कोविदात्मा स्वपत्नी प्रति वक्तव्यम् । ६३२ । रागः प्रधानो वेदविद् रक्षितात्मा प्राज्ञ सर्वदर्शी उपशान्तः पराबाधको-ऽशिल्पजीवी Isll sil ........६३० For Personal Price Use Only Page #28 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २६ का सूत्रस्य विशेष विषयानुक्रम विषय पृष्ठाङ्काः | विषय....................................... पृष्ठाङ्काः | विषय....................................... पृष्ठाङ्काः अनगारोऽमत्तो जितेन्द्रियो विप्रमुक्तोऽणुकषायी पूर्वकं निषेधः, स्त्रीनिषद्याऽवस्थायिनश्चा- ९. विभूषानुपातस्य दोषनिरूपणपूर्वकं निषेधः, अल्पलघुभक्षी एकचरः स भिक्षुः' इति विस्तरेण निर्ग्रन्थत्वम् । ...............६५६ शब्दाद्यनुपातिनश्चानिर्ग्रन्थत्वम् । ............६५९ निर्ग्रन्थस्वरूपवर्णनम् । ....................... ६४३ | ४. स्त्रीन्द्रियावलोकनादेर्दोषनिरूपणपूर्वक निषेधः, १०.शब्द-रूपाद्यनुपातस्य दोषनिरूपणपूर्वक षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनम् ।६५३-६६६ स्त्रीन्द्रियावलोकयित्रादेश्चानिर्ग्रन्थत्वम् । .....६५७ निषेधः, शब्दाद्यनुपातिनश्चानिर्ग्रन्थत्म् ।..... ६६० दशानां ब्रह्मचर्यसमाधिस्थानानां स्थविर५. कुडयाद्यन्तरस्त्रीकूजितादिशब्दश्रवणस्य उपर्युक्तदशस्थानदर्शितदोषनिरूपणम् ।.....६६० Me भगवत्प्ररुपितत्वम् । ......................... ६५३ दोषनिरूपणपूर्वकं नषेधः, स्त्रीकूजितादि उपर्युक्तदशस्थानदर्शितदोषाणां तालपुट | दविधसमाधिस्थानावगमविषयक शब्दश्रोतुश्चानिर्ग्रन्थत्वम् । ..................६५७ विषोपमा ।........ ism प्रश्नोत्तरवक्तव्यं यथा- .........................६५४ ६. पूर्वरत-क्रीडितस्मरणस्यदोषनिरूपणपूर्वकं कामभोगत्याग-धर्माचरणनिरूपकं । MT१. स्त्री-पशु-पण्डकसंसक्तशयनासनसेवनस्य निषेधः, पूर्वरताद्यनुस्म-र्तुश्चानिर्ग्रन्थत्वम् । ६५८ निगमनम्, ब्रह्मचर्यमाहात्म्यं च । ......... ६६४ दोषनिरूपणपूर्वक निषेधः, स्त्रयादिसंसक्त- ७. प्रणीताहारस्य दोषनिरूपणपूर्वकं निषेधः, षोडशाध्ययनस्योपसंहारः । .................६६५ शयनादिसेविनोऽनिर्ग्रन्थत्वं च ।........... ६५४ प्रणीताहार-भोजिनश्चानिर्ग्रन्थत्वम् । ........६५८ सप्तदशं पापश्रमणीयाध्ययनम् .६६७-६७४ MEI २. स्त्रीकथाकथनस्य दोषनिरूपणपूर्वकं निषेधः, ८. अतिमात्रपान-भोजनस्य दोषनिरूपणपूर्वकं 'यः सुखविहारी निरुपद्रवसतिवासी यथेष्टस्त्रीकथा-कथकस्य चानिर्ग्रन्थत्वम् । .......६५६ निषेधः, अतिमात्रपान भोजनाहर्तुश्चा वन-भक्त-पान-लब्धा श्रुतोपेक्षी प्रकामनिद्रा३. स्त्रीनिषद्याऽवस्थानस्य दोषनिरूपण निर्ग्रन्थत्वम् ।... ....... ६५९।। शीलः सुखशायी श्रुतदात्राचार्यादिनिन्दक आचार्याisi For Personal Private Use Only Page #29 -------------------------------------------------------------------------- ________________ lol विषय WOM सूत्रम् lol उत्तराध्ययन lol is सूत्रस्य विशेष ill विषयानुक्रम Isil Wom lell ell || Isl llol उत्तराध्ययन पृष्ठाङ्काः | विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः Holl दिकार्यापेक्षी अहंदाधुचितप्रतिपत्तिविकलो गर्विष्ठः द्याऽऽसेवी स पापश्रमणः' इति पापश्रमण- सञ्जयनृपकृताऽभयप्रार्थना । ............ ..६७७ प्राणादिसम्मर्दकोऽसंयतः संयतम्मन्यः स्वरूपप्ररूपणम् ।..... ...........६६७ गर्दभालिमुनेः स्वतोऽभयप्रत्ययपूर्वक ils|| संस्तारकाद्यप्रमार्जयिता द्रुतचारी बालाद्युपेक्षी पूर्ववर्णितवेषधारिश्रमणस्यैहिकामुष्मिकगुण- सञ्जयनृपं प्रति जीविताद्यनित्यताप्ररूपको il क्रोधनः प्रतिलेखनाप्रमादी प्रतिलेखनाऽनुपयुक्तो हानिः ।। .. ...... ६७४ विस्तरतो धर्मोपदेशः । ....................... ६७८ 116 &ा गुरुं प्रत्यसभ्यवाग् बहुमायी प्रमुखरःस्तब्धो पूर्ववर्णितपापश्रमणदोषवर्जक निर्ग्रन्थस्यैहि- सञ्जयनृपस्य प्रवज्याग्रहणम् । ................ ६८० Hel लुब्धो-ऽनिग्रहोऽसंविभागी गुर्वनादरो कामुष्मिकगुणप्राप्तिः।.. .....६७४ गृहीतप्रवज्यस्योत्पन्ननिजजातिस्मरणस्य क्षत्रियIs विवादोदीरकोऽधर्म आत्मप्रश्नहा व्युद्ग्रह अष्टादशं सञ्जीयाध्ययनम्..........६७५-८२२ मुनेः पृच्छायां सञ्जयमुनेरात्मपरिचयकथनम् ।६८० l कलहरक्तोऽस्थिरासनः कुत्कुचो यत्रतत्रनिषीदन मृगयानिर्गतस्य काम्पिल्यनगराधिपस्य क्षत्रियमुनेविस्तरतो वक्तव्यम् । ...............६८१ || आसनाऽनुपयुक्तः सरजस्क पादशायी सञ्जयराजस्य केशरोद्याने ध्यान-स्थित-गर्द क्षत्रियमुनिप्ररूपितं 'क्रियावाद्यादीनां कुज्ञानम्' ॥ शय्याऽप्रतिलेखक: संस्तारकाऽनुपयुक्तो भालिनामनिर्ग्रन्थसमीपवर्तिमृगहननम् ।....... ६७५ इति भगवद्वचनम् । ............................६८१ Me दुग्धादिविगत्यभ्यवहर्ता तपोऽरतोऽभीक्ष्णभोजी हतमृगदर्शनेन सह ध्यानस्थगर्दभालिमुनि पापकर्मणां नरकगामित्वम्, चारित्रिणां च . IS नोदनाप्रतिनोदक आचार्यपरित्यागी परपाषण्डसेवी दृष्ट्वा सम्भ्रान्तस्य सञ्जयराजस्य पश्चात्तापो दिव्यगतिगामित्वम् ।.... ...... ६८३ 6l गणान्तरगामी निन्द्यो गृहिव्यवहारी निमित्तोपजीवी मुनिवन्दनं च ।.......... ........६७६ निजजातिस्मरणकथनपूर्वकं क्षत्रियमुनिकथित ||6|| ॥ स्वज्ञातिपिण्डभोजी अभिक्षाभोजी गृहनिषमौनस्थं गर्दभालिमुनि प्रति भयभ्रान्त आत्मपरिचयः ।। ......६८३ llol || fol foll ial || lel Mel llel Noil ller Ie1 liol lel Woll Boll Inn Education International For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ खा Isil Isl IS उत्तराध्ययन H6 सूत्रस्य विशेष विषयानुक्रम || २८ Hall ||७ lion NH उत्तराध्ययनविषय पृष्ठाङ्काः । विषय पृष्ठाङ्काः सूत्रम् MS नानारूचि-शुभाशुभप्रश्नवर्जनोपदेशः । ........ ६८५ जातिस्मरणज्ञानानन्तरं मृगापुत्रकुमारस्य माताMall क्रियाग्रहण-अक्रियावर्जनरूपं जिनकथितज्ञानं पितृसमक्षं संसारदुःखभव-वैराग्यकथनIsl प्ररूप्य धर्माचरणोपदेशः. .................... ६८६ विस्तरेण संयमग्रहणानुमतिप्रार्थना । .........८१४ HSIL भरत-सगर-मघवत्-सनत्कुमार-शान्ति-कुन्थु- मृगापुत्रं प्रति पुत्रमोहमुग्धजननी-जनकयोः प्रनIs अर-महापद्म- हरिषेण-जय-दशार्णभद्र-करकण्डु- ज्यापालनदुष्करताप्ररूपकं विस्तरतो वक्तव्यम् ।८१७ 6 दुर्मुख-नमि-नग्नजिद्-उदायन-नन्दनबलदेव जननी-जनको प्रति मृगापुत्रस्य नरकदुःखवेदना Hel विजयबलदेव-महाबलनृपोदाहरणैः संयमस्थिरी- निरूपणात्मकं विस्तरतो वक्तव्यम् । .........८२२ IS! करणोपदेशः । मृगापुत्र प्रति जननी-जनकतयोः निष्पतिकर्मला संसारतरणोपदेशः । ..........................८१० ताप्ररूपकं दुश्चरश्रामण्य निवेदनम् । ..........८३० Mel एकोनविंशं मृगापुत्रीयाध्ययनम् .... ८१२-८३६ जननी-जनको प्रति मृगापुत्रस्यारण्यमृगोHell सुग्रीवनगराधिपबलभद्रनृप-मृगाराज्ञीपुत्रस्य दाहरणेन सुचरश्रामण्यनिवेदनम् । .............८३१ il मृगापुत्रप्रसिद्धनाम्नो बलश्रीकुमारस्य विविध- जननी-जनकानुज्ञातस्य मृगापुत्रस्य दीक्षाग्रहणम् ।८३३ M6l विलाससुखभोगिनो निर्ग्रन्थदर्शनानन्तरं जाति- मृगापुत्रमुनेनैर्ग्रन्थ्यवर्णनम्, सिद्धिगमनं च । ..८३४ मला स्मरणज्ञानावाप्तिः । ............ ....८१२ मृगापुत्रमुनिवत् संयमपालनोपदेशः । ......... ८३६ विषय पृष्ठाङ्काः विशं महानिर्ग्रन्थीयाध्ययनम् ।...८३७-८५४ अध्ययनमङ्गलपुरःसरं शिक्षाकथनप्रतिज्ञा ।..८३७ उद्यानस्थितसञ्जयमुनिदर्शनानन्तरोत्पन्नाहोभाव स्य श्रेणिकस्य मुनिवन्दनानन्तरं तारुण्यवयः प्रव्रज्याग्रहणजिज्ञासाविषयको मुनि प्रति प्रश्नः । ८३७ मुनेः स्वस्यानाथतानिवेदनम् ।................८३८ नाथत्वनिवेदकं श्रेणिक प्रति मुनेः श्रेणिकानाथतानिर्देशः । .. ....८३९ मुनि प्रति निजद्धर्युल्लेखपुरस्सरं मुनिकथितानाथतानिषेधपूर्वकं श्रेणिकस्य नाथत्वनिरूपणम् ।.८३९ नाथानाथस्वरूपाऽनभिज्ञश्रेणिकं प्रति विस्तरेण सञ्जयमुनिकथितो निजानाथताप्ररूपणागभितः प्रव्रज्याग्रहणानन्तरावाप्तनाथतासूचक आत्मवृत्तान्तः । ......... ......६८७ Isll Isil llell 16ll ....८४० llol २८ isi llsil JainEducation inido.lional For Personal & Private Use Only ||Silm iainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ ॥७॥ ||७|| 11ell ||७|| ||७|| |||७|| |||७|| उत्तराध्ययन- विषय सूत्रम् २९ श्रेणिकं प्रति सञ्जयमुनेरुपदेशः । ॥ श्रामण्यमाश्रित्य नाथत्वनिरूपणम् । .........८४४ |||७|| ॥७॥ श्रामण्येऽपि वितथाऽऽचरणादनाथताप्ररूपणम् ।. ८४५ Hell कुशीलत्यागाद् मोक्षप्राप्तिनिरूपणम् । ८५१ ॥ क्षमापनापूर्वकं श्रेणिकस्य मुनिस्तवना । ८५२ Hell श्रेणिकस्य स्वस्थानगमनम्, मुनेश्च विहरणम् ।८५३ ||७|| ॥ एकविंशं समुद्रपालीयाध्ययनम् .... ८५५-८६३ ||७|| चम्पानगरीवास्तव्यस्य भगवन्महावीरशिष्यस्य पालितनाम्रो वणिजो वाणिज्यार्थं lell || المال ॥७॥ पिहुण्डनगरगमनम् ।. ॥७॥ पिण्डनगरवणिकपुत्रीपाणिग्रहणानन्तरे चम्पानगरीमागच्छतः पालितस्यापन्नसत्त्वायाः ॥६॥ पल्याः पुत्रप्रसवः, पुत्रस्य च समुद्रपाल इति ॥६॥ ॥७॥ ॥६॥ नामकरणम् । ||७|| ॥७॥ ॥७॥ पृष्ठाङ्का: ८४४ Jell ॥७॥ Jain Education Intimational ..... ८५५ ८५५ विषय पृष्ठाङ्काः प्राप्तारूण्यरूप समुद्रपालस्य संसारसुखोपभोगः ॥८५६ वध्यदर्शनानन्तरोत्पन्नसंवेगस्य समुद्रपालस्य ८५६ ********* *****... ८६४-९२१ प्रव्रज्याग्रहणम् । समुद्रपालमुनेः प्रव्रज्यापालनविषयकं विस्तरतो वर्णनम्, कर्मक्षयानन्तरं च मोक्षगमनम् । .... ८५७ द्वाविंशं रथनेमीयाध्ययनम् . शौरीपुरनगर- वसुदेवनृप - रोहिणीराज्ञी-देवकीराज्ञी राम-केशव समुद्र विजयनृप-शिवाराज्ञीअरिष्टनेमिनिर्देशः । अरिष्टनेमिनिमित्तं केशवस्य राजीमतीयाचना १८८९ राजीमतीपरिणयनार्थं नेमिकुमारस्य महद्धया प्रस्थानम् । सारथिसकाशाद् भयत्रस्तपशुनिरोधकारणं ज्ञात्वा नेमेः प्रव्रज्याग्रहणम्, वासुदेवादिकृतं च .८६४ For Personal & Private Use Only ८८९ विषय मिस्तवनादि । राजीमत्याः प्रव्रज्याग्रहणम् । वर्षाप्लावितवस्त्राया राजीमतीनिर्ग्रन्थिन्या गुहावस्था नम्, गुहायां च पूर्वागतरथनेमिमुनेनिर्वस्त्रराजीमतीदर्शनानन्तरं राजीमतीं प्रति भोगप्रार्थना ।... ९०५ रथनेमिं प्रति राजीमत्याः संयमस्थैर्यनिमित्तं हृदयङ्गमाऽनुशिष्टिः । राजीमतीवचनप्रबुद्धस्य रथनेमेः स्थिरमनसा संयमाराधना । राजीमत्या रथनेमेचोग्रतपश्चरणेन मोक्षगमनम् । ९१० रथनेमिवृत्तेन भोगनिवर्तनाप्ररूपणम् ।. ९१० त्रयोविंशं केशि- गौतमीयाध्ययनम् ।९१२ - ९६१ पार्श्वजिनशिष्यकेशिगणधरस्य सशिष्यपरिवारस्य श्रावस्तीनगरीमण्डलगत तेन्दुकोद्यानेऽव ९०९ पृष्ठाङ्काः ८९६ ९०२ ९०७ ॥६॥ ||६|| ॥६॥ ||| उत्तराध्ययन ||६|| lell सूत्रस्य विशेष ||७|| विषयानुक्रम ॥६॥ ||७|| 11ell ॥७॥ ॥७॥ loll lell ||७|| ॥७॥ ell ॥६॥ ||७|| |||| ॥६७॥ 11ell ||७|| ॥७॥ ॥७॥ llell ||७|| ||७|| ||७|| Hell ॥७॥ ||७|| llel २९ Page #32 -------------------------------------------------------------------------- ________________ llell विषय उत्तराध्ययन सूत्रम् ३० ९५९ " उत्तराध्ययन सूत्रस्य विशेष विषयानुक्रम ler Ilel New ........... IGl ill llll Nell Iel Isll पृष्ठाङ्काः । विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः स्थानम्, वर्द्धमानजिनशिष्यगौतमगणधरस्य च स केशिकृताऽऽन्तरशत्रुजयविधिप्रश्ने गौतमस्य समाधानम् . शिष्यपरिवारस्य श्रावस्तीनगरीमण्डलगत समाधानम् ........... ..........९४९ छिन्नसंशयस्य केशिगणधरस्य Isll कोष्ठकोद्यानेऽवस्थानम् ।.. .... ९१२ केशिकृतपाशच्छेदविधिप्रश्ने गौतमस्य समाधानम् ९५० गौतमाय वन्दनम्, . ..........९६० Hel केशि-गौतमशिष्याणां चातुर्याम-पञ्चयाम केशिकृतभावलताच्छेदविधिप्रश्ने गौतमस्य पञ्चयामधर्मस्वीकारः ...........................९६० II सचेलक अचेलकधर्मविषये चिन्ता । ........ ९४१ समाधानम् .. .................९५१ केशि-गौतमसमागमोत्कर्षप्ररूपणम्, पर्षत्सIs स्वशिष्यशङ्कापनोदा) केशि-गौतमयोः केशिकृतभवाग्निच्छेदविधिप्रश्ने गौतमस्य न्तोषश्च । ... INSil समागमेच्छा । ...............................९४३ समाधानम् ......................................९५२ चतुर्विंशतितमं प्रवचनमात्रध्ययनम् १६२-९७० Hel गौतमगणधरस्य केशिगणधरसमीपमागमनम्, केशिकृतभावाश्वनिग्रहप्रश्ने गौतमस्य समाधानम् ९५४ ईर्यासमित्याद्यष्टप्रवचनमात्रुद्देशः । ............. Hell केशिकृता गौतमप्रतिपत्तिः, द्वयोः समाग केशिकृतकुपथपरिहारप्रश्ने गौतमस्य समाधानम्. ९५५ ईर्यासमितिप्ररूपणा ।.. मशोभावर्णनम्, विविधलोकसमागमश्च ।......९४३ केशिकृतभावद्वीपप्रश्ने गौतमस्य समाधानम् ... ९५६ भाषासमितिप्ररूपणा । केशिकृतचातुर्याम-पञ्चयामधर्मभेदप्रश्ने गौतमस्य केशिकृतभवार्णवतरणनौकाप्रश्ने गौतमस्य एषणासमितिप्ररूपणा ।.... ला समाधानम् । ....... समाधानम् ................ ..........९४४ आदाननिक्षेपसमितिप्ररूपणा । ............. केशिकृतभावतमोनाशकभानुप्रश्ने गौतमस्य hol केशिकृतसचेलक-अचेलकधर्मभेदप्रश्ने गौतमस्य उच्चारादिव्युत्सृजनसमितिप्ररूपणा । ......... समाधानम् समाधानम् ..................९४७ गुप्तिकथनप्रतिज्ञा । ..... केशिकृताऽनाबाधस्थानप्रश्ने गौतमस्य isil Iel lish lol Noi ....९५७ fol liol .... ९५८ O lel 6 llel Isl will Ioll lol lol Isil in Education International For Personal & Private Use Only Page #33 -------------------------------------------------------------------------- ________________ STDOT TOD ||७|| ||७|| ||७|| उत्तराध्ययन- विषय ||७|| सूत्रम् ||७|| ३१ ॥७॥ ९६८ . ९६९ ॥७॥ ९६९ ||७|| ९७० ॥७॥ समिति - गुप्त्योर्विशेषः फलं च ।. पञ्चविंशतितमं यज्ञीयाध्ययनम् .... ९७१-९८४ वाराणसीनगरी बहिरुद्याने जयघोषमुनेरागमनम्, ॥७॥ विजयघोषविप्रयज्ञे च भिक्षायाचनम् । ........ ॥७॥ विजयघोषविप्रस्य वेदादिवद् विप्रेतराय ॥७॥ lol ९७२ मनोगुप्तिप्ररूपणा । वचनगुप्तिप्ररूपणा । कायगुप्तिप्ररूपणा ।. ॥७॥ ॥७॥ भिक्षादाननिषेधः । ...... ॥६॥ loll ॥७॥ ॥e॥ पृष्ठाङ्काः ॥ वेद-यज्ञ - नक्षत्र-धर्माणां मुखविषये आत्मपरोद्धारकविषये च विजयघोषाज्ञा ननिवेदकं जयघोषमुनिवक्तव्यम् ।. ॥७॥ ॥ विजयघोषविप्रस्य वेदादिमुख-आत्मपरो ||७|| द्धारकस्वरूपजिज्ञासायां जयघोषमुनेर्विस्तरतः ॥६॥ loll ॥६॥ loll Hell . ९७३ ९७४ विषय ....९८२ ९८३ समाधानम् । छिन्नसंशयस्य विजयघोषविप्रस्य जयघोषमुनिस्तवनाऽनन्तरं भिक्षाग्रहणार्थं विज्ञप्तिः । ९८१ भिक्षाऽदानाऽप्रयोजनं कथयित्वा जयघोषमुने - विजयघोषविप्रं प्रति भववैराग्यप्ररूपक उपदेशः । विजयघोषविप्रस्य प्रव्रज्याग्रहणम् । तप्ततपसोर्जयघोष - विजयघोषमुन्योर्मोक्षगमनम् । . ९८३ षड्विंशतितमं सामाचार्यध्ययनम् ९८४-१००२ सामाचारीप्ररूपणप्रतिज्ञा । दशविधसामाचार्या नामनिर्देशो विषयनिरूपणं च । ९८४ स्वाध्याय-वैयावृत्त्यनियोगपूर्वकमोघसामाचारीप्ररूपणम् । . १८६ पौरुषी चतुष्ककृत्यप्ररूपणम् । ............... ९८७ ९८४ पृष्ठाङ्काः ९७५ ....................... For Personal & Private Use Only विषय द्वादशमासान् प्रतीत्य छायया पौरुषीज्ञाननिरूपणम्, प्रतिलेखनाकालनिरूपणं च । ९८८ रात्रिपौरुषीकृत्य तज्ज्ञाननिरूपणम् । .........९८९ विशेषतो दिनकृत्यसामाचारीप्ररूपणम् । ...... ९९२ रात्रिकृत्यसामाचारीप्ररूपणम् । ... षड्विंशतितमाध्ययनार्थोपसंहारः । .......... १००२ सप्तविंशं खलुङ्कीयाध्ययनम् । १००३-२००९ गर्गनाम्नः स्थविरस्याऽऽत्मसमाधिप्रति ९९८ . पृष्ठाङ्काः ****** सन्धानम् । १००३ शिष्यान् प्रति ज्ञानाद्यशठताप्ररूपको गर्गोपदेशः । १००३ खलुङ्कवृषभोदाहरणपूर्वकं कुशिष्यदुश्चर्यानिरूपणम् । .. शिष्याच परिहरणम्, तपश्चरणपूर्वकं च विहरणम् ।. १००८ १००४ Holl 11611 ||७|| उत्तराध्ययन Hell ॥७॥ सूत्रस्य विशेष ||७|| ॥ विषयानुक्रम lell Holl ||७|| Hell ||७|| llell ||७|| |||७|| llell ||७|| ||७|| 11611 ॥७॥ ||७|| ||७|| ||७|| |||७|| llell ||७|| ||७|| ॥७॥ ॥७॥ 11611 ॥७॥ ॥७॥ llall ३१ www.jinelibrary.org Page #34 -------------------------------------------------------------------------- ________________ ||७|| ||७|| loll ||७|| Hell सूत्रम् ell ३२ उत्तराध्ययन विषय पृष्ठाङ्काः ॥ अष्टाविंशं मोक्षमार्गगत्यध्ययनम् १०१०- १०२५ 6/ ज्ञानादिमोक्षमार्गप्ररूपणप्रतिज्ञा । ॥७॥ 'ज्ञान-दर्शन- चारित्र तपांसि मोक्षमार्गः' इति ॥७॥ निरूपणम्, मोक्षमार्गप्राप्त्या सद्गतिगमन ॥७॥ निरूपणं च । ॥७॥ १०१० 1554444 ॥७॥ ज्ञानस्य पञ्च भेदाः, द्रव्य-गुणः पर्यायाः, विषयश्च । १०११ ||७|| ॥ द्रव्यादीनां लक्षणम् । ॥७॥ १०१२ द्रव्यस्य धर्मास्तिकायादिभेद-प्रभेदाः । १०१२ . १०१३ १०१४ दर्शन (सम्यक्त्व) प्ररूपणम् । १०१५-१०२२ ॥ धर्मास्तिकायादीनां लक्षणम् ।. ||७|| .......... १०१० ॥ पर्यायलक्षणम् । ||el| all ......................... ॥६॥ ॥६॥ सम्यक्त्वस्वरूपम् । ॥६॥ सम्यक्त्वस्य निसर्गरुच्यादिभेदाः । ........... ॥७॥ निसर्गरुचि-उपदेशरुचि आज्ञारुचि -सूत्ररुचि ॥६॥ ||६|| loll lell १०१५ १०१६ विषय १०२० . १०२१ बीजरूचि - अभिगमरूचि-विस्तररुचिक्रियारुचि-सङ्क्षेपरुचि-धर्मरुचिलक्षणम् । . १०१६ सम्यक्त्वलिङ्गानि । सम्यक्त्वमाहात्म्यम् । सम्यक्त्वगुणप्राप्तिहेतुप्ररूपणम् । .......... १०२२ भेदकथनपूर्वकं चारित्रप्ररूपणम् । . ......१०२२ तपसो भेदाः १०२४ ज्ञान-दर्शन- चारित्र तपोव्यापार निरूपणम् । १०२४ मोक्षमार्गफलनिरूपणम् । .......... १०२४ एकोनत्रिंशं सम्यक्त्वपराक्रमाध्ययनम् । एकोनत्रिंशाध्ययनस्योद्देशः । सम्यक्त्वपराक्रमस्यसंवेगादीनि त्रिसप्ततितिद्वाराणि । ----- पृष्ठाङ्काः १०२६-१०६३ १०२६ १०२७ For Personal & Private Use Only विषय संवेग-निर्वेद धर्मश्रद्धा- गुरुसाधर्मिकशुश्रूषाआलोचना-निन्दना गर्हणा सामायिक चतुर्विंशतिस्तव वन्दनक-प्रतिक्रमण कायोत्सर्ग-प्रत्याख्यानस्तवस्तुति कायप्रतिलेखना- प्रायश्चित्तकरणक्षामणा स्वाध्याय वाचना-प्रतिपृच्छा-परावर्तनाअनुप्रेक्षा-धर्मकथा-श्रुताराधना-एकाग्रमनस्कतासंयम तपो व्यवदान - सुखशात अप्रतिबद्धताविविक्तशय्यासेवना-विनिवर्तना सम्भोगप्रत्याख्यान- उपधिप्रत्याख्यान आहारप्रत्याख्यानभक्तप्रत्याख्यान सद्भावप्रत्याख्यान प्रतिरूपतावैयावृत्त्य सर्वगुणसम्पन्नता वीतरागता- क्षान्तिमुक्ति- मार्दव- आर्जव भावसत्य-करणसत्ययोगसत्य-मनोगुप्तता-वचोगुप्तता कायगुप्तता पृष्ठाङ्काः मनः समाधारणा-वचः समाधारणा-कायसमाधारणाज्ञानसम्पन्नता दर्शनसम्पन्नता चारित्रसम्पन्नता ||७|| ||७|| lell ||७|| उत्तराध्ययन ||७|| सूत्रस्य विशेष ॥७॥ विषयानुक्रम llell ||६|| loll ||७|| |||७|| |||७|| 16!! llell ॥७॥ ||७|| loll loll ॥७॥ ॥७॥ lell llell llell |||७|| Hell ॥७॥ ॥७॥ ॥७॥ ॥७॥ ||७|| lle ३२ www.jinelibrary.org Page #35 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ३३ No उत्तराध्ययन IS सूत्रस्य विशेष विषयानुक्रम Ve Jell Ioll 16 11७ .१०७६ १०२९ Isl विषय पृष्ठाङ्काः श्रोत्रेन्द्रियनिग्रह-चक्षुरिन्द्रियनिग्रह-घ्राणेन्द्रियNo निग्रह-जिह्वेन्द्रियनिग्रह-स्पर्शनेन्द्रियनिग्रह क्रोधविजय-मानविजय-मायाविजयHel लोभविजय-प्रेमद्वेषमिथ्यादर्शनविजयशैलेशी 6II (यथायुःपालन) अकर्मता (सर्वहान)नां N6 Mall विस्तरतः फलनिरूपणम् ।.................. MSM एकोनत्रिंशाध्ययनस्योपसंहारः । ............. १०६३ Hell त्रिंशं तपोमार्गगत्यध्ययनम् ..... १०६४-१०८२ Isl तपसः कर्मक्षयहेतुभूतत्वम् । .............. १०६४ Ill अनासवजीवपरिचयः ।..................... १०६४ foll महातटाकोदाहरणपूर्वकं तपसा कर्मनिर्जराMS प्ररूपणम् ।.... १०६४ le तपसः भेद-प्रभेदाः ।......................... .१०६५ 16 बाह्यतपसोऽनशनादिभेदषट्कम । ......... १०६६ विषय पृष्ठाङ्काः | विषय . पृष्ठाङ्काः द्विविधानशनबाह्यतपःप्ररूपणम् । ............ १०६६ |'विरतिप्रवर्तन-असंयमनिवृत्ति-संयमप्रवर्तनपञ्चप्रकारोनोदरताबाह्यतपःप्ररूपणम् । ...... १०७० | रागद्वेषनिरोध-दण्डगौरवशल्य-त्याग-उपसर्गसहनभिक्षाचर्याबाह्यतपःप्ररूपणम् । .. १०७५ विकथाकषायाऽऽ-हारादिसंज्ञावर्जन-आर्तरौद्ररसपरित्यागबाह्यतपःप्ररूपणम् । ............ १०७६ ध्यानवर्जन-व्रतेन्द्रियार्थसमितिक्रियायतनाकायक्लेशबाह्यतपःप्ररूपणम् । .............. लेश्याषट्काहारकरणषट्कयतना-प्रतिमाससंलीनताबाह्यतपःप्ररूपणम् । .............. १०७७ तक-भयसप्तकयतनाष्टमदनवब्रह्मचर्यगुप्तिआभ्यन्तरतपोनिरूपणप्रतिज्ञा । ............ १०७७ दशविधभिक्षुधर्मयतनाआभ्यन्तरतपसः प्रायश्चित्तादिभेदषट्कम् ।. १०७७ | एकादशोपासकप्रतिमा- द्वादशभिक्षुप्रतिमायतनाप्रायश्चित-विनय-वैयावृत्त्य-स्वाध्याय-ध्यान त्रयोदशक्रिया-चतुर्दशभूतग्राम-पञ्चदशव्युत्सर्गात्मकांऽऽभ्यन्तर-तपोभेदषट्कस्य परमाधार्मिकयतना-गाथाषोडशकयतनाप्ररूपणम् ।............. .................१०७८ सप्तदशविधासंयमयतना-अष्टादशविध त्रिंशाध्ययनार्थोपसंहारः । ..................... १०८१ ब्रह्मचर्यभेदयतना-एकोनविंशतिज्ञाताध्ययन एकत्रिंशत्तमं चरणविध्यध्ययनम् । १०८२-१०९८ यतना-विंशत्यसमाधिस्थानयतना-एकविंशचरणविधिप्ररूपणप्रतिज्ञा । ................... १०८२ तिशबलयतना- द्वाविंशतिपरीषहयतना-त्रयोविंशति || ||sll Iel ||6| 16 la MM Wood Isl llall For Personal & Private Use Only Page #36 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३४ ra ||६|| ॥६॥ विषय llall ||७|| ॥७॥ सूत्रकृदध्ययनयतना चतुर्विंशतिदेवयतना-पञ्चविंश ॥७॥ तिभावना षड्विंशतिदशाश्रुतस्कन्धा ||७|| ॥७॥ द्युदेशकयतना- सप्तविंशत्यनगारगुणयतना- अष्टा ॥७॥ ॥७॥ विंशतिप्रकल्पाध्ययनयतना-एकोनत्रिंश ॥७॥ ॥6॥ त्पापश्रुतप्रसङ्गयतना-त्रिंशन्मोहस्थानयतना एकत्रिंशत्सिद्धादिगुणयतना-द्वात्रिंशद्योगसंग्रह ||||| ॥७॥ यतना-त्रयस्त्रिंशदाशातनायतना' एतैश्चतु 1ell ॥ रन्तसंसारगमननिषेधप्ररूपणम् । ॥७॥ ॥७॥ एकत्रिंशदध्ययनार्थनिगमनम् .. loll ||७|| Hell lell ॥७॥ ज्ञानादिभिर्मोक्षावाप्तिः । ||७|| ज्ञानादिप्राप्तिहेतवः । ज्ञानादिप्राप्त्यर्थं विधेयप्ररूपणम् । || ||७|| ॥७॥ ॥७॥ ||७|| ||७|| ||७|| HI पृष्ठाङ्काः *********.. द्वात्रिंशं प्रमादस्थानाध्ययनम् ... १०९९-११३७ सर्वदुःखप्रमोक्षकथनप्रतिज्ञा । . ............... poss . ११०० . ११०१ ११०१ १०८२ १०९८ विषय पृष्ठाङ्काः निपुणसहायाऽप्राप्तावेकाकि विहरणनिरूपणम् । ११०१ अण्ड पक्षिवद् मोह तृष्णयोरन्योऽन्यं कार्यकारणता । ११०३ राग-द्वेषयोः कर्मबीजत्वम् कर्मणो मोहप्रभवत्वं जन्म-मरणमूलत्वं च, जन्म-मरणे एव दुःखं च । ११०२ लोभनाशादिक्रमेण तृष्णा मोह- दुःखानां नाशः । ११०३ राग-द्वेष-मोहनाशोपायप्रतिज्ञा । रागादिनाशोपायनिवेदने रसत्याग प्रकामभोजन त्याग- विविक्तशय्यासनस्त्रीनिलयत्यागस्त्रीरूपादीक्षणत्याग स्त्रीदर्शनप्रार्थनचिन्तनकीर्तनत्याग- विविक्तवासस्त्रीदुस्त्यजताविषयकटुता मनोज्ञामनोज्ञेन्द्रियार्थमाध्य स्थ्यादिप्ररूपणा । चक्षू-रूपयोः परस्पराक्षेपकत्वम्, मनोज्ञाम For Personal & Private Use Only ११०२ ११०४ विषय पृष्ठाङ्काः नोज्ञचक्षुविषये च वीतरागस्य समत्वम् । .... १११० रूपगृद्धिदोषप्ररूपणम् । १११२ . १११६ रूपविरक्तस्य निर्लेपत्वम् । ............... श्रोत्र शब्दयोः परस्पराक्षेपकत्वम्, मनोज्ञामनोज्ञश्रोत्रविषये च वीतरागस्य समत्वम् । शब्दगृद्धिदोषनिरूपणम् शब्दविरक्तस्य निर्लेपत्वम् । ** घ्राण- गन्धयोः परस्पराक्षेपकत्वम्, मनोज्ञा मनोज्ञघ्राणविषये च वीतरागस्य समत्वम् । ११२० गन्धगृद्धिदोषप्ररूपणम् ।. गन्धविरक्तस्य निर्लेपत्वम् । ११२० ११२२ जिह्या-रसयोः परस्पराक्षेपकत्वम् मनोज्ञा मनोज्ञजिह्याविषये च वीतरागस्य समत्वम् । ११२२ रसगृद्धिशेषनिरूपणम् । ...................११२२ १११७ १११७ १११९ 1161 ||६|| ||७|| उत्तराध्ययन ||७|| ||७|| lell |||७|| |||||| ||७|| lell |||७|| llell llell ||७|| llell ॥७॥ सूत्रस्य विशेष विषयानुक्रम ॥७॥ ||७|| ||७|| ||६|| ||७|| ||६|| ||७|| ॥७॥ ॥७॥ ॥६॥ ॥६॥ ॥७॥ ॥६॥ ||६|| Hell 11611 ३४ Page #37 -------------------------------------------------------------------------- ________________ ॥७॥ well उत्तराध्ययन सूत्रम् ३५ विषय पृष्ठाङ्काः रसविरक्तस्य निर्लेपत्वम् । ..... ११२५ काय-स्पर्शयोः परस्पराक्षेपकत्वम्, मनोज्ञा6 मनोज्ञकायविषये च वीतरागस्य समत्वम् । ११२५ कायगृद्धिदोषप्ररूपणम् ।. 6 स्पर्शविरक्तस्य निर्लेपत्वम् । .............. ११२७ M मनो-भावयोः परस्पराक्षेपकत्वम्, मनोज्ञामनोज्ञ कायविषये च वीतरागस्य समत्वम् । ...... ११२७ isl भावद्धिदोषप्ररूपणम् । ..................... ११२८ Is भावविरक्तस्य निर्लेपत्वम् ।..................११३० 6 १२५६ तः १३३३ सूत्रगतवक्तव्यस्योपसंहारः । ११३२ कामभोगप्रद्वेष-परिग्रहाभ्यां क्रोधादिसम्भवः । ११३२ Hel कामगुणसक्तस्य क्रोधाद्यशुभभावप्राप्तिः । ....११३२ ला सहायापेक्षया तद्दोषकथनपूर्वक शिष्यनिष्पादननिषेधादि । .................११३३ Mal विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः 6 उत्तराध्ययन Isil विरक्तगुणप्ररूपणम् । ............ .११३४ गोत्रकर्मणोऽष्टभेदात्मकं भेदद्वयम् । ......... ११४३ il सूत्रस्य विशेष अवाप्तसम्यक्त्वस्य वीतरागस्य कामगुणतृष्णा- अन्तरायकर्मणो भेदपञ्चकम् ।............... ११४३ isi विषयानुक्रम Jelll ज्ञानावरणादिकर्मनाशः, आयुःक्षये च मोक्षः ॥११३५ कर्मप्रदेशाग्र-क्षेत्र-काल-भावप्रतिपादनप्रतिज्ञा । ११४४ Isll मोक्षगतस्वरूपम् ।... ......................... ११३६ कर्मप्रदेशाग्र-क्षेत्रप्ररूपणम् । ................ ११४४ द्वात्रिंशाध्ययननिगमनम् ।..................... ११३७ कर्मस्थितिप्ररूपणम् । .......................११४५ || lel त्रयस्त्रिंशत्तमं कर्मप्रकृत्यध्ययनम् ११३८-११४७ भावप्ररूपणम् ।..............................११४६ lloll संसारहेतुभूतकर्मप्रतिपादनप्रतिज्ञा । ......... ११३८ कर्मसंवरकथनपूर्वकमुपसंहारः । ........... ११४७ Ioll कर्मणो ज्ञानावरणीयाद्या अष्टौ मूलप्रकृतयः। ११३८ चतुस्विंशं लेश्याध्ययनम् ।.....११४८-११६४ ज्ञानावरणीयकर्मणो भेदपञ्चकम् ।.............११३९ लेश्याध्ययनप्रतिपादनोपक्रमः ।..............११४८ llell दर्शनावरणीयकर्मणो भेदद्वयम् । ..............११३९ नामाघेकादशद्वार निरूपिका द्वारगाथा । .....११४८ Ill वेदनीयकर्मणो भेदद्वयम् । .. प्रथमं द्वारम् - षण्णां लेश्यानां नामानि । ....११४८ मोहनीयकर्मणो भेद-प्रमेदाः ।................. ११४० द्वितीयं द्वारम् - षण्णां लेश्यानां वर्णाः । ...११४९ । आयुःकर्मणो भेदचतुष्कम् । ................. ११४२ तृतीयं द्वारम् - षण्णां लेश्यानां रसाः । ..... ११५० नामकर्मणोऽनेकभेदात्मकं भेदद्वयम् ।........ ११४२ | चतुर्थं द्वारम् - षण्णां लेश्यानां गन्धाः ।..... ११५२ Isl Iol wala New Jain Education Interior For Personal & Private Use Only Page #38 -------------------------------------------------------------------------- ________________ ..... ११७० का उत्तराध्ययन का सूत्रस्य विशेष विषयानुक्रम ३६ उत्तराध्ययन- विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः सूत्रम् Me पञ्चमं द्वारम् - षण्णां लेश्यानां स्पर्शाः । .... ११५२ स्मशान-शून्यागार-वृक्षमूल-एकान्तस्थान- निरूपणम् ।.. ||sll परकृतस्थानादिषु वासनिदेशः ।..............११६६ | षटत्रिंशत्तम जीवाजीवविभक्तबध्ययनम् ।११७२ षष्ठं द्वारम् - षण्णां लेश्यानां परिणामः ।.... ११५३ | - सप्तमं द्वारम् - षण्णां लेश्यानां लक्षणानि । . ११५३ तत्समुत्थदोषनिरूपणपूर्वकं गृहकरण षट्त्रिंशत्तमाध्ययनस्योपोद्घातः । ........... ११७२ Illl isl अष्टमं द्वारम् - षण्णां लेश्यानां स्थानानि । . ११५६ कारापणनिषेधः । ... ..११६७ लोकालोकलक्षणम् ।......................... ११७२ 6 नवमं द्वारम् - षण्णां लेश्यानां स्थितिः ।.... ११५७ पचन-पावननिषेधः ।... ११६८ जीवाजीवानां द्रव्य-क्षेत्र-काल-भावप्ररूपISM दशमं द्वारम् - लेश्यातो गतिः । ............. ११६२ ज्योतिःकरणनिषेधः ।........................ ११६८ णानिर्देशः ।.............. ............११७२ || एकादशं द्वारम्-लेश्याप्रथम-चरमसमययोरुप- हिरण्यादिप्रार्थना-क्रय-विक्रयनिषेधो भिक्षा- अरूप्यजीवानां द्रव्यतः प्ररूपणा............. ११७३ ||७|| | पातनिषेधः । ................................ ११६३ वृत्त्यनुज्ञा च । ..... ..................... ११६९ अरूप्यजीवानां क्षेत्रतः प्ररूपणा ।.......... ११७४ M चतुस्त्रिंशाध्ययनार्थोपसंहारः । ...............११६४ भिक्षाचर्याविधिः ।............................ ११६९ अरूप्यजीवानां कालत: प्ररूपणा.......... ११७४ IN पञ्चत्रिंशत्तममनगारमार्गगत्यध्ययनम् ११६५-११७२ रसत्यागनिर्देशः । .. ११७० रूप्यजीवानां भेदचतुष्कम् । ................. ११७५ is पञ्चत्रिंशत्तमाध्ययनोपोद्धातः । ............... ११६५ अर्चना-रचना-वन्दन-पूजन-ऋद्धि-सत्कार रूप्यजीवानां द्रव्यतः क्षेत्रतश्च प्ररूपणा । ... ११७५ llol कि सङ्ग-हिंसाऽलिक-चौर्याऽब्रह्म-लोभवर्जननिर्देशः । ११६५ सन्मान निषेधः ।. ................११७० रूप्यजीवानां कालतः प्ररूपणा । ............ ११७६ isी मनोहरचित्रगृहाद्ययोग्यवसति-तत्त्याग शुक्लध्यानादिनिदेशः । ........................ ११७० रूप्यजीवानां वर्ण-गन्ध-रस-स्पर्श-संस्थानउपरिनिर्दिष्टाचारस्थितमुनेर्मोक्षगमन परिणामेन भावतः प्ररूपणा । ...............११७७ Iel lol isil llell lloll निरूपणम् । Ior ३६ Isl For Personal Price Only Page #39 -------------------------------------------------------------------------- ________________ ופיון ॥७॥ ||७|| ||७|| ॥७॥ सूत्रम् ॥७॥ ३७ उत्तराध्ययन विषय ॥ अजीवविभक्त्युपसंहारः, जीवविभक्ति || कथनोपोद्घातश्च । ११८२ 11ell ॥७॥ जीवानां संसारस्य सिद्धरूपं भेदद्वयम् । ..... ११८२ ||७|| ॥७॥ सिद्धभेदप्ररूपणम् । ११८२ ॥ एकसमयसिद्धानां ख्यादीनां संख्यानिरूपणम् । ११८२ ॥ सिद्धानां प्रतिहति प्रतिष्ठाप्ररूपणम् । ११८३ |||७|| सिद्धशिलास्वरूपं लोकान्तस्वरूपं च । १९८४ ११८५ ११८७ lell || सिद्धानामवगाहना स्वरूपादि च । ||७|| सिद्धानां क्षेत्रं स्वरूपं च । llell ||७|| |||| ||७|| ॥७॥ पृथ्वीकायजीवानां भेद-प्रभेदाः, क्षेत्र-काल ॥७॥ ||७|| भावतश्च प्ररूपणा ।... ||७|| ||७|| पृष्ठाङ्काः ॥७॥ अप्कायजीवानां भेद-प्रभेदः, क्षेत्र-काल||७|| त्रस-स्थावरभेदेन संसारस्यजीवद्वैविध्यम्, स्थाव रस्य च पृथ्वी- अप्-वनस्पतिरूपं भेदत्रयम् ॥ ११८७ ॥७॥ lall ११८८ विषय भावतश्च प्ररूपणा । वनस्पतिकायजीवानां भेद-प्रभेदः, , क्षेत्र-काल भावतश्च प्ररूपणा । ..... त्रिविधस्थावरकायप्ररूपणोपसंहारः, त्रिविधत्रसकायप्ररूपणोपोद्धातश्च । तेजस्काय वायुकाय औदारिककायभेदात् त्रिविधास्त्रसकायाः । तेजस्कायजीवानां भेद-प्रभेदः, क्षेत्र-काल पृष्ठाङ्काः ११९२ ********** भावतश्च प्ररूपणा । वायुकायजीवानां भेद-प्रभेदः, क्षेत्र-काल भावतश्च प्ररूपणा ।... द्वीन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रिय-पञ्चेन्द्रियभेदाचतुर्विधा औदारिकत्रसकायाः । न्द्रियजीवानां भेद-प्रभेदाः, क्षेत्र-काल-भाव For Personal & Private Use Only . ११९२ ११९५ ११९५ ११९६ ११९७ ११९८ विषय तश्च प्ररूपणा । त्रीन्द्रियजीवानां भेद-प्रभेदः, क्षेत्र-कालभावतश्च प्ररूपणा ।... चतुरिन्द्रियजीवानां भेद-प्रभेदः, क्षेत्र-काल भावतश्च प्ररूपणा । नैरयिक-पञ्चेन्द्रियतिर्यग्योनिकमनुष्य-देवभेदाञ्चतुर्विधाः पञ्चेन्द्रियजीवाः । नैरयिकाणां सप्त भेदा, क्षेत्र-काल- भावतश्च प्ररूपणा । पञ्चेन्द्रियतिर्यग्योनिकानां भेद-प्रभेदाः क्षेत्रकाल- भावतश्च प्ररूपणा । मनुष्याणां भेद-प्रभेद क्षेत्र-काल-भावतश्च प्ररूपणा । देवानां भेद-प्रभेद क्षेत्र काल- भावतश्च पृष्ठाङ्काः ११९८ . ११९९ १२०० १२०२ १२०२ १२०४ १२०७ 116!! lell ||७|| ||७|| उत्तराध्ययन ||७|| ॥७॥ सूत्रस्य विशेष 1111 विषयानुक्रम ||७|| ॥७॥ ॥७॥ loll ॥७॥ ||७|| llell ||७|| Hell lell ||७|| lell lell |||७|| ||७|| ॥७॥ ell ॥७॥ ||७|| |||| ॥७॥ ॥७॥ ॥७॥ ||७|| ॥७॥ llall ३७ Page #40 -------------------------------------------------------------------------- ________________ 16/ Mom विषय उत्तराध्ययन सूत्रम् ३८ पृष्ठाङ्काः | विषय पृष्ठाङ्काः | विषय पृष्ठाङ्काः Hel प्ररूपणा ।.. ....... १२२० मिथ्यादर्शन-निदानकरण-हिंसाभिर्दुर्लभ जिनवचनकारिणामल्पसंसारः, विपरीतानां भवजीवाजीवप्ररूपणानिगमनम् ।............ ... १२२६ बोधित्वम् ।. ....... १२२९ परम्पराभ्रमणम् ।. ........ १२२० का जीवाजीवज्ञान-श्रद्धानानन्तरं संयमरति सम्यग्दर्शन-अनिदानकरण-शुक्ललेश्याभिः कान्दपी-आभियोगी-किल्बिषिकी-आसुरीis करणनिर्देशः । ........... १२२६ सुलभबोधित्वम् ।। .................. १२२० भावनालक्षणानि । Hel संयमिनो द्वादशवर्षसंलेखनाप्ररूपणम् ।...... १२२६ .......... १२२२ मिथ्यादर्शन-निदानकरण-कृष्णलेश्या-भिर्दुर्लभ- जन्म-मरण-बन्धकारणानि ।................. १२२३ Mel कन्दर्पादिभावनानां सम्यग्दर्शनबाधकत्वम् । १२२८ बोधित्वम् । ... ...... १२२० । माहात्म्यकथनपूर्वकं शास्त्रोपसंहारः । ........१२२४ ॥ उत्तराध्ययन is सूत्रस्य विशेष विषयानुक्रम Nell Nell usl NEW Nish ler llsil Iel llsil llll Jain Education. c om For Personal & Private Use Only Page #41 -------------------------------------------------------------------------- ________________ Woll ॥ell Isl उत्तराध्ययन उत्तराध्ययनसूत्रम् ३९ पृष्ठांक: सूत्रस्य कथानुक्रम lisill Jer Isl Iel Ioll ell उत्तराध्ययनसूत्रस्य कथानुक्रम : lel ___पृष्ठांकः कथा नाम पृष्ठांकः | कथा नाम पृष्ठांकः कथा नाम कुलवालक कथा सोमदेवर्षि कथा कालवैशिक कथा १५६ रत्न दृष्टान्त २१२ | चण्डरुद्राचार्य कथा १४ अर्हद्दतमुनि कथा भद्रमहर्षि कथा १५९ स्वप्न दृष्टान्त २१४ sil Isl कुलपुत्र कथा २२ स्थुलभद्रर्षिकथा | सुनन्द श्राद्धकथा १६२ राधावेघ दष्टान्त २३५ Tell तृतीयभूत कथा २३ सङ्गामाचार्य कथा १०८ | साधुश्राद्ध कथा १६४ चर्म दृष्टान्त २४२ llsil Islil भ्रातृदृष्टाकथा २५ कुरुदतसुतर्षिकथा ११३ | सागराचार्य कथा १६८ युग दृष्टान्त २४३ | सेचनककरि कथा २८ सोमदत्त सोमदेवर्षिकथा ११५ | अशकटापितृमुनि कथा lIGll १७३ परमाणुदृष्टान्त २४३ गुरुपघातिकुशिष्यकथा Del ४१ क्षपक कथा श्री स्थूलभद्राचार्य कथा १७६ प्रथमनिद्धवजमालि कथा | हस्तिमित्र कथा ५२ अर्जुनमालिकर्षिकथा ११८ | आषाढाचार्य कथा १७९ द्वितीय निह्नवतिष्यगुप्त कथा २५४ | धनशर्म मुनि कथा ५५ स्कन्दकर्षिकथा १२८ | चोल्लकदृष्टान्त १९५ तृतीय निव आषाढाचार्य कथा २५७ साधुचतुष्ककथा ५९ बलभद्रर्षिकथा १२९ | पाशक दृष्टान्त चतुर्थ निव आषाढाचार्य कथा २६१ अरहनकमुनिकथा ६२ लोभपिशाचजयकथा १५० धान्यदृष्टान्त २१० पञ्चमनिह्वव गङ्गदेव कथा २६३ श्रमणभद्र मुनि कथा ६७|ढण्ढणर्षिकथा १५२ द्युत दष्टान्त २११ षष्ठ निह्वव रोहगुप्त कथा ११७ lisil lasil Jell ||७॥ llol For Personal & Private Use Only , Page #42 -------------------------------------------------------------------------- ________________ पृष्ठांक: उत्तराध्ययन उत्तराध्यवन सूत्रम् ४० ७५७ सूत्रस्य २८१ ७५९ कथानुक्रम २९५ कथा नाम पृष्ठांकः | कथा नाम सप्तम निह गोष्ठा माहिल कथा २७३ | वाजिद्वय कथा Isl || | शिवभूति कथा द्विज वधु कथा अट्टनमल कथा वणिक पत्निकथा द्रव्यलोभेचोर कथा ३०२ | पशुपाल कथा स्वकृत कर्मभोगेचोरकथा ३०३ द्रमक कथा पाप प्रशंसाभिलाषे चोर कथा ३०४ |दुःस्थकथा बन्धुमोहापोहेवणिककथा ३०६ उरभ्र दष्टान्त | पुरोहितसुत कथा काकिणी दष्टान्त धातुवादि कथा | अपथ्याम्रफलदृष्टान्त अगडदतसाधु कथा वणिकत्रय दृष्टान्त मण्डिक दृष्टान्त ३४० कपिल मुनि कथा पृष्ठांक: कथा नाम ३४४ करकण्डु कथा ३४६ । द्विमुखनृप कथा ३४७ नमिराजर्षि कथा नग्गति नृप कथा ३६५ हरिकेशबलमुनिकथा चित्रसम्मूति कथा ३८५ भरत चक्रवर्ति कथा ३९० सगरचक्रि कथा ३९१ मघवक्रि कथा सनत्कुमारचक्रि कथा ४०५ शान्तिनाथ चक्रिकथा पृष्ठांकः | कथा नाम ४२२ कुन्थुनाथ चक्रि कथा ४३३ | अरनाथ चक्रि कथा ४४० महापद्म चक्रि कथा ४७९ हरिषेण चक्रि कथा जयचक्रि कथा ५३७ दर्शाणभद्रराजर्षि कथा उदायन राजर्षि कथा ६८७ महाबलर्षिकथा ६८९ नेमिनाथ जिन कथा पार्श्वनाथ जिन कथा जयघोष कथा ३७२ ७६२ ७७४ ७७५ ७७६ ७८६ ८०५ ८६५ ९१२ ९७१ ३०९ Po ३१२ ७२७ ॥ ||61 Ilell fell || || led I 161 For Personal Prese Only Page #43 -------------------------------------------------------------------------- ________________ महोपाध्याय-श्रीमद्भावविजयगणिविरचितया विवृत्त्या समलङ्कतम् । उत्तराध्ययनसूत्रम् min Education International For Personal & Private Use Only Page #44 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् विनयनाम प्रथममध्ययनम् ।। अहम् ।। महोपाध्यायश्रीमद्भावविजयगणिविरचितविवृत्त्या सहितं उत्तराध्ययनसूत्रम् । "विनयनाम-प्रथममध्ययनम्" ॐ नमः सिद्धिसाम्राज्य-सौख्यसन्तानदायिने । त्रैलोक्यपूजिताय श्री-पार्श्वनाथाय तायिने ।।१।। श्रीवर्द्धमानजिनराजमनन्तकीर्ति, वाग्वादिनीं च सुधियां जननीं प्रणम्य ।। श्रीउत्तराध्ययनसज्ञकवाङ्मयस्य, व्याख्यां लिखामि सुगमा सकथां च काञ्चित् ।।२।। निर्युक्त्यर्थः पाठा-न्तराणि चार्थान्तराणि च प्रायः । श्रीशान्तिसूरिविरचित-वृत्ते यानि तत्त्वज्ञैः ।।३।। पूर्वविहिता यद्यपि, बढ्यः सन्त्यस्य वृत्तयो रुचिराः । पद्यनिबद्धकथार्थं, तदपि क्रियते प्रयत्नोऽयम् ।।४।। इहोत्तराध्ययनानीति कः शब्दार्थः ? उच्यते, उत्तराणि श्रीदशवैकालिकनिष्पत्तेः प्राक् श्रीआचाराङ्गपठनोत्तरकालं पठ्यमानत्वेन 6 दशवैकालिकनिष्पत्तेरनु च तत एवोर्ध्वमधीयमानत्वेन, उत्तराणि वा प्रधानान्यध्ययनानि उत्तराध्ययनानि, तानि च षट्त्रिंशत्, तत्र ॥ श्रीजिनेन्द्रप्रणीतधर्मकल्पवृक्षस्य विनय एव मूलमित्यादौ शासनाधिकारी श्रीसुधर्मस्वामी विनयाध्ययनमाह । तस्य चेदमादि सूत्रम् - || || ॐ || in Education International For Personal & Private Use Only Page #45 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् IST No Joil संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । विणयं पाउकरिस्सामि, आणुपुब्बिं सुणेह मे ।।१।। विनयनाम प्रथमव्याख्या - संयोगाद् द्रव्यतो मातापित्रादिसम्बन्धाद्भावतश्च कषायविषयादिक्लिष्टतरभावसम्बन्धात् 'विप्पमुक्कस्सत्ति' विविधैर्ज्ञान मध्ययनम् & भावनादिभिः प्रकारैः प्रकर्षेण परीषहसहनादिरूपेण मुक्तो विप्रमुक्तस्तस्य, अयं भाव: “अन्योऽन्यं भवचक्रे, याताः सर्वेऽप्यनन्तशो जीवाः ।। Mel मात्रादिबन्धुभावं, शत्रूदासीनभावं च ॥१॥" ततः कोऽत्र निजः परो वा ? तथा “कोहो अ माणो अ अणिग्गहीआ, माया य लोभो अका हा पवड्डमाणा ।। चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ।।१।।" ततो न देयः कोपादिविपक्षपक्षस्यावकाशः, । ISI इत्यादिभावनाभिः स्वजनादिगोचराभिष्वङ्गरहितस्य । तथा - 'अणगारस्सत्ति' न विद्यते अगारं द्रव्यतो दृषदादिरचितं गृहं, भावतश्च । ॥ अनन्तानुबन्ध्यादिकृतं कषायमोहनीयं यस्यासौ अनगारस्तस्य भिक्षोः साधोः विनयं साधुजनासेवितं समाचारं, अभ्युत्थानादिकमुपचारं वा कि 6. प्रादुष्करिष्यामि प्रकटीकरिष्यामि कथयिष्यामीत्यर्थः । 'आणुपुरित्ति' आनुपूर्व्या परिपाट्या प्राकृतत्वात्तृतीयार्थे द्वितीया । 'सुणेह मेत्ति' तं विनयं प्रादुष्करिष्यतः सतो मे मम सकाशात् शृणुत श्रवणं प्रति सावधानो भवत, अनेन वाक्येन धर्ममभिधातुकामेन धीधनेन पूर्वं श्रोताऽभिमुखः । का कर्तव्य इति सूचितं, अन्यथा वक्तृवाक्यस्य वैफल्यप्रसङ्गात्, उक्तं हि - "अप्रतिबद्धे श्रोतरि, वक्तुर्वाचः प्रयान्ति वैफल्यम् । नयनविहीने भर्तरि, Is लावण्यगुणस्तृणं स्त्रीणाम् ।।१।।" किं चैवं श्रोतारमभिमुखीकृत्यापि धर्म वदतो वक्तुर्लाभ एव, यदुक्तं - "न भवति धर्मः श्रोतुः, सर्वस्यकान्ततो ला हितश्रवणात् ।। ब्रुवतोऽनुग्रहबुद्ध्या, वक्तुस्त्वेकान्ततो भवति ।।१।।" इति सूत्रार्थः ।।१।। अथ विनयो गुणः, स च जीवादभिन्न इति । inf| विनीतगुणैरेव विनयस्वरूपमाह यस्यासो अनगारस्तस्य अिणगारस्पत्ति' नविय ततो न देयः कोपा Jell Jell Isl Isl lisil I For Person Pause Only Page #46 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ||Gll आणाणिद्देसयरे, गुरूणमुववायकारए । इंगिआगारसंपन्ने, से विणीयत्ति वुञ्चइ ।।२।। विनयनाम प्रथमव्याख्या --- आज्ञा,-सौम्य ! इदं कुरु, इदं च माकार्षीरिति गुरुवचनं, तस्या निर्देश इदमित्थमेव करोमीति निश्चयाभिधानमाज्ञानिर्देशस्तं ॥ मध्ययनम् करोतीत्याज्ञानिर्देशकरः । तथा गुरूणां आचार्यादीनां उपपात: समीपदेशावस्थानं, तत्कारकस्तद्विधायी गुरुपार्धावस्थायी, न तु गुर्वादेशादिभीत्या | Mell दूरदेशस्थायीति भावः, इङ्गितं निपुणमतिज्ञेयं प्रवृत्तिनिवृत्तिसूचकं ईषद्धूशिरः कम्पाद्याकारः स्थूलधीसंवेद्यः प्रस्थानादिभावज्ञापको Moll दिगवलोकनादिः, आह च - "अवलोअणं दिसाणं, विअंभणं साडयस्स संवरणं । आसणसिढिलीकरणं, पट्ठिअलिंगाई एआई ।।१।।" Mel अनयोद्वे इङ्गिताकारौ ताभ्यां गुरुगताभ्यां सम्पन्नो युक्तस्तद्वेदितया इङ्गिताकारसम्पन्न: स इति पूर्वोक्तविशेषणयुक्तो विनेयो विनीतो विनयान्वित Ifoll इत्युच्यते तीर्थकराद्यैरिति सूत्रार्थः ।। २।। अविनीतत्वत्यागेन हि विनीतो भवतीति अविनीतस्वरूपमाह - आणाणिद्देसयरे, गुरूणमणुववायकारए । पडिणीए असंबुद्धे, अविणीएत्ति वुचई ।।३।। व्याख्या --- आज्ञानिर्देशं न करोतीत्याज्ञानिर्देशाकरः, तथा गुरूणामनुपपातकारकः, प्रत्यनीकः प्रतिकुलवती । कुतोऽयमेवंविधः ? इत्याह । - यतो असम्बुद्धोऽज्ञाततत्त्वः, सोऽविनीत इत्युच्यते, कूलवालकश्रमणवत्, तथा हि - सूरेरेकस्य शिष्योऽभू-दविनीतोऽतिरोषणः । चुकोप कोपसदनं, शिक्ष्यमाणः स सूरिणा ।।१।। Nell दक्षया शिक्षया सूरि-स्तथापि तमशिक्षयत् । स तु तामपि मेनेऽन्त-विषाक्तविशिखोपमाम् ।।२।। ||७|| हितशिक्षा हि दुष्टानां, नोपकाराय जायते । पयःपानमिवाहीनां, किन्तु स्याद्विषवृद्धये ।।३।। 61 IISM NSA wol roll ilsil leil llell ||sil lol ||Gll 46 in Education International For Personal & Private Use Only Page #47 -------------------------------------------------------------------------- ________________ WPUR ॥७॥ isil उत्तराध्ययन सूत्रम् lIsll foll ISM Isl Nell विनयन प्रथम sil ial Ifoll मध्ययनम् lioll नत्वाऽन्यदा सिद्धशैले, जिनानुत्तरतो गुरून् । पेष्टुं दुष्टः स पृष्ठस्थो, गण्डशैलमलोठयत् ।। ४ ।। शब्दायमानमायान्तं, तं च प्रेक्ष्य गुरुद्भुतम् । पादौ प्रासारयत् प्राज्ञस्तत: सोऽगात्तदन्तरे ।।५।। अक्षताङ्गस्तत: सूरिः, क्रुद्धस्तेन कुकर्मणा । भावीपातोऽङ्गनायास्ते, रे ! पापेति शशाप तम् ।।६।। गुरोगिरं मृषाकर्ते, क्षुल्लः क्षुद्रमतिः स तु । गत्वा निर्मानुषारण्ये, तस्थौ गिरिणदीतटे ।।७।। स तत्रातापनासेवी, तपस्तेपे सुदुस्तपम् । पारणां चाध्वगादिभ्यो, मासपक्षादिना व्यधात् ।।८।। अथायातासु वर्षासु, तरुणाम्बुदकामुकैः । अपूर्यन्तार्णवानीतै-नदीवेश्याः पयोधनः ।।९।। एनं कूलङ्कषाकूलं, निकषासंस्थितं मुनिम् । मानषीदम्बुपुरोऽब्धि, दुष्टो वाह इवाटवीम् ।।१०।। इति ध्यात्वा नदीदेव्या, साऽन्यतोऽवाहि वाहिनी । कूलवालक इत्यूचु-स्ततस्तं संयतं जनाः ।।११।। (युग्मम्) इतश्च श्रेणिको राजा, पुरे राजगृहेऽभवत् । नन्दा च चिल्लणा चास्तां, महिष्यौ तस्य मञ्जुले ।।१२।। तत्राद्यायाः सुतो जज्ञे-ऽभयोऽन्यस्याः सुनन्दनाः । कूणिकहल्लविहल्ला-स्त्रयोऽभूवन्मनोहराः ।।१३।। कालाद्या भ्रातरस्तेषां, दशाऽऽसन् भिन्नमातृकाः । मात्रा सत्राऽभयस्तत्रा-ऽऽददे दीक्षां जिनान्तिके ।। १४ ।। प्रव्रजती तदा नन्दा, ददौ हल्लविहल्लयोः । कुण्डलद्वितीयं देव-दत्तं क्षौमयुगं तथा ।। १५ ।। राज्यं ज्येष्ठस्य भावीति, ध्यात्वा राजाप्यदात्तयोः । गन्धद्वीपं सेचनकं, हारं च त्रिदशार्पितम् ।।१६।। ||ll Ioll lil liGll 16 llel ||GI llsh ||७|| 16 lfoll Ifoll ||७ll ish llll Islil ||७|| Islil ||Gll Ioll Jell lol 161 llol Ifoll ||oll hai For Personal & Private Use Only www. by.org Page #48 -------------------------------------------------------------------------- ________________ | Ifoll ISI उत्तराध्ययन सूत्रम् leir JI isl isi || ||6| विनयनाम Ill प्रथमisi मध्ययनम् Jel Iel Ifoll llel lel कूणिकस्ते च कालाद्याः, दुष्टा बद्ध्वाऽन्यदा नृपम् । विभज्याददिरे राज्यं, राजा त्वजनि कूणिकः ।।१७।। राज्यादिकं ददौ हारा-दिकं तातोऽनयोः स्वयम् । इति राज्यविभागं ते, नादुहल्लविहल्लयोः ।।१८।। कारास्थ एव पितरि, विषं भुक्त्वान्यदा मृते । सानुतापो रतिं प्राप, पुरे तत्र न कूणिकः ।।१९।। वासयित्वा ततोऽन्यत्र, नव्यां चम्पाभिधां पुरीम् । उवास वासव इव, महर्द्धिः कूणिको नृपः ।।२०।। हारकुण्डलवासोभि-दिव्यभूषितभूघनौ । गन्धद्वीपं तमारूढी, सान्तःपुरपरिच्छदौ ।। २१।। क्रीडायै प्रत्यहं हल्लविहल्लो जग्मतुर्नदीम् । तदेति क्रीडयामास, तद्वधूर्गन्धसिन्धुरः ।। २२।। (युग्मम्) स्कन्धेऽध्यारोपयत्काश्चिच्छुण्डयाऽऽदाय सुन्दरी: । काश्चिन्यवेशयन्मौली, काश्चिद्दन्तान्तरेष्वधात् ।। २३ ।। उर्वीकृत्य करं काश्चिद्वालिकावद्वियत्यधात् । काश्चिदान्दोलयबोला-मिव शुण्डां विलोलयन् ।। २४ ।। "किं बहुना" ? यथा यथा प्रोचिरे ता-स्तस्मै शस्ताय हस्तिने । विभङ्गज्ञानवान् सोऽपि, प्रावर्त्तत तथा तथा ।।२५।। तञ्च प्रेक्ष्याद्भुतं सर्वो-ऽप्येवं पौरजनो जगौ । राज्यश्रीफलभोक्तारा-विमावेव न कूणिकः ।। २६ ।। तञ्च पद्मावती राज्ञी, श्रुत्वा कूणिकभूभुजः । जातामर्षप्रकर्षेति, चिन्तयामास चेतसि ।। २७।। दिव्यहारादिना गन्ध-हस्तिना चामुना विना । राज्यं न राजते प्राज्य-मप्यनाज्यमिवाशनम् ।।२८।। तत् पत्या सर्वमप्येत-ग्राहयिष्ये बलादपि । ध्यात्वेति सा स्वमाकूतं, रहो राज्ञे न्यवेदयत् ।।२९।। ||81 Nell ller ISH Isil ||all ||sil llell ||Gll For P P U Only Page #49 -------------------------------------------------------------------------- ________________ उत्तराध्ययन llell सूत्रम् ||७|| ७ 08085 Jain Education InterMedal भूपोऽवादीदाददानो, भ्रात्रोरपि रमामहम् । काकादपि निकृष्टः स्यां, तदलं वार्त्तयानया ।। ३० ।। निषिद्धापि नृपेणैवं नाग्रहं तं मुमोच सा । बालानामिव बालाना-माग्रहो हि भवेद्बली ।। ३१ । । प्रपेदे तद्विशामीश- स्तत्प्रेमविवशोऽथ सः । अकार्यमपि किं प्रायो, न कुर्वन्ति ? वशावशाः ! ।। ३२ ।। (यदुक्तम् - ) " सुवंशजोऽप्यकृत्यानि कुरुते प्रेरित: स्त्रिया । स्नेहलं दधि मध्नाति पश्य मन्थानको न किम् ? ।। ३३ ।। " हारादिकं नृपोऽन्येद्युर्भ्रातरौ तावयाचत । विहाय दूरतः स्नेह-मुन्मत्त इव चीवरम् ।। ३४ ।। तावूचतुस्तातदत्तं, तद्दातुं नार्हमावयोः । तथापि दद्वहे राजन् ! राज्यांशं चेद्ददासि नौ ।। ३५ ।। इत्युक्तः पार्थिवस्ताभ्यां कषायकलुषोऽवदत् । वात्सल्यादविमृश्यैव, तातेनादायि किं ततः ? ।। ३६ ।। किं चार्हति ममैवेदं, सारं रत्नचतुष्टयम् । रत्नानि राजगामिनी त्युच्यते हि जडेरपि ।। ३७ ।। ततस्तद्दीयतां नोचे - दूग्रहीष्यामि बलादपि । ओमित्युक्त्वा ततो हल्ल-विहल्ली जग्मतुर्गृहम् ।। ३८ ।। दध्यतुश्चेति राज्ञोऽस्य, शोभनो नायमाशयः । वासः ससर्पधाम्नीव, नेह श्रेयांस्तदावयोः ।। ३९ ।। ध्यात्वेत्यादाय हारादि, सर्व तौ सपरिच्छदौ । चम्पायां निशि निर्गत्य, वैशालीं जग्मतुः पुरीम् ।। ४० ।। मातामहाय तौ तत्र, चेटकाय महीभुजे । सर्व स्वोदन्तमावेद्या स्थातां तत्कृतगौरवौ ।। ४१ ।। कूणिकस्तूभयभ्रष्ट - तया चिन्ताञ्चितस्ततः । वैशाल्यां तो गतौ ज्ञात्वा, प्रैषीदूतं वचस्विनम् ।। ४२ ।। For Personal & Private Use Only చా చా చా చా S S S T U DT S S SS SD చా చా చా చా లో TS చా చా చా చా చా చా లో లె లో ॥७॥ विनयनाम प्रथम मध्ययनम् ७ wjainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ lol उत्तराध्ययन सूत्रम् || ilol ilsil lol IIII Mail Isll incil lol विनयनाम प्रथममध्ययनम् Voin गत्वा दूतोऽपि वैशाली, नत्वा चेटकमित्यवक् । राजन् ! कूणिकराजस्त्वां, मया विज्ञपयत्यदः ।। ४३।। गजादिरत्नान्यादाया-गताविह कुमारको । प्रेषणीयो द्रुतं पूज्य-स्तुल्यैर्मयि तयोस्तथा ।। ४४।। तौ चेन्नागच्छतस्तर्हि, प्रेष्यं सद्यो द्विपादिकम् । नो चेद्वो भविता भूया-नायासोऽनुशयावहः ।। ४५।। अथेति चेटकोऽवोच-दूत ! त्वं ब्रूहि कूणिकम् । तातदत्ता भ्रातृलक्ष्मी-ग्रहीतुं युज्यते न ते ।। ४६।। रक्ष्यन्ते शरणायाताः, किञ्चान्येऽपि मनस्विभिः । तद्दौहित्रौ कथङ्कार, प्रेषणीयाविमौ मया ? ।। ४७।। दौहित्रत्वात्समाना मे, भवन्तो यद्यपि त्रयः । न्यायित्वादाश्रितत्वाञ्च, विशिष्येते तथाऽप्यम् ।। ४८।। सत्यप्येवं दापयामि, द्विपादि तव तुष्टये । ददासि यदि राज्यांशं, न्यायोपेतं त्वमेतयोः ।। ४९।। तछेटकवचो गत्वा, दूतः स्वस्वामिनेऽवदत् । क्रोधाध्मातस्तत: सोऽपि, यात्राभम्भामवीवदत् ।।५०।। कालाद्यैर्दशभिर्युक्तो, भ्रातृभिर्निजसन्निभैः । त्रयस्त्रिंशत्सहस्त्राश्व-रथसिन्धुरसंयुतः ।।५१।। त्रयस्त्रिंशत्कोटिपत्ति-कलितश्चलितस्ततः । कूणिकोऽच्छादयत्सैन्य-र्भुवं द्यां च रजोभरैः ।।५२।। (युग्मम्) ततो युतोऽष्टादशभि-भूपैर्मुकुटधारिभिः । सप्तपञ्चाशत्सहस्र-रथहस्तिहयान्वितः ।। ५३।। चेटकोऽप्यभ्यगात्सप्त - पञ्चाशत्कोटिपत्तियुक् । स्वदेशसीम्नि सैन्ये च, वाद्धिव्यूहमचीकरत् ।।५४।। (युग्मम्) कूणिकोऽप्यागतस्तत्र, तायव्यूहं व्यधाद्वले । न्यधासम्पतित्वे च, कालं कालमिवोत्कटम् ।।५५।। lol llell Illl lle.. For Personal & Private Use Only Page #51 -------------------------------------------------------------------------- ________________ ISI 1151 उत्तराध्ययन सूत्रम् 16 विनयनाम प्रथमlish मध्ययनम् lel lish lell ||sil llel llll व्यक्त वीरगणोन्मुक्त-पृषक्ताच्छादिताम्बरे । आरेभाते रणं भीम-मुभे अपि ततो बले ।।५६।। निषादिना व्यधाद्युद्धं, निषादी रथिना रथी । सादिना च समं सादी, पदातिस्तु पदातिना ।।५७।। कालो जयार्थमुत्तालः, समं चेटकसेनया । युध्यमानस्तदा राज्ञ-श्चेटकस्यान्तिके ययौ ।। ५८।। दिनं प्रत्येकविशिख-मुक्तिसन्धाधरस्ततः । चेटको दिव्यबाणेन, तं कृतान्तातिथिं व्यधात् ।। ५९।। चम्पापतेर्बलं शोका-कुलं द्रष्टुमिवाक्षमः । तदा भानुर्जगामास्तं, विशश्राम ततो रणः ।।६०।। द्वितीयेऽप्यह्नि सैन्याभ्या-मारब्धे सगरे पुनः । महाकालं कूणिकस्य, सेनान्यं चेटकोऽवधीत् ।।१।। अन्येष्वपि हतेष्वेवं, तेनाष्टस्वष्टभिर्दिनैः । शोकाक्रान्तोऽशोकचन्द्रः, इति चेतस्यचिन्तयत् ।। ६२।। राज्ञोऽस्याऽजानता दिव्यां, शक्तिमेतां हहा मया । मुधैव प्रापिता: कालं, कालाद्या भ्रातरो दश ।। ६३।। तदद्यापि सुरं कञ्चिदाराध्यामुं जयाम्यरिम् । नो चेद्भविष्याम्यनुग-स्तेषामहमपि द्रुतम् ।। ६४।। ध्यात्वेति देवताध्याने, स्थितं तं विहिताष्टमम् । प्रागजन्मसङ्गतौ शक्र-चमरेन्द्रावुपेयतुः ।।६५।। किमिच्छसीति जल्पन्ती, तावित्यूचेऽथ कूणिकः । यदि तुष्टौ युवां सद्य-श्चेटको मार्यतां तदा ।। ६६ ।। ऊचे शक्रः सधर्माणं, चेटकं न हि हन्म्यहम् । करिष्याम्यङ्गरक्षां तु, तव भक्तिवशंवदः ।।६७।। महाशिलाकण्टकाह्न-रथादिमुशले रणे । चमरेन्द्रस्त्वदात्तस्मै, वैरिनिर्जयकारणे ।।६८।। llsil lish Isll | Iell lell llell Isll lol Isil lish llel lel llel Isil Isil llslil Isil Gll in Education International For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ish en ||sl Poll Isl 6 विनयनाम प्रथमMail मध्ययनम् Isll lIsil III || 16 IIsl IIsl तत्राद्ये वैरिषु क्षिप्ता-वपि कर्करकण्टको । महाशिलामहाशस्त्रे, इव स्यातां मृतिप्रदौ ।।६९।। युद्धे द्वितीये तु रथमुशले भ्रमकं विना । भ्राम्यतः परितो वैरि-पक्षपेषणतत्परे ।। ७०।। ततस्तुष्टो ययौ दुष्टः, कूणिकः समराजिरम् । ममन्थ वाढिव्यूहं च, मन्थाचल इवोदधिम् ।। ७१।। तमापतन्तं संहां, सामर्षश्चेटको नृपः । मुमोचाकर्णमाकृष्य, सद्यो दिव्यं शिलीमुखम् ।।७२।। कूणिकस्य पुरो वज्र-कवच वज्रभृद्दधौ । पृष्ठे तु लौहं सन्नाहं, तदा तस्यासुरेश्वरः ।।७३।। तस्मिन् दिव्ये शरे वज्र-वर्मणा स्खलितेऽन्तरा । भटाश्चेटकराजस्य, मेनिरे सुकृतक्षयम् ।।७४।। सत्यसन्धो द्वितीयं तु, चेटको नामुचच्छरम् । द्वितीयेऽप्यह्नि तद्वाणं, तथैवाऽजनि निष्फलम् ।। ७५।। आद्ये रणे षण्णवति-र्लक्षा नृणां ययुः क्षयम् । लक्षाश्चतुरशीतिश्च, द्वितीये तु महाहवे ।। ७६ ।। तेष्वेको वरुणः श्राद्धो, नागनप्ता ययौ दिवम् । तत्सुहद्धद्रको नृत्वं, तिर्यक्त्वं नरकं परे ।। ७७।। इत्यन्वहं जायमाने, समरे सैन्ययोस्तयोः । यात्सु स्वस्वपुरं नंष्ट्वा-ऽष्टादशस्वपि राजसु ।। ७८।। प्रणश्य चेटको-शो, वैशालीमविशत्पुरीम् । रुरोध सर्वतस्तां च, कूणिकः प्रबलैर्बलैः ।।७९।। (युग्मम्) अथ सेचनकारूढी, कूणिकस्याखिलं बलम् । उपदुद्रुवतुहल्ल-विहल्लौ तौ प्रतिक्षपम् ।। ८०।। अवस्कन्दप्रदानायाऽऽगतं तं गन्धहस्तिनम् । न हन्तुमनुगन्तुं वा, तत्सैन्ये कोऽप्यभूत् प्रभुः ।। ८१।। sil ||sil lls ||s For Personal e Only Page #53 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् विनयनाम प्रथममध्ययनम् तन्मार्गे मन्त्रिणां बुद्ध्या, कूणिकोऽचीकरत्ततः । खातिकां ज्वलदङ्गार-पूर्णां पर्णाद्यवस्तृताम् ।। ८२।। रात्रौ तत्रागत: सोऽथ, गजो ज्ञात्वा विभङ्गतः । ज्वलदङ्गारगा तां, नुनोऽपि न पुरोऽचलत् ।। ८३।। तावूचतुस्ततः खिन्नी, कुमाराविति तं द्विपम् । परेभ्यः किं बिभेषि ? त्वं, यत्पुरो न चलस्यरे ! ।। ८४ ।। वरं श्वा पोषितः शश्व-त्स्वामिनं योऽनुवर्त्तते । कृतघ्नोऽहिरिव स्वामि-कृत्यनाशी भवानतु ।। ८५।। इत्युक्तः सिन्धुरस्ताभ्यां, स्वामिभक्तधुरन्धरः । गृहीत्वा शुण्डया स्कन्धा-त्ती बलेनोदतारयत् ।। ८६ ।। स्वयं तु तस्यां ग यां, दत्वा झम्पां विपद्य च । आद्येऽगानरके धैर्य-महो तस्य पशोरपि ! ।। ८७।। तद्वीक्ष्य सानुतापी तौ, कुमाराविति दध्यतुः । क्रोधान्धाभ्यां धिगावाभ्यां, किमकार्यमिदं कृतम् ! ।। ८८।। कृते यस्य कृतो देश-त्यागो भ्राता रिपूकृतः । अस्मिंश्च व्यसनाम्भोधौ, क्षिप्तो मातामहोऽप्यहो । ।।८९।। निहत्य तं गजं युक्तं, नैव जीवितुमावयोः । जीवावश्चेद्वीरदेव-शिष्यीभूयैव नान्यथा ।। ९०।। (युग्मम्) तदा शासनदेव्या तो, नीतौ वीरजिनान्तिके । प्रव्रज्यैकादशाङ्गानि, सुधियो पेठतुः क्रमात् ।। ९१ ।। गुणरत्नं तपस्तत्वा, संलिख्य च समाधिना । हल्लः सुरो जयन्तेऽभू-द्विहल्लस्त्वपराजिते ।। ९२।। गृहीतेऽपि व्रते ताभ्यां, पुरीमादातुमक्षमः । व्यधात्सन्धामित्यशोक-चन्द्रो निस्तन्द्रविक्रमः ।। ९३।। खरयुक्तहलैरेना, नगरी न खनामि चेत् । तदा त्यजाम्यहमसून, भृगुपातादिना ध्रुवम् ।।९४ ।। ||oll For Personal & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ Isr || उत्तराध्ययन सूत्रम् १२ विनयनाम sh प्रथमIll मध्ययनम् || ||sil Nel !ell तथापि तां पुरीं भक्तु-मनीशे श्रेणिकात्मजे । क्रमात् खेदं गते देवी, कापीत्यूचे नभः स्थिता ।।१५।। "समणे जदि कूलवालए, मागधिअं गणिअं गमिस्सए ।। राया य असोगचंदए, वेसालिं नगलिं गहिस्सए ।।१६।।' तनिशम्य नृपस्तुष्ट-स्तां वेश्यामेवमादिशेत् । इहानय पतीकृत्य, भद्रे ! त्वं कूलवालकम् ।। ९७ ।। तत्प्रपद्याभवन्माया-श्राविका सा पणाङ्गना । मुनेः कुतोऽपि तत्रस्थ-मज्ञासीत्तं च संयतम् ।। ९८।। तत्रारण्ये ततो गत्वा, तं च नत्वा यथाविधि । इति सा दम्भिनी प्रोचे, वचनैरमृतोपमैः ।। ९९।। नन्तुं तीर्थानि चम्पातः, प्रभो ! प्रस्थितया मया । सर्वतीर्थाधिकाः पूज्य-पादा दिष्ट्याऽत्र वन्दिताः ।।१००।। मत्पाथेयात्तदादाय, भिक्षामनुगृहाण माम् । तयेति सादरं प्रोक्त-स्तत्सार्थे साधुरप्यगात् ।।१।। तस्यादान्मिश्रितद्रव्यान्, सामोदा सापि मोदकान् । तद्भक्षणादतीसार-स्तस्यासीदतिदुस्सहः ।।२।। ततः सा तत्र तद्वैयावृत्यदम्भेन तस्थुषी । मुहुर्मुनिमुपासर्प-त्सर्पवत्कुटिलाशया ।।३।। उद्वर्त्तनादिना स्वाङ्ग-स्पर्श चाचीकरन्मुहुः । भेषजान्तरदानाच, तमुल्लाघं व्यधाच्छनः ।।४।। तत्कटाक्षसरागोक्ति-शरीरस्पर्शविभ्रमैः । मुनेर्मनोऽचलत्तस्य, स्त्रीसङ्गे व नु ? तत्स्थिरम् ।।५।। त्यक्तव्रतस्ततस्तस्या-मासक्तः सोऽभवत्तथा । यथा तया विना स्थातुं, नाभूत्क्षणमपि प्रभुः ।।६।। तद्वश: कूणिकोपान्तं, ततोऽगात्कूलवालकः । सत्कृत्य कूणिकोऽप्येव-मब्रवीत्तं मुनिब्रुवम् ।।७।। Dell Isll Isl llll llll १६ For Personal Private Use Only www.jaineibrary.org Page #55 -------------------------------------------------------------------------- ________________ ||sil Isl llsil ||ll उत्तराध्ययन सूत्रम् Moll IIsl विनयनाम प्रथममध्ययनम् १७ leir wood Ill 16 ilal || ||७॥ महात्मन् ! गृह्यते नेय-मुपायैर्बहुभिः पुरी । ततस्तद्ग्रहणोपायं, विधेहि धिषणानिधे ! ।।८।। ततो दैवज्ञवेषेण, वैशाली प्रविवेश सः । श्रीसुव्रतार्हत: स्तूपं, भ्रमंस्तत्र ददर्श च ।।९।। दध्यौ च नूनमस्यास्ति, प्रतिष्ठालग्नमुत्तमम् । अभङ्गा तन्महिम्नासौ, नगरी ननु वर्त्तते ।।१०।। कथं मया पातनीय-स्तदसाविति चिन्तयन् । अपृच्छ्यत पुरीरोधा-कुलेनेति जनेन सः ।। ११ ।। वद दैवज्ञ ! वैशाल्या, रोधो यास्यत्यसो कदा ? । खिन्ना: स्मो यद्वयं कारा-वासेनेवामुना भृशम् ।।१२।। मुदितः स ततोऽवादीत्, पापपकैकशूकरः । स्तूपोऽसौ यावदत्र स्या-त्तावदुद्वेष्टनं क्व ? वः ।।१३।। तल्लोकाः ! यद्ययं स्तूपो, युष्माभिः पात्यते द्रुतम् । तदाऽपयाति नियतं, पुरीरोधोऽधुनैव हि ।।१४।। प्रोक्तो धूर्तेन तेनेति, बालवद्वालिशो जनः । तं स्तूपं भक्त मारेभे, धूर्त: को न हि वञ्च्यते ।।१५।। स्तूपे च भक्तुमारब्धे, गत्वा मागधिकाधिपः । सद्योऽपासारयच्चम्पा-धीशं क्रोशद्वयं ततः ।।१६।। ततः स प्रत्ययैलोकैः, स्तूपे मूलात्प्रपातिते । व्याघुट्य कूणिकोऽविक्षत्, पुरीं सबलवाहन: ।।१७।। तदा चानशनं कृत्वा, स्मृत्वा पञ्चनमस्क्रियाः । चेटको न्यपतत् कूपे बद्ध्वाऽय:पुत्रिकां गले ।।१८।। तदा तत्रासनास्थैर्या-दागत्य धरणाधिपः । साधर्मिकं तमादाय, निनाय भवने निजे ।।१९।। || || ||oll 191 ||l Ifoll liall ||61 ||७| || Wel |lol ||Gl 161 lel llell Jell Hell ||el Jell llell ||sil |10 llell Jan Education international For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ Wall Mall Isil || Iroll उत्तराध्ययन सूत्रम् १४ ||७|| MS मध्ययनम || Mol ||७ विधायाराधनां सम्यक्, प्रपाल्यानशनं च तत् । तत्रस्थ: प्राप्य पञ्चत्वं, चेटकस्त्रिदिवं ययौ ।।२०।। isi विनयनाप इतश्च सुज्येष्ठासूनु-दौहित्रश्चेटकप्रभोः । वैशाल्यामाययौ दैवा-त्तदा सत्यकिखेचरः ।।२१।। ion प्रथममातामहप्रजां सर्वां, लुण्यमानां स रक्षितुम् । निनाय नीलवत्यद्रौ, द्रुतमुत्पाट्य विद्यया ।। २२ ।। कोपाविष्टः कूणिकोऽथ, तां पुरीं युक्तरासभैः । खेटयित्वा हलैस्तीर्ण-प्रतिज्ञः स्वपुरीं ययौ ।। २३।। कूलवालकनामा तु, मृत्वागानरकं कुधीः । उद्धृतस्तु ततोऽनन्ते, संसारे पर्यटिष्यति ।। २४ ।। कूलवालकमुनेरिव दुःखा-वाप्तिरेवमविनीतमुनेः स्यात् । धृष्टतां तदपहाय सुशिष्यैः, सद्गुरोविनय एव विधेयः ।। २५।। SI इतिकूलवालककथा, इति सूत्रार्थः ।। ३।। अथ दृष्टान्तपूर्वकमविनीतस्य दोषमाह - जहा सुणी पूइकण्णी , निक्कसिजइ सव्वसो । एवं दुस्सील पडिणीए, मुहरी निक्कसिजइ ।। ४।। _व्याख्या -- यथा शुनी, पूती परिपाकात् कुथितगन्धौ, उपलक्षणत्वात् कृमिकुलाकुलौ च कर्णो यस्याः सा पूतिकर्णी, निष्काश्यते बहिः l कर्ष्णते, 'सव्वसोत्ति' सर्वेभ्यो गृहागणादिभ्यो "हत हत" इत्यादिवाक्यैर्लेष्ट्वादिभिश्च, अत्र च शुनीति स्त्रीनिर्देशोऽतीवकुत्सासूचकः, 'पूतिकर्णीति' ial का विशेषणं तु सर्वाङ्गकुत्सासूचकम्, उपनयमाह-एवमनेन प्रकारेण दुःशीलो दुष्टाचारः, प्रत्यनीकः प्राग्वत्, मुखरो बहुविधासम्बद्धभाषी, निष्काश्यते ॥ सर्वत: कुलगण-सङ्घादेर्बहिः क्रियते, इति सूत्रार्थः ।। ४ ।। ननु कुतोऽयं ज्ञात्वाप्यनर्थहेतो दोश्शील्ये रमते ? पापोपहतमतित्वात्तत्रैवास्य रतिः | ॥ स्यादेतदेव दृष्टान्तेन दर्शयति - 161 ||el || ||Gll lol gel Isl ||Gll Mol Man For Personal & Private Use Only Page #57 -------------------------------------------------------------------------- ________________ ller उत्तराध्ययन सूत्रम् 16ll llll १५ lol isill Iroll llol ilsil oll कणकुंडगं चइत्ताणं, विटुं भुंजइ सूअरे । एवं सीलं चइत्ताणं, दुस्सीले रमई मिए ।।५।। विनयनाम प्रथमव्याख्या -- कणास्तन्दुलास्तेषां तन्मिश्रो वा कुण्डकः कुक्कस: कणकुण्डकस्तं त्यक्त्वा विष्टां पुरीषं भुङ्क्ते, शूकरो गर्त्ताशूकरो यथेति मध्ययनम् M गम्यते, एवमविनीतः शीलं प्रस्तावाच्छोभनमाचारं त्यक्त्वा दुष्टं शीलं दुश्शीलमनाचाररूपं तत्र रमते धृतिमाधत्ते, मृग इव मृगोऽपायानभिज्ञत्वात्, ॥ यथा हि मृगो गीताक्षिप्तो मरणापायमपश्यन् व्याधमनुसरति, तथाऽयमपि प्रेत्यदुर्गतिपातमपश्यनिर्विवेको दुःशीले रमते, इति सूत्रार्थः ।।५।। उक्तमुपसंहत्य कृत्यमुपदिशति - Illl सुणिआभावं साणस्स, सूअरस्स नरस्स य । विणए ठविज अप्पाणं, इच्छंतो हिअमप्पणो ।।६।। ||७|| व्याख्या --- श्रुत्वा आकर्ण्य अभावं अशोभनभावं सर्वतो निष्काशनरूपं साणस्सत्ति' प्राकृत्वात् शुन्याः शूकरस्य चोपमानस्य नरस्य चोपमेयस्य । विनये स्थापयेदात्मानमात्मनैवेति शेषः, इच्छन् हितमैहिकं पारत्रिकं च आत्मनः, विनयादेव हितावाप्तेर्यदुक्तम् - "विणया नाणं नाणाओ, दंसणं ॥ दसणाओ चरणं च । चरणाहिंतो मोक्खो, मोक्खे सुक्खं निराबाहं ।।१।। इति सूत्रार्थः ।।६।। यतश्चैवं ततः किमित्याह - तम्हा विणयमेसिज्जा, सीलं पडिलभे जओ । बुद्धपुत्तनिआगठ्ठी, न निक्कसिजइ कण्हुइ ।। ७।। ___व्याख्या - तस्माद्विनयमेषयेत्, धातूनामनेकार्थत्वात्, कुर्यात्, किं पुनर्विनयस्य फलं ? यदेवमुपदिश्यते, इत्याह शीलं प्रतिलभेत प्राप्नुयात्, कि Mil यतो विनयात्, अनेन विनयस्य शीलावाप्तिः फलमुक्तं, अथ तस्य किं फलमित्याह - बुद्धानामाचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः साधुः, निश्चितं कि M यजनं नियागः सम्पूर्णभावस्तवरूप: सर्वसंवरस्तत्फलभूतो मोक्षश्च, कारणे कार्योपचारात्तदर्थी सन्न निष्काश्यते 'कण्हुइत्ति' कुतश्चिद्गच्छादेः, किन्तु ॥ MSI विनीतत्त्वेन सर्वत्र मुख्य एव क्रियते इति सूत्रार्थः ।।७।। कथं पुनर्विनयो विधेय इत्याशयेनाह - ill Illl Islil lllll ||Gll Tirail 11 licell Gll lill Gll JainEducation For Personal Private Use Only Page #58 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् incil 16 १६ प्रथममध्ययनम् III निसंते सिआ ऽमुहरी, बुद्धाणं अंतिए सया । अट्ठजुत्ताणि सिक्खिज्जा, निरट्ठाणि उ वजए ।।८।। विनयनाम व्याख्या --निशान्तो नितरामुपशान्तः, अन्तः क्रोधत्यागाद्वहिश्च शान्ताकारत्वात, स्यात् भवेत् अमुखरः, तथा बद्धानां आचार्यादीनां अन्तिके Mell समीपे सदा सर्वकालं अर्थयुक्तानि हेयोपादेयार्थवाचकान्यागमवाक्यानि शिक्षेत अभ्यसेत्, निरर्थकानि तद्विपरीतानि तु पुनर्वात्स्यायनादीनि वर्जयेत् ॥ MS परिहरेदिति सूत्रार्थः ।।८।। कथं पुनरर्थयुक्तानि शिक्षेतेत्याह - oll अणुसासिओ न कुप्पिज्जा, खंतिं सेविज पंडिए । खुड्डेहिं सह संसग्गिं, हासं कीडं च वजए ।।९।। व्याख्या - अनुशिष्टः कदाचित् परुषोक्तयापि, शिक्षितो न कुष्येत् न कोपं कुर्यात् । तर्हि किं कुर्यादित्याह-क्षान्तिं का Mel परुषभाषणादिसहनात्मिकां सेवेत, पण्डितो बुद्धिमान, तथा 'खुड्डेहिति' क्षुद्रेर्बालैः शीलहीनः पार्श्वस्थादिभिर्वा सह समं 'संसग्गिंति' संसर्ग ! in परिचयं, हासं हसनं, क्रीडां च अन्त्याक्षरिकाप्रहेलिकादानादिकां वर्जयेत्, लोकागमविरुद्धत्वाद्गुरुकर्मबन्धहेतुत्वाचैषामिति सूत्रार्थः ।।९।। || पुनरन्यथा विनयमेवाह - मा य चण्डालिअं कासी, बहुअंमा य आलवे । कालेण य अहिज्जित्ता, तओ झाएज एगगो ।।१०।। व्याख्या -- मा निषेधे, चः समुच्चये, चण्डः क्रोधस्तद्वशादलीकमनृतभाषणं माकार्षीर्माविधाः । लोभालीकाद्युपलक्षणं चैतत् । तथा बहु एव । 6 बहुकं अपरिमितं आलजालरूपं स्त्रीकथादिकं मा च आलपेद्भाषेत, बहुभाषणात्स्वाध्यायादिकार्यहानिवातक्षोभादिसम्भवात् । किं तर्हि । १६ 16 sil Poll llell loll IIsl For Personal & Private Use Only Page #59 -------------------------------------------------------------------------- ________________ NESH उत्तराध्ययन सूत्रम् 161 ॐ कुर्यादित्याह-कालेन प्रथमपौरुष्यादिलक्षणेन, चः पुनरर्थे, अधीत्य पठित्वा पृच्छाधुपलक्षणं चैतत्, ततोऽध्ययनाद्यनन्तरं ध्यायेचिन्तयेदेकको का विनयनाम का भावतो रागादिरहितो द्रव्यतो विविक्तवसत्यादौ स्थित इति सूत्रार्थः ।।१०।। इत्थमकार्यनिषेधः कार्यविधिश्चोक्तः, अथ कदाचिदेतव्यत्यये किं प्रथम मध्ययनम् l कार्यमित्याह - आहञ्च चंडालिअं कट्ट, न निण्हविज कयाइवि । कडं कडित्ति भासिज्जा, अकडं णो कडित्ति अ ।।११।। ||sil व्याख्या - 'आह' कदाचिण्डालीकं पूर्वोक्तं कृत्वा न निह्ववीत मया न कृतमिति नापलपेत्, कदाचिदपि यदा परैर्न । Ill ज्ञातस्तदापीत्यर्थः । किं तर्हि कुर्यादित्याह-कृतं विहितं चण्डालीकादि कृतमेव भाषेत, न तु भयलज्जादिभिरकृतमिति । तथा अकृतं || | चण्डालीकादि नो कृतमिति अकृतमेव भाषेत, न तु मायोपरोधादिना अकृतमपि कृतमिति वदेत्, मृषावादादिदोषसम्भवात् । अयं I MM चात्राऽभिप्राय:-कथञ्चिदतिचारोत्पत्तौ लज्जाद्यकुर्वन् गुरुपार्श्वमागत्य - "जह बालो जप्पंतो, कजमकजं च उज्जु भणइ । तं तह आलोएजा, 8॥ Mell मायामयविप्पमुक्को उ ।।१।।" इत्याद्यागममनुसरन् यथावत् शल्यमालोचयेदिति सूत्रार्थः ।।११।। अथ यदैव गुरुर्वक्ति तदैव प्रवृत्तिनिवृत्ती ॥ fell कर्तव्ये इत्याशङ्का निराकर्तुमाह - ||७|| मा गलिअस्सुव्व कसं, वयणमिच्छे पुणो पुणो । कसं व दट्ठमाइण्णे, पावगं परिवजए ।।१२।। व्याख्या - मा निषेधे गल्यश्व इव अविनीतवाजीव कशां कशाप्रहारं वचनं प्रवृत्तिनिवृत्तिविषयं उपदेशं गुरूणामिच्छेदभिलषेत् पुनः पुनर्वारं 6 llol Well llol Mel ilell Isil lish JainEducation intedleillonal all || | ol Halwww.iainelibrary.org For Personal & Private Use Only Page #60 -------------------------------------------------------------------------- ________________ १८ ||6| ell 16 त्तराध्ययन- Is वारं । अयं भाव - यथा गलिरश्वः कशाप्रहारं विना न प्रवर्त्तते निवर्त्तते वा, नैवं सुशिष्येणापि प्रवृत्तिनिवृत्त्योः पुनः पुनर्गुरुवचनमपेक्ष्यं, किन्तु । विनयनाम सूत्रम् ॥ 'कसं वेत्यादि' - कशां चर्मयष्टिं दृष्ट्वा आकीर्ण इव विनीताश्व इव प्रक्रमात् सुशिष्यो गुरोराकारादिकं दृष्ट्वा पापकं अशुभानुष्ठानं परिवर्जयेत् ॥ प्रथम मध्ययनम् ॥ सर्वप्रकारेस्त्यजेत्, उपलक्षणत्वात् शुभानुष्ठानं च कुर्यात् । अयमाशयः - यथा आकीर्णोऽश्वः कषाग्रहणादिना आरोहकाभिप्रायं ज्ञात्वा | Ms कशयाऽस्पृष्ट एव तदाशयानुरूपं चेष्टते तथा सुशिष्योऽप्याकाराद्यैराचार्याशयं ज्ञात्वा वचनेनाप्रेरित एव सर्वकृत्येषु प्रवर्त्तते, माभूद्गुरोर्वचनायास इति ॥९॥ सूत्रार्थः ।।१२।। गल्याकीर्णकल्पशिष्ययोर्दोषगुणावाह - अणासवा थूलवया कुसीला, मिउंपि चंडं पकरंति सीसा । चित्ताणुआ लहु दक्खोववेआ, पसायए ते हु दुरासयंपि ।। १३ ।। ___व्याख्या - अनाश्रवा गुरुवचस्यस्थिताः, स्थूलवचसोऽविचारितभाषिणः, कुशीला: कुत्सिताचाराः, मृदुमपि अकोपनमपि गुरुं चण्डं कि 6 प्रकुर्वन्ति, प्रकर्षेण विदधति शिष्याः, ये पुनश्चित्तानुगा गुरुमनोऽनुवर्तिनः लघु शीघ्रं दाक्ष्योपपेता अविलम्बितकारित्वयुक्ताश्च भवन्ति, अत्र in 'उप, अप, इत' इति शब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे च उपपेत इति सिद्धम् । ते शिष्याः प्रसादयेयुः प्रसन्नं कुर्युः, हुः ॥ ill पुनरर्थे, दुराशयमपि अतिकोपनमपि प्रस्तावाद्गुरुं, किं पुनरनुत्कटकषायमिति, अत्रोदाहरणं चण्डरुद्राचार्यशिष्यः, तत्कथासम्प्रदायश्चायम् - उज्जयिन्यां पुरि स्नात्रो-द्याने नन्दनसन्निभे । चण्डरुद्राभिधः सूरिः सगच्छः समवासरत् ।।१।। ||७॥ wall ||61 oll lill l6ll ||sil Isll ||Gl le NI 161 lle.|| For Personal & Private Use Only Page #61 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ler सूत्रम् विनयनाम प्रथममध्ययनम् Iol ऊनाधिकक्रियादोषान्, स्वगच्छीयतपस्विनाम् । दर्श दर्श स चाकुप्यत्, प्रकृत्याप्यतिरोषणः ।।२।। भूयसां वारणं ह्येषां, मयैकेनातिदुष्करम् । परं रोषातिरेकान्मे, स्वहितं न हि जायते ।।३।। ध्यात्वेति सूरिरेकान्ते, तस्थौ सद्ध्यानहेतवे । तप्तिं विहाय शिष्याणां, स्वाध्यायध्यानतत्परः ।।४।। (युग्मम्) इतश्चोजयिनीवासी, व्यवहारिसुतो युवा । आगात्कुङ्कमलिप्ताङ्गो, नवोढस्तत्र मित्रयुक् ।।५।। साधून् दृष्ट्वा परीहास-पूर्वकं तान् प्रणम्य च । सोऽवादीद्भगवन्तो मे, धर्म ब्रूत सुखाकरम् ।।६।। वैहासिकोऽयमिति ते, ज्ञात्वा नो किञ्चिचिरे । ततो भूयः स निर्ग्रन्थान्, सोपहासमभाषत ।।७।। दौर्भाग्याद्भार्यया त्यक्तो, विरक्तोऽहं गृहाश्रमात् । तत् प्रसद्य भवाम्भोधि-तारकं दत्त मे व्रतम् ।।८।। धूर्तः प्रतारयत्यस्मा-नर्मवाक्यैर्मुहुर्मुहुः । तद्धृष्यतामसौ सम्यक्, चिन्तयित्वेति ते जगुः ।।९।। गुरोरधीना न वयं, स्वयं दीक्षादि दद्महे । तदाश्रय व्रताय त्व-मस्मद्गुरुमितः स्थितम् ।।१०।। श्रुत्वेति सवयस्योऽथ, सोऽव्रजत्सूरिसन्निधौ । अब्रवीत्तं च वन्दित्वा, सोपहासं कृताञ्जलिः ।।११।। गृहव्यापारतो भग्नो, लग्नोऽस्मि त्वत्पदाब्जयोः । तत्प्रव्राजय मां स्वामिस्तिष्ठामि ससुखं यथा ।।१२।। सहास्यामिति तद्वाचं, श्रुत्वा कोपातिरेकतः । सूरिर्जगी व्रतेच्छुश्चे-त्तदा भस्मानय द्रुतम् ।।१३।। ततस्तत्सुहृदैकेना-नीते भस्मनि साधुराट् । तं गृहीत्वा स्वबाहुभ्यां, लोचं कृत्वा ददौ व्रतम् ।।१४।। Iel ||l Isl lel foll llel lel llell Ill ||sil 16 IM all Ilal 16 lel Jell foll Jain Education international For Personal & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ || उत्तराध्ययन सूत्रम् २० ||61 || Isll llll || विनयनाम प्रथमIsl मध्ययनम् s Jell Jel llel ||Gll ||Gl ||७ || Is ||61 तद्विलोक्य विषण्णास्त-द्वयस्यास्तमथाभ्यधुः । मित्र ! सद्यः पलायस्व, धाम यामो वयं यथा ।।१५।। आसन्नसिद्धिकः सोऽथ, लघुकर्मेत्यचिन्तयत् । कथं गच्छाम्यहं गेहं स्ववाचा स्वीकृतव्रतः ।।१६।। प्रमादसङ्गतेनापि, या वाक् प्रोक्ता मनस्विना । सा कथं दृषदुत्कीर्णा-क्षरालीवाऽन्यथा भवेत् ।।१७।। नर्मणापि मया लब्धं, रक्षणीयं ततो व्रतम् । जहाति घुमणि को हि, विनायासमुपस्थितम् ।।१८।। ध्यात्वेति भावसाधुत्वं, स सुधीः प्रत्यपद्यत । यथास्थानं ततो जग्मु-स्तद्वयस्या विषादिनः ।।१९।। विनेयोऽथावदत्सूरिं, भगवन् ! बन्धवो मम । श्रामण्यं मोचयिष्यन्ति, तद्यामोऽन्यत्र कुत्रचित् ।।२०।। गच्छो महानसौ गच्छन्, प्रच्छन्नमपि यज्जनैः । ज्ञायते तद् द्वयोरेवाऽऽवयोर्गमनमर्हति ।।२१।। सूरि: प्रोवाच यद्येवं, तदाऽध्वानं विलोक्य । यथा रजन्यां गच्छामः, सोऽप्यालोक्य तमाययौ ।।२२।। प्रतस्थेऽथ निशीथिन्यां, सूरिनूतनशिष्ययुक् । पुरो याहीति गुरूणा, चोक्तः शिष्यो ययो पुरः ।।२३।। अपश्यनिशि वृद्धत्वात्, स्थाणुना स्खलितो गुरुः । वेदनाविह्वलो जज्ञे, ज्वलद्रोषभराकुलः ।। २४ ।। हा दुष्टशिष्य ! सन्मार्गो, न व्यलोकीति विब्रुवन् ! दण्डेन शिष्यं शिरसि, कृतलोचे जघान सः ।। २५ ।। तत्प्रहारस्फुटन्मौलि-निर्गच्छद्रुधिरोऽपि सः । न व्यब्रवीनाप्यकुप्यत्, प्रत्युतैवमचिन्तयत् ।। २६ ।। स्वगच्छमध्ये ससुखं, तिष्ठन्तोऽमी महाशयाः । अधन्येन मया दुःख-भाजनं विहिता हहा ! ।।२७।। ||Gl || || || wal wol Iol leil || ||ll Wish ||oll iislil Illl ||oll Iloll Nol ||61 16 Ill llell Ilsil lleel Jell Hell ||ll Ifoll IIoll Ifoll ||sil www.anebry.org For Personal & Private Use Only Page #63 -------------------------------------------------------------------------- ________________ Mell उत्तराध्ययन सूत्रम् 16 sill ilal Wol ill || ||l Ill आजन्मसौख्यदाः शिष्या, गुरोः स्युः केऽपि धीधनाः । आद्य एव दिनेऽहं तु, जातोऽसातकरो गुरोः ।।२८।। islil विनयनाम प्रथमस्थाण्वादिना गुरोः पीडा, माभूद् भूयोऽपि भूयसी । ध्यायनिति प्रयत्नेन, स चचाल शनैः शनैः ।।२९।। मध्ययनम् तस्यैवं व्रजतः शुद्धा-शयस्य समतानिधेः । महात्मनः समुत्पेदे, निशायामेव केवलम् ।।३०।। अथ प्रभाते सञ्जाते-ऽभ्युदिते च दिवाकरे । सूरिणा ददृशे शिष्यो, रुधिरालिप्तमस्तकः ।।३१।। ततः शान्तरसाचान्त-स्वान्तः सूरिरचिन्तयत् । अहो ! नवीनशिष्यस्या-ऽप्यमुष्य क्षान्तिरुत्तमा ।। ३२।। क्रोधाध्मातेन मयका, दण्डेनैवं हतोऽपि यत् । नातनोद्वाङ्मनोदेहै-वैगुण्यं किञ्चिदप्यसौ ।।३३।। चिरप्रव्रजितस्यापि, रोषदोषांश्च जानतः । प्राप्ताचार्यपदस्यापि, धिग्मे प्रबलकोपताम् ! ।।३४।। इयश्चिरं सुदुष्पालं, पालितं मयका व्रतम् । परं तनिष्फलं जज्ञे, कोपात्तन्मेऽमुना कृतम् ।। ३५ ।। भावनाभिरिति भावितचित्तः, सोऽपि केवलमवाप मुनीन्द्रः । एवमुत्कटरुषोऽपि गुरोः स्यु-र्मोक्षदाः सविनयाः सुविनेयाः ।। ३६ ।। इति श्रीचण्डरुद्राचार्यकथा । इति सूत्रार्थः ।।१२।। अथ गुरुचित्तानुवृत्तेरुपायमाहनापुट्ठो वागरे किंचि, पुट्ठो वा नालिअं वदे । कोहं असचं कुग्विजा, धारिज्जा पिअमप्पिअं ।।१४।। व्याख्या-नापृष्टः कथमिदमित्यादि गुरुणाऽजल्पितः व्यागृणीयाद्वदेत्तादृशकारणं विना, किञ्चित् स्तोकमपि, पृष्टो वा नालीकमनृतं वदेत्, un llol Ifoll IGll ||७|| ial ial ||७|| lal fell lell |Gll Isl || New WE.M min Education International For Personal & Private Use Only Page #64 -------------------------------------------------------------------------- ________________ MSA foll उत्तराध्ययन सूत्रम् विनयनाम प्रथम २२ मध्ययनम Isl IIsll ||७|| ||slil ||6|| lel lell iall llell llell all foll ell . कारणान्तरेण च गुरुभिर्निर्भर्त्सतोऽपि न तावत्कुप्येत्, कथञ्चिदुत्पन्नं तु क्रोधमसत्यं तदुत्थविकल्पविफलीकरणेन कुर्वीत विदध्यात् । क्रोधासत्यत्वकरणे चायं दृष्टान्तः तथाहि कुत्रचिद्ग्रामे, कुलपुत्रस्य कस्यचित् । सोदरः प्रत्यनीकेन, निन्ये यमनिकेतनम् ।।१।। ततस्तजननी प्रोचे, तमिति प्रत्यहं मुहुः । प्रभविश्नुरपि भ्रातृ-घातकं हंसि नो कुतः ? ।।२।। बलिनो ह्यलसायन्ते, वैरशुद्धयै न कर्हिचित् । न विपक्षमुपेक्षन्ते, पन्नगा अपि मानिनः ! ।।३।। तदाकर्ण्य सरोषेण, तेन पौरुषशालिना । जीवग्राहं प्रगृह्यारि-रानिन्ये मातुरन्तिकम् ।।४।। प्रोक्तश्चारे ! भ्रातृघातिन् !, कथं त्वां मारयाम्यहम् ? । ततः स प्राञ्जलिः प्रोचे, कृपाणं प्रेक्ष्य कम्पितः ।।५।। हन्यन्ते शरणायाता, यथा त्वं मां तथा जहि । सदैन्यमिति तेनोक्ते, स मातुर्मुखमैक्षत ।।६।। सापि तं दीनतां प्राप्तं, प्रेक्ष्योत्पन्नकृपाऽलपत् । आर्यः पुत्र! न मार्यन्ते, कदापि शरणागताः ।।७।। यतः"शरणागतविस्रब्ध-प्रणतव्यसनार्दितान् । रोगिणः पङ्ग मुख्यांश्च, नैव ध्नन्ति महाशयाः! ।।८।।" पुत्रः प्रोवाच मातमें, रोषः स्यात्सफलः कथम् ? । सर्वत्र सफलः कोपो, न कार्य इति साप्यवक् ।।९।। इति मातृगिरा जातो-पशान्तिस्तं मुमोच सः । तौ नत्वा क्षमयित्वा च, स्वागः सोऽपि गृहं ययौ ।।१०।। मातृवाक्यमधिगम्य यथासौ, मोघमेव विदधे किल कोपम् । तद्वदेव भजता जिनवाणी, साधुनापि विफलः स विधेयः ।।११।। Tikall llell Holl llell all Ioll Hell liell liall Ioll ॥ll For Personal & Private Use Only Page #65 -------------------------------------------------------------------------- ________________ hell उत्तराध्ययन सूत्रम् Hell विनयनाम प्रथममध्ययनम् २३ alll Tell Isl Jell 16ll lel Isll Isll 16|| 18 इति क्रोधासत्यीकरणे कुलपुत्रकथा । तथा 'धारिज्जत्ति' धारयेत् समतयाऽवधारयेत्, प्रियं प्रीत्युत्पादकं स्तुत्यादि, अप्रियं च तद्विपरीतं ॥ निन्दादि, न तयो राग द्वेषं वा कुर्यादित्यर्थः, उदाहरणं चात्र तृतीयभूतस्य, तथाहि पुरे कस्मिंश्चिदशिवे, समुत्पन्नेऽतिदारुणे । अमन्दमान्द्यपीडाभि-विद्रुते चाखिले जने ।।१।। तच्छान्तये च भूपेन, डिण्डिमे वादिते सति । भूमुजोऽभ्यर्णमभ्येत्य, जगदुर्मान्त्रिकास्रयः ।।२।। [युग्मम्] शमयामो वयं स्वामि-नशिवं भवदाज्ञया । नृपोजल्पदुपायेन, केनेति ब्रूत मान्त्रिकाः ! ।।३।। तेष्वेकोऽथाब्रवीद् भूपं, पृथ्वीनाथावधार्यताम् । मन्त्रसिद्धं ममास्त्येकं भूतं सद्यः शिवङ्करम् ।।४।। तञ्चातिरुचिरं रूपं, विकृत्य पुरि पर्यटत् । न वीक्षणीय दृष्टं तु, द्रष्टारं हन्ति कोपतः ।।५।। तत्प्रेक्ष्याधोमुखं तिष्ठेद्यो-ऽसौ रोगैर्विमुच्यते । तदाकर्ण्य जगौ राजा, चण्डेनानेन नः कृतम् ! ।।६।। अथावादीद् भूतवादी, द्वितीयोऽवनिवल्लभम् । मन्त्रसिद्धं ममाप्यस्ति, भूतं नूतनशक्तियुक् ।।७।। तञ्चातिलम्बविस्तीर्ण-कुक्षिकं पञ्चमस्तकम् । एकक्रमं शिखाहीनं, बीभत्सं श्यामलं महत् ।।८।। गायत्ररीनृतन्मुञ्च-दट्टहासान् पदे पदे । रूपं विधाय सकले, पुरे भ्रमति सर्वत; ।।९।। [युग्मम्] तद्वीक्ष्योपहसेत्सम्यक्, प्रविलोकेत वा न यः । दूषयेद्यश्च तन्मौलि-द्भुतं भिद्येत सप्तधा ।।१०।। यस्त्वर्चयति पुष्पाद्यैः, सद्वाक्यैः श्लाघते च तत् । गदास्तस्य विलीयन्ते, वातोद्भूता इवाम्बुदाः ।।११।। lell Jell Hell 16|| lol IIsl leil foll Isil lls foll sil Isl lish G liall ller foll lell Ill sil llsil Tiroll For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ उत्तराध्ययन निशम्याभ्यधाद्भूमा नस्माकममुनाप्यलम् ।। तृतीयोऽथावदद्राज- नस्ति भूतं ममापि हि ।। १२ ।। कुरूपमपि तत्रैव, कदाचिदपि कुप्यति ।। प्रियाप्रियकृतोर्हन्ति, दृष्टमेवाऽऽमयांस्तथा ।। १३ ।। ततो राज्ञा प्रदत्ताज्ञः स मान्त्रिकशिरोमणिः ।। अशिवोपशमं चक्रे, तत् पर्याट्याऽखिले पुरे ।। १४ ।। ततोऽसावशिवध्वंस-मोदिना मेदिनीभृता ।। अपूजि वस्त्रभूषाद्ये- लौकैश्च सकलैरपि ।। १५ ।। एवं विनुण्डशिरसं मलदिग्धदेहं द्विष्टो हि गर्हति मुनिं सुजनस्तु नौति ।। सत्साधुना समदृशान्तिमभूतवत्तत्, सोढव्यमेव सकलं प्रियमप्रियं च ।। १६ ।। इति प्रियाप्रियसमत्वे तृतीयभूतकथा; इति सूत्रार्थः । । १४ ।। ननु कोपाद्यसत्यकरणादिना किमात्मन एव दमनमुपदिश्यते ? न ॥७॥ परस्येत्यत्रोच्यते llell सूत्रम् ||७|| ॥७॥ २४ 1161 अप्पा चेव दमेअव्वो, अप्पा हु खलु दुद्दमो ।। अप्पा दंतो सुही होइ, अस्सिं लोए परत्थ य ।। १५ ।। व्याख्या-'अप्पा चेवत्ति' आत्मैव दमितव्यो मनोज्ञामनोज्ञविषयेषु रागद्वेषत्यागेन उपशमं नेतव्यः, कुतश्चैवमुपदिश्यते ? इत्याह 'अप्पा हुत्ति' आत्मैव खलु यस्माद्दुर्द्दमो दुर्जयः, अत एवात्मदमनमेवोपदिश्यते इति भावः किं पुनरात्मदमने फलमित्याह- आत्मा दान्तः सुखी भवति अस्मिन् लोके इह भवे, परत्र च परभवे, यतो दान्तात्मानो महर्षय इहैव देवैरपि पूज्यन्ते, परत्र मोक्षं च साधयन्ति, अदान्तात्मानस्तु चौरपारदारिकादय इहै ॥ विनश्यन्ति, परत्र च दुर्गतिपातादि प्राप्नुवन्ति । तत्र चायमुदाहरणसम्प्रदायः, तथाहि For Personal & Private Use Only STOLTOL विनयनाम प्रथम मध्ययनम् २४ www.jninelibrary.org Page #67 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २५ विनयनाम ||७|| प्रथमIll ilol मध्ययनम् foll 161 सन्निवेशे क्वाप्यभूतां, चौरेशौ द्वौ सहोदरौ । आजग्मुर्मुनयस्तत्रा-ऽन्यदा सार्थेन संयुताः ।।१।। धारासारैः सुधासार-(वमुच्छ्वासयन् भृशम् । तदैव विश्वजीवातुः, प्रादुरासीत् धनागमः ।।२।। युक्तं वर्षासु नास्माकं, विहर्तुमिति साधवः । वसतिं याचितुं चौर-पत्योः पार्श्व तयोर्ययुः ।।३।। ततस्तदर्शनोद्भूत-प्रमोदौ तौ प्रणम्य तान् । भव्यौ पप्रच्छतुः पूज्याः ! कं हेतुं यूयमागताः ? ।।४।। अभ्यधुः साधवोऽस्माकं, विहारो जलदागमे । न कल्पते ततो दत्त, वर्षायोग्यमुपाश्रयम् ।।५।। दत्वाथ वसतिं तेषां, तो व्यजिज्ञपतामिति । ग्राह्यमस्मद्गृहेष्वेव, युष्माभिरशनादिकम् ।।६।। तेऽभ्यधुर्धाम्नि नैकस्मिन्, भिक्षामादद्महे वयम् । किन्तु माधुकरी वृत्तिं कुर्मः सर्वेषु वेश्मसु ।।७।। युवाभ्यां तु महाभागो, वसतेरेव दानतः । उपार्जितं महत्पुण्यं, सकलक्लेशनाशकम् ।।८।। यतः"उपाश्रयो येन दत्तो, मुनीनां गुणशालिनाम् । तेन ज्ञानाद्युपष्टम्भ-दायिना प्रददे न किम् ? ।।९।। सुरद्धिः सुकुलोत्पत्ति- गलब्धिश्च जायते । साधूनां स्थानदानेन, क्रमान्मोक्षश्च लभ्यते ।।१०।।" इत्याकर्ण्य विशेषात्तो, सन्तुष्टौ भेजतुर्यतीन् । तस्थुस्तत्र चतुर्मासी, मुनयोऽपि यथासुखम् ।।११।। चतुर्मास्यां च पूर्णायां, निर्ग्रन्था विजिहीर्षवः, । इत्यभाषन्त तावन्य-व्रतमादातुमक्षमौ ।।१२।। सन्तौ भवन्तौ कुरुतां, रात्रौ भोजनवर्जनम् । अत्रामुत्र च यद्दोषा, भूयांसः स्युनिशाशने ।।१३।। यदाहुः Tell ilall lel Iel Is Isl foll ||७|| foll sil sil For Personal Private Use Only Page #68 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २६ 2♠♠♠♠♠222222****************oodss ॥७॥ “मेघां पिपीलिका हन्ति, यूका कुर्याज्जलोदरम् । कुरुते मक्षिका वान्तिं, कुष्टरोगं च कोलिकः ।। १४ ।। कण्टको दारुखण्डं च वितनोति गलव्यथाम् । व्यञ्जनान्तर्निपतित स्तालु विध्यति वृश्चिकः ।। १५ ।। विलग्नस्तु गले वालः, स्वरभङ्गाय जायते । इत्यादयो दृष्टदोषाः, सर्वेषां निशि भोजने ।। १६ ।। उलूककाकमार्जारगृध्रशम्बरशूकराः । अहिवृश्चिकगोधाश्च जायन्ते रात्रिभोजनात् ।। १७ । । वाचंयमानां तौ वाचमित्याकर्ण्य वितेनतुः । निशाहारपरिहारं, विजहुः साधवोऽप्यथ ।। १८ ।। ततस्तौ तद्व्रतं सम्यक्, पालयामासतुर्मुदा । जग्मतुश्चान्यदा चौर्य-कृते चौरव्रजैर्वृतौ ।। १९ । । बहु गोमाहिषं लात्वा, वलितास्तेऽथ दस्यवः । अध्वन्येवाशनायन्तो, महिषं जघ्नुरेककम् ।। २० ।। तन्मांसमेके संस्कर्तुमारभन्ताऽपरे पुनः । ग्राममेकं समीपस्थं, मद्यार्थं जग्मुरुन्मदाः ।। २१ ।। अथ ते पलपक्तारो, लोभेनेति व्यचिन्तयन् । हालाहेतोर्गतान् हन्तुमुपायं कुर्महे वयम् ।। २२ ।। भागेऽस्माकं यथाऽऽयाति, प्रभूतं धेनुमाहिषम् । ते विमृश्येति तद्भोज्ये, पिशिते चिक्षिपुर्विषम् ।। २३ ।। दैवात्तथैव सञ्चिन्त्य, ग्राममध्यगता अपि । क्षिप्त्वा हालाहलं हाला-दले तत्पार्श्वमाययुः ।। २४ ।। तदा च वसुपूर्णोऽपि प्राप्तपूर्वोदयोऽपि हि । वारुणीसेवया सद्यो, ययावस्तं गभस्तिमान् ।। २५ ।। For Personal & Private Use Only 위에에에에에에에 FTTTTTTTTTTTTTTTTS विनयनाम प्रथम मध्ययनम् २६ www.jninelibrary.org Page #69 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २७ ततोऽन्यैः साग्रहं प्रोक्तावपि तौ सोदरी तदा । व्रतभङ्गभयान्त्रैवा भुञ्जातां सत्त्वशालिनी ।। २६ । । अन्ये त्वन्योन्यदत्तेन, मद्येन पिशितेन च । विषयुक्तेन भुक्तेन, मृत्वा दुर्गतिमैयरुः ।। २७ ।। ततस्तान्निधनं प्राप्ता निरिक्ष्य निखिलानपि । इत्यचिन्तयतां चित्ते, तावुभौ स्वीकृतव्रतौ ।। २८ ।। नूनं हालाहलालीढे, मद्यमांसे बभूवतुः । एतैषामन्यथा कस्मा- दकस्मान्मरणं भवेत् ।। २९ । । आवयोर्नाभविष्यन्चे-निशाभुक्तिव्रतं हितम् । आवामप्येतदाहारा त्तत्प्राप्स्यावो दशामिमाम् ।। ३० ।। महोपकारिणो नूनं ज्ञानिनस्ते महर्षयः । प्रत्याख्यानमिदं दत्त-मावयोर्यैः शुभावहम् ।। ३१ ।। ध्यायन्ताविति धेन्वादि, तावादाय गृहं गतौ । अभूतां सुखिनो धर्म-कर्मणाऽत्र परत्र च ।। ३२ ।। इत्थं रसज्ञादमनादपीमा-वविन्दतां दस्युपती सुखानि । सर्वात्मना स्वं दमयंस्तु सौख्यं यदश्रुते किं किल तत्र वाच्यम् ।। ३३ ।। इत्यात्मदमने भ्रातृद्वयकथा, तदेवमात्मा दान्तः सुखी भवतीति सूत्रार्थः ।। १५ ।। किं पुनर्विचिन्त्यात्मानं दमयेदित्याहवर मे अप्पा दंतो, संजमेण तवेण य । माहं परेहिं दम्मंतो, बंधणेहिं वहेहि अ ।। १६ ।। STDTLOOT For Personal & Private Use Only व्याख्या - वरं प्रधानं, मे मया आत्मा जीवस्तदाधारभूतः कायो वा, दान्तो दमं ग्राहितोऽसंयमचेष्टातो व्यावर्तितः, केनेत्याह संयमेन ॥ २७ చాలా టైట్ विनयनाम ॥७॥ प्रथम मध्ययनम् www.jainlibrary.org Page #70 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् विनयनाम प्रथममध्ययनम् २८ Isl llel ||Gl ||७|| 6 पञ्चाश्रवविरमणादिना, तपसा चानशनादिना, मा अहं परैरन्यैः ‘दम्मंतोत्ति' आर्षत्वाद्दमितः खेदितः कैरित्याह-बन्धनैधादिरचितैर्मयूरबन्धाद्यैः वधैश्च foll लकुटादिताडनैः ।। उदाहरणं चात्र सेचनकहस्ती तथााटव्यामेकस्यां, हस्तियूथमभून्महत् । तत्स्वामी च बभूवैकः, सिन्धुरो भूधरोपमः ।।१।। प्रवृद्धः कलभः कोऽपि, माहन्मामिति चिन्तयन् । बालद्विपान् जातमात्रा-नवधीत्स तु दुष्टधीः ।।२।। ततः सगर्भा करिणी, तस्य काचिदचिन्तयत् । भविता कलभश्चेन्मे, तं हनिष्यति यूथपः ।।३।। तस्मात्तद्रक्षणोपाय, करोमीति विमृश्य सा । खञ्जायमाना दम्भेन, शनैर्वृथादपासरत् ।। ४ ।। प्रतीक्षमाणं यूथेशं घटीप्रहरवासरैः । द्वित्रैमिलन्ती सा तस्य, विस्रम्भं चोदपादयत् ।।५।। प्रसूतिकाले त्वासने-ऽपश्यत्सा कञ्चिदाश्रमम् । सुषुवे च तमाश्रित्य, विश्वस्ता कलभं शुभम् ।।६।। यूथे गत्वाऽथ यूथेशं, वञ्चयित्वा च सा मुहुः । तमाश्रमं समागत्य, स्वनन्दनमदीधयत् ।।७।। मुग्धत्वमधुराकार, कलभं मुनयोऽपि तम् । सलील लालयामासुः, स्वपुत्रमिव वत्सलाः ।।८।। शुण्डामापूर्य सलिलैः, सकलः कलभोऽपि सः । सहर्षिपुत्रकैः सेकं, चकाराश्रमभूरुहान् ।।९।। तं सेचनकनामानं, तापसाः प्रोचिरे ततः । क्रमाञ्च यौवनं प्राप्तः, सोऽभूत्प्राज्यपराक्रमः ।।१०।। अटन्नटव्यां तयूथं, द्विपः सोऽपश्यदन्यदा । अरीरमञ्च संञ्जाता-नुरागास्तत्करेणुकाः ।।११।। ||Gll || || ||sll ||oll ||७|| fall foll २८ || Ilall For Personal & Private Use Only Page #71 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् २९ ॥६॥ ॥९६॥ ************SSSSSSSSS तं दष्ट्वाऽमर्षणो यूथ-नाथस्तं प्रत्यधावत । वृद्धं निहत्य तं यूथ-स्वामी सेचनकोऽभवत् ।। १२ ।। अन्यापि काचित्करिणी, कलभं रक्षितुं निजम् । उपायं मम मातेव, माकार्षीदितिचिन्तयन् ।। १३ ।। कृतघ्नः स गजोऽभाङ्क्षी न्मक्षु तं तापसाश्रमम् । भञ्जन्ति स्वाश्रयं दन्ता-बलाः प्रायः खला इव ।। १४ ।। (युग्मम् ) अस्माभिः पोषितेनाऽपि, द्विपेनाऽनेन हा ! वयम् । उपद्रुतास्तत्किमपि, दर्शयामोऽस्य तत्फलम् ।। १५ ।। ध्यात्वेति तापसाः कोपाद् गत्वा श्रेणिकभूभृते । पुष्पादिप्राभृतभृतो, विज्ञा व्यज्ञपयन्निदम् ।। १६ ।। (युग्मम्) प्रभो ! सेचनकाह्वानः, सर्वलक्षणलक्षितः । भद्रजातिर्वनेऽस्माकं विद्यते गन्धसिन्धुरः ।। १७ । । पृथिव्यां रत्नभूतोऽयं, तवैवाऽर्हति भूपते ! । श्रुत्वेति सैन्ययुक् राजा, तं ग्रहीतुमगाद्वनम् ।। १८ ।। उपायैर्भूरिभिर्भूप-स्तं गृहीत्वाथ दन्तिनम् । आनीय स्वपुरेऽबध्ना दालाने शृङ्खलागणैः ।। १९ ।। ततः स्वीयवशायूथ-वियोगातुरचेतसम् । अरुन्तुदैर्वचोभिस्तं, निनिन्दुरिति तापसाः ।। २० ।। रे कृतघ्न ! क्व ? तद्वीर्यं, शौण्डीर्यं चाधुना तव । फलमस्मदवज्ञाया, इदमाजन्म भुज्यताम् ! ।। २१ ।। निशम्येति क्षतक्षार-क्षेपकल्पां स तद्गिरम् । रोषादालानमुन्मुल्य, दधावे प्रति तापसान् ।। २२ ।। हतप्रतिहतान् कुर्व- स्तांश्चारण्यं गतो गजः । तान् बभञ्जाश्रमान् भूयः प्रभञ्जन इव द्रुमान् ।। २३ ।। पुनस्तद्ग्रहणायाऽगा-तद्वनं श्रेणिको नृपः । तदेत्यऽवधिनाऽज्ञासीद् गजाधिष्टायिका सुरी ।। २४ ।। For Personal & Private Use Only 222221 DOO DOWN विनयनाम प्रथम मध्ययनम् २९ www.jninelibrary.org Page #72 -------------------------------------------------------------------------- ________________ ॥७॥ Isl Isl lol उत्तराध्ययन सूत्रम् || प्रथम Ill lol llell ller llell Illl Mell सिन्धुरोऽसावस्य वश्यो-ऽवश्यं भावी महीपतेः । ज्ञात्वेति साऽब्रवीद्व्यालं, वाक्यैः पीयूष पेशलैः ।। २५ ।। विनयनाम भूयांसो भाविनो वत्स ! स्वयं दान्तस्य ते गुणाः । कृतबन्धवधैरन्यै-रन्यथा त्वं दमिष्यसे ।। २६ ।। मध्ययनम् तच्छ्रुत्वा स स्वयं गत्वा, रात्रावालानमाश्रयत् । तद् ज्ञात्वा नृपतिस्तुष्ट-स्तस्यार्चा बहुधा व्यधात् ।।२७।। स्वयं दान्त इति प्रेम, तत्राधाद्भूधवो भृशम् । न्यधाञ्च पट्टहस्तिनं, व्यधावृत्तिं च भूयसीम् ।। २८ ।। दान्तः स्वयं प्राप यथा रमामसौ, तथा शिवार्थी मनुजोऽप्यवाप्नुयात् । स्वयंदमी मङ्घ सकामनिर्जरां, परस्तु नो तामिति दम्यतां स्वयम् ।। २९।। इति सेचनककरिकथा ।। तदेवं स्वयमेव स्वात्मा दमनीय इति सूत्रार्थः ।।१६।। अथ विनयान्तरमाहपडिणीअंच बुद्धाणं, वाया अदुव कम्मुणा ।। आवी वा जइवा रहस्से, णेव कुज्जा कयाइवि ।।१७।।। व्याख्या-प्रत्यनीकं प्रतिकूलं चेष्टितमिति शेषः, चः पादपूरणे, बुद्धानामाचार्यादीनां वाचा 'किं त्वमपि किञ्चिज्जानीषे ?' इत्यादिरूपया Isl ial 'अदुवत्ति' अथवा कर्मणा संस्तारकातिक्रमणपाणिपादस्पर्शनादिना, आविर्वा जन समक्षं, यदिवा रहसि एकान्ते 'णेवत्ति' नैव अत्र एवकारः Is "शत्रोरपि गुणा ग्राह्या, दोषावाच्या गुरोरपि" इति कुमतापोहार्थः । कुर्याद्विदध्यात्, कदाचिदपि परुषभाषणादिसमयेऽपीति सूत्रार्थः ।।१७।। 8 अथ शुश्रूषणा विनयमाह 16ll llell llell llfall llsil Mell lell isell 16 ils 16ll llell lol lol Irol ||5|| 116|| Nell 16ll sil llell le asi in Education International For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ NOM उत्तराध्ययन सूत्रम् lol ३१ isil lls ण पक्खओ ण पुरओ, णेव किञ्चाण पिटुओ । ण मुंजे ऊरुणा ऊरुं, सयणे णो पडिस्सुणे ।।१८।। विनयनाम ||७|| प्रथमllell व्याख्या - न पक्षतो दक्षिणादिपार्श्वमाश्रित्योपविशेदिति सर्वत्र गम्यं, तथोपवेशने हि तत्पङ्क्तिप्रवेशादात्मनोऽपि मध्ययनम् ॥ तत्साम्यदर्शनरूपोऽविनय: स्यात्, पाठनादि समये च गुरोरपि तन्मुखप्रेक्षणे वक्रावलोकनेन स्कन्धकन्धरादिबाधा भवेदिति । तथा न il पुरतोऽग्रतः, तत्र हि वन्दारुलोकस्य गुरुमुखादर्शनादिना अप्रीतिः स्यादिति । तथा नैव कृत्यानां कृतिकर्मााणां गुरूणामित्यर्थः, पृष्ठतः । | पृष्ठदेशमाश्रित्य तत्र द्वयोरपि मुखाप्रेक्षणेन न तादृशो रस: स्यादिति, तथा न युञ्जयान्न सङ्घट्टयेत् अतिसंवेशदेशोपवेशनादिना ऊरुणा आत्मीयेन ॥ Moll ऊरुं गुरुसम्बधिनं, तथाकरणेऽत्यन्ताविनयप्रसङ्गात्, उपलक्षणं चैतत् शेषाङ्गस्पर्शत्यागस्य । तथा शयने शय्यायां शयित उपविष्टो वा न ॥ MO प्रतिशृणुयात् न स्वीकुर्याद्गुरुवाक्यमिति शेषः, अयं भावः-शय्यास्थित: शिष्यो गुरुणा कृत्यं प्रति प्रोक्तो न तत्र स्थित एव करोम्येवेदमित्यादि । Mell वदेत्, किन्तु गुरुवचः श्रवणानन्तरं तत्कालमेव कृताञ्जलिगुरुपार्श्वमागत्य पादपतनपूर्वमनुगृहीतोऽहमिति मन्यमानो भगवनिच्छाम्यऽनुशिष्टिमिति ॥ Mवदेदिति सूत्रार्थः ।।१८।। तथा – Mall व पल्हत्थिअंकुज्जा, पक्खपिंडं व संजए । पाए पसारए वावि, ण चिढे गुरुणंतिए ।।१९।। Well व्याख्या - नैव पर्यस्तिकां जानुजङ्घोपरि वस्त्रवेष्टनरूपां कुर्यात्, पक्षपिण्डं वा बाहुद्वयेन कायपिण्डनात्मकं, संयतः साधुः, तथा पादौ ॥ प्रसारयेद्वापि नैवेतीहापि योज्यम्, अत्र वा शब्दः समुञ्चये, अपि शब्दस्तु इतस्ततोऽपि नैव निक्षिपेदिति दर्शनार्थः । अन्य - न तिष्ठेन्नासीत हा Ill गुरूणामन्तिके अत्यन्तसन्निधौ किन्तूचितप्रदेश एव, अन्यथा अविनयदोषसम्भवात्, अनेन चावष्टम्भादिकमपि तत्र नैव कुर्यादिति सूचितमिति । Nell सूत्रार्थः ।।१९।। पुनः प्रतिश्रवणविधिमाह - Mall ३१ liol in Education International For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३२ आयरिएहिं वाहित्तो, सिणीओ ण कयाइवि । पसायपेही णिआगट्टी उवचिट्ठे गुरुं सया ।। २० ।। व्याख्या – आचार्यैर्गुरुभिः 'वाहित्तोत्ति' व्याहृतः शब्दितः तूष्णीकस्तूष्णींशीलो न कदाचिदपि ग्लानाद्यवस्थायामपि भवेत्, किन्तु प्रसादप्रेक्ष प्रसादोऽसौ मे यदन्यसद्भावेऽपि गुरवो मामादिशन्तीति प्रेक्षितुं विचारयितुं शीलमस्येति प्रसादप्रेक्षी, नियागार्थी मोक्षार्थी उपतिष्ठेत्, मस्तकेन वन्दे इत्यादि वदन् सविनयमुपसर्पेत् गुरुं धर्माचार्यादिकं सदेति सूत्रार्थः ।। २० ।। तथा - आलवंते लवंते वा, ण णिसीज्ज कयाइवि । चइऊण आसणं धीरो, जओ जत्तं पडिस्सुणे ।। २१ । । ॥६॥ व्याख्या - आलपति सकृद्वदति, लपति वारंवारं गुरौ इति गम्यते, न निषीदेत्, न निषण्णो भवेत्, कदाचिदपि, व्याख्यानादिकार्येण ॥ व्याकुलतायामपि, किन्तु त्यक्त्वा अपहाय आसनं पादपुञ्छनादि, धीरो बुद्धिमान्, यतो यत्नवान्, 'जत्तंति' प्राकृतत्वात् जकारस्य बिन्दुलोपे तकारस्य च द्वित्वे यद्गुरव आदिशन्ति तत्प्रतिशृणुयादवश्यविधेयतयाऽभ्युपगच्छेदिति सूत्रार्थ: ।। २१ । । अथ पृच्छाविनयमाह - आसणगओ ण पुच्छिज्जा, णेव सिज्जागओ कया । आगम्मुकुडुओ संतो, पुच्छिज्जा पंजलीउडो ।। २२ ।। व्याख्या - आसनगत आसनासीनो न पृच्छेत्सूत्रादिकमिति शेषः, नैव शय्यागतः संस्तारकस्थितस्तथाविधावस्थां विनेति गम्यते, कदाचिद्बहुश्रुतत्वेऽपि, अयंभावः - बहुश्रुतेनापि संशये सति प्रष्टव्यं पृच्छता च गुरोरवज्ञा न कार्या, सदापि गुरुविनयस्यानतिक्रमणीयत्वादिि Jain Education Intersalonal For Personal & Private Use Only llll ॥६७॥ ॥६॥ ప్రాతాల్లో రైతాల్ विनयनाम प्रथम मध्ययनम् ३२ Page #75 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् प्रथम || ||sil Neil || 6 किं तहिं कुर्यादित्याह – 'आगम्मेत्यादि' आगम्य गुरुपार्श्वमेत्य उत्कुटुको मुक्तासन: कारणे पादपुञ्छनादिगतो वा सन् पृच्छेत् सूत्रादिकमिति शेषः, कि विनयनाम * प्राञ्जलिपुटः कृताञ्जलिरिति सूत्रार्थः ।।२२।। ईदृशस्य शिष्यस्य गुरुणा यत्कार्य तदाह - मध्ययनम् एवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्स, वागरेज जहासुअं ।।२३।। व्याख्या - एवं उक्तनीत्या विनययुक्तस्य सूत्रं कालिकोत्कालिकादि, अर्थं च तस्यैवाभिधेयं, तदुभयं सूत्रार्थोभयं, पृच्छतो ज्ञातुमिच्छतः ॥ MM शिष्यस्य स्वयं दीक्षितस्योपसम्पन्नस्य वा व्यागृणीयात्कथयेत्, यथा येन प्रकारेण श्रुतमाकणितं गुरुभ्य इति शेषः, न तु स्वबुद्धिकल्पितमिति || Hill सूत्रार्थः ।। २३।। पुनर्विनेयस्य वाग्विनयमाह - मुसं परिहरे भिक्खू, ण य ओहारिणिं वए । भासादोसं परिहरे, मायं च वजए सया ।।२४।। Isl व्याख्या - मृषां असत्यं भूतनिह्नवादिकं परिहरेत्, "धर्महानिरविश्वासो, देहार्थव्यसनं तथा । असत्यभाषिणां निन्दा, दुर्गतिश्चोपजायते ॥ 6 ।। १।।" इति विमृश्य सर्वप्रकारमपि त्यजेत् भिक्षुर्मुनिः, न च नैवावधारिणी प्रस्तावाद्वाणीं गमिष्याम एवेत्यादिनिश्चयात्मिकां वदेत् भाषेत, 16. किं बहुना ? भाषादोषं सावधानुमोदनाद्यं जकारमकारादिकं च परिहरेत्, मायां, च शब्दात् क्रोधादींश्च असत्यहेतून वर्जयेत्सदा सर्वकालमिति ॥ ७. सूत्रार्थः ।।२४।। किञ्च - || ण लविज पुट्ठो सावजं, ण णिरटुं ण मम्मयं । अप्पणट्ठा परट्ठा वा, उभयस्संतरेण वा ।।२५।। || litell व्याख्या - न लपेनवदेत् पृष्टः केनापि सावधं सपापं वचनमिति सर्वत्र ज्ञेयम्, न निरर्थं निष्प्रयोजनं अभिधेयशून्यं वा, यथा - "एष ३३ 6 leill Well 16l Ioll Ifoll ||61 || llsil llel in Education internal For Personal & Private Use Only ||Ghow.jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ Wei ३४ उत्तराध्ययन- वन्ध्यासुतो याति, खपुष्पकृतशेखरः । मृगतृष्णाम्भसि स्नातः, शशशुङ्गधनुर्द्धरः ।।१।।" इति । तथा न नैव मर्मगं मर्मवाचकं त्वं काणः' विनयनाम सूत्रम् इत्यादिकं, अस्यातिसङ्क्लेशोत्पादकत्वादिति, आत्मार्थ स्वार्थं, परार्थं वा अन्यार्थ, उभयस्यात्मनः परस्य च प्रयोजनादितिशेषः, तथा अन्तरेण वा प्रथम मध्ययनम् ॥ विना वा प्रयोजनमिति सूत्रार्थः ।। २५ ।। इत्थं स्वगतदोषापोहमुक्त्वा उपाधिकृतदोषत्यागमाह - समरेसु अगारेसु, संधीसु अ महापहे । एगो एगिथिए सद्धिं, णेव चिट्ठे ण संलवे ।।२६।। व्याख्या - समरेषु लोहकारशालासु, उपलक्षणं चैतदशेषनीचास्पदानां, अगारेषु गृहेषु, सन्धिषु गृहद्वयान्तरालेषु, महापथे राजपथादौ, एकोऽसहाय एकस्त्रिया सार्द्ध सह नैव तिष्ठेनैवोर्ध्वस्थानस्थो भवेत्, न संलपेन्न तयैव सह सम्भाषं कुर्यात्, अत्यन्तदुष्टताख्यापकं Hel चात्रैकग्रहणं, अन्यथा ह्येवंविधास्पदेषु ससहायस्यापि स्त्रिया सहावस्थानं सम्भाषणं च दोषायैव, प्रवचनमालिन्यादिदोषसम्भवात्, उक्तं हि in is "मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ।।१।।" इति सूत्रार्थः ।।२६।। कदाचित् I स्खलिते च गुरुणा शिक्षितो यत्कुर्यात्तदाह - जं मे बुद्धाणुसासंति, सीएण फरुसेण वा । मम लाभोत्ति पेहाए, पयओ तं पडिस्सुणे ।।२७।। व्याख्या - यन्मे मां बुद्धा गुरवः अनुशासति शिक्षयन्ति, शीतेन उपचारात् शीतलेन आह्लादकेनेत्यर्थः, परुषेण वा कर्कशेन वचसेति in शेषः, मम लाभोऽप्राप्तार्थप्राप्तिरूपोऽयं, यन्मामनाचारकारिणममी सन्मार्गे स्थापयन्ति, इति प्रेक्षया एवंविधबुद्ध्या प्रयतः प्रयत्नवान् तदनुशासनं ile |SH 16 ||Gl llell ३४ llell Isll Isll lell Ioll foll in Education International I6I For Personal & Private Use Only lallww.jainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३५ ॥६॥ 11611 प्रतिशृणुयात्, विधेयतयाऽङ्गीकुर्यादिति सूत्रार्थः ।। २७ ।। ननु अत्र परत्र च परमोपकारि गुरुवचनमपि किं कस्याप्यनिष्टं स्यात् ? येनैवमुच्यत इत्याह - अणुसासणमोवायं, दुक्कडस्स च चोअणं । हिअं तं मण्णए पण्णो, वेसं होइ असाहुणो ।। २८ ।। व्याख्या - अनुशासनं शिक्षणं 'ओवायंति' उपाये मृदुपरुषभाषणादौ भवमौपायं, तथा दुष्कृतस्य च कुत्सिताचरितस्य च चोदनं प्रेरणं, हा ! किमिदमाचरितमित्यादिरूपं, गुरुकृतमिति दृश्यं, हितमिहपरलोकोपकारि तदनुशासनादि मन्यते प्राज्ञः, द्वेष्यं द्वेषोत्पादकं तद्भवत्यसाधोरसाधुभावस्य, | तदेवमसाधोर्गुरुवाक्यमप्यनिष्टं स्यादित्युक्तमिति सूत्रार्थ: ।। २८ ।। अमुमेवार्थं प्रकटयन्नाह - हिअं विगयभया बुद्धा, फरुसंपि अणुसासणं । वेसं तं होइ मूढाणं, खंतिसोहिकरं पयं ।। २९ ।। व्याख्या - हितं पथ्यं विगतभया इहलोकपरलोकादानाकस्मादाजीविकामरणाश्लोकभयरहिता बुद्धा अवगततत्वाः मन्यन्ते इति शेषः, परुषमप्यनुशासनं गुरुकृतमिति ज्ञेयं । 'वेसंति' द्वेष्यं तदनुशासनं भवति मूढानां हिताहितविवेकविकलानां । क्षान्तिः क्षमा, शुद्धिराशयशुद्धता, तत्करं उपलक्षणत्वान्मार्दवार्जवादिकरमपि, क्षान्त्यादिहेतुत्वाद्वर्वनुशासनस्य, पदं ज्ञानादिगुणानां स्थानमिति सूत्रार्थः ।। २९ ।। पुनर्विनयमेवाह - Jain Education Intellonal For Personal & Private Use Only SETTES 에에에에에에에 विनयनाम प्रथम मध्ययनम् ३५ Page #78 -------------------------------------------------------------------------- ________________ उत्तराध्ययन Mish सूत्रम् ३६ 116l lish आसणे उवचिठिज्जा, अणुञ्चे अक्कुए थिरे । अप्पुट्ठाई णिरुट्ठाइ, णिसीइज्जप्पकुक्कुए ।।३०।। विनयनाम प्रथमव्याख्या - आसने पीठादौ वर्षासु, ऋतुबद्धे तु पादपुञ्छने उपतिष्ठेत्, उपविशेत्, अनुछे द्रव्यतो नीचे भावतस्तु अल्पमूल्यादौ गुर्वासनादिति ॥ मध्ययनम् ॥ गम्यते, अकुचे अस्पन्दमाने, नतु तिनिशफलकवत्किञ्चिञ्चलति, तस्य शृङ्गाराङ्गत्वात् । स्थिरे समपादस्थितितया निश्चले, अन्यथा in सत्वविराधनासम्भवात् । इदृशेऽप्यासने 'अप्पुठाइत्ति' अल्पोत्थायी न पुनः पुनरुत्थानशीलः, निरुत्थायी निमित्तं विना नोत्थानशीलः, निषीदेत् ॥ आसीत 'अप्पकुक्कुएत्ति' अल्पस्पन्दन: करादिभिरप्यल्पमेव चलन्, यद्वा अल्पं कौकुच्यं करचरणधूभ्रमणाद्यसभेष्टारूपं यस्य सोऽल्पकौकुच्य इति । ॥ सूत्रार्थः ।।३०।। सम्प्रत्येषणासमितिविषयं विनयमाह - Maha कालेण णिक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवज्जित्ता, काले कालं समायरे ।।३१।। Mel __ व्याख्या - काले प्रस्तावे सप्तम्यर्थे तृतीया, निष्क्रामेद्गच्छेदाहाराद्यर्थ भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोषसम्भवात् । तथा काले च Mell Mel प्रतिक्रामेत् प्रतिनिवर्तेत भिक्षाटनादिति शेषः । अयं भाव - अलाभेऽल्पलाभे वा अतिलाभार्थी न पर्यटन्नेव तिष्ठेत्, किन्तहिं कुर्यादित्याह8 अकालं च तत्तत्क्रियाया असमयं विवर्ण्य विहाय काले प्रस्तावे कालं तत्तत्कालोचितं प्रत्युपेक्षणाद्यनुष्ठानं समाचरेत् कुर्यात् । यदुक्तम् । 6 "कालंमि कोरमाणं, किसिकम्मं बहुफलं जहा होइ । इअ सव्वञ्चिअ किरिआ, णिअणिअकालंमि विण्णेआ ।।१।।" इति सूत्रार्थः ।।३१।। भिक्षार्थं निर्गतश्च यत्कुर्यात्तदाह - Mail foll ||sil | ll || lei ||oll Jain Education inllollional For Personal & Private Use Only Page #79 -------------------------------------------------------------------------- ________________ fier उत्तराध्ययनपरिवाडीए ण चिटेज्जा, भिक्खू दत्तेसणं चरे । पडिरूवेण एसित्ता, मिअं कालेण भक्खए ।।३२।। विनयनाम सूत्रम् प्रथमव्याख्या - परिपाट्यां पङ्क्त्यां भुञ्जानमानवसम्बन्धिन्यां न तिष्ठेद्भिक्षार्थ, अप्रीत्यदृष्टकल्याणतादिदोषसम्भवात्, यद्वा परिपाट्यां । ३७ मध्ययनम् MS दायकसौधसम्बन्धिन्यां पङ्क्तिस्थगृहभिक्षाग्रहणाय नैकत्रावतिष्ठेत, तत्र दायकदोषापरिज्ञानप्रसङ्गात् । तथा भिक्षुर्दत्तं दानं तस्मिन् गृहिणाला Mदीयमाने एषणा तद्गतदोषान्वेषणात्मिका दत्तैषणा तां चरेदासेवेत, अनेन ग्रहणैषणा उक्ता, किं कृत्वा दत्तषणां चरेदित्याह - 'पडिरूवेण' | Is इत्यादि - प्रतिरूपेण चिरन्तनमुनीनां प्रतिबिम्बेन पतद्ग्रहादिधारणात्मकेन सकलान्यदर्शनिविलक्षणेन, न तु 'भिक्षापि नाडम्बरं विना ॥ प्राप्यते' इति ध्यात्वा कृताडम्बरेण, एषयित्वा गवेषयित्वा अनेन च गवेषणोक्ता, ग्रासैषणामाह-मितं परिमितं, अमितभोजने हि ॥ स्वाध्यायविधातादिबहुदोषसम्भवात्, कालेन "णमोक्कारेण पारित्ता" इत्याद्यागमोक्तप्रस्तावेन अदुताविलम्बितरूपेण वा भक्षयेद्भुञ्जीतेति ॥ ||७|| सूत्रार्थः ।। ३२।। भिक्षाचर्यां च कुर्वता पूर्वागतान्यभिक्षुकसम्भवे यत्कार्यं तदाह - णाइदूरमणासण्णे, णण्णेसिं चक्खुफासओ । एगो चिट्ठिज्ज भत्तट्ठा, लंघिआ तं णइक्कमे ।।३३।। 16 व्याख्या - ‘णाइदूरंति' विभक्तिव्यत्ययानातिदूरे विप्रकर्षवति देशे, तत्र भिक्षुनिर्गमाज्ञानात् एषणाशुद्धयसम्भवाञ्च, तथा नासने का प्रस्तावान्नातिनिकटे, तत्र पूर्वागतान्यभिक्षूणामप्रीतिसम्भवात्, नान्येषां भिक्षुकापेक्षया अपरेषां गृहस्थानां 'चक्खुफासओत्ति' अत्र सप्तम्यर्थे । 6 तसू, ततश्चक्षुःस्पर्शे दृष्टिगोचरे तिष्ठेदिति सर्वत्र योज्यं, किन्तु असौभिक्षुर्भिक्षुनिष्क्रमणं प्रतीक्षते इति यथा गृहस्था न विदन्ति तथा विविक्त प्रदेशे ॥ तिष्ठेदिति भावः । एकः पूर्वप्रविष्टभिक्षुकोपरि द्वेषरहितः, भक्तार्थं भोजननिमित्तं 'लंघिअत्ति' उल्लङ्घ्य तमिति भिक्षुकं नातिक्रामेत् न गृहमध्ये lol lish Usil I lIsll ||sil llsil llel llsl ३७ lil lal lirail lish ISA Tin EU For Personal Prat De Only Page #80 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् प्रथम ३८ 160 lel Jell गच्छेत्, तदप्रीत्यपवादादिदोषसम्भवात् । इह च मितं कालेन भक्षयेदिति भोजनविधिमभिधाय यत् पुनर्भिक्षाटनकथनं तद्ग्लानादिनिमित्तं स्वयं वा विनयनाम क्षुधामसहिष्णोः पुनर्धमणमपि न दोषायेति ज्ञापनार्थमिति सूत्रार्थः ।।३३।। पुनस्तद्गतमेव विधिमाह - मध्ययनम् णाइ उच्चे व णीए वा, णासपणे णाइ दूरओ । फासुअं परकडं पिंडं, पडिगाहिज्ज संजए ।।३४।। व्याख्या - नात्युचे गृहोपरिभूम्यादौ नीचे वा भूमिगृहादौ स्थित इति शेषः, तत्रोत्क्षेपनिक्षेपनिरीक्षणासम्भवात्, दायकापायसम्भवाच । यथा ॥ ॥ नात्युच्चो द्रव्यत उच्चैः कृतकन्धरो भावतश्चाहं लब्धिमानिति मदामातः, नीचश्च द्रव्यतोऽत्यन्तावनतग्रीवः भावतस्तु न मयाद्य किमपि लब्धमिति ॥ दैन्यवान्, वा शब्द उभयत्रापि समुञ्चये । तथा नासन्ने नातिदूरप्रदेशे स्थित इति शेषः, आसन्नातिदूरयोर्हि यथायोगं जुगुप्साशङ्कानेषणादयो दोषाः ।। Mell स्युः, तत्र स्थितश्च प्रासुकं सहजसंसक्तजजन्तुरहितं परेण गृहिणा स्वार्थं कृतं परकृतं पिण्डमाहारं प्रतिगृह्णीयात् स्वीकुर्यात्, संयतो यतिरितिसूत्रार्थ: islil II ।।३४ ।। पुनासैषणाविधिमाह - अप्पपाणप्पबीअंमि, पडिच्छण्णंमि संवुडे । समयं संजए भुंजे, जयं अपरिसाडिअं ।।३५।। व्याख्या - अत्राल्पशब्दोऽभाववाची, ततश्च अल्पप्राणे अवस्थितागन्तुकत्रसप्राणरहिते, तथाऽल्पबीजे शाल्यादिबीजवर्जिते, Mel उपलक्षणत्वात्सकलस्थावरजन्तुविकले च, प्रतिच्छन्ने उपरि आच्छादिते, अन्यथा सम्पातिमप्राणिसम्पातसम्भवात्, संवृते पार्श्वत: ॥ Moll कटकुड्यादिना सङ्कटद्वारे, अटव्यां तु कुडङ्गादौ स्थाने इति शेषः, अन्यथा दीनादिना याचने दानादानयोः पुण्यबन्धप्रद्वेषादिदोषदर्शनात्, । Isl ||sl Isl lll Gll Jell New For Personal & Private Use Only Page #81 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३९ II MS समकमन्यमुनिभिः सह, न तु रसलम्पटतया समूहासहिष्णुतया वा एकाक्येव, गच्छस्थितसमाचारी चेयं, संयतः साधुर्भुञ्जीत, अश्नीयात्, 'जयंति' विनयनाम यतमानः, 'सुरसुर' 'चबचब' 'कसकसका' दि शब्दानकुर्वन्, 'अपरिसाडिअंति' परिशाटीरहितं यथा स्यात्तथेतिसूत्रार्थः ।। ३५ ।। यदुक्तं यतमान प्रथम मध्ययनम् इति तत्र वाग्यतनामाह - सुकडित्ति सुपक्कित्ति, सुच्छिण्णे सुहडे मडे । सुणिट्ठिए सुलट्ठत्ति, सावजं वजए मुणी ।।३६।। ___ व्याख्या - सुकृतं सुष्टु निवर्तितं अन्नादि, सुपक्वं घृतपूरादि, इति: उभयत्र प्रदर्शने, सुच्छिन्नं शाकपत्रादि, सुहृतं शाकपत्रादेMM स्तिक्तत्वादि, यद्वा सुहृतं सूपयवाग्वादिना पात्रकादेघृतादि, सुमृतं घृताद्येव सक्तुसूपादौ, सुनिष्ठितं सुष्ठु निष्ठा रसप्रकर्षात्मिकां गतं, सुलष्टं Mar अतिशोभनमोदनादि, अखण्डोवलस्वादुसिक्थत्वादिना, इत्येवं प्रकारमन्यदपि सावद्यं वचो वर्जयेन्मुनिः । यद्वा सुष्टु कृतं यदनेन रिपोः । 6 प्रतिकृतं, सुपक्वं मांसादि, सुच्छिन्नोऽयं न्यग्रोधादिः, सुहृतं कदर्यस्य धनं चौराद्यैः, सुमृतोऽयं प्रत्यनीकविप्रादिः, सुनिष्ठितोयं प्रासादकूपादिः, सुलष्टोऽयं करितुरगादिरिति सामान्येनैव सावा वर्जयेन्मुनिरिति । अनवद्यं तु सुकृतमनेन धर्मध्यानादि, सुपक्वमस्य Is वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहृतोऽयं शिष्यः स्वजनेभ्य उत्पावाजयितुकामेभ्यः, सुमृतमस्य पण्डितमरणमर्तुः, सुनिष्ठितोऽयं M& साध्वाचारे, सुलष्टोऽयं दारको व्रतग्रहणस्येत्यादिरूपं वाक्यं वदेदपीतिसूत्रार्थः ॥ ३६॥ सम्प्रति विनीतेतरयोरुपदेशदाने 8 गुरोर्यत्स्यात्तदर्शयन्नाह - For Personal Private Use Only Page #82 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४० प्रथम leill lall ||sil iii विनयनाम रमए पंडिए सासं, हयं भदं व वाहए । बालं सम्मइ सासंतो, गलिअस्सं व वाहए ।।३७।। व्याख्या - रमते अभिरतिमान् भवति, पण्डितान् विनीतशिष्यान् शासदाज्ञापयन् प्रमादस्खलिते शिक्षयन् वा गुरुरिति शेषः, कमिव कडा मध्ययनम् इत्याह-हयमिवाश्वमिव भद्रं कल्याणावहं वाहकोऽश्वदमः । बालमज्ञं श्राम्यति खिद्यते शासत्, स हि सकृदुक्त एव कृत्यं न कुरुते, ततश्च पुन: ॥७॥ Is पुनस्तमाज्ञापयन् गुरुः श्राम्यत्येवेति भावः, अत्रापि दृष्टान्तमाह-गल्यश्वमिव वाहक इति सूत्रार्थः ।। ३७।। गुरुशिक्षणे बालस्याशयमाह - Nell खड्डुआमे चवेडा मे, अक्कोसा य वहा य मे । कल्लाणमणुसासंतो, पावदिट्ठित्ति मण्णइ ।।३८।। व्याख्या - खड्डकाः टक्करा मे मम, चपेटाः करतलाघाता मे, आक्रोशाश्च निष्ठुरभाषणानि मे, वधाश्च दण्डादिघाता मे, अयंभावः - डा ॥ खड्डुकादय एव मे गुरुणा दीयन्ते नत्वन्यत्किमपि समीहितमस्तीत्यनुशास्यमानो बालश्चिन्तयति, अन्यच्च-कल्याणमिहपरलोकहितं ॥ IS 'अणुसासंतोत्ति' विभक्तिव्यत्ययादनुशासतं शिक्षयन्तं गुरुं पापदृष्टिः पापबुद्धिरयमाचार्य इति स मन्यते, यथा पापोऽयं गुप्तिपाल इव निघृणो ॥ मां हन्तीति । अथवा वाग्भिरेव कल्याणं 'अणुसासंतोत्ति' गुरुणा अनुशास्यमान: शिक्ष्यमाणः पापदृष्टिः कुशिष्यः खड्डुकादिरूपा गुरुवाचो is मन्यते इति सूत्रार्थः ।। ३८।। विनीताध्यवसायमाह - पुत्तो मे भाय णाइत्ति, साहु कल्लाण मण्णइ । पावदिट्ठी उ अप्पाणं, सासं दासित्ति मण्णइ ।।३९।। व्याख्या - अत्र इवार्थस्य गम्यमानत्वाद्विभक्तिव्यत्ययाञ्च पुत्रमिव भ्रातरमिव ज्ञाति स्वजनमिव 'मे' इति मां अयमाचार्योऽनुशास्तीत्यध्याहारः, isl lal lal ol Jain Education into For Personal & Private Use Only Page #83 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-6॥ इत्येवं साधुः सुशिष्यः कल्याणकारि अनुशासनं मन्यते, यतः स शिष्य एवं विचारयति, यत्सौहार्दादेष मामनुशास्ति, दुर्विनीतत्वे हि मम किमस्य विनयनाम सूत्रम् प्रथम४१ परिहीयते ? किन्तु ममैवार्थभ्रंश इति । बालः पुनः किं मन्यते ? इत्याह - पापदृष्टिस्तु कुशिष्यः पुनरात्मानं 'सासंति' शास्यमानं दासमिव मन्यते, मध्ययनम् ॥ यथैष दासमिव मामाज्ञापयतीति सूत्रार्थः ।। ३९।। विनयसर्वस्वमाह - sil si ण कोवए आयरियं, अप्पाणंपि ण कोवए । बुद्धोवधाई ण सिआ, ण सिया तोत्तगवेसए ।।४०।। ||s Is व्याख्या - न कोपयेन्न कोपवशगं कुर्यात्तादृशवचनादिभिराचार्य, उपलक्षणत्वादन्यमपि विनयाह, आत्मानमपि गुरुभिः el परुषभाषणादिनाऽनुशिष्यमाणं न कोपयेत्, कथञ्चित्सकोपतायामपि बुद्धोपघाती आचार्याधुपघातकारी न स्यान्न भवेत् उदाहरणं चात्र, il तथाहि - ||६|| गच्छे क्वापि पुराऽभूवन्, गणिसम्पत्समन्विताः । युगप्रधानाः प्रक्षीण-पाप्मान: सूरिपुङ्गवाः ।।१।। चिकीर्षवोऽपि ते सम्यग्, विहारं मुनिनायकाः । क्षीणजङ्घाबला नित्यं, पुरे क्वाप्यवतस्थिरे ।।२।। सत्स्वेतेषु मुनीन्द्रेषु, जिनशासनभानुषु । तीर्थं सनाथमस्तीति, चिन्तयन्तो महाधियः ।।३।। तत्रत्याः श्रावका धन्यं-मन्याः सम्यगुपाचरन् । तद्योग्यैः स्निग्धमधुरै-राहारैरोषधैश्च तान् ।। ४।। (युग्मम्) गुरुकर्मभराक्रान्ता, नि:स्नेहा: स्वगुरावपि । अन्यदा तत्समीपस्थाः, कुशिष्या व्यमृशन्निति ।।५।। I6I leol JainEducation SI For Personal Private Use Only Page #84 -------------------------------------------------------------------------- ________________ Ms 116ll lol उत्तराध्ययन सूत्रम् विनयनाम प्रथममध्ययनम् lel ||61 116 116 16 nol lll lel 16 llell Isl अस्माभिः पालनीयोऽयं, कियञ्चिरमजङ्गमः । स्थेयं चात्र कियत्कालं, कारायामिव बन्दिभिः ।।६।। तत: केनाप्युपायेन, कार्यतेऽनशनं गुरोः । मृतेऽस्मिन् बन्धनोन्मुक्ता, विहरामो यथा वयम् ।।७।। विमृश्येति पुरः सूरे-रन्तप्रान्ताशनादिकम् । उपनीय स्फुरत्खेदा, इवैवं ते जडा जगुः ।।८।। ईदृशामपि युष्माकं, योग्यमन्त्रौषधादिकम् । सम्पादयन्ति न श्राद्धा, धनिनोऽप्यविवेकिनः ।।९।। निविण्णास्तदमी नूनं, श्रावका नित्यदानतः । भवेयुर्नीरसा भूरि-पीडनान्नेक्षवोऽपि किम् ? ।।१०।। अकिञ्चना वयं तत्किं, कुर्मो दत्तोपजीविनः । कुतः सम्पादयामश्च, युष्मद्योग्याशनादिकम् ।।११।। गुरोः पुरो निगद्येति, ते भिक्षायै गताः पुनः । सूरियोग्यं न जगृहु-हिदत्ताशनादिकम् ।।१२।। तद्ग्रहणार्थं चात्यर्थ - माग्रहे श्रावकैः कृते । ते प्रोचुर्गुरवो नेदं, प्रणीतं भुञ्जतेऽधुना ।।१३।। किन्तु संलेखनाहेतो-रल्पाल्पं रसवर्जितम् । गृह्णन्ति सूरयो भक्तं, स्वदेहेऽपि गतस्पृहाः ।।१४।। तच्छ्रुत्वा श्रावकाः खेद-भरभङ्गुरमानसाः । गुरुपार्श्वमुपेत्यैवं, जगदुर्गद्गादाक्षरम् ।। १५ ।। जिनेषु विश्वसूर्येषु, चिरातीतेष्वपि प्रभो ! । युष्माभिः शासनं जैनं, भाति वेश्मेव दीपकैः ।।१६।। अकालेऽपि तदारेभे, पूज्यैः संलेखना कुतः ? । अप्रस्तावे हि नो कार्य-मारभन्ते भवादृशाः ।।१७।। निवेदहेतुरेतेषा-महं भावीत्यपि स्वयम् । न चिन्तनीयं स्वप्नेऽपि, भगवद्भिर्युगोत्तमैः ।।१८।। 16 lel llll 16ll leon ||७|| 16ll Islli Islli 150 ४२ lls lel Mel NOM Illl Islil Biww.ininelibrary.org Jain Education inteMastual For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ४३ SATTTTTE शिरःस्था अपि यद्ययं जगत्पूज्यपदाम्बुजाः । नास्माकं न विनेयानां, चामीषां भारकारिणः ।। १९ । । इदानीं तन्न कर्तव्यः, पूज्यैः संलेखनाग्रहः । श्रुत्वेतीङ्गितवित्सूरि-रिति चेतस्यचिन्तयत् ।। २० ।। नूनमस्मद्विनेयानां, सर्वमेतद्विजृम्भितम् । तदमीभिः कृतं प्राणै-रेषां निर्वेदहेतुभिः ।। २१ । । धर्मार्थिना हि नान्येषां, पीडोत्पाद्या कदाचन । ध्यात्वेति सूरयः प्रोचुः, समतामृतवार्द्धयः ।। २२ ।। वैयावृत्यं कारयद्भिः, सदास्माभिरजङ्गमैः । यूयमेते विनेयाश्च खेदनीयाः कियचिरम् ।। २३ ।। तदुत्तमार्थमेवाथ, प्रतिपद्यामहे वयम् । इति सम्बोध्य तान् भक्तं, प्रत्याख्यान्तिस्म सूरयः ।। २४ ।। गुरुः प्रपाल्यानशनं जगाम, त्रिविष्टपं निष्ठितपापकर्मा । शिष्यास्तु ते प्रापुरिहापवादं परत्र दुःखं च गुरूपघातात् ।। २५।। इति गुरूपघाति कुशिष्यकथा । तदेवं बुद्धोपघाती न स्यात् । तथा 'न सिआ तोत्तगवेसएत्ति' तुद्यते व्यथ्यतेऽनेनेति तोत्रं, द्रव्यतः प्राजनको भावतस्तु दोषोद्भावकं वचनमेव, तद्गवेषयति, किमहमेषां जात्यादिदूषणं वच्मीति अन्वेषयतीति तोत्रगवेषको न स्यादिति सूत्रार्थः ।। ४० ।। तदेवमाचार्यं न कोपयेदित्युक्तं कथञ्चित्कुपिते पुनः किं कार्यमित्याह - आयरिअं कुविअं णचा, पत्तिएण पसायए । विज्झविज्ज पंजलीउडो, वइज्ज ण पुणत्ति अ ।। ४१ ।। व्याख्या - आचार्यमुपलक्षणत्वादुपाध्यायादिकं वा कुपितं अशिक्षणादृष्टिदानादिना प्रादुष्कृतकोपं ज्ञात्वा 'पत्तिएणत्ति' प्रतीति- जनकेन शपथादिना, यद्वा प्रीत्या साम्नेव प्रियवचोभाषणादिकेन प्रसादयेत् प्रसन्नं कुर्यात्, कथमित्याह lle For Personal & Private Use Only - ATTOOTATO చాలా ఛాలెట్ 'विज्झविज्जत्ति' विध्यापयेत् ॥७॥ ॥७॥ विनयनाम प्रथम मध्ययनम् ४३ Page #86 -------------------------------------------------------------------------- ________________ 10 16ll ||sil Isil 116 sil उत्तराध्ययन सूत्रम् ४४ llol ller Mel Weir llol Iell Isill Jell ॥ कथञ्चिदुदीरितकोपानलमपि शान्तं कुर्यात् प्राञ्जलिपुटः कृताञ्जलिः, इत्थं कायिकं मानसं च विध्यापनोपायमुक्त्वा वाचिकं तं दर्शयति, 'वइजत्ति' in विनयनाम अग्रेतनचकारस्य भिन्नक्रमस्येह योगात् वदेश ब्रूयाञ्च किमित्याह-न पुनरिति, अयं भावः - स्वामिन् ! प्रमादाचरितमिदं क्षम्यतां, न l lol पुनरित्थमाचरिष्यामीति गुरुं प्रसादयन् शिष्यो वदेछेति सूत्रार्थः ।। ४१।। अथ यथा गुरोः कोप एव नोत्पद्यते तथाह - ||७|| मध्ययनम् ||७| धम्मज्जिअं च ववहारं, बुद्धेहायरिअं सया । तमायरंतो ववहारं, गरहं णाभिगच्छइ ।। ४२।। IIoll ||७|| Illl व्याख्या - धर्मेण क्षान्त्यादिना अर्जित उपार्जितः, चः पूत्तौं, यो व्यवहारः प्रत्युपेक्षणादिर्मुमुक्षुक्रियारूप: बुद्धैतितत्त्वैराचरित: सेवित: सदा । il सर्वकालं तमाचरन् सेवमानः 'ववहारंति' विशेषेण अवहरति पापकर्मेति व्यवहारस्तं पापकर्मापहारिणमित्यर्थः, गहाँ अविनीतोऽयमितिनिन्दा ॥ नाभिगच्छति न प्राप्नोति यतिरिति शेषः, तदा च न स्यादेव गुरोः कोपोत्पत्तिरिति सूत्रार्थः ।। ४२ ।। किम्बहुना - मणोगयं वक्तगयं, जाणित्तायरिअस्स उ । तं परिगिज्झ वायाए, कम्मुणा उववायए ।। ४३।। ____ व्याख्या - मनोगतं मनसि स्थितं तथा वाक्यगतं कृत्यमितिशेषः, ज्ञात्वा आचार्यस्य गुरोः, तु शब्दः कायगतकार्यपरिग्रहार्थः, तत् मनोगतादि | lol गुरुकृत्यं परिगृह्याङ्गीकृत्य, वाचा इदमित्थं करोमीत्यादिरूपया, कर्मणा क्रियया तन्निष्पादनात्मिकया, उपपादयेद्विदधीतेति सूत्रार्थः ।। ४३।। स l चैवं विनीततया यादृक् स्यात्तदाह - वित्ते अचोइए णिचं, खिप्पं हवइ सुचोइए । जहोवइटुं सुकयं, किञ्चाई कुब्बइ सया ।। ४४।। व्याख्या - वित्तो विनीततया प्रसिद्धः शिष्यः 'अचोइएत्ति' अनोदितोऽप्रेरित एव प्रतिप्रस्तावं गुरुकृत्येषु प्रवर्त्तते इत्यध्याहारः, नित्यं सदा । lall Ill Ill sil llol NEW llell llell ell More Ioll Isll lall Mall 16ll lel llell licell Illl Meshi Isill le Jan Education a l For Personal & Private Use Only Page #87 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ४५ ॥ न तु कदाचिदेवेति भावः, न चायं स्वयं प्रवर्त्तमानो गुरुभिः प्रेरितोऽनुशयवानपि स्यात्, किन्तु क्षिप्रं शीघ्रं भवति यथोचितकृत्यकारीति गम्यते, सुचोदके शोभनप्रेरयितरि गुरौ सतीति शेषः, ततश्च यथोपदिष्टं उपदिष्टानतिक्रमेण सुष्ठु कृतं सुकृतं यथा स्यादेवं कृत्यानि करोति, सदा सर्वदेति सूत्रार्थः ।। ४४ ।। अथोपसंहर्त्तुमाह - ण णमइ मेहावी, लोए कित्ती से जायइ । हवइ किचाण सरणं, भूआणं जगइ जहा ।। ४५ ।। व्याख्या - ज्ञात्वाऽनन्तरोक्तं सर्वमध्ययनार्थमवगम्य नमति तत्तत्कृत्यकरणं प्रति प्रह्रीभवति मेधावी मर्यादावर्त्ती, लोके कीर्त्तिः सुलब्धमस्य जन्म ! निस्तीर्णो भवाब्धिरनेनेत्यादिका से तस्य जायते प्रादुर्भवति, तथारूपश्च भवति कृत्यानां पुण्यानुष्ठानानां शरणमाश्रयः, भूतानां प्राणिनां जगती पृथ्वी यथेति सूत्रार्थ: ।। ४५ ।। ननु विनयः पूज्यप्रसादनफल:, पूज्यप्रसादनाञ्च किं लभ्यते ? इत्याह - पुजा जस्स पसीअंति, संबुद्धा पुव्वसंथुआ । पसण्णा लाभइस्संति, विउलं अट्ठिअं सुअं ।। ४६ ।। व्याख्या - पूज्या आचार्यादयो यस्य शिष्यस्य प्रसीदन्ति तुष्यन्ति सम्बुद्धाः सम्यग्ज्ञाततत्वाः पूर्वं वाचनादिकालात् प्राक् संस्तुता विनयविषयतया परिचिताः सम्यक्स्तुता वा सद्भूतगुणोत्कीर्त्तनादिना पूर्वसंस्तुताः प्रसन्नाः सप्रसादाः लम्भयिष्यन्ति प्रापयिष्यन्ति, विपुलं विस्तीर्ण, अर्थो मोक्षः, स प्रयोजनमस्येत्यार्थिकं श्रुतमङ्गोपाङ्गादिभेदं, अनेन पूज्यप्रसादनस्यानन्तरं फलं श्रुतलाभ:, परम्परं तु मोक्ष इति || सूचितमिति सूत्रार्थः ।। ४६ ।। अथ श्रुतावाप्तौ तस्य ऐहिकमामुष्मिकं च फलं काव्याभ्यामाह - లె లెలె చా చాలా For Personal & Private Use Only से बहस कर SSESSETTES विनयनाम प्रथममध्ययनम् ४५ www.janelibrary.org Page #88 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४६ llell llel 16ll sil स पुजसत्थे सुविणीअसंसए, मणोरुई चिट्ठइ कम्मसंपया । tell विनयनाम प्रथमतवोसमायारिसमाहिसंवुडे, महज्जुई पंचवयाइं पालिया ।। ४७।। मध्ययनम् व्याख्या - स इति प्रसादितगुरोः प्राप्तश्रुतः शिष्यः, पूज्यं विनीततया श्लाघ्यं शास्त्रं यस्यासौ पूज्यशास्त्रः, सुष्ठु विनीतोऽपनीत: । प्रसादितगुरुणैव शास्त्ररहस्यप्रदानेन संशयः सूक्ष्मार्थविषयः सन्देहो यस्य स सुविनीतसंशयः, मनसः प्रस्तावाद्गुरुसम्बन्धिनश्चित्तस्य रुचिरिच्छा || ॥ यस्मिन् स मनोरुचिर्गुरुमनोनुवर्ती, न तु स्वेच्छाचारीति भावः 'चिट्ठइ कम्मसंपयत्ति' कर्म क्रिया, दशविधचक्रवालसामाचारी, तस्याः सम्पत् ॥ 6 समृद्धिः कर्मसम्पत् तयोपलक्षितस्तिष्ठति आस्ते । तथा तापसोऽनशनादेः समाचारी समाचरणं, समाधिश्चेतःस्वास्थ्यं, ताभ्यां संवृतो MI निरुद्धाश्रवः तपः समाचारीसमाधिसंवृतः । महती द्युतिस्तपस्तेजोमयी यस्य स महाद्युतिर्भवतीति शेषः । किं कृत्वेत्याह - पञ्च व्रतानि I IS प्राणातिपातविरमणादीनि पालयित्वा संस्पृश्येति सूत्रार्थः ।। ४७।। तथा स देवगंधव्वमणुस्सपूइए, चइत्तु देहं मलपंकपुव्वयं । सिद्धे वा हवइ सासए देवे वा, अप्परए महिड्डिएत्तिबेमि ।। ४८।। व्याख्या - स विनीतविनेयो मुनिर्देवैर्वमानिकज्योतिष्कैः, गन्धर्वश्च गन्धर्वनिकायोपलक्षितैय॑न्तरभवनपतिभिर्मनुष्यैश्च नृपाद्यैः पूजितोऽर्चितो कि ॥७॥ देवगन्धर्वमनुष्यपूजितः, त्यक्त्वाऽपहाय देहं शरीरं, 'मलपंकपुव्वयंति' मलपङ्कौ रक्तवीर्ये तत्पूर्वकं तत्प्रथमकारणं, सिद्धो वा भवति शाश्वत: || || ||sil lal ell Wol ४६ lall ||oll lioil 16ll hell Is Jain Educati o nal For Personal & Private Use Only Meall Page #89 -------------------------------------------------------------------------- ________________ Isr Nell Isil सूत्रम् ४७ विनयनाम प्रथममध्ययनम उत्तराध्ययन- ॥ सर्वकालावस्थायी, न तु बुद्धादिवत्तीर्थनिकारे पुनरत्रागन्ता ! । सावशेषकर्मा तु देवो वा भवति, अल्परजाः प्रतनुबध्यमानकर्मा, महती ॥ विकुर्वणादिरूपा ऋद्धिर्यस्य स महर्द्धिकः, अविराधितमुनिधर्माणां महर्द्धिकवैमानिकदेवेष्वेवोत्पादात्, इति परिसमाप्तौ ब्रवीमि | तीर्थकरगणधराद्युपदेशेन न तु स्वबुद्ध्यैवेति सूत्रार्थः ।। ४८।। ।। इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्याश्रवोपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ विनयश्रुताख्यं प्रथमाध्ययनं सम्पूर्णम् ।। १।। Wesh lel lioall liell lifol llell ||७|| 16 116ll ।। इति प्रथमाध्ययनं सम्पूर्णम् ।। llell llell 16l lll Isl 116 llell llell llell Isll llel Islil llell lel lell lel Iel Mon lal lish 16ll ilal min Education International For Personal & Private Use Only Page #90 -------------------------------------------------------------------------- ________________ उत्तराध्ययन ४८ “अथ परीषहनाम द्वितीयमध्ययनम्" । परिषहनाम । अर्हम् ।। व्याख्यातं प्रथमाध्ययनमथ द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः, इह पूर्वाध्ययने विनय उक्तः, स च स्वस्थावस्थैः द्वितीयपरीषहातैश्च विधेय एव, अथ के नामते परीषहाः ? इति जिज्ञासायां तत्स्वरूपावेदकमिदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्य ! मध्ययनम् ॥ परीषहाध्ययनस्येदमादिसूत्रम् - MS सुअं मे आउसं तेणं भगवया एवमक्खायं, इह खलु बावीसं परीसहा, समणेणं भगवया महावीरेणं कासवेणं पवेइआ, जे का I भिक्खू सोचा णञ्चा जिञ्चा अभिभूय भिक्खायरिआ परिव्ययंतो पुट्ठो ण विहणेज्जा ।। व्याख्या - श्रुतमाकणितं मे मया आयुष्मन्निति शिष्यामन्त्रणं, इदञ्च सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह, तेन जगत्त्रयप्रतीतेन M भगवताऽष्टमहाप्रातिहार्यादिसमग्रेश्वर्ययुक्तेन एवममुना वक्ष्यमाणप्रकारेण आख्यातं कथितं, किमाख्यातमित्याह, 'इह खलुत्ति' अत्र खलुशब्दस्य ll I एवकारार्थत्वात् इहैव जिनप्रवचने एव, न तु शाक्यादिशासने, द्वाविंशतिः परीषहाः सन्तीति गम्यते, यदिवा 'आउसंतेणंति' मया इत्यस्य विशेषणं । Mal कार्य, ततश्च आवसता आगमोक्तमर्यादया वसता गुरुकुलवासे इति शेषः, अनेन च यावजीवं गुरुकुलवास एव सर्वथा वस्तव्यमित्याह, उक्तञ्च "णाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ । धण्णा आवकहा जे, गुरुकुलवासं ण मुंचंति ।।१।।" अथ यद्भगवता द्वाविंशतिः परीषहाः सन्तीत्याख्यातं तत्किमन्यतोऽवगम्य स्वतो वेति शिष्यसंशयं निराकर्तुमाह, श्रमणेन तपस्विना भगवता महावीरेण श्रीवर्द्धमानस्वामिना काश्यपेन का I काश्यपगोत्रेण 'पवेइअत्ति' सूत्रत्वात् प्रविदिताः प्रकर्षेण उत्पन्नकेवलज्ञानतया स्वयं साक्षात्कारित्वलक्षणेन विदिता ज्ञाता: नत्वन्योपदेशेनेति का 11 For Personal Pre se Only llelmjaneibrary.org Page #91 -------------------------------------------------------------------------- ________________ सूत्रम् ॥७॥ उत्तराध्ययन- ॥16॥ भावः, ते च कीदृशा इत्याह - 'जे भिक्खू' इत्यादि - यान् परीषहान् भिक्षुः साधुः श्रुत्वा गुरुपार्श्वे समाकर्ण्य, ज्ञात्वा यथावदवबुद्ध्य, जित्वा पुनः ॥ पुनरभ्यासेन परिचितान् विधाय, अभिभूय सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षाचर्यायां भिक्षाटने परिव्रजन् समन्ताद्गच्छन् स्पृष्टः आश्लिष्टः प्रक्रमात्परीषहैरेव नो नैव विहन्येत संयमशरीरोपघातेन विनाशं लभेत, उदीर्यन्ते हि भिक्षाटने प्रायः परीषहा इति तद्ग्रहणं, उक्तञ्च - “भिक्खायरिआए बावीसं परीसहा उईरिज्यंतित्ति" इत्युक्त उद्देशः ।। पृच्छामाह - ४९ करे खलु ते बावीस परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णचा जिचा अभिभूय भिक्खायरिआए परिव्वयंतो पुट्ठो णो विहणेज्जा । व्याख्या - कतरे किं नामानस्ते अनन्तरसूत्रोद्दिष्टाः खलु वाक्यालङ्कारे शेषं प्राग्वत् । निर्देशमाह - इमे खलु ते बावीस परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णचा जिचा अभिभूय भिक्खायरिआए परिव्वयंतो पुट्ठो णो विहणेज्जा ।। व्याख्या - इमे हृदि वर्त्तमानतया प्रत्यक्षाः, ते इति ये त्वया पृष्टाः, शेषं प्राग्वत् ।। तंजहा-दिगिंछापरीसहे (१), पिवासापरीसहे (२), सीअपरीसहे (३), उसिणपरीसहे (४), दंसमसयपरीसहे (५), अचेलपरीसहे (६), अरइपरीसहे (७), इत्थीपरीसहे (८), चरिआपरीसहे (९), णिसीहिआपरीसहे (१०), सिज्जापरीसहे (११), अक्कोसपरीसहे For Personal & Private Use Only TODA ZTFFFFFFFS परिषहनाम द्वितीय मध्ययनम् ४९ Page #92 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५० Jel Isil Jell Ill ||Gll (१२), वहपरीसहे (१३), जायणापरीसहे (१४), अलाभपरीसहे (१५), रोगपरीसहे (१६), तणफासपरीसहे (१७), जल्लपरीसहे परिषहनाम is (१८), सक्कारपुरक्कारपरीसहे (१९), पण्णापरीसहे (२०), अण्णाणपरीसहे (२१), दंसणपरीसहे (२२) ।। द्वितीय मध्ययनम् व्याख्या - तद्यथा इत्युपन्यासार्थः, 'दिगिंछा' देशीपरिभाषया बुभुक्षा, सैव भृशमाकुलताहेतुरपि, असंयमभीरुत्वेन 8 आहारपचनाप्रासुकानेषणीय भोजनादिवाञ्छाविनिवर्त्तनेन परि समन्तात् सह्यते इति परीषहो दिगिज्छापरीषहः (१) पिपासा तृषा, सैव परीषहः । 6 पिपासापरिषहः (२) एवं सर्वत्रापि, नवरं, शीतं हिमसमयादी जातः शीतस्पर्शः (३) उष्णं निदाघादितापात्मकम् (४) दंशमशकाः प्रतीताः, यूकाधुपलक्षणञ्चैते (५) अचेलं चेलाभावो जिनकल्पिकविशेषाणां, अन्येषां तु जीर्णमल्पमूल्यञ्च चेलं सदप्यचेलमेव (६) रतिः संयमविषया घृतिस्तद्विपरीता चारतिः (७) स्त्री रामा, सैव तद्गतरागहेतुगतिविलासहासचेष्टाचक्षुर्विकारकुचभाराद्यवलोकनेऽपि तदभिलाषविनिवर्त्तनेन | IMGM परिषह्यमाणत्वात् परीषहः (८) चर्या विहारात्मिका (९) नैषेधिकी स्वाध्यायभूः (१०) शय्या उपाश्रयः (११) आक्रोशोऽसभ्यभाषणरूपः (१२) ॥ 6 वधो लकुटादिभिस्ताडनम् (१३) याचना प्रार्थना (१४) अलाभो वाञ्छितवस्तुनोऽप्राप्तिः (१५) रोगः कुष्टादिः (१६) तृणस्पर्शो दर्भादिस्पर्श: ॥ ७ (१७) जल्लो मलः (१८) सत्कारो वस्त्रादिभिः पूजनम्, पुरस्कारोऽभ्युत्थानादिसम्पादनम्, तावेव परीषहः (१९) प्रज्ञा स्वयं विमर्शपूर्वको । in वस्तुपरिच्छेदः (२०) ज्ञानं मत्यादि, तदभावश्चाज्ञानम् (२१) दर्शनं सम्यग्दर्शनम्, तदेव विचित्रमतश्रवणेऽपि सम्यक् परिषह्यमाणं निश्चलतया । 6 धार्यमाणं परीषहो दर्शनपरीषहः (२२) इत्थं नामत: परीषहानुक्त्वा स्वरूपतो विवक्षुस्तानाह - S isi list llel lle Jel Isl JainEducation indemational For Personal Pre se Only Page #93 -------------------------------------------------------------------------- ________________ WOM उत्तराध्ययन सूत्रम् Isil IIsll Hell IS lell llel foll llall lll Isil Mel परीसहाणं पविभत्ती, कासवेणं पवेइआ । तं भे उदाहरिस्सामि, आणुपुट्विं सुणेह मे ।।१।। परिषहनाम व्याख्या - परीषहाणां पूर्वोक्तानां प्रविभक्तिः पृथक्स्वरूपतारूप: प्रविभाग: काश्यपेन श्रीमहावीरेण प्रवेदिता प्ररूपिता, तां परीषहप्रविभक्तिं l द्वितीयWell मध्ययनम् 'भेत्ति' भवतां उदाहरिष्यामि प्रतिपादयिष्यामि आनुपूर्व्या क्रमेण शृणुत हे शिष्याः ! यूयमिति शेषः, मे ममोदाहरतः सकाशादिति सूत्रार्थः ।।१।। lol ॥ इह च "छुहासमा वेअणा नत्थि" इति वचनात् परीषहाणां मध्ये क्षुत्परीषह एव दुस्सह इत्यादितस्तमाह - दिगिंछापरिगए देहे, तवस्सी भिक्खु थामवं । ण छिंदे ण छिंदावए, ण पए ण पयावए ।।२।। व्याख्या - दिगिञ्छापरिगते क्षुधाब्याप्ते देहे शरीरे सति तपस्वी षष्ठाष्टमादिविकृष्टतपोनुष्ठायी भिक्षुर्मुनिः स्थामवान् संयमबलवान् न ll छिन्द्यात् स्वयं, न छेदयेदन्यैः, फलादिकमिति शेषः, तथा न पचेत् स्वयं, न चान्यैः पाचयेत्, उपलक्षणत्वाञ्च नान्यं छिन्दन्तं पचन्तं ॥ ISM वाऽनुमन्येत, एवं न स्वयं क्रीणीयानापि क्रापयेदन्यैर्न चान्यं क्रीणन्तमनुमन्येत, तदेवं क्षुत्क्षामकुक्षिरपि नवकोटिशुद्धमेवाहारं स्वीकुर्यादिति । का सूत्रार्थः ।।२।। किञ्च - कालीपव्वंगसंकासे, किसे धमणिसंतए । मायण्णे असणपाणस्स, अदीणमणसो चरे ।।३।। व्याख्या - काली काकजङ्घा, तस्याः पर्वाणि कालीपर्वाणि, तत्सङ्काशानि तत्सदृशानि तप:शोषितमांसशोणिततयाऽङ्गानि बाहुजवादीनि ॥ l यस्य स कालीपर्वसङ्काशाङ्गः, सूत्रे तु व्यत्यय: प्राकृतत्वात् । अत एव कृशः कृशशरीरः, धमनीभिः शिराभिः सन्ततो व्याप्तः, इदृशावस्थोऽपि मात्रज्ञः ॥ 116 lls leill Iell Gll loll all Ifoll llel lol lioil Noll Nell Www.jainelibrary.org lain daction into na For Personal & Private Use Only Page #94 -------------------------------------------------------------------------- ________________ || foll Jell Ilel उत्तराध्ययन- परिमाणवेदी, नत्वतिलौल्यादतिमात्रोपभोगी, कस्येत्याह-अशनमोदनादि, पानं सौवीरादि, तयोः समाहारेऽशनपानं, तस्य । तथा अदीनमना कि परिषहनाम सूत्रम् का अनाकुलचितश्चरेत् संयममार्गे यायात् । अयं भावः, अत्यन्तं क्षुधापीडितोऽपि साधुर्नवकोटीशुद्धमप्याहारं प्राप्य न लौल्यादतिमात्रं भुञ्जीत, तदप्राप्तौ । द्वितीय6 च न दीनत्वमवलम्बेतेत्येवं क्षुत्परीषहः सोढो भवतीति सूत्रार्थः ।।३।। उदाहरणञ्चात्र, तथाहि - मध्ययनम् अस्त्यत्र भरते स्वर्ग-जयिन्युज्जयिनी पुरी । हस्तिमित्राभिधः श्रेष्ठी, तत्राभूभूरिभूतिमान् ।।१।। सौभाग्यसेवधिदक्षा-वधिस्तस्य च वल्लभा । अकाण्ड एवाम्रियत, स्वप्राणेभ्योऽपि वल्लभा ।।२।। संसारासारतां ध्यायं-स्ततो वैराग्यवानसौ । प्राव्राजीत् हस्तिभूत्याह्व-पुत्रयुक् साधुसनिधौ ।।३।। अन्यदा तावुज्जयिन्याः, प्रस्थितौ सह साधुभिः । प्रति भोजकटं यान्ता-वरण्यानीमवापतुः ।।४।। हस्तिमित्रमुनेस्तत्र, मर्माभित्कण्टको महान् । भग्नः पादतले तेन, पुरो गन्तुं स नाशकत् ।।५।। 16|| ततः स तद्व्यथापूरैः, प्रापितः प्राणसंशयम् । स्वसन्निधिस्थितान् साधू-नभ्यधादिति धीनिधिः ।।६।। यूयं व्रजत कान्तार-पारञ्च प्राप्नुत द्रुतम् । अहं त्विहैवानशनं, करिष्ये गन्तुमक्षमः ।।७।। तच्छ्रुत्वा मुनयः प्रोचु-र्हस्तिमित्र ! विषीद मा । त्वां सहोत्पाट्य नेष्यामो, मोक्ष्यामो न पुनर्वने ।।८।। धर्मकृत्येषु सारं हि, वैयावृत्यं जगुर्जिनाः । तत्पुनानसम्बन्धि, विना पुण्यं न लभ्यते ।।९।। वैयावृत्यं तदेतत्ते, करिष्यामो वयं मुदा । तदाकर्ण्य जगी हस्ति-मित्रर्षिः सत्वसेवधिः ।।१०।। Isll Isl ISM Mail 6ll Joil Join E liall intra For Personal & Private Use Only llalliainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् परिषहनाम | द्वितीयIsl ||all मध्ययनम् Poll isil Poll NEN Joi lloil ||ell el सत्यमेतत्परमहं, प्राप्तकालोऽस्मि साम्प्रतम् । तन्मामुत्पाट्य मा यूयं, मुधा बाधामवाप्स्यथ ! ।।११।। किञ्चात्र श्वापदाकीर्णे, प्रचुरोपद्रवे वने । सर्वेषां त्यक्तसार्थानां, न स्थातुमुचितं चिरम् ।।१२।। इत्युक्त्वाऽनशनं कृत्वा, क्षमयित्वा च संयतान् । स सद्यः प्रेषयामास, सह सार्थेन साग्रहम् ।।१३।। स्थातुकाममपि स्नेहा-त्सहादायाथ तत्सुतम् । प्रस्थिता मुनयो हस्तिमित्रस्त्वस्थाद्गुहान्तरे ।।१४।। दूरं गत्वापि तत्पुत्रो, वञ्चयित्वा मुनीनगात् । पितुः समीपं स्नेहो हि, निर्मन्त्राकर्षणं मतम् ।।१५।। ततस्तातोऽवदत्पुत्र !, न शोभनमदः कृतम् । मुनीन् विमुच्य मत्पार्श्व-मविमृश्य यदागमः ।।१६।। प्रासुकानोदकादीनां, दाता नास्तीह कोऽपि यत् । क्षुत्तृषाविवशस्तस्मा-त्त्वमप्यत्र विपत्स्यसे ! ।।१७।। ततः पुत्रोऽवदत्तात !, यद्भाव्यं तद्भवत्विह । परमस्यामवस्थायां, मुक्त्वा वो न व्रजाम्यहम् ! ।।१८।। हस्तिमित्रोऽथ तत्रैव, दिवसे वेदनाकुलः । स्मृतपञ्चनमस्कारो, विपद्याजनि निर्जरः ।।१९।। विपन्नमपि जीवन्तं, सुतो मोहाद्विवेदतम् । प्रयुक्तावधिरज्ञासी-त्सुरोऽपि प्राग्भवं निजम् ।। २०।। अद्राक्षीच वपुः स्वीयं, तत्रस्थं तनयञ्च तम् । ततस्तत्कृपया स्वाङ्गे, प्रविश्येति सुरोऽब्रवीत् ।। २१।। भिक्षायै वत्स ! गच्छ त्वं, सोऽवादीत् क्व व्रजाम्यहम् । उवाच निर्जरो याहि, भूरुहेषु वटादिषु ।। २२।। तद्वासिनो जनास्तुभ्यं, प्रदास्यन्त्यशनादिकम् । तत्प्रपद्य ययौ सोऽपि, मुग्धात्मा भूरुहामधः ।। २३।। ||sil llell oll llall foll llell liel Poll Isll lioll el Io islil Isl || For Personal Private Use Only Page #96 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५४ परिषहनाम द्वितीयमध्ययनम् धर्मलाभ इति प्रोझैः, प्रोच्य तत्राथ तस्थुषे । तस्मै भिक्षामदादृक्षा-निर्गत्यालङ्कतः करः ।।२४।। इत्थं भिक्षां ददौ तस्म, हस्तिमित्रामरोऽन्वहम् । कृताहारञ्च तं स्नेहा-द्वार्त्तयामास सर्वदा ।। २५।। देशे भोजकटस्याथ, जज्ञे दुर्भिक्षमुल्बणम् । ततस्तत्राभवद्भिक्षा, भिक्षूणामतिदुर्लभा ।। २६ ।। व्रतिनस्ते ततो वर्षे, द्वितीये प्रति मालवम् । वलिताः पूर्वदृष्टेन, चेलुस्तेनैव वर्त्मना ।।२७।। अटव्यां चाययुस्तस्यां, क्षुल्लकं ददृशुश्च तम् । क्व तिष्ठसि ? कथं भुझे ?, पप्रच्छुरिति तञ्च ते ।। २८ ।। अवादीत्सोऽथ तिष्ठामि, सर्वदा पितुरन्तिके । वृक्षनिर्गतहस्ताञ्च, लभेऽहमशनादिकम् ।। २९।। अद्य यावद्विनाऽऽहारं, वृद्धः किं जीवतीति ते । तं वीक्षितुं गताः शुष्कमद्राक्षुस्तत्कलेवरम् ।।३०।। ततस्ते व्यमृशन्नूनं, हस्तिमित्रोऽभवत्सुरः । कृपयाऽन्नादिदानेन, तेनैवायमरक्ष्यत ।। ३१।। अत्राहुः केऽपि बालेन, न सोढः क्षुत्परीषहः । वृद्धेन स पुनः सोढो, धैर्याधरितभूभृता ।। ३२।। अन्ये त्वाहुः सुतेनापि, सोढ एव परीषहः । यन्नासौ प्रासुकालाभे-ऽप्यैच्छद्धोक्तुं फलादिकम् ।।३३।। हस्तिभूतिरपि ज्ञात्वाऽऽहारलाभं सुधाशनात् । आलोचितः प्रतिक्रान्तो, विजहार सहर्षिभिः ।।३४।। परीषहो दुर्विषहो यथाऽऽभ्यां, सेहे बुभुक्षाविषयो मुनिभ्याम् । ऐदंयुगीनैरपि पुण्यपीनैः, सह्यस्तथाऽसौ मनसाप्यदीनैः ।।३५।। इति क्षुधापरीषहे हस्तिमित्रकथा ।।१।। Ill oll lall foll Mall |lol llel llell No ५४ Moll foll Isil foll llo.in For Personal & Private Use Only Page #97 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५५ Bol उक्तः क्षुत्परीषहः, क्षुधार्त्तस्य च शुद्धाहारार्थं पर्यटतः श्रमादेः पिपासोत्पद्यते, सापि सम्यक् सोढव्येति तत्परीषहमाह - परिषहनाम तओ पुट्ठो पिवासाए, दोगुच्छी लज्जसंजए । सीओदगं ण सेविजा, विअडस्सेसणं चरे ।।४।। द्वितीय मध्ययनम् व्याख्या - ततः क्षुत्परीषहादनन्तरं स्पृष्टोऽभिद्रुतः, पिपासया, 'दोगुंच्छित्ति' जुगुप्सकोऽनाचारस्येति शेषः, 'लज्जसंजएत्ति' लजायां संयमे सम्यक् यतते इति लज्जासंयतः, शीतोदकं सचित्ताम्बु न सेवेत न पानादिना भजेत्, किन्तु 'वियडस्सत्ति' विकृतस्य वह्वयादिना विकारं प्रापितस्य । 6 एषणां एषणासमिति चरेत् पुनः पुनः सेवेत, न त्वेकवारं एषणाया अशुद्धावपि तृषातिरेकात्तदनेषणीयं गृह्णीयादिति सूत्रार्थः ।। ४।। तथा- . छिण्णावाएसु पंथेसु, आउरे सुपिवासिए । परिसुक्कमुहद्दीणो, तं तितिक्खे परीसहं ।।५।। व्याख्या - छिन्नोऽपगत आपातो जनसञ्चारो येषु ते छिन्नापाता विजना इत्यर्थस्तेषु पथिषु मार्गेषु गच्छन्निति शेषः, आतुरोऽत्यन्ताऽऽकुलकायः, कुत एवमित्याह-यत: 'सुपिवासिए' सुष्टु अतिशयेन पिपासितस्तृषितः परिशुष्कमपगतनिष्ठीवनतयाऽना, मुखं | ॥ यस्य स परिशुष्कमुखः, स चासावदीनश्च परिशुष्कमुखादीनः, तं तृषापरीवहं तितिक्षेत सहेत, अयं भावः - एकान्तस्थानस्थोऽपि बहुतृषाव्याकुलोऽपि च नोक्तमर्यादामुल्लङ्घयेत्ततस्तृट्परीषहः सोढो भवतीतिसूत्रार्थः ।।५।। कथासम्प्रदायश्चात्र । तथाहि - ||all अभूदुज्जयिनीपुर्य्या, धनमित्राभिधो वणिक् । धनशर्माश्रयस्तस्य, धनशर्मा सुतोऽभवत् ।।१।। ||७ गुरुवाणीं समाकर्ण्य, गुरुवैराग्यवान् धनः । पुत्रेण पुण्यसत्रेण, सत्रा तत्राऽऽददे व्रतम् ।।२।। स्वस्मिन् परे च सहितो, सहितो तो व्रतिव्रजः । प्रस्थितावेलगपुरा-ऽध्वनि मध्यन्दिनेऽन्यदा ।।३।। Poll Isl Ioll 18il foll foll llell Jel Iel Jan Education inte For Personal & Private Use Only Page #98 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् |lll ||oll परिषहनाम द्वितीयमध्ययनम् isil lioil तदा च भीष्मग्रीष्मार्क-करसम्पाततापितः । पिपासापीडितो बाल:, स चचाल शनैः शनैः ।। ४ ।। मुनयोऽन्येऽग्रतो जग्मु-र्धनमित्रमुनिः पुनः । पश्चाञ्चचाल सूनोस्तत्-प्रेमपाशनियन्त्रितः ।।५।। मार्गे तत्राययौ रङ्ग-त्तरङ्गाथ तरङ्गिणी । ततः पिताऽलपत्पुत्रं, तां निरीक्ष्य प्रमोदभाक् ।।६।। जानामि चेष्टया वत्स !, त्वां पिपासापराजितम् । मदभ्यणे च नास्त्यम्भः, प्रासुकं तत्करोमि किम् ? ।।७।। तदिदानी नदीनीरं, पीत्वोदन्यानि हन्यताम् । निषिद्धमपि कार्य हि, कार्यमापदि धीधनैः ।।८।। यदुक्तं - "निषिद्धमप्याचरणीयमापदि, क्रिया सती नाऽवति यत्र सर्वथा । घनाम्बुना राजपथेऽति पिच्छिले, क्वचिदुधैरप्यपथेन गम्यते ।।९।।" मृत्युदामापदमिमां, तदुल्लङ्घ्य कथञ्चन । पश्चादालोचये: पापं, समीपे सद्गुरोरिदम् ।।१०।। इत्युदीर्य समुत्तीर्य, स नदीमित्यचिन्तयत् । नूनं मद्दर्शने पुत्रो, ह्रिया पास्यति नोदकम् ।।११।। हीमान् कुर्वनकार्यं हि, स्वच्छायातोऽपि शङ्कते । तद्दर्शनपथादस्या-पसरामि शनैः शनैः ।।१२।। ध्यात्वेति स पुरोऽचालीत्, क्षुल्लोऽथ प्राप निम्नगाम् । तृषार्तोऽपि न तत्तोय-मपिबञ्च दृढव्रतः ।।१३।। अन्ये त्वाहुरुदन्यानि, बाधितः स शिशुभृशम् । शुष्यत्तालुमुखोरस्क-श्चेतसीति व्यचिन्तयत् ।।१४।। पिबाम्यऽनादेयमपि, नादेयं वारि साम्प्रतम् । प्रायश्चित्तं ग्रहीष्यामि पश्चात्सद्गुरुसन्निधौ ।।१५।। विमृश्येति समुत्पाट्य, पातुमञ्जलिना जलम् । निन्ये यावन्मुखस्याग्रे, सोऽध्यासीदिति तावता ।।१६।। Tal foll irail lifall ५६ liall foll lion Jain Education international For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५७ 16 16ll परिषहनाम द्वितीयमध्ययनम् Ifoll lel liol 67 पिबामीमान् कथं जीवा-नहं विज्ञातजैनगीः । उदबिन्दौ यदेकत्राऽसङ्ख्यजन्तून् जिना जगुः ।।१७।। त्रसा: पूतरमत्स्याद्याः, स्थावराः पनकादयः । नीरे स्युरिति तद्धाती, सर्वेषां हिंसको भवेत् ।। १८ ।। तत्कियद्धिर्दिनैर्यान्ति, रक्षिता अपि ये ध्रुवम् । तान् प्राणान् रक्षितुं दक्षः, परप्राणानिहन्ति कः ? ।। १९ ।। सजीवं जीवनमिदं, तन्न पास्यामि सर्वथा । निर्णायेति शनैर्नद्या, स मुमोचाञ्जलेर्जलम् ।।२०।। बालोऽप्यबालधैर्यस्ता-मुत्तीर्य तटिनी ततः । तत्तीर एव सोऽपत-तृष्णया गन्तुमक्षमः ।। २१।। धर्मस्थैर्य दधञ्चित्ते, पिपासाविवशोऽपि सः । स्मृतपञ्चनमस्कारो, विपद्य त्रिदिवं ययौ ।। २२।। प्रयुज्याथावधिज्ञानं, ज्ञात्वा पूर्वभवं निजम् । पुरो गत्वा स्थितं तातं, प्रेक्ष्य स्वाङ्गे प्रविश्य च ।। २३ ।। अन्वगाद्धनमित्रर्षि, ततश्चलयितुं सुरः । समायान्तं सुतं दृष्ट्वा, हृष्टः सोऽप्यचलत्पुरः ।। २४ ।। (युग्मम्) अथोदन्या व्यथार्तानां, मुनीनामनुकम्पया । धनशर्माऽमरो भूरि-गोकुलान्यध्वनि व्यधात् ।। २५ ।। तेभ्योऽधिगत्य तक्रादि, साधव: स्वास्थ्यमासदन् । सुधाकुण्डेभ्य आसाद्य, पीयूषमिव निर्जराः ।।२६।। विहरन्तः सुखेनैवं, तत्कृते जिका व्रजे । उल्लङ्घयारण्यमापुस्ते, क्रमादन्तिमगोकुलम् ।। २७।। ततोऽग्रे गच्छतां तेषां, मध्यात्कस्यापि विण्टिकाम् । स्वं जिज्ञापयिषुः सोऽथ, तत्र व्यस्मरयत्सुरः ।। २८।। दूरं गत्वा विण्टिकां च, स्मृत्वा स वलितो व्रती । उपधेर्विण्टिकां तत्रा-ऽपश्यत्स्वां न तु गोकुलम् ।। २९ ।। lll Incol Iell Isil sil 116 lall sil Gll ||६|| ish lal Jan Education international For Personal & Private Use Only Page #100 -------------------------------------------------------------------------- ________________ NEN ||l Isl उत्तराध्ययन सूत्रम् ५८ Ifoll foll llll |lsil liell 6 परिषहनाम द्वितीयfell Mall मध्ययनम् lol llell livoll Gll el ||७|| तामादाय प्रचलितो, मिलितोऽन्यतपोधनैः । अवदद्विण्टिकालाभं, गोकुलादर्शनं च सः ।।३०।। जाताश्चर्यास्तदाकर्ण्य, मुनयो व्यमृशनिति । नूनं दिव्यानुभावेन, गोकुलान्यभवन् वने ।।३१।। अत्रान्तरे प्रादुरासीत्, स सुरः कान्तिभासुरः । विहाय पितरं सर्वान्, मुनीनऽन्याननाम च ।। ३२।। एनं कुतो न नमसी-त्युक्तः स व्रतिभिस्ततः । स्वीयं व्यतिकरं सर्वं, निवेद्येत्यवदत्सुरः ।। ३३ ।। सजीवाम्भोऽपि पातुं य-त्तदासौ मे मतिं ददौ । तत्पूर्वभववप्तापि, साधुरेष न वन्द्यते ।।३४।। स्नेहादपि रिपोरेव, कार्य विहितवानसौ । यदुर्गतिनिमित्तं मे, तदा तदुपदिष्टवान् ।।३५ ।। अपास्यं चेत्सचित्ताम्बु, तदैतद्वचनादहम् । व्रतभङ्गभवात्पापा-दभ्रमिष्यं तदा भवे ।। ३६ ।। स एव हि बुधैः पूज्यो, गुरुश्च जनकोऽपि च । शिष्यं सुतं च यः क्वापि, नैवोन्मार्गे प्रवर्त्तयेत् ।।३७।। धनशर्मसुपर्ववमुदीर्यागात्त्रिविष्टपम् । साधवोऽपि ततः स्थाना-द्विजहुस्ते यथासुखम् ।।३८।। क्षुल्लो यथाऽयं धनशर्मनामा, सेहे पिपासां सुदृढप्रतिज्ञः । एवं समग्रैरपि संयतैः सा, सह्या महानन्दपदानुरक्तैः ।।३९।। इति तृटपरीषहे धनशर्ममुनि कथा ।।२।। उक्तस्तृषापरीषहः, क्षुत्पिपासासहनकृशतनोश्च शीतकाले शीतमपि बहु लगतीति शीतपरीषहमाह - llell lell ||6ll ||Gll ||७|| lil ||61 ला Isl llel ||Gl ||l lell Isl llelll lell 116ll lall 1161 le.in in Education International For Personal & Private Use Only Page #101 -------------------------------------------------------------------------- ________________ Ill उत्तराध्ययन सूत्रम् चरंतं विरयं लूह, सीअं फुसइ एगया । णाइवेलं मुणी गच्छे, सोचा णं जिणसासणं ।।६।। परिषहनाम व्याख्या - चरन्तं ग्रामानुग्राम मोक्षमार्गे वा व्रजन्तं विरतं सावद्ययोगानिवृत्तं 'लूहंति' तैलाभ्यङ्गस्नानस्निग्धाहारादिपरिहारेण रूक्षं, Hel द्वितीयIs मुनिमितिशेषः, शीतं हिमं, स्पृशति, अभिद्रवति, बाधते इत्यर्थः । एकदा शीतकाले, ततः किं कुर्यादित्याह-न नैव अतिवेलं वेलां का मध्ययनम् स्वाध्यायादिसमयात्मिकामतिक्रम्य शीतभयान्मुनिः साधुर्गच्छेत् स्थानान्तरमुपसत्, श्रुत्वा 'णमिति' वाक्यालङ्कारे, जिनशासनं जिनागमं हा Is 'अन्यो जीवोऽन्यश्च देहः, तीव्रतराश्च नरकादौ शीतवेदना अनुभूता ! जीवैरित्यादिकम्' इतिसूत्रार्थः ।।६।। किञ्च - ण मे णिवारणं अत्थि, छवित्ताणं ण विजइ ।। अहं तु अग्गिं सेवामि, इइ भिक्खु ण चिंतए ।।७।। व्याख्या - न मे निवारणं शीतवातादिनिवारकं सौधाद्यस्ति विद्यते, तथा छवित्राणं त्वक्त्राणं कम्बलवस्त्रादि न विद्यते, ततोऽहं शीतमपाकर्तुं il तु पुनरग्निं सेवे इति भिक्षुर्न चिन्तयेन्न ध्यायेत्, चिन्तानिषेधे सेवनं तु दुरापास्तमिति सूत्रार्थः ।।७।। दृष्टान्तश्चात्र । तथाहि पूरे राजगृहेऽभूवं-श्चत्वारश्चतुरोत्तमाः । सखायोऽन्योन्यमुत्कृष्ट-प्रेमभाजो वणिगवराः ।।१।। भद्रबाहुस्वामिपाचे, श्रुत्वा धर्म जिनोदितम् । ते चत्वारोऽपि सञ्जात-संवेगा: प्राव्रजन् मुदा ।।२।। ॥6 गुरुशुश्रूषणात्पार-दृश्वानस्ते श्रुतोदधेः । एकाकित्वविहाराख्या, प्रतिमा प्रतिपेदिरे ।।३।। llel || कल्पश्चायमभूत्तेषां, यद्विहाराशनादिकम् । तृतीय एव प्रहरे, कार्यं कार्यं समाहितः ।।४।। तुर्ययामप्रवेशे तु, भवेद्यो यत्र संस्थितः । तेन तत्र प्रतिमया, स्थेयं प्रहरसप्तकम् ।।५।। ५२ ||Gl Ioll llsll lish llll Nell in content llol For Personal & Private Use Only Page #102 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ६० STATTTTTTT A FTI DAOGA DAGADIZOST कल्पमेनं श्रयन्तस्ते, विहरन्तो धरातले । परेद्यवि पुरं राजगृहं पुनरुपाययुः || ६ || तदा च तुहिनव्यूहैः, पीडयन् जगतीजनम् । पत्रपुष्पफलोपेतान्, स्थाणून् कुर्वन् महीरुहान् ।। ७।। तटाकान्यपि सर्वाणि, स्त्यानयन्नाज्यवन्निशि । निरास्पदान् पक्षिपशु-श्वापदान् दारुतां नयन् ।।८।। शीतकम्प्रदरिद्राणां दन्तवाद्यं प्रवादयन् । कृशानुसेविनं कुर्वन् सर्वं श्रोत्रियवज्जनम् ।।९।। रुष्टानपि मिथोऽत्यर्थं, दम्पतीन् परिरम्भयन् । हेमन्तर्तुः प्रववृते विश्वं हेममयं सृजन् ।। १० ।। (चतुर्भिः कलापकम् ) हिमत्त तत्र वैभार-गिरेस्ते मुनयः पुरे । आहारार्थं समाजग्मुः, प्रहरेऽह्नस्तृतीयके ।।११।। कृताहाराश्च ते सर्वे, गन्तुं वैभारभूधरम् । पृथक् पृथग् न्यवर्त्तन्त, पुरमध्यान्महर्षयः ।। १२ । । वैभाराद्रिगुफाद्वारे, प्राप्तस्यैकस्य तेष्वथ । द्वितीयस्य पुरोद्याने, तृतीयस्य तदन्तिके ।। १३ ।। तुर्यस्य तु पुरोपान्ते, चतुर्थ: प्रहरोभवत् । कायोत्सर्गं ततः कृत्वा, ते तत्रैवावतस्थिरे ।। १४ ।। (युग्मम् ) तेष्वद्रिकन्दराद्वार-संस्थितस्य तपस्विनः । उचैः स्थितत्वादलग-च्छीतमत्यन्तदारुणम् ।। १५ ।। पतत्तुहिनसम्पर्क - शीतलैः शैलमारुतैः । कायश्चकम्पे तस्योच्चैर्न किञ्चिदपि मानसम् ! ।। १६ ।। स शीतवेदनां सम्यक्, सहमानो महामुनिः । यामिन्याः प्रथमे यामे, परलोकमसाधयत् ।। १७ ।। उद्यानस्थस्य नीचैस्त्वाच्छीतमल्पं किमप्यभूत् । ततो रजन्याः प्रहरे, द्वितीये स व्यपद्यत ।। १८ ।। For Personal & Private Use Only 5♠♠♠♠♠♠♠♠♠♠OST परिषहनाम द्वितीय मध्ययनम् ६० Page #103 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सुत्रम द्वितीय llel IS Nell llo ||Gl Walll WO NEW all ||Gll उद्यानपार्श्ववृत्तेस्तु, वृक्षाद्याश्रयतोऽलगत् । शीतमल्पं ततो यामे, स विपन्नस्तृतीयके ।।१९।। 6 परिषहनाम आसीदल्पतरं शीतं, तुर्यस्य नगरोष्मणा । ततः स प्रहरे तुर्ये, परासुत्वमगान्मुनिः ।।२०।। चत्वारोऽपिप्राज्यधैर्या मुनीन्द्राः, स्वर्ग प्रापुस्ते विषह्येति शीतम् । इत्थं सर्वैः साधुभिस्त्यक्तकामै-स्तत्सोढव्यं मुक्तिसंयुक्तिकामैः ।।२१।। is मध्ययनम् ||७|| इति शीतपरीषहे साधुचतुष्ककथा ।।३।। इदानीं शीतविपक्षमुष्णमिति, यद्वा शीतकाले शीतं तदनु ग्रीष्मे उष्णमिति तत्परीषहमाह - उसिणप्परिआवेणं, परिदाहेण तज्जिए । प्रिंसु वा परिआवेणं, सायं णो परिदेवए ।।८।। व्याख्या - उष्णं उष्णस्पर्शयुक्तं भूरेणुशिलादि, तेन परिताप उष्णपरितापस्तेन, तथा परिदाहेन बहिः स्वेदमलाभ्यां वह्निना वा, अन्तश्च ॥ तृष्णोत्थदाहरूपेण तर्जितोऽत्यन्तपीडितः, तथा 'धिंसुवत्ति' ग्रीष्मे, वाशब्दात् शरदि वा परितापेन रविकिरणकृतेन तर्जित इत्यत्रापि योज्यम्, सातं ॥ ला सुखं प्रतीतिशेषः, नो परिदेवेत् 'हा ! कदा चन्द्रचन्दनझञ्झानिलादयः सुखहेतवो मम सम्पत्स्यन्ते' इति न प्रलपेदिति सूत्रार्थः ।।८।। उण्हाभितत्तो मेहावी, सिणाणं णोवि पत्थए । गायं णो परिसिंचेज्जा, ण वीएजा य अप्पयं ।।९।। व्याख्या - उष्णाभितप्तो मेधावी मर्यादावर्ती स्नानं जलाभिषेकं 'णोवि पत्थएत्ति' अपेभित्रक्रमत्वात् नो नैव प्रार्थयेदपि, अभिलषेदपि, कथं । पुनस्तत्कुर्यादितिभावः, तथा गात्रं देहं नो परिसिञ्चत् न सूक्ष्माम्बुबिन्दुभिरार्दीकुर्यात्, न वीजयेञ्च तालवृन्तादिभिः, अल्पकमपि, स्तोकमपि, SI i॥ किम्पुनर्बहुरिति सूत्रार्थः ।।९।। उदाहरणञ्चात्र, तथाहि - 116 Ill Isll lol Ner Jell ||Gl 161 Isll lain Education in For Personal & Private Use Only Page #104 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् का परिषहनाम द्वितीयमध्ययनम् ६२ ||Gl अभूलक्ष्मीकुलागारं, नगरी तगराभिधा । दत्तप्रमोदस्तत्रासी-इत्तनामा वणिग्वरः ।।१।। स भद्राभार्यया साकं, भुञ्जानः सुखमुत्तमम् । अरहनकनामानं, पुत्ररत्नमजीजनत् ।।२।। धर्ममार्हतमाका -ऽर्हन्मित्राचार्यसन्निधौ । विरक्तो व्रतमादत्त, दत्तः पत्नीसुतान्वितः ।।३।। दत्तोऽरहनकं स्नेहा-दिष्टै ज्यैरपोषयत् । कदाचिदपि भिक्षार्थं, प्रेषयामास तं न तु ।। ४।। उत्तमर्ण इवानेन, किमयं पोष्यतेऽन्वहम् । समर्थोऽपि च किं भिक्षा-चर्यामेष न कार्यते ? ।।५।। ध्यायन्तोऽपीति निर्ग्रन्था, वक्तुं किमपि नाशकन् । पुत्रं वा पालयन् वप्ता, निषेद्धं केन शक्यते ? ।।६।। (युग्मम्) निदाघसमयेऽन्येद्यु-र्दत्तः साधुळपद्यत । तद्वियोगान्महादुःख-माससादाऽरहन्नकः ।।७।। ततोऽन्ये संयतास्तात-विरहातुरचेतसे । तस्मै द्वित्रान् दिनान् याव-दानीयाहारमार्पयन् ।।८।। अथ तं यतयोऽवोचन्, भिक्षार्थं पर्यट स्वयम् । नेदानीं पितृवत्कोऽपि, दास्यत्यानीय भोजनम् ।।९।। दग्धोपरिष्ठात् पिटको-पमां वाचं निशम्य ताम् । चचाल विमनाः सोऽथ, भिक्षायै मुनिभिः समम् ।।१०।। अतीवसुकुमाराङ्गः, पूर्वमप्यकृतश्रमः । तदा निदाघतापेन, पर्यभूयत सोऽधिकम् ।।११।। ग्रीष्मार्ककिरणोत्तप्त-रेणुकानिकरेण सः । अदह्यत पदो ढं, मौलौ च तपनांशुभिः ।।१२।। पश्चास्थितोऽन्यसाधुभ्य-स्तृषा शुष्यन्मुखाम्बुजः । महेभ्यसदनच्छायां, विश्रमाय स शिश्रिये ।।१३।। ||७|| ||७|| Joil LAT in Education in all For Personal & Private Use Only Page #105 -------------------------------------------------------------------------- ________________ Meil llell llel उत्तराध्ययनसूत्रम् ६३ Isil Toll Isl परिषहनाम द्वितीयNell Mell मध्ययनम् Isll 1ell llsil ISIN oll Isll ||७|| ||6ll Hell livall ell सौभाग्यमन्मथं तं च, तत्रस्थं तद्गृहेश्वरी । धनाढ्यवणिजो भार्या-ऽपश्यत्प्रोषितभर्तृका ।।१४।। अचिन्तयञ्च सा रूप-महो ! अस्य मनोहरम् । यद्दष्टमात्रमपि मे, समाकृषति मानसम् ।।१५।। तदमुं रमयित्वा स्वं, करोमि सफलं वयः । ध्यात्वेति प्राहिणोद्दासी, सा तदाह्वानहेतवे ।।१६।। दास्याहूतः सोऽपि तस्याः, मनसीव गृहेऽविशत् । सापि हर्षभरोदञ्च-त्कुचकुम्भा तमभ्यगात् ।।१७।। पप्रच्छ च स्मितोन्मिश्र-दन्तांशुद्योतिताधरा । समग्रसुभगोत्तंस !, किं याचति भवानिति ।।१८।। अथारहनकः स्माह, भिक्षामभ्यर्थये शुभे । ततः सा व्यमृशत्स्मेर-स्मरापस्मारविह्वला ।।१९।। वशीकरोम्यमुं स्निग्ध-मधुराहारदानतः । स्वादुभोज्यं हि सर्वेषां, वशीकरणमुत्तमम् ।।२०।। ध्यात्वेति सापर्यत्तस्मै, मोदकान् सुन्दरान् बहून् । सोऽपि पर्यटनग्लानः, प्राप्य तान् मुमुदे भृशम् ।। २१।। पश्यन्ती स्निग्धया दृष्ट्या, सा प्रपच्छेति तं पुनः । युवत्वेऽपि त्वया तीव्र, किमर्थं व्रतमाददे ।। २२।। मुनिरूचे मया दीक्षा, जग्रहे सौख्यहेतवे । सुधामधुरया वाचा, ततः सा पुनरब्रवीत् ।। २३ ।। यद्येवं तन्मया सार्द्ध, भुक्ष्व वैषयिकं सुखम् । पालिताया इयत्कालं, दीक्षायाः फलमाप्नुहि ।। २४ ।। कुरूपदुःस्थस्थविर-कर्कशाङ्गजनोचिताम् । इमां कष्टक्रियां मुञ्च, मुधा स्वं वञ्चयस्व मा ।। २५ ।। इदं गृहमियं लक्ष्मी-रयं परिजनोऽखिलः । सर्वमेतत्तवायत्तं, यदि त्वं स्वीकरोषि माम् ।। २६ ।। IGll ||Gll lioll llell ||foll ||61 ||6ll is || ||oll || ||Gll ||Gll le lel Nol dan Education Intellona For Personal & Private Use Only HT Page #106 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६४ लावण्याढ्यमिदं रूपं शरीरं चेदमावयोः । अन्योन्यसङ्गमादद्य, सफलत्वं प्रपद्यताम् ।। २७ ।। भवेद्यदि च दीक्षायां भवतोऽत्यन्तमाग्रहः । भुक्तभोगस्तदा भूयो वार्द्धके तां समाचरेः ।। २८ ।। श्रुत्वेति तद्वचस्तस्याः, विभ्रमांश्च विलोक्य सः । भग्नचित्तोऽभवत्को वा, कामिनीभिर्न भिद्यते ? ।। २९ । । यदुक्तं - "दृष्टाचित्रेऽपि चेतांसि हरन्ति हरिणीदृशः ! । किम्पुनस्ताः स्मितस्मेर-विभ्रमभ्रमितेक्षणाः ! ।। ३० ।। " ततः स्वीकृत्य तद्वाच-मवतस्थे सतगृहे । तया साकं यथाकामं, रेमे चात्यन्तरक्तया ।। ३१ ।। अथ गोचरचर्यायां, वसतौ चाऽरहन्नकम् । अप्रेक्षमाणा मुनयोऽन्वेषयन्निखिले पुरे ।। ३२ ।। तत्प्रवृत्तिमपि क्वापि, नालभन्त तथापि ते । ततस्तन्मातुरार्याया स्तं तद्वृत्तान्तमूचिरे ।। ३३ ।। वार्तां निशम्य तां पुत्र-शोकेनातिगरीयसा । प्रणष्टचित्ता सा भूताऽऽविष्टेवोन्मत्ततामगात् ।। ३४ । ततोऽ रहन्नकेत्यु-विलपन्ती सगगदम् । सा पुरे सकलेऽभ्राम्य-द्वत्ता चेटकपेटकैः ।। ३५ । पन्थानमभिषिञ्चन्ती, नयनश्रवदश्रुभिः । तमिश्रेणेव मोहेन, प्रस्खलन्ती पदे पदे ।। ३६ ।। दृष्टोsरहनकः क्वापि पुत्रो मे प्राणवल्लभः ? । यं यं पश्यति तं तं च पृच्छन्तीति पुनः पुनः ।। ३७।। कृतानुकम्पा सुजनै- र्हस्यमाना च दुर्जनैः । दृष्टाऽरहन्नकेनो- र्गवाक्षस्थेन साऽन्यदा ।। ३८ ।। (त्रिभिर्विशेषकम् ) प्रत्यभिज्ञाय तां प्रेक्ष्य, तदवस्थां च तादृशीम् । स समुत्पन्ननिर्वेदः, स्वहृदीति व्यचिन्तयत् ।। ३९ ।। For Personal & Private Use Only STORAG || परिषहनाम द्वितीय ||७|| मध्ययनम् ETTTTTS ६४ Page #107 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् परिषहनाम द्वितीयमध्ययनम् ६५ || ||ol 16 ||5|| lel ||61 ||ll ||ll Mel || sill अहो ! मे निर्विवेकत्वमहो ! दुष्कर्मकारिता । यदस्या वचनैस्त्यक्तं, मया मुक्तिप्रदं व्रतम् ।। ४०।। दुस्सहे व्यसने माता, पातितेयमपीदृशे । स्वात्मा च व्रतभङ्गेन, भवाब्धौ पातितो हहा ! ।। ४१।। इदानीमपि तन्मातुः, शोकमुन्मूलयाम्यहम् । ध्यात्वेति स गृहात्तस्मा-निर्जगाम ससम्भ्रमः ।। ४२।। कुलाङ्गारोपमो मात-रसौ त्वामरहन्नकः । नमतीति ब्रुवन् बाष्प-प्लुताक्षस्तां ननाम च ।। ४३।। तं वीक्ष्य स्वस्थचित्ता सा, सप्रमोदैवमब्रवीत् । एतावन्ति दिनान्यस्थात् ?, कुत्र पुत्र ! भवानिति ।। ४४।। ततः प्रोवाच स प्राच्यं, सर्वं व्यतिकरं निजम् । तं श्रुत्वा साऽवदद्वत्स !, भूयः स्वीकुरु संयमम् ।। ४५।। तुच्छानां मर्त्यसौख्याना-मेतेषां हेतवे कृतिन् ! । अनन्तदुःखदा मा स्म-स्वीकार्षीर्नरकव्यथाः ।। ४६।। सोऽशंसन्नैव शक्तोऽस्मि, पापोऽहं व्रतपालने ! । ततो वदसि चेन्मातः !, करोम्यनशनं तदा ।। ४७।। तुष्टा भद्राऽभ्यधाद्भद्र !, तवैतदपि साम्प्रतम् । नत्वनन्तभवभ्रान्ति-निमित्तं व्रतभञ्जनम् ।। ४८।। यदाहुः - "वरमग्गिंमि पवेसो, वरं विसुद्धेण कम्मुणा मरणं । मा गहिअव्वयभंगो, मा जीअं खलिअसीलस्स ।। ४९।।" ततः स योगं सावा, प्रत्याख्याय महाशयः । क्षमयित्वाऽखिलान् जन्तू-निन्दित्वा दुरितं निजम् ।।५०।। श्रित्वा चत्वारि शरणान्यादायाऽनशनं तथा । गत्वा बहिर्दिनेशांशु-तापितामश्रयच्छिलाम् ।।५१।। (युग्मम्) धर्मध्यानी पादपोपगमनं प्रतिपालयन् । तामुष्णवेदनां सम्यक्, सहमानोऽतिदारुणाम् ।।५२।। final ial lal sil Isl Iel ||sl Hell Isll Moil llol Mol Wel Gl Jain Education intellellanal For Personal & Private Use Only Howw.jainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६६ एक एक एक क ||७|| ell स साधुः सुकुमाराङ्गः, स्मरन् पञ्च नमस्क्रियाः । व्यलीयत मुहूर्त्तेन, तत्र म्रक्षणपिण्डवत् ।। ५३ ।। (युग्मम्) इत्थमुष्णमधिसह्य स पश्चा- दत्तनन्दनमुनिस्त्रिदशोऽभूत् । एवमेतदपरैरपि सम्यग्, मर्षणीयमृषिभिर्निरमर्षेः ।। ५४ ।। इत्युष्णपरीषहे अरहन्त्रकमुनिकथा ।। ४ ।। अथ ग्रीष्मे उष्णं तदनु च वर्षासु दंशमशकाः स्युरिति तत्परीषहमाह - पुट्ठो अ दंसमसएहिं, समरेव महामुणी । णागो संगामसीसे वा, सूरो अभिहणे परं ।। १० ।। ण संतसेण वारिज्जा, मणंपिण पओसए । उवेह ण हणे पाणे, भुंजंते मंससोणिअं ।। ११ । । व्याख्या - न सन्त्रसेन्नोद्विजेद्देशादिभ्य इति शेषः, न वारयेन्त्र निषेधयेद्देशादीनेव तुदतोऽपि माभूदन्तराय इति, तथा मनश्चित्तं तदपि आस्तां वचनादि न प्रदूषयेत्र प्रदुष्टं कुर्यात्, किन्तु 'उवेहत्ति' उपेक्षेत औदासीन्येन पश्येत्, अत एव न हन्यात् प्राणिनो जीवान् भुञ्जानान् भक्षयतो Jain Education Intonal व्याख्या - • स्पृष्टोऽभिद्रुतः, चः पूर्ती, दंशमशकैरुपलक्षणत्वाद्यूकामत्कुणादिभिश्च 'समरेवत्ति' सम एव शत्रुमित्रेषु तुल्यचित्त एव प्राकृतत्वाद्विसर्जनीयस्य रेफः, महामुनिः 'णागो सङ्गामसीसे वत्ति' नाग इव करीव, वाशब्दस्येवार्थस्यात्र सम्बन्धात्, सङ्ग्रामशिरसि रणमस्तके शूरः ॥ पराक्रमी अभिहन्यात् जयेत् परं शत्रु, अयं भावः - यथा शूरः करी, शरैर्व्यथ्यमानोऽपि तानगणयन् रणशिरसि शत्रुं जयति, एवं मुनिरपि दंशाद्यैः पीड्यमानोऽपि भावविपक्षं क्रोधादिकं जयेदिति सूत्रार्थः ।। १० । । कथं पुनर्भावरिपुं जयेदित्याह - TTTTTTTT For Personal & Private Use Only ||७|| परिषहनाम द्वितीय मध्ययनम् ६६ Hallww.jainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ६७ परिषहनाम द्वितीयमध्ययनम् ||Gl Illl sil II llell lisil 1161 Isil lielll Isll Isll MEL मांसशोणितं, किन्त्वाहारार्थिनोऽमी भोज्यं चैषां मम वपुर्बहुसाधारणं च यदि भक्षयन्ति तर्हि किमत्र प्रद्वेषेणेति चिन्तयेदिति सूत्रार्थः ।।११।। Isl उदाहरणञ्चात्र, तथाहि - अस्त्यकम्पा पुरी चम्पा-भिधाना भूविभूषणम् । तस्यां सान्वर्थनामासी-जितशत्रुर्महीपतिः ।।१।। तस्य श्रमणभद्राः, सूनुः सात्विकपुङ्गवः । युवराजोऽजनि जग-जनाह्लादनचन्द्रमाः ।।२।। धर्मघोषगुरोः पाचे, धर्म श्रुत्वा जिनोदितम् । विरक्त: कामभोगेभ्यो, महात्मा सोऽग्रहीद्वतम् ।।३।। श्रताम्भोनिधिपारीणः, स प्रसादागरोरभत । एकाकित्वविहाराख्या, प्रतिमां च प्रपन्नवान ।।४।। निम्नभूमिप्रदेशेषु, विहरन् सोऽन्यदा मुनिः । शरत्काले महाटव्यां, तस्थौ प्रतिमया निशि ।।५।। || सूचीसमानवदना-स्तत्र दंशा सहस्रशः । विलग्य कोमले तस्य, शरीरे शोणितं पपुः ।।६।। ||l llall निरन्तरं विलग्नेस्तै-दशैर्दशनतत्परैः । स मुनिः स्वर्णवर्णोऽपि, लोहवर्ण इवाऽऽबभौ ।।७।। llell दशत्सु तेषु तस्योञ्चै-वेदनाऽऽसीत्तथापि सः । तितिक्षामास तां क्षान्ति-क्षमो न तु ममार्ज तान् ।।८।। अचिन्तयञ्च दंशोत्था, व्यथाऽसौ कियता मम । इतोऽप्यनन्तगुणिता, नरकेषु हि सा भवेत् ।।९।। यतः - "परमाधार्मिकोत्पन्ना, मिथोजाः क्षेत्रजास्तथा । नारकाणां व्यथा वक्तुं, पार्यन्ते ज्ञानिनाऽपि न ! ।।१०।।" किञ्च - अन्यद्वपुरिदं जीवाज्जीवश्चान्यः शरीरतः । जाननपीति को दक्षः, करोति ममतां तनो ? ।।११।। Isl ||Gll || lol ||७| Isl Islil lol fol Well 161 Isl Ill Mell llosill llsil 16ll 116ll IIsl lls Islil Isil ||Gl II |lol in Education For Personal & Private Use Only foll le.tww.jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ Isr lell उत्तराध्ययन सूत्रम् llell all foll Ifoll all lifall Hell IIGll ||७|| किञ्चानेन शरीरेण, स्वल्पकालविनाशिना । यद्येषां जायते तृप्तिः, किं न प्राप्तं ? तदा मया ।।१२।। is परिषहनाम lol भावयनिति स प्राज्ञः, क्षममाणश्च तां व्यथाम् । रात्रावेव जहाँ प्राणान्, दंशैः शोषितशोणितः ।।१३।। द्वितीयइति विषह्य स दंशपरीषह, श्रमणभद्रमुनिस्त्रिदशोऽभवत् । तदपरैरपि साधुवरैरयं, जिनवचोनिपुणे: परिषह्यताम् ।।१४।। 61 मध्ययनम् इति दंशमशकपरीषहे श्रमणभद्रश्रमणकथा ।।५।। अथ दंशाद्यैः पीड्यमानेऽपि वस्त्रान्वेषणपरो न स्यादित्यचेलपरीषहमाह - Illl परिजुण्णेहिं वत्थेहि, होक्खामित्ति अचेलए । अदुवा सचेलए होक्खं, इइ भिक्खू ण चिंतए ।।१२।। व्याख्या – परिसमन्तात् जीर्णैर्दुर्बलैर्वस्त्रः कल्पादिभिः 'होक्खामित्ति' भविष्यामि अचेलकश्चेलहीनोऽल्पदिनभावित्वादेषां, प्राच्यस्य 'इति' is fell शब्दस्य भिन्नक्रमस्येह सम्बन्धात् इत्येतद्भिक्षुर्न चिन्तयेदिति योगः, 'अदुवत्ति' अथवा सचेलको भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चिदुपासकः । | सुन्दराणि वस्त्राणि दास्यतीति भिक्षुर्न चिन्तयेत्, अयं भावः - न जीर्णचेलोऽन्यचेलानां लाभासम्भावनया दैन्यं, लाभसम्भावनया वा प्रमोदं, गच्छेदिति सूत्रार्थः ।।१२।। यत: - Jell Ill एगया अचेलओ होइ, सचेलओवि एगया । एअंधम्महि णञ्चा, णाणी णो परिदेवए ।। १३।। व्याख्या - एकदा जिनकल्पाद्यवस्थायां सर्वथा चेलाभावेन जीर्णादि वस्त्रतया वाऽचेलको भवति, सचेलकश्चापि एकदा Mell स्थविरकल्पिकाद्यवस्थायां, ततः किमित्याह-एतदित्यवस्थौचित्येन सचेलत्वमचेलत्वञ्च धर्महितं साधुधर्मोपकारकं ज्ञात्वाऽवबुध्य, डा Isil leil l/6ll Jell Isil fall 16ll lifoll ell Ifoll llell llell Wall For Personal & Private Use Only Page #111 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६९ परिषहनाम द्वितीयमध्ययनम् Ifoll llsil llsil Ioll losil liesil isil Dell ||७|| || तत्राऽचेलत्वस्य धर्महितत्वमल्पप्रत्युपेक्षणादिना, सचेलकत्वस्य तु तथात्वमग्न्याद्यारम्भनिवारकत्वेनेति ध्येयं, ज्ञानी नो परिदेवयेत्, अचेलस्य मम ॥ शीतसम्पातसन्तापितस्य किमिदानीं शरणमिति न दैन्यमालम्बेतेति सूत्रार्थः ।।१३।। उदाहरणम् सम्प्रदायश्चायमत्र, तथाहि - अभूत्पुरे दशपुरे, सोमदेवो द्विजाग्रणी: । तस्य भार्याऽभवद्रुद्र-सोमाह्वा परमाईती ।।१।। तयोरभूतां द्वौ पुत्रौ, गुणरत्नमहोदधी । तत्रार्यरक्षितो ज्येष्ठो, द्वितीयः फल्गुरक्षितः ।।२।। तत्राऽधीत्य पितुः पावे, तद्विद्यामार्यरक्षितः । जगामाधिकविद्यार्थी, पाटलीपुत्रपट्टनम् ।।३।। साङ्गवेदपुराणाद्याः, विद्यास्तत्र चतुर्दश । अधीत्यागाद्दशपुरं, पुरं स स्वजनोत्सुकः ।। ४ ।। तमधीतचतुर्वेद, ज्ञात्वाऽऽयातं नरेश्वरः । अभिगम्य गजस्कन्धे-ऽध्यारोप्यावीविशत्पुरे ।। ५।। कृत्वोत्तम्भितकेतुं त-नगरं नागरा अपि । अभ्याययुस्तं सर्वेऽपि, प्रौढप्राभृतपाणयः ।।६।। सम्पूज्यमानः सर्वेण, पूर्जनेन नृपेण च । जगाम स्वगृहं बाह्य-शालामध्यवसञ्च सः ।।७।। I all Noll पुरलोकेन राज्ञा चा-ऽर्च्यमानं तं धनादिना । दृष्ट्वा तद्वन्धवो हृष्ट-मानसा बह्वमानयन् ।।८।। आबद्धतोरणं सद्यः, पौरैस्तन्मन्दिरं तदा । रूप्यस्वर्णमणिधेनु-प्रभृतिप्राभृतैर्भूतम् ।।९।। अथार्यरक्षितो दध्यो, प्रमादाजननी निजाम् । यन्नाद्राक्षमहं पूर्व, तद्विनीतस्य नोचितम् ।।१०।। 6ll मद्वियोगाद्दशां माता, कामप्याप्ता भविष्यति । तदद्यापि निजां लक्ष्मी, दर्शयन् मोदयामि ताम् ।। ११ ।। || ||Gll Poll ||oll Isil Nell | oil Isl ||७|| Join all llel llel IIGll Jell Iel Iol Ill JainEducation intelledlal ite www. For Personal & Private Use Only by.org Page #112 -------------------------------------------------------------------------- ________________ IGll ifell उत्तराध्ययन सूत्रम् ||Gl ||sil llel llel || MI परिषहनाम || द्वितीय मध्ययनम् ७० || Mel ध्यात्वेति स द्रुतं दिव्य-वस्त्राभरणभूषितः । अन्तर्गहमगात्स्वीयां, सवित्री प्रणनाम च ।।१२।। स्वागतं तव हे पुत्रे-त्युदित्वा मौनमाश्रिता । उदासीनेव सा त्वस्थात्, प्रेमान्तर्बहु बिभ्रती ।।१३।। स्नेहोद्रेकं तदा मातुरपश्यन्नित्युवाच सः । चिरादेतं भक्तिमन्तं, मातर्मा भाषसे न किम् ? ।।१४।। अथेत्थं रुद्रसोमाख्य-त्किमेभिः स्वान्यनाशकैः । हिंसोपदेशकैः शास्त्र-रधीतैर्नरकप्रदैः ।।१५।। एतेषां च प्रभावेण, त्वां घोरे दुःखसागरे । पतिष्यन्तं प्रपश्यन्त्याः, स्यादानन्दः कथं ? मम ।।१६।। मद्वाचि प्रत्ययश्चेत्ते, भक्तिश्च मयि विद्यते । स्वर्गापवर्गदं वत्स !, दृष्टिवादं तदा पठ ।।१७।। अथार्यरक्षितो दध्या-वपि लोकप्रमोदिना । तेनाधीतेन किं ? येन, जननी मे न तुष्यति ।।१८।। ध्यात्वेत्यम्बां स पप्रच्छ, दृष्टिवादः क्व पठ्यते ? । साऽप्यवादीदृष्टिवादो-ऽधीयते साधुसन्निधौ ।।१९।। दर्शनानां विचारो यो, दृष्टिवादः स उच्यते । तत्रामाऽप्यऽस्य शास्त्रस्य, दृश्यते सुन्दरान्वयम् ।।२०।। इत्यार्यरक्षितो ध्यायन्, जगाद जननीमिति । अध्येष्येऽहं दृष्टिवादं, त्वदादेशवशंवदः ।। २१।। (युग्मम्) सङ्गस्यन्ते क्व पुनमें, दृष्टिवादस्य पाठकाः । श्रुत्वेति रुद्रसोमा तं, स्माह हर्षोल्लसत्तनुः ।।२२।। त्वया विनीतपुत्रेण, सुपुत्रजननीष्वहम् । नीता प्रथमतामेतं, मदादेशं चिकीर्षता ।। २३।। तद्गच्छ वत्स ! त्वरित-मिक्षुवाटमितो मम । सूरींस्तोसलिपुत्राख्यान, स्थितांस्तत्र समाश्रय ।। २४ ।। Isil Neil Mell sil Nell Boll sil Ioll Isil leil ||sil Jain Education interinull For Personal & Private Use Only litell Maiww.jainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७१ ॥६॥ पाठयिष्यन्ति ते तुभ्यं, दृष्टिवादं महामते ! । सोऽप्यूचे मातरध्येष्ये, प्रातर्गत्वा तदन्तिकम् ।। २५ ।। भावयन् दृष्टिवादार्थ, सोऽथ निश्यपि नाऽस्वपीत् । आपृच्छ्याम्बां निशाशेषे, तमध्येतुं चचाल सः ।। २६ ।। इतश्च तत्पितुर्मित्रं, ग्रामे क्वाप्यभवद्विजः । स चार्यरक्षितं श्रुत्वा ऽऽयातं धाम्नीत्यचिन्तयत् ।। २७ ।। प्रमादेन सुहृत्पुत्रं, नाद्राक्षं गतवासरे । पश्यामि तं तदद्यापि मन्मनोम्भोजभास्करम् ।। २८ ।। ध्यात्वेति स द्विजः पूर्णा, इक्षुयष्टीर्नवोत्तमाः । तत्खण्डं चैकमादायो-त्सुकस्तत्सदनं ययौ ।। २९ ।। निर्गच्छन्तं गृहादार्य- रक्षितं स निरैक्षत । किन्तूपालक्षयत् स्पष्ट प्रकाशाभावतो न तम् ।। ३० ।। कोऽसि त्वमिति भूदेवः सोऽप्राक्षीदार्यरक्षितम् । आर्यरक्षितनामाहमस्मीति स्माह सोऽपि तम् ।। ३१ ।। अथावदद्विजो मित्र-पुत्र ! त्वां ह्यस्तने दिने । नाद्राक्षमिति तज्जातं दिनं मे वत्सरोपमम् ।। ३२ ।। इत्युक्त्वा सोमजं प्रेम्णा, समालिङ्ग्य द्विजो जगौ । त्वन्निमित्तं मयाऽऽनीता, गृहाणेक्षुलता इमाः ।। ३३ ।। सोऽवादीदिक्षुसन्दोहो, मन्मातुर्दीयतामयम् । अहं तु देहचिन्तायै, बहिर्गच्छामि साम्प्रतम् ।। ३४ ।। मन्मातुश्चेति कथये-र्यद्गच्छन्नार्यरक्षितः । मामेव पूर्वमद्राक्षी - त्कलितं ललितेक्षुभिः ।। ३५ ।। तेनेत्युक्तस्तदम्बायै, तत्सर्वं स द्विजोऽवदत् । तच्छ्रुत्वा रुद्रसोमापि, निपुणेति व्यचिन्तयत् ।। ३६ ।। यत्सूनोः प्रस्थितस्याभू-निमित्तमिदमुत्तमम् । तदसौ नव पूर्वाणि, साधिकानि पठिष्यति ।। ३७ ।। For Personal & Private Use Only से सर परिषहनाम द्वितीयमध्ययनम् ७१ Page #114 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ७२ SSETTESTSSTT. తావా వా వా వా వా తా दध्यौ विशुद्धधीरार्यरक्षितोऽपि पथि व्रजन् । लप्स्येऽहं दृष्टिवादस्य, विभागान्नव साधिकान् ।। ३८ ।। अथेक्षुसदनं प्राप्तः, सोमसूरित्यचिन्तयत् । अज्ञातवन्दनविधि-र्मध्ये गच्छाम्यहं कथम् ? ।। ३९ ।। तदिहाहं प्रवेक्ष्यामि, श्रमणोपासकैः समम् । साधूनां वन्दनाचारं यथा तेभ्योऽवधारये ।। ४० ।। विमृश्येति क्षणं यावद् द्वार्यस्थादार्यरक्षितः । तत्रागाद् ढड्ढरश्राद्ध-स्तावद्वन्दनहेतवे ।। ४१ । । सोऽविशसतिं बाढ स्वरं नैषेधिकीं वदन् । गर्ज्जन्निवेर्यापथिकीं, प्रतिचक्राम च क्रमात् ।। ४२ ।। अभिवन्द्य ततः सूरीन्, मुनींश्च विधिपूर्वकम् । पुरो गुरोरुपाविक्षत् क्षितिं च प्रत्युपेक्ष्य सः ।। ४३ ।। अथार्यरक्षितस्तस्मा दवधार्याखिलं विधिम् । प्रविश्योपाश्रये सूरीन्, मुनींश्च विधिनाऽनमत् ।। ४४ ।। किन्त्वसौ ढडुरश्राद्ध-मनत्वोपाविशद्यतः । नव्यश्राद्धोऽयमिति तं गुरवो विविदुस्ततः ।। ४५ ।। पप्रच्छुश्च तमाचार्या, धर्माप्तिस्ते कुतोऽभवत् ? । सोप्यभ्यधान्मया धर्मः, श्राद्धादस्मादुपाददे ।। ४६ ।। तं वीक्ष्य मुनयोऽप्यु-गुरून् व्यज्ञपयन्निति । आर्यरक्षितभट्टोऽयं रुद्रसोमात्मजः प्रभो ! ।। ४७ ।। चतुर्दशानां सद्विद्या स्थानानामेष पारगः । प्रावेशि पत्तने राज्ञा, गजारूढो गतेऽहनि ।। ४८ ।। अत्रागमनमप्यस्य, दुर्घटं वेदवेदिनः । तदस्मिन् श्रावकाचारं प्रेक्ष्य चित्रीयते मनः ! ।। ४९ ।। अथार्यरक्षितः सर्वं, स्ववृत्तान्तमुदीर्य तम् । इति व्यजिज्ञपत्सूरीन्, पद्मकोशीकृताञ्जलिः ।। ५० ।। For Personal & Private Use Only SSSSSSSSSSSSSssssssssssssss===== || परिषहनाम द्वितीय ||६|| मध्ययनम् ७२ Page #115 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् iel परिषहनाम is द्वितीयIS मध्ययनम् ७३ 16ll Ish Isil ||७|| llell ||6|| Isl llall अध्येतुं दृष्टिवादं हि, पूज्यनाहमशिश्रियम् । तत्तदध्यापनेनोः , प्रसादः क्रियतां मयि ! ।।५१।। तच्छ्रुत्वा सूरयोऽप्यूचु-र्यद्येवं तत्परिव्रज । क्रमेण दृष्टिवादं ते, पाठयामो यथा वयम् ।।५२।। सोमजन्माप्युवाचैवं, प्रव्राजयत मां द्रुतम् । किन्तु स्थानादतोऽन्यत्र, गन्तव्यं सूरिपुङ्गवैः ।।५३।। इह स्थितं हि मां राजा, स्वजना: पूर्जनास्तथा । दीक्षात: पातयिष्यन्ति, प्रसह्याप्यनुरागतः ।। ५४।। तच्छ्रुत्वा गच्छयुक्तास्ते, तमादायान्यतो व्रजन् । अभूदाद्यमिदं शिष्य-चौर्यं ! श्रीवीरशासने ।। ५५।। तत: प्रव्राजयन्नार्य-रक्षितं मुनिपुङ्गवाः । क्रमाञ्चैकादशाङ्गानि, गुरुपाचे पपाठ सः ।। ५६।। यावांस्तोसलिपुत्राणां, दृष्टिवादः स्फुटोऽभवत् । तावन्तं तं च जग्राह, बुद्धिमानार्यरक्षित: ।। ५७।। श्रीवज्रस्वामिनो भूयान्, दृष्टिवादोऽस्ति सम्प्रति । श्रुत्वेति सोऽचलद्वज्रा-श्रितां प्रति पुरीपुरीम् ।।५८।। मार्गायातामथावन्ती-मासदत् सोमदेवभूः । तत्र श्रीभद्रगुप्ताह्व-सूरिशक्राननाम च ।। ५९।। ते सूरयोऽपि तं सर्व-गुणाढ्यं श्रुतपूर्विणः । उपलक्ष्यालिलिङ्गुर्दाक्, प्रमोदाचैवमूचिरे ।। ६० ।। धन्योऽसि कृतकृत्योऽसि, लब्धजन्मफलोऽसि च । यत्त्यक्त्वा शासनं शैवं, जैनमङ्गीकृतं त्वया ! ।। ६१।। किञ्चाद्यानशनं कर्तु-मिच्छामि स्वल्पजीवितः । ततस्त्वां प्रार्थये वत्स !, भव निर्यामको मम ।। ६२।। ततोऽङ्गीकृत्य तद्वाचं, तस्थौ तत्रार्यरक्षितः । ते सूरयोप्यनशनं, विधायेति तमूचिरे ।। ६३।। Isil | llell Isll 6lll llell sil ilsil llell 11sil isll Noll Well Moll ell Hell loll foll Ioll ller foll fall llall ७३ Jan Education international For Personal & Private Use Only Page #116 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ||७|| || परिषहनाम 61 द्वितीय||61 6 मध्ययनम् Gll all 67 ७४ Isl well Ish llel llel llell एकत्रोपाश्रये वज्र-स्वामिना सह मा वसे: । किन्तु स्थित्वा परत्र त्वं, पठेस्तस्यान्तिके श्रुतम् ।।६४।। वसेद्वज्रेण सार्द्ध हि, यः सोपक्रमजीवितः । एकामपि निशां नूनं, तेन साकं म्रियेत सः ।।५।। तद्वचः प्रतिपद्याथ, तानिर्याम्य च सोमभूः । पुरीमगाद्वज्रयुतां, बहिस्तस्थौ च तां निशाम् ।। ६६ ।। तस्याः क्षपायाः प्रान्ते च, वज्रोऽमुं स्वप्नमैक्षत । मत्पात्रस्थं सावशेष, पयः कोऽप्यऽतिथि: पपी ।। ६७।। प्रातस्तं स्वप्नमाचख्यौ, साधूनां साधुसिन्धुरः । तेषामजानतां सम्यक्, तदर्थञ्चैवमब्रवीत् ।। ६८।। आगन्ताद्य मुनिः कोपि, स च पूर्वगतं श्रुतम् । अस्मत्पार्धात्सुधीः सर्वं, किञ्चिदूनं ग्रहीष्यति ।।६९।। अथार्यरक्षितः प्रात-र्वज्राचार्यमवन्दत । कुत आगास्त्वमिति ? तं, वज्रस्वाम्यपि पृष्टवान् ! ।। ७०।। सोऽवक् तोसलिपुत्रा-सूरिपार्धादिहागमम् । किमार्यरक्षितोऽसि ? त्व-मिति वज्रोऽपि तं जगी ।। ७१।। एवमेवेति तेनोक्ते वज्रसूरिरदोऽवदत् । स्वागतं तव किन्तु त्वं, स्थितोऽसि क्व प्रतिश्रये ? ।।७२।। सोऽवग् बहिः स्थितोस्मीति, ततो वज्रस्तमभ्यधात् । बहिः स्थितं कथङ्कारं, त्वं पठिष्यसि ? सन्मते ! ।।७३।। सोऽवादीत् भद्रगुप्ताह्र-सूरीन्द्रस्यानुशासनात् । स्वामिनहमितो भिन्न-मुपाश्रयमुपाश्रयम् ।।७४।। दत्तोपयोगं वज्रोऽपि, तनिमित्तं विभाव्य च । प्रोचे युक्तमिदं प्रोक्तं, तैः पूज्यैर्ज्ञानसागरैः ।।७५।। अथाऽन्यवसतिस्थस्या-प्यार्यरक्षितसन्मुनेः । श्रीमान् वज्रगुरुः पूर्वा-ऽध्यापनाय प्रचक्रमे ।। ७६।। Nell Isil llel llell Isll lion llell llell Nell llell IIsl llel Ill ||७|| || lol sil Hell 161 Jain Education in For Personal & Private Use Only ||slmisinelibrary.org Page #117 -------------------------------------------------------------------------- ________________ Hun Ilall lol is llol leel उत्तराध्ययनसूत्रम् ७५ परिषहनाम द्वितीयमध्ययनम् ||७|| ततोऽल्पेनापि कालेन, नव पूर्वाण्यधीत्य तम् । दशमं पूर्वमध्येतुं, प्रवृत्तं गुरुरित्यवक् ।। ७७।। पूर्वस्य दशमस्याथ, 'यमकानि पठ द्रुतम् । तत: पठितुमारेभे, विषमाण्यपि तानि सः ।।७८।। इतश्च पितरावार्य-रक्षितस्य समुत्सुकौ । इति प्राहिणुतां भूयः, सन्देशान् बहुभिर्जनः ।। ७९।। आगच्छ कुलभानो ! त्वं, वत्सोद्योतं विधेहि नः । त्वद्वियोगाद्यदस्माकं, दर्शरात्रीयते जगत् ।।८।। इति सन्देशवचने - विदागान सोमभूः । तावत्ताभ्यां तमाह्वातुं, प्रेषितः फल्गुरक्षितः ।। ८१।। सोऽप्यागत्य प्रणम्यार्य-रक्षितर्षिमदोऽवदत् । किमेवं स्वकुटुम्बेऽपि, निर्मोहत्वं त्वयाऽऽदृतम् ? ।। ८२।। वैराग्याद्वा न ते रागो, यद्यपि स्वेषु विद्यते । तथापि शोकमग्नांस्तान्, कारुण्येन समुद्धर ।। ८३।। किञ्चादातुं परिव्रज्या-मुत्सुकाः सन्ति बन्धवः । तत्रागत्य ततस्तेषां, देहि मुक्तिप्रदं व्रतम् ।। ८४ ।। अथेति व्याजहारार्य-रक्षित: फल्गुरक्षितम् । यदि सूनृतमेतत्स्यात्, तदा त्वं स्वीकुरु व्रतम् ।।५।। इति तेनोदितः प्राज्ञः, सोऽवदद्देहि मे व्रतम् । ततस्तस्मै ददौ दीक्षां, भगवानार्यरक्षितः ।।८६।। गन्तुं स्माह पुनः फल्गु-रक्षितोऽप्यार्यरक्षितम् । गमनायोत्सुकः सोऽपि, श्रीवजं पृष्टवांस्ततः ।। ८७।। वज्रस्वामी ततोऽवादी-द्वत्स ! त्वं पठ मा व्रज । निविण्णः सोऽथ यमके-रित्यपृच्छत्पुनर्गुरून् ।। ८८।। १. दशमं पूर्वमध्येतुं, येरधीतैः प्रभुर्भवेत् । यमकानीति तान्याहुः, सूत्राणि परिकर्मणः ।। ग्रन्थान्तरे 'यविकानि' इति यमकस्थाने दृश्यते-इति गसंज्ञकपुस्तके । foll liall ला all fol Ill ational ||l ||sil ||sil llell Join Education n For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ WGM उत्तराध्ययन सूत्रम् ७६ III 16 IGll 6 परिषहनाम ||७| द्वितीयiii मध्ययनम् Ill ||sil ||७॥ | Mell Iroll Illl Isil lel Isl कियन्मानं मयाऽधीतं, कियच्छेषं च वर्त्तते । स्वामिन् ! दशमपूर्वस्ये-त्याख्याहि मम साम्प्रतम् ।। ८९।। तत: स्मित्वाऽवदत्सूरिः, पूर्वस्य दशमस्य हि । बिन्दुमात्रं त्वयाऽऽदायि, शेषं तु जलधेः समम् ।। ९०।। अथार्यरक्षित: स्माह, श्रान्तोऽस्मि ! पठनादहम् । पारं प्राप्तुं तदेतस्य, न शक्ष्याम्यम्बुधेरिव ।। ९१।। गुरुर्जगाद वत्स ! त्वं, सोद्यमोऽसि सुधीरसि । तदस्य पारं त्वरितं, लप्स्यसे किं विषीदसि ? ।। ९२।। इत्थमुत्साहितोऽध्येतुं, प्रवृत्तोऽपि पुनः पुनः । गन्तुं पप्रच्छ स गुरुं, तं गुरुस्तु निषिद्धवान् ।। ९३।। अन्यदा स सहादाया-ऽनुजं गुर्वन्तिकं गतः । इत्यूचेऽसौ मम भ्राता, मामाह्वातुमिहाययौ ।। ९४ ।। तदादिशत मां पूज्याः, श्रुत्वेति व्यमृशद्गुरुः । रक्ष्यमाणोऽप्यसौ, कस्मा-गन्तुमुत्सहते ? मुहुः ।। ९५ ।। विचिन्तयनिति श्रीमान्, वज्रस्वामी गुणोदधिः । श्रुतोपयोगं कृतवा-निति च ज्ञातवांस्ततः ।। ९६ ।। नाऽऽगन्ताऽसौ गतः सद्यः, स्वल्पमायुर्ममाऽपि च । तदेतद्दशमं पूर्व, मयि स्थास्यति निश्चितम् ।। ९७ ।। ज्ञात्वेत्यनुमतो गन्तुं, श्रीवजेणार्यरक्षितः । पुरं दशपुरं फल्गु-रक्षितेन समं ययौ ।। ९८।। श्रुत्वा तमागतं रुद्र-सोमासोमो नृपोऽपि च । नागराश्च मुदागम्य, प्रणम्योपाविशन् पुरः ।। ९९।। तेषां हिताय सोप्युचै-विदधे धर्मदेशनाम् । ताञ्चाकर्ण्य महानन्द-मविन्दन्त नृपादयः ।। १०० ।। ततो भ्रातृव्यदौहित्र-स्नुषापुत्रादिभिः समम् । रुद्रसोमाऽऽददे दीक्षां, सम्यक्त्वं पार्थिवः पुनः ।।१०१।। llell llell 116ll llell ||Gll 1161 llol sil ||Gll Holll ||Gl || || lalll llelll lel fell Isl Mel lll Mel Moll ७६ lell For Personal & Private Use Only Page #119 -------------------------------------------------------------------------- ________________ Io उत्तराध्ययनसूत्रम् ७७ ion परिषहनाम leil द्वितीयNell lal मध्ययनम llel FEEEEER कथं पुत्रीस्नुषादीनां, पुरो नग्न इवाऽन्वहम् । तिष्ठामीति ह्रिया सोम-देवो न प्राव्रजत्पुनः ।।१०२।। किन्तु स्वजनपुत्रादि-स्नेहपाशनियन्त्रितः । शश्वत्तत्पार्श्व एवास्था-त्र त्वन्यत्र जगाम सः ।।१०३।। तञ्चार्यरक्षिताचार्याः, प्रोचुरेवं मुहुर्मुहुः । तात ! यूयं परिव्रज्य, फलं गृह्णीत जन्मनः ।।१०४।। यज्ञसूत्रपदत्राण-छत्रशाटककुण्डिकाः । चेन्मेऽनुमन्यसे तर्हि, प्रव्रजामीति सोऽप्यऽवक् ।।१०५।। यथाकथञ्चिदृद्धोऽयं, तार्य एवेति चिन्तयन् । सूरिस्तदुररीकृत्य, सोमदेवमदीक्षयत् ।। १०६ ।। करणं चरणं चानु-वृत्तिमेव वितन्वता । ग्राहणीयो मया तातो, ध्यात्वेति स्माह तं गुरुः ।। १०७।। सर्वेऽमी मुनयश्चोल-पढें परिदधत्यमी । स्थविरत्वात्तु युष्माकं, शाटकोऽप्यनुमन्यते ! ।।१०८।। छत्रादिकं पुनर्नेत-दात्मनां बहु शोभते ! । निशम्येति वचः सूरेः, सोमदेवमुनिर्जगी ।। १०९।। गन्तुं शक्नोम्यहं नैव, पुत्र ! छत्रं विनाऽऽतपे । विण्मूत्रोत्सर्जने शौचं, कथं स्यात्करकं विना ! ।। ११०।। त्यजामि यज्ञसूत्रं च, विप्रत्वावेदकं कथम् । पीडा च स्यात्कण्टकैर्म, विनोपानहमध्वनि ।।१११।। सूरिः स्माहाऽथ यद्येवं, तिष्ठत्वेतत्तदाऽखिलम् । भवद्भिस्त्यज्यतां किन्तु, सर्वोऽप्यऽन्यः परिग्रहः ।।११२।। ततः परिग्रहं सोऽन्य-मत्याक्षीदथ सूरयः । बालान् किञ्चिच्छिक्षयित्वा-ऽन्यदा नन्तुं जिनान् ययुः ।। ११३ ।। ततस्तच्छिक्षिता बालाः, सोमदेवतपस्विनम् । हित्वा क्षुल्लकपर्यन्तान्, सर्वसाधून ववन्दिरे ।।११४ ।। ||ll leir lall foll likell foll IIII Well lioil sil Join Education international 161 lloll For Personal Private Use Only Page #120 -------------------------------------------------------------------------- ________________ Isl 16| उत्तराध्ययनसूत्रम् ७८ परिषहनाम द्वितीयमध्ययनम् foll 11७1 ||sl ||sil lalll || दर्श दर्श सोमदेवं, ते चैवं प्रोचिरे मिथः । नाऽस्माभिर्वन्दनीयोऽयं, छत्रवान् स्थविरो मुनिः ।। ११५ ।। तच्छ्रुत्वा सोमदेवर्षी-रुष्टोऽभाषिष्ट तानिति । अरे ! मत्पुत्रपौत्रादीन्, वन्दध्वे बालकानपि ।। ११६ ।। मां तु वृद्धं गुरोस्तात-मपि नो नमथाऽर्भकाः ! । तत्किं मया परिव्रज्या, नोपात्ताऽद्यापि विद्यते ? ।।११७।। बाला: प्रोचुर्दीक्षितस्य, भवेच्छत्रादिकं कथम् । त्यक्तातपत्राः सर्वेऽपि, दृश्यन्ते साधवः खलु ! ।। ११८ ।। सोमोऽथ व्यमृशच्छावाः, अप्येवं शिक्षयन्ति माम् । साध्वाचारविरुद्धं त-च्छत्रमेतजहाम्यहम् ।। ११९।। विचिन्त्येति जिनान्नत्वा-ऽऽ गतान्सूरीनुवाच सः । उद्वेजकेन सर्वेषां, छत्रेणानेन मे कृतम् ।।१२०।। गुरुर्जगाद यद्येवं, तदा छत्रं विमुच्यताम् । प्रबले त्वातपे धार्यः, कल्पको मस्तकोपरि ।। १२१।। गुरौ गतेऽन्यदा क्वापि, बालास्तच्छिक्षिताः पुनः । तं विहायापरानेमु-स्तत्पृष्टाश्चैवमूचिरे ।। १२२ ।। कमण्डलुधरत्वाद्धि, न त्वां वन्दामहे वयम् । यत्कदापि यते: पार्श्वे, नाऽपश्याम कमण्डलुम् ।।१२३ ।। तच्छ्रुत्वा सूरिमापृच्छय, स प्राग्वत्कुण्डिकां जहौ । पात्रकेणैवाऽथ शौचं, कार्यं गुरुरपीत्यवक् ।।१२४ ।। पुनस्तथैव तं बाला, नाऽनमन् सूरिशिक्षिताः । अवन्दननिदानञ्च, पृष्टास्तेनेति तं जगुः ।। १२५।। यज्ञोपवीतवन्तं नो, मुनिं मन्यामहे वयम् । ततः सोमः सुतं पृष्ट्वो-पवीतमपि मुक्तवान् ।। १२६ ।। तन्मोक्षणक्षणे त्वेवं, प्रोचुः श्रीआर्यरक्षिताः । एतन्मुञ्चत कोह्यस्मान्, विप्रानो वेत्त्यदो विना ? ।। १२७।। fol llol lol ||Gl Wall Mall Moil Isl 16ll llo in Education International For Personal & Private Use Only Page #121 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ७९ TTLETTES इत्थं छत्रादिके तेन त्यक्ते बालाः पुनर्जगुः । न शाटकोपसंव्यानमेनं वन्दामहे मुनिम् ।। १२८ । । सोमदेवस्तदाकर्ण्य, जजल्पाऽनल्पकोपभाक् । रे ! मा नमत मां यूयं, समं पितृपितामहैः ।। १२९ ।। येऽन्ये नमन्ति तैरेव सन्तुष्टिर्मे भविष्यति । । कटीपट्टकमेनं तु न त्यक्ष्यामि ! भवद्गिरा ।। १३० ।। तदाकर्ण्य ययुर्बालाः, अन्यदा च महामुनिः । विहिताऽनशनः कोऽपि तत्र गच्छे व्यपद्यत ।। १३१ ।। तदा पितुः कटीपट्ट त्याजनाय जगी गुरुः । अस्य देहं वहति यस्तस्य लाभो भवेन्महान् ।। १३२ ।। ततस्तच्छिक्षिताः पूर्व-दीक्षिता भिक्षवः परे । उदतिष्ठस्तमुद्वोढुं तदा चेत्यऽब्रवीद्गुरुः ।। १३३ ।। यूयं यदुत्थिताः सर्वेऽप्यमुं लाभं जिघृक्षवः । तदस्मद्वन्धुवर्गोऽयं, निर्जरां लप्स्यते कथम् ? ।। १३४ ।। तदाकर्ण्य सकर्णोऽथ, सोमदेवमुनिर्जगौ । किमत्र प्राप्यते पुत्र ! निर्जरा भूयसीतरा ? ।। १३५ ।। उवाच सूरिः कार्येऽस्मि - निर्जरा जायते भृशम् । सोऽभ्यधादहमप्येनं, तद्वहिष्ये सहर्षिभिः ।। १३६ ।। गुरुर्जगौ बालकृतः, उपसर्गोऽत्र जायते । तं चेत्सहितुमीशिध्वे, वहनीयस्तदा ह्ययम् ।। १३७ ।। तं च चेन्न सहिष्यध्वे, तदा स्यात्सुन्दरं न नः । इति स्थिरीकृतः सोमो ऽवहत्तं सह साधुभिः ।। १३८ ।। तदा च तस्य पुरतो, गच्छत्सु बहुसाधुषु । तद्युत्सर्गार्थमेतासु, स्थितास्वार्यासु पृष्ठतः ।। १३९ ।। पूर्वसङ्केतिता बालाः, सोमदेवमुनेर्द्रुतम् । कटीपट्टकमाकृष्या -ऽऽदाय च त्वरितं ययुः ।। १४० ।। (युग्मम्) । For Personal & Private Use Only TOOT TO ATTOO రెరెరె ర్ టె రె యో యో వాచా చా చా చా చా చాల్ परिषहनाम द्वितीय मध्ययनम् ७९ www.jninelibrary.org Page #122 -------------------------------------------------------------------------- ________________ Well ||6ll उत्तराध्ययन सूत्रम् || ||Gll Is परिषहनाम द्वितीयमध्ययनम् lel Iel IGll ||७ ||sl ||७ 61 Ill lell Isll ||Gll lelll अतीव लज्जित: सोऽथ, परैरूचे शबं त्यजन् । उपसर्ग सहस्वाऽमुं, मा मुञ्च मृतकं करात् ।।१४१।। ततस्तस्याऽन्यमुनिना, मानोपेतान्यचीवरम् । बद्धं दवरकेणो-विधाय कटिपट्टवत् ।।१४२।। पश्यन्ति मां स्नुषा: पश्चा-दिति हीणोऽपि तं शबम् । स उवाहोपसर्गोऽसौ, जात इत्यवधारयन् ।।१४३।। परिष्ठाप्य शबं पश्चा-दागतं वीक्ष्य तं गुरुः । प्रोचे तात ! किमद्येदं, वासः परिदधे ? लघु ।।१४४।। सोमः शशंस पुत्राऽद्यो-पसर्गोऽभूदुपस्थितः । गते च शाटके तेन, पर्यधां लघु चीवरम् ।।१४५।। ससम्भ्रमा इवाचार्या-स्तन्निशम्यैवमूचिरे । तातार्थमानयत भो-विनेयाः ! पृथु शाटकम् ।।१४६।। ततः सोमोऽब्रवीत्पुत्र !, लजनीयं बभूव यत् । तन्मेऽद्य सकलैर्दृष्ट-माकृष्टे कटिपट्टके ।। १४७।। तयोलपट्ट एवाऽस्तु, शाटकेन कृतं मम । इत्यूचानमनूचाना-स्तं तथैवाऽनुमेनिरे ।। १४८।। इत्युपायैश्चोलपट्टे, ग्राहितः सूरिपुङ्गवैः । सोमस्ततः परं सम्यक्, सेहेऽचेलपरीषहम् ।।१४९।। पश्चादचीवरपरीषहमेष यद्वत्, श्रीसोमदेवमुनिरित्यसहिष्ट सम्यक् । सह्यः परैरपि तथा श्रमणैः स नित्यं, श्रीमज्जिनेन्द्रवचनान्यनुवर्त्तमानैः ।। १५०।। इत्यचेलपरीषहे सोमदेवर्षिकथा ।।६।। अचेलस्य चाऽप्रतिबद्धविहारिणः शीतादिभिः पीड्यमानस्याऽरतिरपि स्यादिति तत्परीषहमाह - lol Isil llel Isil llsil 1G Jell ||sil 116ll 116ll For Personal & Private Use Only Page #123 -------------------------------------------------------------------------- ________________ libil उत्तराध्ययन सत्रम Isl 61 ||61 llel 19 गामाणुगामं रीअंतं, अणगारं अकिंचणं । अरई अणुप्पविसे, तं तितिक्खे परीसहं ।।१४।। isi परिषहनाम व्याख्या - ग्रामश्च जिगमिषतोऽनुग्रामश्च तन्मार्गानुकूलो ग्रामानुग्रामस्तं, उपलक्षणं चैतन्नगरादेः 'रीअंतंति' रीयमाणं विहरन्तं अनगारं द्वितीयis मुनिं अकिञ्चनं निष्परिग्रहं, अरतिः संयमविषया अधृतिः अनुप्रविशेन्मनसि लब्धास्पदा भवेत्, तं अरतिरूपं तितिक्षेत सहेत परीषहमिति | मध्ययनम् ॥ सूत्रार्थः ।।१४।। तत्सहनोपायमाह - अरइं पिट्ठओ किञ्चा, विरए आयरक्खिए । धम्मारामे णिरारंभे, उवसंते मुणी चरे ।।१५।। व्याख्या - अरतिं पृष्ठतः कृत्वा धर्मविघ्नहेतुरियमिति तिरस्कृत्य विरतो निवृत्तो हिंसादेः, आत्मा रक्षितो |16 in दुर्गतिहेतोरपध्यानादेरनेनेत्यात्मरक्षितः, धर्मे श्रुतधर्मादौ आरमते रतिमान् स्यादिति धर्मारामः, निरारम्भोऽसत् क्रियाभ्यो निवृत्तः, उपशान्त: MI is क्रोधाद्युपशमवान् मुनिश्चरेत्, संयम परिपालयेन पुनरुत्पन्नारतिरपि व्रतं त्यक्तुकामः स्यादिति सूत्रार्थः ।। १५ ।। कथानकञ्चात्र तथाहि - जितशत्रुरभूद्भूपः, पुरेऽचलपुरे पुरा । तत्सुतो युवराड् दीक्षां, रथाचार्यान्तिकेऽग्रहीत् ।।१।। विहरन्तोऽन्यदा तेन, युवराजर्षिणा समम् । पुण्यप्रथा रथाचार्या-स्तगरानगरी ययुः ।।२।। तेषां स्वाध्यायशिष्यास्तु, विश्वविख्यातकीर्तयः । आर्यराधाभिधाचार्या, उज्जयिन्यां तदाऽभवन् ।।३।। तच्छिष्याः केप्यवन्तीत-स्तगरानगरी गताः । रथाचार्यानवन्दन्त, ततस्तैरित्यपृच्छयत ।।४।। आर्यराधा निराबाधा-स्सन्ति कञ्चित्तपस्विनः । कञ्चित्रिरुपसर्ग वा-ऽवन्त्यां तिष्ठन्ति साधवः ? ।।५।। foll Isl llsil foll ||l 16 || foll in Educational For Personal & Private Use Only Hi Page #124 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् परिषहनाम द्वितीयमध्ययनम् ते प्रोचिरे सर्वमस्ति, भव्यं पूज्यप्रसादतः । राट्पुरोधःसुतौ किन्तु, तत्रोद्वैजयतो यतीन् ।।६।। तच्छ्रुत्वा युवराजर्षिः, सोऽध्यासीदिति शुद्धधीः । अवन्तीनृपपुत्रो यः, स भ्रातृव्यो भवेन्मम ।।७।। असो साधूनवज्ञाय, संसारे मा भ्रमेदिति । आपृच्छ्य स्वगुरुन् शीघ्र-मुज्जयिन्यां जगाम सः ।।८।। आर्यराधान् प्रणम्याथ, तैनिषिद्धोऽपि स स्वयम् । ययौ भिक्षार्थमादाय, क्षुल्लकं गृहंदर्शकम् ।।९।। गच्छंश्च युवराजर्षिः, क्षुल्लकं तमदोऽवदत् । वेश्म दर्शय मे ताव-पसूनोर्मुनिद्विषः ।।१०।। नृपाङ्गजगृहं तस्या-ऽदीदृशत् क्षुल्लकोऽपि सः । प्राविशद्युवराजर्षि-रपि तत्र भयोज्झितः ।।११।। तदा च तत्र क्रीडन्ती, सुतौ राजपुरोधसोः । अभूतां सङ्गतावेक-राशौ पापग्रहाविव ।।१२।। दृष्ट्वा तं चाऽऽगतं राज-परिवारोऽब्रवीदिति । व्रजाऽन्यत्र मुने ! नो चेत्, त्वां कुमारौ हनिष्यतः ।।१३।। तदाकापि स पुरो, ययौ धैर्यनिधिर्मुनिः । धर्मलाभ इति प्रोग्चै-बढस्वरमुवाच च ।।१४।। अयं क्रीडनकप्रायो, यदिहागान्मुनिः स्वयम् । तदस्मद्भाग्ययोगेन, जातमद्याति शोभनम् ।।१५।। जल्पन्ताविति तौ राज-पुरोहितसुतौ शठौ । तां मुनेगिरमाकर्ण्य, तदभ्यर्णमुपेयतुः ।।१६।। (युग्मम्) अभ्यधत्तां च साधो ! त्वं, नर्तितुं बुध्यसे न वा ! सोऽवादीद्वेम्यऽहं नाट्यं, वाद्यं वादयतं युवाम् ।।१७।। आरेभाते ततस्तूर्य-ताडनं तौ यथातथा । वाद्यं वादयितुं किन्तु, नाऽज्ञाशिष्टां यथोचितम् ।।१८।। ||all ||७|| llsil lisa llol Iol Jan Education intentional For Personal & Private Use Only Page #125 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८३ || fol 6 परिषहनाम द्वितीयमध्ययनम् Ill || IIsl ||Gll le all Ilol ||७|| ||oll ||Gl fell Isll ततो वाचंयमः प्रोचे, सम्यग् वादित्रवादनम् । रे ! कोलिको ! न जानीथो, युवा जडशिरोमणी ।।१९।। तदाकातिरुष्टौ तौ, मुनिं हन्तुमधावताम् । नियुद्धवेदी साधुस्तु, तावायान्तौ गृहीतवान् ।।२०।। कुट्टयित्वा तदङ्गानि, सन्धिभ्यश्चोदतारयत् । मुनिना हन्यमानौ तु, तौ चक्रन्दतुरुञ्चकैः ।। २१।। श्रुत्वाऽऽक्रन्दांस्तदा दध्यौ, बहिःस्थस्तत्परिच्छदः । हन्यमानः कुमाराभ्यां, नूनमाक्रन्दति व्रती ।।२२।। ऋषिद्विषोस्तयोरेवं, शिक्षा दत्वा गते मुनौ । साशङ्कस्तत्परिकर-स्तयोः पार्श्वमगात्ततः ।।२३।। निश्चेष्टौ काष्टवद्वक्तु-मप्यशक्तो गतौ भुवम् । दृशाऽतिदीनया प्रेक्षमाणौ सर्वं परिच्छदम् ।। २४ ।। तौ समीक्ष्य तथावस्थौ, सम्भ्रान्तस्तत्परिच्छदः । न्यवेदयदुदन्तं तं, द्रुतं नृपपुरोधसोः ।। २५ ।। (युग्मम्) तदाकातिसम्भ्रान्ती, सद्यो राजपुरोहितो । पुत्रयोर्दुरवस्थां तां, तत्रायातावपश्यताम् ।।२६।। परीवारगिरा ज्ञात्वा, मुनिमूलां दशां च ताम् । जग्मतुर्यतिपार्श्वे तौ, क्षिप्रं मापपुरोधसौ ।। २७।। इत्यूचतुश्च नत्वा श्री-आर्यराधपदाम्बुजान् । पूज्याः ! प्रसीदतेदानी, पुत्रौ जीवयताऽऽवयोः ।। २८ ।। आर्यराधा जगुर्भूप !, वेम्यहं नात्र किञ्चन । प्राघूर्णकममुं किन्तु, प्रसादय महामुनिम् ।।२९।। भूपोऽप्युत्थाय तत्पावं, गत्वा नत्वा च तं मुनिम् । उपाविशत्पुरस्तस्य, प्रत्यभिज्ञातवांश्च तम् ।।३०।। एवञ्चोवाच हे भ्रातः !, स्वभ्रातृव्यं पटूकुरु । ततो मुनिर्जगादेत्थं, तस्य कल्याणकाम्यया ।।३१।। IIsl foll llell llll Del fell 161 Meall llll Wel ||Gl Isll liell all ||७. ||oll Mol foll 61 || IIGIT |lol For Personal & Private Use Only Page #126 -------------------------------------------------------------------------- ________________ ran उत्तराध्ययन सूत्रम् Hell sil sil Isil परिषहनाम द्वितीयमध्ययनम् ||Gll Ioil Ioll Jell llel यत्त्वं स्वपुत्रभाण्डाना-मपि साधुविडम्बनाम् । शिक्षां दातुं न शक्नोषि, तत्सौराज्यं धिगस्तु ! ते ।।३२।। राज्ञा न्यायवता लोकं, सामान्यमपि पीडयन् । निग्राह्यः खलु पुत्रोऽपि, किम्पुनः साधुबाधकः ! ।।३३।। अथाऽभ्यधानृपो भ्रात-मन्तुमेनं क्षमस्व मे । अनुकम्पस्व चेदानी, तौ बालो दुर्दशां गतौ ।।३४।। मुनिः प्रोवाच यद्येता-वाददाते व्रतं हितम् । तदा तौ सज्जयामि द्राक्, कुमारौ नान्यथा पुनः ।। ३५।। पुरोहितेन राज्ञा च, प्रतिपन्नेन तद्वचः । पृष्टौ कुमारौ तौ दीक्षा-ऽऽदानं स्वीचक्रतुस्तदा ।। ३६ ।। ततः स युवराजर्षिः, प्राक् कृत्वा लुञ्चनं तयोः । पश्चात्तौ सजयामास, दीक्षयामास च द्रुतम् ।। ३७।। तत्र पृथ्वीपतेः पुत्रो, निश्शङ्कोऽपालयद्वतम् । मुहुर्जातिमदं चक्रे, पुरोहितसुतः पुनः ।। ३८।। प्रद्वेषादिति दध्यो च, स दीक्षां पालयन्नपि । अहो ! अनेन मुनिना, दीक्षितोऽस्मि बलादहम् ।।३९।। ततो दुर्लभबोधित्वं, पुरोधः सूनुरार्जयत् । क्रमाद् द्वावपि तौ कालं, कृत्वा देवौ बभूवतुः ।। ४०।। इतश्च पुर्यां कौशाम्ब्यां, श्रेष्ठ्यभूत्तापसाभिधः । स मृत्वा स्वगृहे जज्ञे, लोभावेशेन शूकरः ।। ४१।। स स्वसौधादिकं दृष्ट्वा, जातजातिस्मृति: किरिः । निजघ्ने तत्सुतैरेव, तस्य श्राद्धदिनेऽन्यदा ।। ४२।। ततो 'रसावशावेणी-कल्प: स्वगृह एव सः । भुजगोऽजनि जाति च, सस्मार प्राग्वदात्मनः ।। ४३।। १. रसा पृथ्वी एव वशा स्त्री तस्या वेणीकल्पः ।। llell sil Mall || 151 ||६|| lil lil llell llell llll Jell lell Jell Jell 161 all || ||Gll || lel ८४ 116ll Isl 161 ||sl le. in Education International llell llel For Personal & Private Use Only Page #127 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् परिषहनाम is द्वितीय मध्ययनम् भ्रमन्नयं गृहान्तों, मावधीदिति चिन्तिभिः । सुतैरेव हत: सोऽहिः, स्वसूनोस्तनयोऽभवत् ।। ४४।। प्राग्वजातिस्मृति प्राप्तो, मूकत्वं स्वीचकार सः । स्नुषामम्बां सुतं तातं, कथं ? वच्मीति चिन्तयन् ।। ४५।। उपायैः प्रचुरैर्माता-पितृभ्यां विहितैरपि । मायामूकस्य तस्याऽगा-न मूकत्वं कदाचन ।। ४६।। अशोकदत्त इत्यासी-त्तस्याह्वा तातनिर्मिता । लोकास्तु तमजल्पन्त-मजल्पन्मूकनामकम् ।। ४७।। ज्ञात्वा ज्ञानेन मूकस्य, प्रतिबोधमथाऽन्यदा । चतुर्ज्ञानधरास्तत्र, स्थविराः समवासरन् ।। ४८।। तैश्च मूकगृहे श्रेष्ठी, श्रमणौ प्रहितावुभौ । तच्छिक्षितामिमां गाथां, पुरो मूकस्य पेठतुः ।। ४९।। "तावस ! किमिमिणा ? मूअ-व्वएण पडिवन जाणितुं धम्मं । मरिऊण सूअरोरग, जाओ पुत्तस्स पुत्तोत्ति ।। ५०।।" श्रुत्वेति विस्मितो मूक-स्तौ प्रणम्येति पृष्टवान् । एतावां कथं वित्थ-स्ततस्तावित्यवोचताम् ।।५१।। इहोद्याने स्थिता अस्मद्, गुरवो हि विदन्त्यदः । ताभ्यां सह ततो मूको, गत्वोद्यानेऽनमद्गुरून् ।।५२।। श्रुत्वा तद्देशनां पाप-पंङ्कप्लावनवाहिनीम् । स तापसश्रेष्ठिजीवः, श्राद्धधर्ममुपाददे ।। ५३।। इतश्च जातिमदकृ-त्पुरोहितसुतोऽमरः । महाविदेहे सर्वज्ञ-मित्यपृच्छत्कृताञ्जलिः ।। ५४।। अहं किमस्मि ? सुप्राप-बोधिस्तदितरोऽथ वा । जिनो जगाद देव ! त्व-मसि दुर्लभबोधिकः ।। ५५।। सुरोऽपृच्छत्पुनः सार्वं, क्वोत्पत्स्येऽहमितश्च्युतः । जिनो जगौ त्वं कौशाम्ब्यां, मूकभ्राता भविष्यसि ।। ५६।। ||6| || 16ll Nell ||७|| Isll Isil Isil Ioll Well ||el For Personal & Private Use Only Page #128 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् lisll परिषहनाम द्वितीय| ||७|| मध्ययनम् || Iol Mel llsil धर्मावाप्तिश्च ते मूका-द्भाविनीति निशम्य सः । जिनं प्रणम्य कौशाम्ब्या, मूकोपान्तमगात्सुरः ।।५७।। दत्वा तस्मै बहुद्रव्यं, तमित्यूचे च सोऽमरः । अहं त्वन्मातुरुत्पत्स्ये, गर्भे स्वर्गात्परिच्युतः ।।५८।। अकालेऽपि तदा तस्याः, भावी माकन्ददोहदः । सदाफलाम्रस्तद्धेतो-रोपितोऽस्ति मया गिरौ ।। ५९।। आम्राणि याचते सा च, यदा तद्दोहदाकुला । अक्षराणि पुरस्तस्या-स्त्वमेतानि लिखेस्तदा ।।६०।। गर्भस्थमङ्गजमिमं, मातर्मह्यं ददासि चेत् । ददे तदानीमानीय, सहकारफलानि ते ।।६१।। इदं तस्यां प्रपन्नायां, समानीय ततो गिरेः । फलानि तस्य चूतस्य, तस्यै दद्या महामते ! ।।२।। मां च जातं स्वसात्कृत्वा, जैन धर्म विबोधयेः । न पुनस्त्वमुपेक्षेथा, देवभूयं गतोऽपि माम् ।। ६३ ।। किञ्च वैताढ्यनित्याह-चैत्यपुष्करिणीजले । न्यस्तमस्ति स्वनामावं, कुण्डलद्वितयं मया ।। ६४।। बहूपायैरनुत्पन्न-प्रतिबोधस्य मे पुनः । तदर्शनीयं भवता, स्वर्गलोकमुपेयुषा ।। ६५ ।। इति तद्वचने तेन, मूकेनाऽङ्गीकृते सति । पुरोहितसुतः स्वर्गी, स्वस्थ: स्वस्थानमासदत् ।।६६।। स चान्यदा दिवश्युत्वा, मूकाम्बाकुक्षिमाययौ । तस्याश्चाभूदकालेऽपि, तदाम्रफलदोहदः ।।६७।। तं ज्ञात्वेत्यलिखन्मूक-स्तदने स्मृतदेवगी: । चेन्मे गर्भममुं दत्से, तदाऽऽम्राणि समानये ।। ६८।। तद्वचः प्रतिपन्नाया-स्तस्या देवोक्तपर्वतात् । आनीयाऽऽम्राणि मूकोऽपि, तं दोहदमपूरयत् ।। ६९।। ||sil 16 Isll Nell 116|| GA EM Isl ||sil Mol Isll llell Isil liell Ideall For Personal & Private Use Only Page #129 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८७ 161 || ||sil foll Mo परिषहनाम द्वितीयमध्ययनम् fol ||61 ||७|| ||61 16ll ||oll Nell ||Gl Noi fel Ioll ||७|| lol isi ||61 ||oll || IIoll ||sl सम्पूर्णदोहदा साऽथ, समये सुषुवे सुतम् । तस्याऽर्हद्दत्त इत्याऽऽह्वा, पितरौ चक्रतुर्मुदा ।।७।। ततः स मूकस्तं बाल-सोदरं लालयन् स्वयम् । धर्माभ्यासकृते चैत्यो-पाश्रयेष्वनयत्सदा ।।७१।। मूनीन् वन्दयितुं मूको, नीचैश्चक्रे च तं बलात् । स तु वीक्ष्य मुनीनु-ररोदीन त्ववन्दत ।। ७२।। नीतोप्युपाश्रये तेन, मोदकाद्यैः प्रलोभ्य स: । यतिदर्शनतोऽनश्यत्, 'करभादिव सैरिभः ।।७३।। मूकेनोक्तोऽपि बहुधा, साधूनां गन्धमप्यसौ । न सेहे कुग्रहग्रस्त, इव मन्त्रितगुग्गुलोः ।।७४।। परिश्रान्तस्ततो मूकः, प्राव्राजीत्साधुसन्निधौ । प्रपाल्य संयम स्वर्ग, गतः प्रायुत चाऽवधिम् ।।७५।। सानुजं तमपश्यञ्च, परिणीतचतुष्प्रियम् । तत्पूर्वभववाक्यं चा-स्मार्षीत्स्वीकृतमात्मना ।।७६।। दुर्बोधस्य ततस्तस्य, प्रतिबोधाय सोऽमरः । पाथः पूर्णदृतिप्रायं, प्रोञ्चैश्चक्रे जलोदरम् ।।७७।। उत्थातुमपि तद्धारा-दर्हद्दत्तः शशाक न । जहुवैद्याश्च सर्वेऽपि, तं चिकित्सितुमक्षमाः ।।७८।। सद्यः समग्ररोगान्तं, करोमीत्युचकैर्वदन् । ततोऽभ्रमत्पुरे तत्र, स देवो वैद्यरूपभृत् ।। ७९।। अर्हहत्तोऽथ तं वीक्ष्य, सद्यः स्माह कृताञ्जलिः । नीरुजं कुरु मां वैद्य !, व्यपनीय जलोदरम् ।।८।। निजगादाऽगदङ्कारो, गदोऽसाध्योऽयमस्ति ते । तथापि शमयाम्येन-मुपायैर्विविधैरहम् ।। ८१।। १. उष्ट्रान्महिष इव ।। foll l/ell ||oll liGl ८७ IGll || Non l6I ||७॥ ||Gl |GI WoI in Education International For Personal & Private Use Only Page #130 -------------------------------------------------------------------------- ________________ GA उत्तराध्ययन सूत्रम् ||6|| is परिषहनाम Isll Ilell द्वितीय मध्ययनम् Nol ||sil Mel llll llell llell liel lil किन्तु भेषजशस्त्रादे-रमुं कोत्थलकं मम । यावज्जीवं समुत्पाट्य, त्वया सेव्योऽहमन्वहम् ।। ८२।। ||७|| ततो रोगी जगी रोग-मेनं हृतवतस्तव । सेवकोऽस्मि विना मूल्यं, क्रीतः किं ? भूरिभाषितैः ।। ८३।। tell नीतो नीरोगतां माया-भिषजा भेषजैस्ततः । तद्दासत्वमुरीकृत्य, तेन साकं चचाल सः ।। ८४ ।। उत्पाटनार्थं तस्याथ, शस्त्रकोत्थलकं निजम् । देवो ददौ महाभारं, निर्ममे तं च मायया ।। ८५।। अर्हद्दत्तोऽपि तं भूरि-भारमन्हवमुद्वहन् । इति दध्यौ कथमयं, मया शश्वद्वहि ष्यते ? ।।८६।। वाग्बद्धश्च कथङ्कारं, भारमेनं जहाम्यहम् । चिन्तयनिति सोऽचाली-द्वीवधनतकन्धरः ।। ८७।। Mell ददर्श चाऽन्यदा क्वापि, साधून्स्वाध्यायतत्परान् । तदा तं वीवधोद्विग्न-मेवं मायाभिषग् जगौ ।। ८८।। प्रव्रज्यां यदि गृह्णासि, तदा त्वं मुच्यसे मया । स निशम्येति तद्वाणी-मित्यभाणीद्भरादितः ।। ८९।। वाहं वाहममुं भारं, वज्रसारमहर्निशम् । कुब्जीभूतोऽस्म्यहं तन्मे, साम्प्रतं 'साम्प्रतं व्रतम् ।। ९०।। lol ततो मायागदङ्कार-स्तं निन्ये मुनिसन्निधौ । तस्मै प्रदाप्य दीक्षां च, स्वयं स्वलॊकमीयिवान् ।। ९१ ।। गते देवे व्रतं हित्वा-ऽर्हद्दत्तोऽगान्निजं गृहम् । सुरोऽप्यवधिनाऽज्ञासी-त्तं प्रव्रज्यापरिच्युतम् ।।१२।। in १. अत्रानिट्त्वादिटा न भाव्यम्, तथापि सर्वेषां धातूनां विकल्पितेट्त्वं (धूगोदितः-४-४-३८) इति सूत्रे 'बहुलमेकेषां विकल्पः' इति मतान्तरप्रदर्शनेन समर्थितवन्तः श्रीहेमचन्द्रसूरयः ।। foll || ll lel lell M२. योग्यम् ।। sil lllll Isl ||sll in Education Internal For Personal & Private Use Only Page #131 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् 6 परिषहनाम llel ||61 द्वितीयIol ISI मध्ययनम् foll Isll llall IIsl ||sil llell llell llell lialll Mall lioil llel Ifoll llol ||७|| Ill Isll Ilel ||sl Ill ततो जलोदरव्याधि-बाधितं तं व्यधात्पुनः । तयैव परिपाट्या च, दीक्षयामास निर्जरः ।।१३।। मूकदेवे गतेऽत्याक्षी-दहहत्तः पुनव्रतम् । तृतीयवारमप्येवं, व्रतमादाय सोऽमुचत् ।। ९४ ।। अथो चतुर्थवेलायां, पुनः प्रव्राज्य तं सुरः । तत्स्थिरीकरणायाऽस्था-नित्यं तत्पार्श्व एव सः ।। १५ ।। सुरस्तत्प्रतिबोधाय, तृणभारधरोऽन्यदा । प्रवेष्टुं प्रज्वलद्ग्रामे, समं तेन प्रचक्रमे ।। ९६ ।। दर्भमन्यस्ततो देव-मर्हद्दत्तोऽब्रवीदिदम् । मध्ये प्रदीपनं यासि, तृणभारं ददत्कथम् ? ।। ९७।। देवोऽवक् वेत्सि यद्येत-त्तर्हि कोपादिपावकैः । जाज्वल्यमानं विशति, गृहवासं कुतो भवान् ? ।। ९८।। तन्निशम्याप्यबुद्धं तं, सहादाय पुरो व्रजन् । मुक्त्वा मार्ग सुरोऽचाली-दुत्पथेनाऽटवीं प्रति ।। ९९।। ततो दुर्लभबोधिस्त-मिति प्रोवाच साग्रहम् । हित्वाऽध्वानमरण्यानीं, प्रविशस्युत्पथेन किम् ? ।। १०० ।। स्वर्गी जगाद यद्येत-जानासि त्वं तदा कुतः ? । विहाय मुक्तिपन्थानं, विविक्षसि भवाटवीम् ।। १०१।। तदाकाप्यबुद्धेन, तेन साधं सुधाशनः । अनिर्वेदः श्रियां मूल-मिति ध्यायन् पुरो ययौ ।। १०२।। व्यन्तरं पूजितं सन्तं, निपतन्तमधोमुखम् । अर्हद्दत्तः क्वचिञ्चैत्ये-ऽद्राक्षीदिव्यानुभावतः ।। १०३।। ततः स विस्मयामर्ष-प्रकर्षावेशसङ्कलः । अमुना वाक्यबाणेन, मुखचापमयोजयत् ।।१०४ ।। यथा यथाऽर्च्यते लोक-य॑न्तरोऽसो तथा तथा । पतत्यधोमुखो नीचे-रुचैः संस्थापितोऽपि यत् ।। १०५ ।। JainEducation inden For Personal Private Use Only Page #132 -------------------------------------------------------------------------- ________________ Isll oll उत्तराध्ययन- सूत्रम् ९० 6 परिषहनाम || द्वितीय6 मध्ययनम् ||sil lisil तस्मादस्मादधन्योऽन्यो, न दृष्टः कोऽपि भूतले । इत्यूचानं च तं साधु-मेवं देवोऽवदत्पुनः ।।१०६ ।। (युग्मम्) यदु ः संयमस्थाने, स्थापितोऽपि पुनः पुनः । पूज्यमानोऽपि लोकैश्च, ततोऽधः पतसि द्रुतम् ।।१०७।। तस्मात्त्वमप्यधन्योऽसि, रे दुर्बोधशिरोमणे ! । तदाऽऽकर्णाऽतिसम्भ्रान्तो-ऽर्हहत्तः पृष्टवानिति ।।१०८।। भूयो भूयो वदन्नेवं, कोऽसि ? त्वमिति मे वद । ततः सुरो मूकरूपं, दर्शयित्वेत्युवाच तम् ।। १०९।। शृणु भ्रात: ! सुरः श्रीमा-नासीस्त्वं पूर्वजन्मनि । तदा च भवता मह्य-मित्यभूत्प्रतिपादितम् ।।११०।। भवत्सहोदरत्वेनो-त्पन्नं च्युत्वा त्रिविष्टपात् । बोधयेजैनधर्म मां, त्वं प्राप्तोऽपि सुरालयम् ।।१११।। इति त्वदुक्तं च मया, तदासीत्स्वीकृतं यतः । त्वां विबोधयितुं देवी-भूतोऽप्यत्राऽऽगमं ततः ।। ११२।। स्वीकृत्याऽपि ततो धर्म, मा विमुञ्च मुहुर्मुहुः । निशम्येति मरुद्वाक्य-मर्हद्दत्तोऽब्रवीदिदम् ।।११३।। देवोऽहं प्राग्भवेऽभूवं, यत्तत्र प्रत्ययो नु कः ? । ततो देवस्तमादाय, ययौ वैताढ्यपर्वतम् ।। ११४ ।। कुण्डलद्वितयं तेन, प्रोक्तपूर्वं स निर्जरः । तन्नामाङ्कं समाकृष्य, पुष्करिण्या अदर्शयत् ।। ११५ ।। तद्वीक्ष्य स्वाभिधानाङ्क, जातिस्मरणमाप सः । लब्धबोधिस्ततो भाव-संयम प्रत्यपद्यत ।।११६ ।। स्थापयित्वेति तं धर्म, स्वस्थानं त्रिदशो ययौ । अर्हद्दत्तोऽपि तदनु-सेहेऽरतिपरीषहम् ।।११७ ।। fell ||७ 18 llell 16ll foll sil life.ll For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ Rell INSl Isil उत्तराध्ययन सूत्रम् Ish परिषहनाम प्राप्यबोधममरादिति यद्व-त्संयतोऽरतिपरीषहमेषः । सोढवान् शमधनैरपरैर-प्येवमेव स सदा सहनीयः ।।११८ ।। द्वितीयइत्यरतिपरीषहे अर्हद्दत्तमुनिकथा ।।७।। मध्ययनम् उत्पन्नसंयमारतेश्च स्त्रीभिः प्रार्थ्यमानस्य तदभिलाष: स्यादिति स्त्रीपरीषहमाह - संगो एस मणुसाणं, जाओ लोगंमि इत्थीओ । जस्स एआ परिण्णाया, सुकडं तस्स सामण्णं ।।१६।। व्याख्या - सङ्गो लेप एष वक्ष्यमाणो मनुष्याणां मक्षिकाणामिव श्लेष्मा, तमेवाह-याः काश्चन मानुष्याद्या लोके जगति स्त्रियो युवतयः, एता is हि हावभावादिभिरत्यन्तासक्तिहेतवो मनुष्याणामित्येवमुक्तं, अन्यथा गीताद्यपि सङ्गहेतुरेव, मनुष्यग्रहणं च तेषामेव मैथुनसज्ञातिरेकात्, तत: Mell किमित्याह-यस्य यतेरेताः स्त्रियः परिज्ञाता ज्ञपरिज्ञया अत्रामुत्र च महानर्थहेतुतया विदिताः, प्रत्याख्यानपरिज्ञया च प्रत्याख्याता:, 'सुकडंति' सुष्टुकृतं Mo 'तस्सत्ति' विभक्तिव्यत्ययात्तेन श्रामण्यं चारित्रं, अयं भाव:-अवद्यहेतुत्यागो हि व्रतं, रागद्वेषावेव चावद्यहेतू, न च स्त्रीभ्यः परं रागद्वेषमूलमस्तीति स्त्रीप्रत्याख्यान एव श्रामण्यं सुकृतं भवतीति सूत्रार्थः ।।१६।। अत: किं विधेयमित्याह - एअमादाय मेहावी, पंकभूआ उ इत्थीओ । नो ताहिं विणिहणेजा, चरेज्जत्तगवेसए ।।१७।। 61 व्याख्या - एतमनन्तरमुक्तं वक्ष्यमाणञ्चार्थमादाय बुद्ध्या गृहीत्वा मेधावी तमेवाह-पङ्कः कर्दमस्तद्भूता एव मुक्तिपथप्रवृत्तानां विघ्नकरत्वेन ॥8॥ Me मालिन्यहेतुत्वेन च तदुपमा एव, तुरवधारणे, स्त्रियो भवन्तीत्यवधार्य नो नैव ताभिः स्त्रीभिः 'विणिहणिजत्ति' विनिहन्यात् संयमजीवितोपघातेन ॥ Ioll IMell llell | ||61 ||sil llsll ||sil lell ||७|| llellimtiainelibrary.org all in Education International For Personal & Private Use Only Page #134 -------------------------------------------------------------------------- ________________ ||७ foll NEW सूत्रम् ९२ l/6ll Ilol lls MS el lel list sill ||sil ||Gl Isl Woh ||sill ा अतिपातयेदात्मानमिति शेषः । कृत्यमाह - चरेद्धर्मानुष्ठानं सेवेत, आत्मगवेषकः कथं मयाऽऽत्मा संसारानिस्तारणीय इत्यभिप्रायवानिति सूत्रार्थः परिषहनाम ।।१७।। उदाहरणञ्चात्र, तथाहि - द्वितीय IMGll मध्ययनम् उदायिभूपोपज्ञेऽभूत्, पाटलीपुत्रपत्तने । नन्दवंशे कृतानन्दो, नवमो नन्दभूपतिः ।।१।। कल्पकान्वयजोऽनल्प-बुद्धितल्पो विकल्पवित् । तस्यासीच्छकटालाह्वो, मन्त्री जिष्णोरिवाङ्गिरा ।।२।। Mell तस्य लक्ष्मीवती पत्नी, विष्णोर्लक्ष्मीरिवाऽभवत् । स्थूलभद्रश्रीयकाह्रो, द्वावभूतां तयोः सुतौ ।।३।। Mell यक्षा यक्षदत्ता भूता, भूतदत्ता च सेनिका । वेणा रेणेति सज्ञाश्च, सुता: सप्ताऽभवंस्तयोः ।। ४ ।। यक्षा दक्षाऽग्रहीत्तासु, श्रुतं सकृदपि श्रुतम् । एकैकवारवृद्ध्याऽन्या, अप्येवं जगृहुर्दुतम् ।।५।। यावद्रेणा सप्तकृत्वः, काव्याद्याकर्ण्य सत्वरम् । निर्ममे कण्ठपीठस्थं, स्वाभिधानमिवोचकैः ।।६।। रूपेणाप्रतिरूपेण, दत्तपत्रा रतेरपि । लावण्यपुण्या पण्यस्त्री, तत्र कोशाभिधाऽभवत् ।।७।। स्थूलभद्रः कलाचार्या-दधीत्य सकला: कलाः । कोशां वीक्ष्यानुरक्तस्तां, तस्थौ तस्या निकेतने ।।८।। भूरिभूरिप्रदानस्तां, स स्वीचक्रे कलानिधिः । तस्या मानसमप्यात्मा-यत्तं चक्रे गुणैनिजेः ।।९।। अहो ! श्रीस्थूलभद्रस्य, सौभाग्यं जगदुत्तमम् । तन्मयीवाऽभवद्येन, कोशा वारवधूरपि ।।१०।। तया सममविज्ञाता-ऽहोरात्रपरिवर्तनः । विलासैर्विविधैः स्थूल-भद्रो रेमे गुणाम्बुधिः ।।११।। Nell Nell llol ller lol 16 Is Neel Isil Isl Ioll ||Gll Ilol foll Jain Education Interior For Personal & Private Use Only Ilallw.iainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ 1191 IIS || उत्तराध्ययन सूत्रम् sil 116ll परिषहनाम is द्वितीयIsl lls मध्ययनम् lish lel lell Ioll Ioll lioll Isll llsll sil ||७| Isil यदभूनिविडं प्रेम, तयोरन्योन्यरक्तयोः । अपि वाचस्पतेर्वाचा, तद्भवेन्नैव गोचरः ।।१२।। दृढानुरागौ तौ भिन्न-देहावप्येकमानसौ । अन्योन्यं विरहं नाधि-सेहाते नखमांसवत् ।।१३।। कोशासक्त इति स्थूल-भद्रो नाऽगानिजं गृहम् । श्रीयकस्तु बभूवाङ्ग-रक्षको नन्दभूभुजः ।।१४।। इतश्च नन्दनृपति, नाम्ना वररुचिः कविः । नव्यैरष्टोत्तरशत-काव्यैरन्वहमस्तवीत् ।।१५।।। तानि श्रुत्वा नृपस्तुष्टो, मन्त्रिवक्त्रं व्यलोकत । स तु मिथ्यामतेस्तस्य, प्रशंसां नाऽकरोत्कवेः ।।१६।। ततः पृथ्वीपतिस्तस्मै, भट्टायाऽदान किञ्चन । भट्टोऽपि धीसखाधीनं, विवेद नृपतिं तदा ।।१७।। लोकोक्तया सचिवं तं च, विज्ञाय गृहिणीवशम् । भेजे लक्ष्मीवती स्वार्थ-सिद्ध्यै वररुचिर्द्विजः ।।१८।। तां तुष्टां स्तुतिभिश्चैवं, ययाचे स महाकविः । मत्काव्यं त्वद्गिरा राज्ञः, पुरो मन्त्री प्रशंसतु ।।१९।। दाक्षिण्येनैव दक्षापि, तद्वाचं तां प्रपद्य सा । उवाच मन्त्रिणे सोऽपि, तदाकाऽब्रवीदिति ।।२०।। सम्यग्दृशो न युक्तं मे, तत्काव्यानां प्रशंसनम् । किन्तु त्वदाग्रहाधीनः, करिष्ये तदपि प्रिये ! ।। २१।। प्रतिपद्येत्यगाद्भूप-सभा सचिवपुङ्गवः । तत्रायातः स भट्टोऽपि, नृपं तुष्टाव पूर्ववत् ।। २२।।। स्तुतिप्रान्ते च भूपेना-ऽमात्यवक्त्रे विलोकिते । अहो ! सूक्तानि काव्यानि, प्राशंसीदिति धीसखः ।। २३ ।। नृपोऽथ तस्मै दीनारा-नष्टोत्तरशतं ददौ । इत्थं तावद्धनं तस्मै, भूपोऽदात् प्रतिवासरम् ।। २४ ।। ||sl ||७|| Isil Isil lil Isll For Personal & Private Use Only Page #136 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९४ परिषहनाम द्वितीयमध्ययनम् Isl NON Isl शकटालस्ततो दध्यौ, दत्त्वाऽस्मै धनमन्वहम् । कोशं निष्ठापयत्येष, नृपो निष्कारणं किमु ? ।।२५।। ध्यात्वेति नन्दभूपाल-मवादीदिति धीसखः । स्वामिन् ! किमस्मै भट्टाय, प्रत्यहं दीयते धनम् ।।२६।। राजा जगाद काव्यानि, वर्णितानि त्वयाऽस्य यत् । ततोऽस्मै दीयते नोचे-त्पूर्वं नाऽदामहं कथम् ? ।।२७।। अमात्यः स्माह वृत्तानि, लौकिकानि पठत्ययम् । तानि प्राशंसिषमहं, ततो भूपतिरित्यवक् ।।२८।। किं पुराणानि काव्यानि, पठत्येष पुरो मम ? । उवाच सचिवः सन्ति, जीर्णान्येतानि निश्चितम ।। २९।। यद्यत्र प्रत्ययो न स्या-त्तदा सप्ताऽपि मत्सुताः । तदुक्तान्येव काव्यानि, पठिष्यन्ति प्रभोः पुरः ।।३०।। तनिशम्याऽथ साश्चर्यो, नृपो जवनिकान्तरे । सप्ताऽपि मन्त्रिपुत्रीस्ताः, समाहूय न्यवीविशत् ।।३१।। अथाऽऽगतो वररुचिः, काव्यस्तावद्भिरुत्तमैः । तुष्टाव क्ष्मापतिं क्षिप्रं, तानि यक्षाऽप्यधारयत् ।। ३२।। राजादेशात्सभामेत्य, तथैव कथयञ्च सा । एवं वारद्वयं श्रुत्वा, यक्षदत्ताऽपि तान्यऽवक् ।।३३।। सर्वा अप्येवमूचुस्ता-स्तानि राज्ञोऽग्रतः क्रमात् । ततो वररुचे राजा, रुष्टो दानमवारयत् ।।३४।। गङ्गास्रोतोजले यन्त्रं, चक्रे वररुचिस्ततः । अष्टाग्रशतदीनार-ग्रन्थिकां तत्र च न्यधात् ।। ३५ ।। प्रातश्च जाह्नवीं स्तुत्वा-ऽध्रिणा यन्त्रमचीचलत् । दीनारग्रन्थिरुत्प्लत्य, न्यपतत्तत्करे तदा ।। ३६ ।। लोकस्तत्प्रत्यहं प्रेक्ष्य, विस्मित: प्रोचिवानिति । अहो ! गङ्गापि दीनारा-नस्मै दत्ते स्तुता सती ।।३७।। Nell ||sil liel isil Ioll Poll NOM Nell Isl in Education International For Personal & Private Use Only Page #137 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् परिषहनाम द्वितीयमध्ययनम् ||oll foll ||Gl lol lel जनोक्तया तन्निशम्याऽथ, मन्त्रिणे स्माह भूधवः । प्रोचेऽमात्यः प्रभो ! प्रात-र्द्रक्ष्यामोऽदः स्वयं वयम् ।।३८।। इत्युक्त्वा स्वगृहं गत्वा, मन्त्री प्रेषीचरं वरम् । गत्वा गङ्गां सोऽपि सायं, शरस्तम्बे तिरोदधे ।।३९।। तदा चाष्टोत्तरशत-दीनारग्रन्थिकां स्वयम् । तत्र गङ्गापयोयन्त्रे, छन्नं वररुचिय॑धात् ।। ४०।। वलितश्च ततः सद्यो, जगाम निजधाम सः । आदाय ग्रन्थिकां तां च, चरोऽदान्मन्त्रिणे रहः ।। ४१।। छन्नरक्षितदीनारग्रन्थिना मन्त्रिणा समम् । प्रात: पौरपरीतोऽगा-सृजानिरथ जाह्नवीम् ।। ४२।। तत्रा ऽऽयातो वररुचि-दिदृद्धं वीक्ष्य भूपतिम् । प्रोत्सर्पिदर्पः प्रारेभे, गङ्गां स्तोतुं विशेषतः ।। ४३।। स्तुतिप्रान्ते च पादाभ्यां, विप्रो यन्त्रमचीचलत् । दीनारग्रन्थिका सा तु, नोत्प्त्याऽऽगात्करोदरे ।। ४४।। यदा स ग्रन्थिकां नाऽऽप, पाणिनाऽपि गवेषयन् । स्मित्वाऽमात्यस्तदेत्यूचे, गङ्गा दत्तेऽद्य किं न ते ? ।। ४५।। स्वद्रव्यमुपलक्ष्याऽथ, गृहाणेति निगद्य सः । तां ग्रन्थिकां ददौ तस्मै, तां च प्रेक्ष्य स खिन्नवान् ।। ४६।। स्वां प्रवर्धयितुं ख्याति, जनं वञ्चयितुं धनम् । सायमत्र धनं क्षिप्त्वा, प्रातर्गृह्णात्यसो प्रभो ! ।। ४७।। इत्थं वररुचेर्दम्भे, मन्त्रिणोक्ते नृपादयः । अयं महाधूर्त इति, तं निन्दन्तो गृहं ययुः ।। ४८।। (युग्मम्) तेनामात्यप्रयोगेण, प्राप्तनिन्दः स वाडवः । इति व्यचिन्तयद्रोषा-द्वाडवाग्निरिव ज्वलन् ।। ४९।। हिलीतोऽस्मि मुधा लोके, पापेनाऽनेन मन्त्रिणा । तद्यथाशक्तव्यहमपि, प्रतिकुर्वेऽस्य किञ्चन ।।५०।। जा Gll lell lol lIsl 16 Isll llsill 16 ilsil llel llell Nelll ell liell liell Isll liall || 16ll llell llel llell llell llll llll llell nadiww.jainelibrary.org JainEducation intensil For Personal & Private Use Only Page #138 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ९६ ॥६॥ DATTISTS ध्यात्वेति तस्याऽमात्यस्य, छिद्राणि ज्ञातुमन्वहम् । वस्त्रादिदानैस्तद्दासीं, वशीचक्रे स काञ्चन ।। ५१ ।। मन्त्रिगेहस्वरूपं तं पृच्छन्तं साऽन्यदेत्यवक् । अस्ति श्रीयकवीवाहः, प्रारब्धोऽमात्यसद्मनि ।। ५२ ।। तत्र भूमिभुजो भोक्तुं, सतन्त्रस्यागमिष्यतः । निष्पाद्यते प्रदानाय विविधायुधधोरणी ।। ५३ ।। छलान्वेषी तदाऽऽसाद्य, छलं वररुचिर्द्विजः । अपाठयच्छिशूनेवं, मोदकादिवशीकृतान् ।। ५४ ।। " यत्कर्त्ता शकटालोऽयं, तन्न जानाति पार्थिवः । हत्वा नन्दं तस्य राज्ये, श्रीयकं स्थापयिष्यति ।। ५५ ।। " प्रतिस्थानं पठ्यमानं, बालकैस्तन्निशम्य च । तत्स्वरूपं नृपो ज्ञातुं, प्रैषीन्मन्त्रिगृहे चरम् ।। ५६ ।। सोप्यागत्य यथादृष्टं, शस्त्रनिष्पादनादिकम् । राज्ञे व्यज्ञपयद्राजा ऽप्यकुप्यन्मन्त्रिणे ततः ।। ५७ ।। अथ सेवार्थमायातोऽनमन्मन्त्री यतो यतः । कोपात्पराङ्मुखस्तस्या - ऽभवद्भूपस्ततस्ततः ।। ५८ ।। ततोऽतिकुपितं पृथ्वी-पतिं विज्ञाय धीसखः । व्याघुट्य गेहमागत्य, श्रीयकं प्रोचिवानिति ।। ५९ ।। प्रणते मयि भक्तेऽपि यत्तिष्ठति पराङ्मुखः । तन्मन्येऽस्मद्विषा केना - ऽप्यद्यासौ द्वेषितो नृपः ।। ६० ।। द्विष्टश्च भूधवो भूरि, वैगुण्यं नः करिष्यति । नृपदुर्जनसर्पाणा-मात्मीयो हि न कश्चन ।। ६१ ।। तद्यावदयमस्माकं, न करोति कुलक्षयम् । तद्रक्षायै तावदेतं, वत्सादेशं कुरुष्व मे ।। ६२ ।। खड्गेन मौलिं छिन्द्यास्त्वं, भूपतिं नमतो मम । ब्रूयाश्चेति प्रभुद्वेषी, पिताऽपि न मतो मम ।। ६३ ।। For Personal & Private Use Only DDDDDDDDDDDD♠♠♠♠♠♠♠♠♠♠♠♠♠OOOOOOOO ||७|| परिषहनाम द्वितीय मध्ययनम् ९६ Page #139 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ॥७ ||sl N७ परिषहनाम द्वितीयमध्ययनम् ९७ ||७|| 116ll Jell Jel sil lisil 116|| आसन्नमृत्यौ वृद्धत्वा-न्मयि चैवं मृते सति । मवंशवेश्मस्तम्भस्त्वं, भवितासि चिरं ततः ।।६४।। तच्छ्रुत्वा श्रीयक: स्माह, रुदनिति सगद्गदम् । तातेदं गर्हितं कर्म, श्वपचोऽपि किमाचरेत् ? ।।६५।। त्वां निहत्य भविष्यामि, नैवाहं कुलपांसनः । तन्मामेव कुलं त्रातुं, मारयोर्वीपतेः पुरः ।। ६६ ।। ततो मन्त्री जगौ वत्स !, मृतेऽपि त्वयि पार्थिवः । कोपहेतौ मयि सति, क्षपयत्येव नः कुलम् ।। ६७।। तद्विमर्शममुं मुक्त्वा, वत्स ! स्वीकुरु मद्वचः । त्यजेदेकं कुलस्यार्थे, श्रुतिमेनां विचारय ।। ६८।। नृपप्रणामावसरे, विषं तालपुटं मुखे । क्षिप्त्वा स्वयं विपत्स्येऽहं, तातहत्या ततो न ते ।। ६९।। तदेतत्प्रतिपद्य त्वं, मलिनीकुरु विद्विषम् । सुबुद्धेऽस्मत्कुलं चास्मा-दुद्धर व्यसनोदधेः ।। ७०।। तच्छ्रुत्वा श्रीयको दध्यौ, किं करोमि ? व याम्यहम् ? । वच्मि ? चेदं पुरः कस्य, द्विधाप्यापतितं मम ।। ७१।। इतस्तातवपुर्घातः, इतश्चाज्ञाव्यतिक्रमः । आपनस्तदयं न्यायः, इतो व्याघ्र इतस्तटी ।। ७२ ।। ध्यायन्नेवं कथमपि, पितृवाणी प्रपद्य ताम् । पुरतो नृपतेः पार्श्व, जगाम श्रीयको द्रुतम् ।। ७३ ।। पृष्ठतः शकटालोऽगा-नृपश्चाभूत्पराङ्मुखः । उपविश्य ततो मन्त्री, किञ्चिदूचे यथोचितम् ।। ७४ ।। तथाप्यजल्पति क्षमापे, क्षिप्त्वाऽमात्यो मुखे विषम् । नृपं ननाम तन्मौलिं, श्रीयकोऽप्यऽसिनाऽच्छिनत् ।। ७५।। ततो हाहारवो लोकै-श्चक्रे भूपोऽपि सम्भ्रमात् । तमित्यूचे त्वया वत्स !, दुष्करं किमिदं कृतम् ? ।।७६।। lel Isl 16ll Hell Jell llell ell foll Mall llel Iell llel all Jan Ecation internal For Personal & Private Use Only Howww.iainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ ler उत्तराध्ययन सूत्रम् ९८ ||७|| is परिषहनाम lol द्वितीय मध्ययनम् 16 foll le lol lol ||Gll lish llsill उवाच श्रीयकः स्वामिन् !, यदस्मिन् प्रणतेऽपि वः । नासीत्प्रसत्तिस्तत् ज्ञातो, मयाऽयं द्रोहकृत् प्रभोः ।। ७७ ।। स्वामिद्रोही च निग्राह्य, इत्ययं निहत: पिता । येन प्रभोरतुष्टिः स्या-त्तातेनाऽपि हि तेन किम् ? ।। ७८ ।। तच्छ्रुत्वा व्यमृशद्भूपो, यदीक्सेवकानपि । जनोऽन्यथाऽऽख्यत्सा नूनं, माया वररुचे कवेः ! ।। ७९।। यद्वा ममैव दोषोऽयं, यत्तदा न व्यचारयम् । अविमृश्यकरो यस्मा-दन्धादपि विशिष्यते ! ।।८।। ध्यात्वेत्याश्चासयद्भूपः, श्रीयकं प्रियभाषितैः । प्रेम्णा स्वयं वितेने च, शकटालोर्ध्वदेहिकम् ।। ८१।। ऊचे च श्रीयकं मन्त्रि-मुद्रेयं गृह्यतामिति । प्रणम्य श्रीयकोऽप्येव-मथ व्यज्ञपयन्नृपम् ।। ८२।। अस्ति श्रीस्थूलभद्राह्वः, कोशागेहे ममाग्रजः । तिष्ठतिस्तत्र तस्याद्य, जज्ञे द्वादशवत्सरी ।। ८३ ।। तस्यासौ दीयतां मुद्रा, श्रुत्वेत्याहूय तं नृपः । जगाद मन्त्रिमुद्रेय-मस्माकं गृह्यतामिति ।। ८४।। विचार्येदं करिष्यामि-त्युक्ते तेन नृपोऽवदत् । यद्विचार्यं तदद्यैव, विचारय महाशय ! ।। ८५।। अशोकवनिकां गत्वा, सोऽप्येवं व्यमृशत्ततः । नियोगिनां राजकार्य-व्यग्राणां व सुखं भवेत् ? ।। ८६।। नियोगी दुःस्थवत्काले-ऽप्यनुते नहि भोजनम् । अधमर्ण इव क्वापि, नेष्टे निद्रातुमप्यसौ ! ।। ८७।। राज्यचिन्ताकुलः स्त्रीश्च, स स्मर्तुमपि न प्रभुः । क्वाऽसौ क्षमोऽनुभवितुं, गीतनाट्यादिकं पुन: ? ।। ८८।। सत्यप्येवं स्वामिभक्तः, स्वामिकृत्यं विधीयते । नोपद्रवेयुः पिशुना-श्चेनिष्कारणवैरिणः ।। ८९।। foll fol Isll lel Ifoll || lIsl || lol lal lall llol Isl ||61 || in Education n all ational For Personal & Private Use Only Indurmininelibrary.org Page #141 -------------------------------------------------------------------------- ________________ Io 6ll || Mall उत्तराध्ययन- सूत्रम् ९९ oll || ||७|| fol ॥ll is परिषहनाम is द्वितीयiell मध्ययनम् all Mall sil Mail 161 || Isll llol Mell Ill || lol पिशुनोपद्रवोऽप्यु-र्न दुःखाकुरुते तदा । यदि राज्ञां मनो न स्यात्, पताकाञ्चलचञ्चलम् ।।१०।। नृपेषु चलचित्तत्व-सन्देहस्त्वमुनैव हि । राज्ञाऽपास्तोऽनुरक्तेऽपि, मत्ताते द्वेषमीयुषा ।। ९१।। तदेवमैहिक सौख्यं, तस्य न स्यात्परत्र तु । दुष्कर्मद्रविणक्रीता, ढौकते नरकव्यथा ।। ९२।। तदैहिकामुष्मिकार्थ-बाधके स्वामिकर्मणि । यत्यते चेत्तदा किं न, यत्यते स्वहिते व्रते ? ।। ९३।। ध्यात्वेति स्थिरवैराग्यः, स्थूलभद्रो विशुद्धधीः । वेणीमुदखनत्तैल-कस्तूरीपङ्कपङ्किलाम् ।।९४ ।। कृत्वा धर्मध्वजं रत्न-कम्बलस्य दशागणैः । सभां गत्वाऽभ्यधाद्भूप-मालोचितमिदं मया ।। ९५ ।। इत्युक्त्वा धर्मलाभं च, दत्वा स प्रस्थितो मुनिः । निर्मोहो निरगाद्राज-गेहादर्क इवाम्बुदात् ।। ९६ ।। मायां विधाय गन्ताऽयं, वेश्यावेश्मनि किं पुन: ? । इति ध्यायन् गवाक्षेण, क्षमापस्तं यान्तमैक्षत ।। ९७।। कुथ्यत्कुणपदुर्गन्ध-दुर्गमेऽप्याऽऽस्पदे स तु । गच्छन्नाच्छदयद् घ्राणं, नाऽपि वक्रममोटयत् ।। ९८ ।। तथा व्रजन्तं तं दृष्ट्वा, दध्यावेवं स भूधवः । वीतमोहो महात्मायं, मुधा ध्यातं मयाऽन्यथा ।। ९९।। स्थूलभद्रोऽपि सम्भूत-विजयस्वामिसन्निधौ । गत्वा नत्वा च तान् दीक्षा-माददे विधिपूर्वकम् ।। १०० ।। श्रीयकाय ददौ मन्त्री-मुद्रां नन्दनृपस्ततः । सोऽपि चक्रे राज्यचिन्तां, धीनिधिविनयी नयी ।।१०१।। भट्टो वररुचिः सोऽपि, सिषेवे भूपमन्वहम् । कोशास्वसारं भेजे चो-पकोशां तद्वशंवदः ।।१०२।। || s Voll isll Ill Illl 16ll ||ell oll liol || ||roll llol liell libl Nell ligil Well 16ll & Mol Jan Education For Personal & Private Use Only 1. Page #142 -------------------------------------------------------------------------- ________________ wn ||Gll उत्तराध्ययन सूत्रम् १०० lel Isl | परिषहनाम ||७|| ||७|| द्वितीय||७|| मध्ययनम् 167 Poll Jell स्थूलभद्रे दृढप्रीतिः, कोशा त्वन्यमियेष न । स्थूलभद्रगुणान् किन्तु, सा सस्मार दिवानिशम् ।।१०३।। भ्रातुः प्रियेति तद्गहे, प्रत्यहं श्रीयको ययौ । तं च वीक्ष्योद्भवद्भूरि-दुःखपूरा रुरोद सा ।।१०४।। श्रीयकस्तां तदेत्याख्य-ब्रूहि भद्रे ! करोमि किम् ? । असौ पापो वररुचि-मम तातमघातयत् ।। १०५ ।। श्रीस्थूलभद्रविरहं, चायमेवातनोत्तव । अरुन्तुदविषादिग्ध-शल्यशल्यसहोदरम् ।।१०६।। तव स्वसारं तद्याव-दुपकोशां भजत्ययम् । वैरनिर्यातनोपायं, तावत्किञ्चिद्विचारय ।।१०७।। यदि चायं पिबेन्मद्यं, वैरशुद्धिस्तदा भवेत् । तदादिश्योपकोशां त्वं, कारयाऽमुं सुरापिबम् ।। १०८।। एवं देवरवाक्यं सा, स्वीचकार पणाङ्गना । ऊचे च भगिनीं मद्य-रुचिं वररुचिं कुरु ।।१०९।। ततस्तं मद्यपं चक्रे, साप्युपायेन केनचित् । नह्यस्ति किञ्चनाकार्य, स्त्रीवशानां विदामपि ।। ११०।। स्वैरं वररुचिर्भट्टो, मद्यमद्यास्ति पायितः । उपकोशेति कोशाये, प्रभातेऽज्ञापयत्ततः ।। १११ ।। कोशाऽपि तं तद्वृत्तान्तं, श्रीयकाय न्यवेदयत् । तच्छ्रुत्वा श्रीयकोप्युञ्च-स्तुष्टोऽगात् भूपपर्षदि ।। ११२।। शकटालगुणान् स्मारं, स्मारं नन्दनृपोऽन्यदा । इत्यूचे श्रीयकामात्य-मास्थानस्थ: सगद्गदम् ।। १०३।। शकटालो महामन्त्री, ममाऽभूरिधीनिधिः । इदं तेन विना स्थानं, शून्यवत्प्रतिभाति मे ! ।। ११४ ।। उवाच श्रीयकः स्वामि-त्रिह किं कुर्महे ? वयम् । सुरापायी वररुचिः, पापं सर्वमिदं व्यधात् ।। ११५ ।। || Isl isi ||७|| ||sil leel sill Jain Education For Personal Pre Use Only Page #143 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् १०१ SSSSSSEL Jain Education Intell किमेष मद्यं पिबती-त्यपृच्छत्तं ततो नृपः । इदं श्वो दर्शयिष्यामीत्युवाच श्रीयकोऽपि हि ।। ११६ ।। द्वितीये चाह्नि सभ्यानां, राज्ञश्च श्रीयकः सुधीः । एकैकमार्पयत्पद्यं, शिक्षितेनाऽनुजीविना । । ११७ । । उग्रप्रत्यग्रमदन- फलनिः स्यन्दभावितम् । पापस्यादापयत्पाथो-रुहं वररुचेः पुनः । । ११८ । । नृपाद्यस्तानि पद्मानि घ्रायं घ्रायमवर्णयन् । ततो वररुचिः स्वीय-मप्यजिघ्रत् पयोरुहम् ।। ११९ । । सुरां स चन्द्रहासाख्यां, निशापीतां ततोवमत् । तद्वीक्ष्य भत्सितः सभ्यैः सभाया निर्जगाम च ।। १२० ।। स स्वनिन्दापनोदाय, प्रायश्चित्तचिकीस्ततः । इत्यपृच्छत् द्विजान् किं हि मद्यपानाघघातकम् ? ।। १२१ । । तापितत्रपुणः पानं, मदिरापानपापहृत् । तैरित्युक्ते सोऽपि सद्य स्तन्निपीय व्यपद्यत ।। १२२ । । इतश्च स्थूलभद्रोऽपि सम्भूतविजयप्रभून् । सेवमानः श्रुताम्भोधेः, पारं प्राप क्रमात्सुधीः ।। १२३ ।। सम्भूतविजयाचार्यान्, प्रणम्य मुनयस्त्रयः । वर्षाकालेऽन्यदाऽऽयाते, चक्रुरेवमभिग्रहान् ।। १२४ ।। स्थित्वा सिंहगुहाद्वारे, चतुर्मासीमुपोषितः । कायोत्सर्गं करिष्यामीत्याद्यश्चक्रे प्रतिश्रवम् ।। १२५ । दृग्विषाशीविषबिल-द्वारे स्थास्याम्युपोषितः । चतुर्मासीं कृतोत्सर्गो, द्वितीयोऽभ्यग्रहीदिति । । १२६ । । स्थास्यामि कूपफलके, कृत्वोत्सर्गमुपोषितः । चतुर्मासीमहमिति, प्रतिपेदे तृतीयकः । । १२७ । । ज्ञात्वा तान् संयतान् योग्या - ननुमेने गुरुर्यदा । स्थूलभद्रस्तदोत्थाय, गुरूनेवं व्यजिज्ञपत् ।। १२८ ।। For Personal & Private Use Only || परिषहनाम द्वितीय||६|| मध्ययनम् తాతా తాతా ర १०१ Page #144 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम ||6| ileपरिषहनाम द्वितीयllsll ||6|| मध्ययनम् llell Nsh lell ||6|| Isil १०२ MON ill ||6|| ||al Mel कुर्वन् षड्रसमाहार-मकुर्वन् प्रबलं तपः । स्थास्याम्यहं चतुर्मासी, कोशावेश्यानिकेतने ।।१२९ ।। सूरिस्तमुपयोगेन, योग्यं ज्ञात्वाऽन्वमन्यत । सर्वेऽप्यऽङ्गीकृतस्थाना-न्यऽगमन्मुनयस्ततः ।। १३० ।। शान्तान् जितेन्द्रियान् घोर-तपोनिष्ठानिरीक्ष्य तान् । शान्तिं प्रापुस्त्रयोऽप्येते, सिंहसर्पारघट्टिकाः ।।१३१।। अथ श्रीस्थूलभद्रोऽपि, कोशासदनमासदत् । कोशाऽपि प्रमदोत्सर्पि-रोमहर्षा तमभ्यगात् ।।१३२।। अयं परीषहोद्विग्नो, भग्नः संयमवीवधात् । आगानूनं तदद्याऽपि, दैवं जागर्ति मामकम् ।। १३३।। चिन्तयन्तीति साऽवोच-द्वाचा पीयूषकुल्यया । स्वागतं भवतः स्वामिन् !, कामधिक्कारिरूप हे ! ।।१३४।। । अद्य चिन्तामणिलब्धः, फलितोऽद्य सुरद्रुमः । अद्य कामगवी प्राप्ता, नाथ ! त्वयि समागते ।।१३५।। अद्यान्तरायापगमात्, पुण्यं प्रादुरभून्मम । दिष्ट्या पीयूषवृष्ट्याभं, यत्प्राप्तं तव दर्शनम् ।। १३६ ।। अथ प्रसद्य सद्यो मां, समादिश करोमि किम् ? । सर्वमेतत्तवैवास्ति, वित्तं चित्तं वपुगृहम् ।। १३७ ।। ततः श्रीस्थूलभद्रर्षि-भगवानेवमब्रवीत् । चित्रशालामिमां देहि, स्थातुं मासचतुष्टयम् ।। १३८ ।। गृह्यतामिति साऽप्युक्त्वा, सजयित्वा च तां ददौ । भगवान् स्थूलभद्रोऽपि, तस्थौ तत्र समाहितः ।। १३९।। कोशादत्तं षड्रसाढ्य-माहारमुपभुज्य च । प्रणिधानं दधौ साधुः, साधुधर्माब्जषट्पदः ।। १४०।। रूपलावण्यकोशोऽथ, कोशा कौशलशेवधिः । शृङ्गारागारशृङ्गार-धराऽगान्मुनिसन्निधौ ।।१४१।। Isl WOM llell || ||61 ||ll ||61 NEN ||sil llel || |ls Jel Isll Join Education in Isll Hellww.jainelibrary.org For Personal & Private Use Only Page #145 -------------------------------------------------------------------------- ________________ el ला उत्तराध्ययन- सूत्रम् १०३ liel परिषहनाम द्वितीयमध्ययनम् lol lell ell lei lifoll llol Iroll llel Isil ||sill lloll lioll lall Ioll Isl कटाक्षेर्लक्षयन्ती तं, मुनि स्मरशरोपमैः । हावैर्मनोगतं भाव-मुद्वमंती मनोहरैः ।।१४२।। उत्तरीययथास्थान-स्थापनव्याजतो मुहुः । व्यञ्जयन्ती स्तनौ स्तब्धौ, स्वसौन्दर्यमदादिव ।।१४३।। सल्लावण्यसुधापीन-त्रिवलीवल्लिमञ्जुलम् । दर्शयन्ती मध्यदेश-मङ्गमोटनपाटवात् ।। १४४ ।। रोमराजीवलयितां, गम्भीरां नाभिकूपिकाम् । प्रकाशयन्ती सृनीवी-बन्धोच्छ्वासनकैतवात् ।।१४५।। दग्धपूर्वं महेशेनो-जीवयन्ती मनोभवम् । पञ्चमध्वनिगीतेन, पीयूषद्रवबन्धुना ।।१४६।। वृता सखीगणेवेणु-वीणाद्यातोद्यवादकैः । सा साधोः पुरतश्चक्रे, नाट्यं विश्वैकमोहनम् ।।१४७।। (षड्भिः कुलकम्) तद्वीक्ष्याऽपि स्थूलभद्रो, धर्मध्यानं मुमोच न । ततः कोशा पुरस्तस्यो-पविश्येति गिरं जगी ।।१४८।। स्वामिस्तव वियोगेन, तीव्रदुःखौघदायिना । अभून्मे दिनमेकैकं, दिव्यसंवत्सरोपमम् ।। १४९।। सोदरं वडवावढे-मन्ये त्वद्विरहं विभो ! । यदयं नेत्रनीरोघं, पायं पायमवर्धत ।।१५०।। तन्मां निर्वापय स्वाङ्ग-परिष्वङ्गसुधारसैः । त्वद्विश्लेषज्वलज्वाला-जिह्वज्वालाकरालिताम् ।।१५१।। सम्भोगकलहोत्पन्न-मपि मद्विरहं भवान् । नासहिष्ट पुरा स्वामि-स्तत्प्रेम व गतं ? तव ।।१५२।। विचित्राश्लेषरुचिरा, यास्त्वया कामकेलयः । अनुभूता मया साकं, ताः किं ते विस्मृताः ? प्रभो ! ।। १५३।। विभो ! विधेहि करुणां, निजे हृदि निधेहि माम् । पिधेहि दुःखवदनं, देहि प्रतिवचो मम ।।१५४।। lialll lifoll lifall Jell llell liel foll lioll Isil Jisil I6I Jell Jell Jol liholl Ioll Isll Jell lein lei Je Jitelll lisill llell leel Isl For Personal Private Use Only Page #146 -------------------------------------------------------------------------- ________________ Isil उत्तराध्ययन सूत्रम् १०४ ||all परिषहनाम द्वितीयमध्ययनम् ||Gl Illl ला Gll lall Gll Isl llol इति श्रुत्वाऽपि स मुनि-र्न चुक्षोभ मनागपि । बह्वीभिरतिवात्याभिः, सुमेरुः किमु कम्पते ? ।।१५५।। इत्थं तत्क्षोभनोपाया-स्तया नित्यं कृता अपि । अभवन् विफलास्तत्र, कुलिशे परशस्त्रवत् ।। १५६।। एवं तस्येन्द्रियजय-प्रकर्ष वीक्ष्य विस्मिता । त्यक्तसम्भोगकामा सा, तं प्रणम्यैवमब्रवीत् ।। १५७।। यदज्ञानात्त्वया साकं, प्राग्वद्न्तुमना अहम् । अकार्षं क्षोभनोपायान्, तदागस्त्वं सहस्व मे ।। १५८।। स्थूलभद्रस्ततस्तस्यै, श्राद्धधर्ममभाषत । प्रबुद्धा साऽपि तं धर्म, स्वीकृत्याभ्यग्रहीदिति ।। १५९।। विश्राणयति मां यस्मे, तुष्टो नन्दमहीपतिः । तं विहायाऽपरे माः, सर्वेऽपि मम बान्धवाः ।।१६०।। अथ प्रान्ते चतुर्मास्या-स्तीर्णस्वस्वप्रतिश्रवाः । ते त्रयो मुनयो जग्मुः, क्रमात्स्वगुरुसनिधौ ।। १६१।। तत्राऽऽयान्तं सिंहगुहा-महर्षि किञ्चिदुत्थितः । गुरुर्जगौ स्वागतं ते, वत्स ! दुष्करकारक ! ।। १६२।। अन्यावप्येवमेव द्वौ, प्रोचे सूरिः समागतौ । स्थूलभद्रोऽप्यऽथाऽऽयासी-त्सन्तीर्णाभिग्रहार्णवः ।। १६३ ।। तञ्चाऽऽयान्तं समुत्थाय, स्माह सूरिः ससम्भ्रमम् । दुष्करदुष्करकारिन् !, स्वागतं ते तपोनिधे । ।। १६४ ।। सामर्षास्तन्निशम्येति, दध्युस्ते यतयस्त्रयः । गुरवो मन्त्रिपुत्रत्वा-देवमामन्त्रयन्त्यमुम् ! ।।१६५ ।। नित्यं षड्समाहारं, भुक्त्वा तत्र स्थितोऽप्यऽसौ । गुरुभिः कथ्यते साधुः, कृतदुष्करदुष्करः ! ।।१६६। वयमप्यैषदब्दे त-लास्यामोऽमुमभिग्रहम् । ध्यायन्त इति ते मासान्, कष्टादष्टाऽत्यवाहयन् ! ।।१६७।। lol ||७|| ||coll Ifoll all llall Moh foll || ||slil llel Iell Isil Poll Isll lel lel Isil Jel lisil Isil Isil For Personal Private Use Only Page #147 -------------------------------------------------------------------------- ________________ ॥७॥ उत्तराध्ययन सूत्रम् १०५ llell llell llell lell llell Mon परिषहनाम 160 द्वितीय| मध्ययनम् foll 16ll Hell ||oll Isll llel Isll Isll ||ol lel वर्षाकालेऽथ सम्प्राप्ते, मानी सिंहगुहामुनिः । सम्भूतविजयाचार्यान्, प्रणम्येति व्यजिज्ञपत् ।।१६८।। सर्वदा षड्रसाहार-भोजी कोशानिकेतने । स्थास्याम्यहं चतुर्मासी, स्थूलभद्र इव प्रभो ! ।।१६९ ।। अयं हि स्थूलभद्रस्य, स्पर्द्धयाऽङ्गीकरोत्यदः । विमृश्येत्युपयोगं च, दत्त्वैवं सूरिरब्रवीत् ।।१७०।। वत्साभिग्रहमेनं मा-कार्षीर्दुष्करदुष्करम् । क्षमो हि स्थूलभद्रोऽमुं, निर्वोढुं नाऽपरः पुनः ! ।।१७१।। अपि स्वयम्भूरमण-स्तरीतुं शक्यते सुखम् । अयं त्वभिग्रहो धर्तुं, दुष्करेभ्योऽपि दुष्करः ! ।। १७२।। दुष्करोऽप्यस्ति नायं मे, क्व नु दुष्करदुष्करः ? । करिष्याम्येव तदमु-मित्यूचे स पुनर्गुरून् ।। १७३ ।। अथोचे सूरिरेतस्मा-दभिग्रहकदाग्रहात् । वत्स ! ते भाविनी लाभ-मिच्छतो मूलविच्युतिः ! ।। १७४ ।। एनामपि गुरोर्वाचं, मुमुक्षुरवमत्य सः । वीरंमन्यो ययौ कोशा-सदनं मदनाश्रयम् ! ।।१७५।। स्पर्धया स्थूलभद्रस्य, नूनमागादयं मुनि : । कोशाऽपि तं विलोक्येति, दध्यौ दक्षा नमञ्च तम् ।। १७६।। स्थित्यर्थं प्रार्थयामास, स साधुश्चित्रशालिकाम् । कोशापि तां ददौ सोऽपि, सोत्सेकस्तां प्रविष्टवान् ।। १७७।। बुभुजे च तया दत्त-माहारं षड्रसाञ्चितम् । अथ कोशाऽपि तत्रागा-न्मध्याह्न तं परीक्षितुम् ।।१७८ ।। मृगाक्षीं तां च स प्रेक्ष्य, क्षणात्क्षोभमुपागतः । मदनावेशविवशः, संवेशनमयाचत ।। १७९।। तत: कोशा तमित्यूचे, स्वामिन् ! पण्याङ्गना वयम् ! । स्वीकुर्मः शक्रमपि नो, धनदानं विना कृतम् ! ।।१८०।। lish lel ||ll || foll llslil 16 llsil ilGll ||SH Isl || ||७|| ill १०५ lol llroll lel Ill ||७ For Personal & Private Use Only Page #148 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०६ 6 परिषहनाम द्वितीयNell Mell मध्ययनम् ||6 मुनिः स्माह प्रसद्य त्वं, मां निर्वापय सङ्गमात् । वह्नौ शैत्यमिवाऽस्मासु, द्रविणं तु सुदुर्लभम् ! ।।१८१।। त्वदाज्ञाविवशश्चाहं, धनमप्यानये द्रुतम् । निवेदयसि चेन्मा, तत्प्राप्तिस्थानमुत्तमम् ।। १८२।। ततो बोधयितुं सा तं, प्रोचे नेपालभूपतिः । नव्यसाधोर्लक्षमूल्यं, प्रदत्ते रत्नकम्बलम् ।। १८३।। ततस्त्वं तत्र गत्वाऽऽशु, तं समानय मत्कृते । श्रुत्वेति सोऽप्यऽकालेऽपि, नेपालं प्रति चेलिवान् ।।१८४ ।। तत्र गत्वा धराधीशा-द्रत्नकम्बलमाप्य च । ववले स मुनिः सद्यो, वेश्यां ध्यायन्मनोन्तरे ।। १८५।। तत्र मार्गे स्थितानां च, दस्यूनां शकुनस्तदा । आयाति लक्ष्यमित्यूचे, तदज्ञासीच दस्युराट् ।। १८६।। किमायातीत्यपृच्छञ्च, वृक्षारूढं चरं ततः । सोऽप्याख्यद्भिक्षुमेवैकं, वीक्षे कमपि नाऽपरम् ।।१८७।। अथ तत्रागतं साधु, धृत्वा चौरा व्यलोकयन् । अपश्यंतश्च किमपि, द्रव्यं ते मुमुचुर्मुनिम् ।। १८८।। शकुन: पुनरित्याख्य-द्याति लक्षमिदं पुरः । ततो विधृत्य तं साधु-मभ्यधादिति चौरराट् ।।१८९।। वयं तवाभयं दद्यः, तथ्यं वद किमस्ति ? ते । ततो यतिर्जगौ यूयं, सत्यं शृणुत दस्यवः ! ।।१९०।। अस्ति क्षिप्तो वंशमध्ये, वेश्यार्थं रत्नकम्बलः । मत्पार्श्व इति तेनोक्ते-ऽमुचत्तं चौरराट् मुनिम् ।। १९१।। अथागत्य स कोशाये, रत्नकम्बलमार्पयत् । गृहनिर्धमने साऽपि, तं निचिक्षेप पङ्किले ।। १९२।। विषण्णो वीक्ष्य तत्साधु-रित्यूचे सुन्दरि ! त्वया । महामूल्योऽप्यसौ पङ्के, किं क्षिप्तो रत्नकम्बल: ? ।। १९३।। Ital ॥ell |ll Isl Illl lIGll lisil Hel led Gll ||6|| ilol Isil llsil For Personal Private Use Only Page #149 -------------------------------------------------------------------------- ________________ Isil Ill Hell उत्तराध्ययन सूत्रम् १०७ Jell o Isil sil Jell lisil Isll Isl Wom lol ilsil foll कोशा शशंस यद्येत-जानासि त्वं तदा कथम् । आत्मानं गुणरत्नाढ्यं, क्षिपसि ? श्वभ्रकर्दमे ।।१९४।। R परिषहनाम Iol किञ्च रत्नत्रयमिदं, भुवनत्रयदुर्लभम् । मदङ्गे खालजम्बाल-कल्पे क्षिपसि किं मुधा ? ।।१९५ ।। द्वितीय BI मध्ययनम् तच्छृत्वोत्पन्नवैराग्यः, कोशामिति जगी यतिः । संसाराब्धौ पतत्साधु, रक्षितोऽहं त्वयाऽनधे ! ।। १९६ ।। अतिचारोत्थदुष्कर्म-मलं क्षालयितुं निजम् । अथ ज्ञानाम्बुसम्पूर्ण, श्रयिष्येऽहं गुरुहृदम् ।। १९७।। कोशाऽब्रवीद् ब्रह्मचर्य-स्थितयाऽपि मया मुने ! । यदेवं खेदितोऽसि त्वं, तन्मिथ्या दुष्कृतं मम ! ।।१९८ ।। आशातना मया युष्म-त्प्रतिबोधाय या कृता । सा सोढव्या गुरोराज्ञा, वोढव्या च स्वमौलिना ! ।। १९९।। इच्छाम्येतदिति प्रोच्य, सोऽप्यागाद्गुरुसन्निधौ । तान् प्रणम्य प्रकुर्वाणः, स्वनिन्दामिति चाब्रवीत् ।। २००।। अहं हि निर्गणोऽपि श्री-स्थलभद्र इवाचरन । प्रापं विडम्बना काक, इव चक्राङ्गवत्तरन् ! ।। २०१।। क्वाऽहं ? सत्वोज्झित: ! क ? श्री-स्थूलभद्रश्च धीरधीः ! । क्व सर्षपः ? क्व हेमाद्रिः ?, क्व खद्योतः क्व चांशुमान् ? ।। २०२।। इत्युदीर्यालोचनां च, गृहीत्वा स विशुद्धधीः । सुदुस्तपं तपस्तेपे, कर्मेन्धनहुताशनम् ।। २०३।। यथा च रथिकं पुण्य-कोश: कोशा व्यबोधयत् । तथा कथानकं ज्ञेयं, श्रीआवश्यकवृत्तितः ।। २०४ ।। स्त्रीपरीषह इति श्रमणोधेः, स्थूलभद्रमुनिवत्सहनीयः । मानसं हरिगुहामुनिवन्न त्वात्मनः शशिमुखीषु निधेयम् ।। २०५।। इति स्त्रीपरीषहे स्थूलभद्रर्षिकथा ।।८।। १०७ Ill || lol For Personal Prese Only Page #150 -------------------------------------------------------------------------- ________________ ॥७॥ Jer उत्तराध्ययन सूत्रम् १०८ ||sil Jell स्त्री परीषहश्चैकत्र वसतस्तादृशवशाजनसंसर्गवशान्मन्दसत्वस्य स्यादिति नैकत्र स्थाने स्थेयं, किन्तु ग्रामानुग्रामविहाररूपा चर्या कार्येति । परिषहनाम तत्परीषहमाह - द्वितीय मध्ययनम् एग एव चरे लाढे, अभिभूअ परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणिए ।।१८।। व्याख्या - एक एव रागादिरहित एव चरेत्, अप्रतिबद्धविहारेण विहरेत्, लाढयति प्रासुकैषणीयाहारेण यापयति आत्मानमिति लाढः, - 61 अभिभूय निर्जित्य परीषहान् क्षुधादीन्, क्व चरेदित्याह-ग्रामे वा, नगरे वा, ‘अपिः' पूरणे, निगमे वा वणिग् निवासे, राजधान्यां वा राज्ञो निवासपुर्या, मडम्बाद्युपलक्षणञ्चैतदिति सूत्रार्थः ।।१८।। पुनः प्रस्तुतमेवाह - ___असमाणो चरे भिक्खू, नेअ कुज्जा परिग्गहं । असंसत्तो गिहत्थेहिं, अणिकेओ परिव्वए ।।१९।। व्याख्या - असमानोऽसदृशो गृहस्थः सहाश्रयमूर्छारहितत्वेन, अन्यतीर्थिकैश्च सहानियतविहारादिना चरेद्विहरेद्भिक्षुर्मुनिः, lell कथमेतत्स्यादित्याह-नैव कुर्यात्परिग्रह, ग्रामादिषु ममत्वरूपं, ममत्वाभावश्च कथं स्यादित्याह-असंसक्तोऽसम्बद्धो गृहस्थैहिभिः, अनिकेतो गृहरहित: परिव्रजेत् सर्वतो विहरेत्, गृहस्थसंसर्गादेरेव ग्रामादौ ममत्वं स्यादिति भाव इति सूत्रार्थः ।।१९।। आख्यानञ्चात्र, तथाहि - अभवन् भुवनाभोग-भासनाम्भोजपाणयः । सूरयः सङ्गमाह्वाना, जिनाज्ञापालनोद्यताः ।।१।। llell Jell lls llell leir JainEducationiman For Personal Private Use Only Page #151 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०९ ial परिषहनाम द्वितीयमध्ययनम् उत्सर्गञ्चापवादञ्च, विदन्तस्ते यथास्थितम् । क्षीणजङ्घाबलास्तस्थुः, पुरे कोल्लकिराभिधे ।।२।। एकदा तत्र दुर्भिक्षे, सञ्जाते गच्छसंयुतम् । सिंहाचार्य स्वशिष्यं ते, दूरदेशे व्यहारयन् ।।३।। स्वयं तु तत्रैव पुरे, नव भागान् प्रकल्प्य ते । विजहुर्मासकल्पादि-विधिना विधिवेदिनः ।।४।। क्षीणजङ्घाबलत्वात्ते, तत्रस्था अपि न व्यधुः । प्रतिबन्धं पुरश्राद्ध-कुलशय्यासनादिषु ।।५।। प्रकृष्टांस्तद्गुणान् वीक्ष्य, पुराधिष्ठायिका सुरी । तेषु भक्तिं दधौ प्राज्या, भेजे तांश्च दिवानिशम् ।।६।। वर्षान्तरे च तत्रागात्, प्रहित: सिंहसूरिणा । सङ्गमाचार्यशुद्ध्यर्थं, तच्छिष्यो दत्तसज्ञकः ।।७।। यत्र स्थितैस्तैराचार्य-र्गच्छः प्रस्थापितोऽभवत् । ते तत्रैवालयेऽभूवं-स्तदायाताः पुनः क्रमात् ।।८।। तांश्च तत्र स्थितान् दृष्ट्वा, दुर्विदग्धशिरोमणिः । उत्सर्गकरुचिर्दत्त-साधुरेवं व्यचिन्तयत् ।।९।। तिष्ठन्तोऽत्रैव दृश्यन्ते, यदमी सूरयस्ततः । मन्ये न भावतोप्येते, मासकल्पादि कुर्वते ! ।।१०।। तदमीभिः सहैकत्र, ममोद्युक्तविहारिणः । स्थातुं न युक्तमित्यस्था-त्पार्श्वस्थे स कुटीरके ।।११।। पश्चाद्गत्वा सूरिपाचे, सोऽनमत्तानिरादरः । साधुसौख्यविहारादि-वार्ता तैरप्यपृच्छ्यत ।। १२ ।। दत्तोऽपि सकलं सूरि-पृष्टं प्रोचे यथातथम् । भिक्षाकाले च भिक्षार्थ, जगाम सह सूरिभिः ।।१३।। दत्तसाधुं सहादाय, सङ्गमस्थविरा अपि । निस्सङ्गा: पर्यटन्तिस्म, प्रोञ्चनीचकुलेषु ते ।। १४ ।। ||७|| ISM 116ll 1161 llell llell Jell १०९ lol Jain Education internal 16ll Holumiainelibrary.org For Personal & Private Use Only Page #152 -------------------------------------------------------------------------- ________________ ||७|| Woh उत्तराध्ययन सूत्रम् ११० परिषहनाम द्वितीयमध्ययनम् कालदौःस्थ्यादटन्तोपि, नापुस्ते भक्ष्यमुत्तमम् । लेभिरे प्रान्तभैक्ष्यं तु, स्वल्पं स्वल्पं क्वचित् क्वचित् ।।१५।। ततो दत्तमुनिर्भक्ष्यं, तथाविधमनाप्नुवन् । कोपाविष्टो बभूवान्त-र्दुष्टश्चैवमचिन्तयत् ।।१६।। भ्रमयत्येष वृद्धो मां, प्रतिवेश्म निरर्थकम् । सश्रद्धश्राद्धगेहानि, न दर्शयति मे पुनः ! ।।१७।। सूरयोपि तदाकूतं, ज्ञात्वा कोपेङ्गितादिभिः । तत्तुष्टिकारिभिक्षार्थ-मिभ्यश्रेष्ठिगृहं ययुः ।।१८।। दुष्टरेवतिकासज्ञा-व्यन्तरीभिरुपद्रुतः । तस्य च श्रेष्ठिन: पुत्रो, रुदन्नासीदहर्निशम् ।।१९।। अगाञ्च रुदतस्तस्य, षण्मासी न तु केचन । उपायाः प्राभवंस्तत्र, मातापित्रादिकारिताः ।।२०।। गत्वा तस्य शिशो: पार्श्व, कृत्वा चप्पुटिकाध्वनिम् । वत्स ! मा रुदिहीत्यूचु-स्तदा सङ्गमसूरयः ।। २१।। तेषां तद्वाक्यमाकर्ण्य, रेवत्यो भयविह्वला: । आशु नेशुः शिशुरपि, न रुरोद ततः परम् ।। २२।। तद्वीक्ष्य मुदितः श्रेष्ठी, मोदकेस्तान्न्यमन्त्रयत् । हृद्या हि प्राप्यते भिक्षा, गुणैः परिचयेन वा ।। २३ ।। दत्तायाऽदापयश्चित्त-मोदकांस्तांश्च मोदकान् । सूरिमुख्याः पुनर्नक-मपि तं जगृहुः स्वयम् ।। २४ ।। भ्रमन्मया समं पूर्णा-ऽऽहारो मा खिद्यतामसौ ! । ध्यात्वेति वसतिं गन्तुं, व्यसृजन् गुरवोऽथ तम् ।। २५ ।। विशिष्टगृहमेकं मे, गुरवो दर्शयंश्चिरात् । मां विसृज्याथ यास्यन्ति, सौधान् श्रेष्ठतरान् स्वयम् ।। २६।। चिन्तयन्निति दत्तर्षि-र्जगामोपाश्रयं निजम् । स्वयं शठो हि सरल-मप्यन्यं मन्यते शठम् ।। २७।। आचार्यास्तु चिरं भ्रान्त्वा, गृहीत्वा प्रान्तभोजनम् । आययुः स्वाश्रयं द्वाव-प्याहारं च वितेनतुः ।। २८ ।। ||७|| Iell 16 ||sil llsil Ifoll in Education International For Personal & Private Use Only Page #153 -------------------------------------------------------------------------- ________________ చా చా చా చా చా రా ||६|| उत्तराध्ययन- ॥॥ सूत्रम् १११ TTTTTTTTTTT अथावश्यककाले तं, प्रोचुः सङ्गमसूरयः । आलोचयतु भिक्षाया, दोषानद्यतनान् भवान् ! ।। २९ ।। युष्माभिः सममेवाद्य, भिक्षायै हिण्डितोऽस्म्यऽहम् । तत्किमालोचयामीति, दत्तेनोक्ते गुरुर्जगौ ।। ३० ।। धात्रीचिकित्सापिण्डोऽद्य, भक्षितोस्ति त्वयैव यः । तमालोचय तच्छ्रुत्वा, सकोप इति सोऽब्रवीत् ।। ३१ ।। अपि सर्षपमात्राणि, परच्छिद्राणि पश्यसि ! । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ? ।। ३२ ।। द्रष्टुं स्वदोषान् लोकानां, नैकमप्यस्ति लोचनम् । सन्ति लोचनलक्षाणि, परदोषविलोकने ।। ३३ ।। विब्रुवन्निति दत्तोऽगात्ततो निजकुटीरकम् । तत्रस्थोऽपि च सूरीणां दोषानेवं व्यचिन्तयत् ।। ३४।। तस्मै निन्दाकारिणेऽपि, नाकुप्यन् सूरयस्तु ते । चुकोप किन्तु तद्भक्ता, पुराधिष्ठायिका सुरी ।। ३५ ।। ततस्तस्य कुशिष्यस्य, शिक्षायै विचकार सा । मध्यरात्रे नीरवृष्टिं, सूचीदुर्भेददुर्दिनाम् ।। ३६ ।। सकर्करोत्करं रेणु-निकरं खरवायुना । उत्क्षिप्योत्क्षिप्य चिक्षेप, तस्य चोपरि सा सुरी ।। ३७ ।। दत्तस्ततो भयभ्रान्त-स्वान्तो ध्वान्तावृतेक्षणः । अन्धान्धुक्षिप्तवत्पश्य-त्रपि नैक्षिष्ट किञ्चन ।। ३८ ।। वेपमानवपुः सोऽथ, भयव्याकुलया गिरा । क्व सन्ति पूज्या इत्युचैः, सूरिसिंहानशब्दयत् ।। ३९ ।। शब्देन तादृशा भीतं, तं ज्ञात्वेति गुरुर्जगौ । वत्सात्रागच्छ सोऽथाऽऽख्य- न वः पश्यामि तामसैः । । ४० ॥ ततस्तस्याङ्गुलीमेकामामृश्यादीदृशगुरुः । सा च दीपशिखेवो दिदीपे तत्प्रभावतः ।। ४१ ।। तदृष्ट्वा व्यमृशद्दत्तो, दोषदर्शी गुणेष्वपि । निशि प्रदीपमप्यस्म-गुरवो रक्षयन्त्यमी ।। ४२ ।। For Personal & Private Use Only परिषहनाम द्वितीय ॥७॥ मध्ययनम् LETOOTEDAGOGenes १११ Page #154 -------------------------------------------------------------------------- ________________ 161 llsil उत्तराध्ययन सूत्रम् ११२ Isl 116ll 16ll IIsll llell likell lall all तञ्च तं चिन्तितं ज्ञात्वा-ऽवधिज्ञानेन देवता । पुरो भूयेत्थमाचष्ट, रुष्टा निष्ठुरया गिरा ।। ४३।। परिषहनाम 16 चन्द्रोज्ज्वलचरित्रेषु, यद्गुरुष्वीदृशेष्वपि । दोषान् पश्यसि तन्नास्ति, त्वत्तोन्यो भुवि दुर्जनः ! ।। ४४।। is द्वितीय ill त्वमेवं सद्गुरूनिन्द-निदानी लप्स्यसे क्षयम् ! । ज्वालाजिह्व ज्वलद्रूप-माक्रामन् शलभो यथा ।। ४५।। IIGI मध्ययनम् ||७|| समतारसपीयूष-कुण्डं यद्यपि सूरयः । शक्तिमन्तोऽप्यऽमी निन्दा-फलं नो दर्शयन्ति ते ।। ४६।। तथापि गुरुपादाब्ज-भक्ताऽहं तव दुर्मते ! । अधुना तदवज्ञाया, दर्शयामि द्रुतं फलम् ।। ४७।। तच्छ्रुत्वा जातभीर्दत्तो, निपत्य गुरुपादयोः । स्वमन्तुं क्षमयामास, शरणीकृतवांश्च तान् ।। ४८।। गुरवोऽपि जगुर्वत्स !, माभैषीर्नास्ति ते भयम् । उपशान्ता ततो देवी, तानत्वाऽगानिजास्पदम् ।। ४९।। नवभागविहाराद्यां, गुरुणोक्तां निजक्रियाम् । श्रुत्वा दत्तोऽपि निश्शङ्को, गुरुभक्तोऽभवद्धृशम् ।। ५०।। यथा जरित्वेऽप्यसहिष्ट चर्या-परीषहं सङ्गमसूरिरेवम् । तथा मुनीन्द्रः सकलैः स सह्यो, नीवृत्युरादिप्रतिबन्धमुक्तैः ।। ५१।। Islil इति चर्यापरीषहे सङ्गमाचार्यकथा ।।९।। Well Well यथा च ग्रामादिष्वप्रतिबद्धेन चर्यापरीषहः सह्यते, तथा नैषेधिकी परीषहोऽपि देहादिष्वप्रतिबद्धेन सह्य इति तमाह - सुसाणे सुण्णगारे वा, रुक्खमूले व एगगो । अकुक्कुओ निसीएज्जा, न य वित्तासए परं ।।२०।। liel! व्याख्या – श्मशाने प्रतीते, शून्यागारे वा शून्यगृहे, वृक्षमूले वा वृक्षधोभूभागे, एकक उक्तरूपः, अकुत्कुचो दुष्टचेष्टारहितो निषीदेत् uslil Isl ||ol llel Mal ||oll ||61 ill Isill Woil Wol ११२ |ol ||all in Education al For Personal & Private Use Only m. www.iainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ Hell उत्तराध्ययन सूत्रम् ११३ leel lall Gll Mall llell sill IN ||ll Nell Now Isil llell llell llsil ॥ उपविशेत् । न च नैव वित्रासयेत् परमन्यं मनुष्यादिकं, अयं भावः-श्मशानादौ एककोऽपि भूरिभैरवोपसर्गाद्युपलम्भेऽपि न स्वयं बिभीयात्, न च ॥ परिषहनाम विकृतस्वरशरीरविकारादिभिरन्येषां भयमुत्पादयेदिति सूत्रार्थः ।।२०।। तत्र तिष्ठतः कदाचिदुपसर्गोत्पत्तौ किं कृत्यमित्याह - ial द्वितीयतत्थ से चिट्ठमाणस्स, उवसग्गाभिधारए । संकाभिओ न गच्छिज्जा, उद्वित्ता अण्णमासणं ।। २१।। Isll मध्ययनम् व्याख्या - तत्र श्मशानादौ 'से' तस्य तिष्ठत उपसर्गा दिव्याद्याः सम्भवेयुरिति शेषः । तानुपसर्गानभिधारयेत्, किं नामैते दृढमनसो मे sll करिष्यन्तीति चिन्तयन् सहेत, शङ्काभीरुस्तत्कृतापकारशङ्कातस्त्रस्तो न गच्छेन्न यायात् उत्थाय तत्स्थानमपहाय अन्यदपरमासनं स्थानमिति सूत्रार्थः ।। २१।। दृष्टान्तश्चात्र, तथाहि - अभूत्पुरे गजपुरे, कुरुदत्तसुताभिधः । महेभ्यपुत्रो महता, गुणानामेकमास्पदम् ।।१।। स संविग्नो गुरूपान्ते, प्रव्रज्याधीत्य च श्रुतम् । प्रतिपेदेऽन्यदैकाकि-विहारप्रतिमा सुधीः ।।२।। विहरनेकदा सोऽथ, साकेतनगरान्तिके । तस्थौ प्रतिमया तुर्य-पौरुष्यां धैर्यमन्दरः ।।३।। ततश्च गोधनं हृत्वा, चौरा ग्रामात्कुतश्चन । कुरुदत्तसुतस्यर्षे:, पार्श्वस्थेनाध्वना ययुः ।। ४।। साधुपार्श्वमथाभ्येयु-गोधनान्वेषका अपि । द्वौ मार्गों तत्र दृष्ट्वा ते, पप्रच्छुश्चेति तं मुनिम् ।।५।। ब्रूहि साधो ! पथा केन, जग्मुश्चौराः सगोधनाः ! । तच्छ्रुत्वापि मुनिस्तेषां, न ददौ किञ्चिदुत्तरम् ।।६।. ततस्ते कुपिता वारि-क्लिनामादाय मृत्तिकाम् । मौलौ तस्य मुनेः पाली, बबन्धुर्दुष्टचेतसः ।।७।। 116ll Isil ||sil liall llell Isll lol Isll Jell Isll llall Poll |lesil sil llell 161 Hell No in Education International For Personal & Private Use Only Page #156 -------------------------------------------------------------------------- ________________ 161 lell llroll Gll New 161 || |lol llel Irel उत्तराध्ययनतत्र क्षिप्त्वा चिताङ्गारान्, ययुस्ते क्रोधविह्वला: । मुनिस्तु तैर्व्वलन्मौलि-रप्येवं हृद्यचिन्तयत् ।।८।। ile परिषहनाम सूत्रम् "सह कलेवर ! खेदमचिन्तयन्, स्ववशता हि पुनस्तव दुर्लभा ! । बहुतरं च सहिष्यसि जीव हे !, परवशो न च तत्र गुणोऽस्ति ते ।।९।।" द्वितीय११४ ध्यायनिति यतिौलिं, मनश्चाकम्पयनहि । सहित्वा चोपसर्ग तं, परलोकमसाधयत् ।।१०।। 6 मध्ययनम् नैषधिक्याः परीषहः, श्रीमुनिराजेन यथाऽमुनाऽधिसेहे ।। सकलैरपि साधुभिस्तथासौ, सहनीयो महनीयपादपद्मः ।।११।। इति नैषेधिकीपरीषहे कुरुदत्तसुतर्षिकथा ।।१०।। नषेधिकीतश्च स्वाध्यायादि कृत्वा शय्यामागच्छेदिति शय्यापरीषहमाह - उञ्चावयाहि सिजाहिं, तवस्सी भिक्खु थामवं । नाइवेलं विहण्णेजा, पावदिट्ठी विहण्णइ ।। २२।। all || व्याख्या - उचाः शीतातपनिवारकत्वादिभिर्गुणैरुत्कृष्टाः, तद्विपरीतास्त्ववचाः, उच्चाश्चावचाश्च, उच्चावचास्ताभिः । शय्याभिर्वसतिभिस्तपस्वी तप:कर्ता, भिक्षुर्मुनि:, स्थामवान् शीतातपादि सहनं प्रति सामर्थ्यवान्, न नैव अतिवेलं स्वाध्यायादि वेलातिक्रमेण I विहन्यात्, हन्तेर्गतावपि प्रवृत्तेरत्राहं शीतादिभिरभिभूत इति स्थानान्तरं गच्छेत् । यद्वा अतिवेलं अन्यसमयातिशायिनी मर्यादां समतारूपां ॥ IMS उच्चशय्यावाप्तौ अहो ! सभाग्योहं ! यस्येदृशी सर्वर्तुसुखदा शय्येति हर्षेण, अवचावाप्तौ च अहो ! मन्दभाग्योहं ! शय्यामपि सुन्दरां न लेभेला Ill इति विषादेन, न विहन्यान्न लवयेत् । कुतश्चैवमुपदिश्यत इत्याह-पापदृष्टिः पापबुद्धिः 'विहण्णइ' इति-प्राकृतत्वाद्विहन्ति उल्लङ्घते मर्यादामिति ॥ al Ms शेष इति सूत्रार्थः ।। २२।। किम्पुनः कुर्यादित्याह - ११४ ||७|| WOM Iall 16 ||७| |lol | For Personal & Private Use Only Page #157 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११५ पइरिक्कं उवस्सयं लद्धं, कल्लाणं अदुव पावगं । किमेगराइं करिस्सइ, एवंतत्थ हिआसए ।।२३।। il परिषहनाम ___ व्याख्या - प्रतिरिक्तं स्त्र्यादिविरहितमुपाश्रयं वसतिं लब्ध्वा प्राप्य, कल्याणं शोभनं 'अदुवत्ति' अथवा पापकमशोभनं, किं न किञ्चित्सुखं । द्वितीयis दुःखं चेति गम्यते', एकरात्रं एकां रात्रिं करिष्यति विधास्यति ? कल्याण: पापको वा उपाश्रय इति प्रक्रमः । अयं भावः – केचित्सुकृतिनो l मध्ययनम् is मणिसुवर्णमयेषु विचित्रचित्रशालेषु सौन्दर्येन्दिराधरीकृतमन्दरेषु सप्तभौमादिमन्दिरेषु यावज्जीवं वसन्ति, तदन्ये तु जीर्णपर्णतृणादिमयेषु कोलोन्दरादिविलिखितभूतलेषु कुटीरकेषु, मम त्वद्यैवेयमेवंविधा वसतिः ! कल्ये त्वन्या भविष्यति ! तत्किमत्र हर्षेण विषादेन वा ? । मया हि समभावार्थमेव व्रतमादृतमेवमनेन प्रकारेण तत्र कल्याणे पापके वोपाश्रयेऽध्यासीत, सुखं दुःखं वा । जिनकल्पिकापेक्षञ्चकरात्रमिति, इतरापेक्षया तु कतिपयरात्रीरिति सूत्रार्थः ।। २३ ।। उदाहरणञ्चात्र तथाहि - बभूव पूर्या कोशाम्ब्यां, यज्ञदत्ताभिधो द्विजः । तस्याभूतां सोमदत्त-सोमदेवाभिधी सुतौ ।।१।। सोमभूतिमुनेः पावें, तौ द्वावपि महाशयो । प्राव्राजिष्टां भवोद्विग्ना-वभूतां च बहुश्रुतौ ।।२।। अन्यदा स्वजनान् द्रष्टुं, तो कौशाम्बीमुपेयतुः । स्वजनास्तु तदाऽवन्त्यां, गत्वाऽभूवन् स्थितास्तयोः ।।३।। ततस्तावप्यचलता-मभिमालवकं मुनी । पिबन्ति तत्र देशे च, मद्यं केचिद् द्विजा अपि ।।४।। तत्र ब्राह्मणगेहेषु, भिक्षार्थं गतयोस्तयोः । द्रव्येणान्येन संयोज्य, मद्यं विप्रस्त्रियो ददुः ।।५।। अन्ये त्वाहुर्ददे ताभि-र्मद्यमेव यथास्थितम् । तद्विशेषमजानन्ता-वपातां तच तावपि ।।६।। || || ||Gl II ||ol Inn Education For Personal & Private Use Only lil Page #158 -------------------------------------------------------------------------- ________________ Is iel उत्तराध्ययन- ol सूत्रम् ११६ fol lall परिषहनाम द्वितीयमध्ययनम् foll foll lifoll Mall leel liell वपुर्धमादिना सीधु, पीतं ज्ञात्वाथ तो मुनी । जातानुतापौ निष्पापो, मिथो व्यमृशतामिति ।।७।। अयुक्तमेतदावाभ्या-मजानद्ध्यां महत्कृतम् । सुरामप्यऽपिबावाऽऽवां, प्रमादादसमीक्ष्य यत् ।।८।। सेवेताकल्प्यमप्येव-माहारार्थी कदाचन ! । तदाहारपरीहार-मेवाऽऽवां कुर्वहेऽधुना ! ।।९।। इत्यालोच्यापगातीर-गतकाष्ठोपरि स्थितौ । तावकार्टा पादपोप-गमनं मुनिसत्तमो ।।१०।। अकालेऽपि तदा मेघ-वृष्टिर्जज्ञेऽतिभूयसी । पूरयन्ती पयः पूरै-नंदी प्लावितसैकतैः ।।११।। आरूढश्रमणं दारु, ततारोडुपवत्ततः । उत्तेरतुस्ततो नैव, तदापि व्रतिनौ तु तौ ।।१२।। सोऽथ सिन्धुरयः कूल-तरून्मूलनतत्परः । काष्ठारूढौ यती सद्य-स्तौ निनाय पयोनिधौ ।।१३।। उच्छलालोलकल्लोल-लोलनान्दोलनव्यथाम् । उल्लोलोत्क्षिप्तकाष्ठौधा-भिघातञ्चातिदारुणम् ।।१४।। जलजन्तुकृतां ग्रास-विबाधाञ्चातिदुःसहाम् । तत्र धीरमनस्कौ ता-वक्षमेतां क्षमानिधी ।। १५ ।। (युग्मम्) यावजीवं विषह्येति, तीव्र शय्यापरीषहम् । देवभूयं सोमदत्त-सोमदेवावविन्दताम् ।।१६।। तौ साधुसिंहो सहत: स्म शय्या-परीषहं यद्वदहार्यधैर्यो । तथा विषह्यो मुनिभिः स सर्वेः, शमामृतक्षीरपयोधिकल्पः ।।१७।। इति शय्यापरीषहे सोमदत्तसोमदेवर्षिकथा ।।११।। शय्यास्थितस्य च कदाचित्तथाविधः शय्यातरोऽन्यो वा कश्चिदाक्रोशेदपि, तत आक्रोशपरीषहमाह - losill foll IGll Ioll all llell Ioli all sil Nell liall lel Jel ११६ Isl lain Economia For Personal Private Use Only Page #159 -------------------------------------------------------------------------- ________________ l || उत्तराध्ययन- सूत्रम् ११७ Isl Jel Isl अक्कोसिज परो भिक्खुं, न तेसिं पडिसंजले । सरिसो होई बालाणं, तम्हा भिक्खू न संजले ।। २४ ।। परिषहनाम व्याख्या - आक्रोशेत्तिरस्कुर्यात् परोऽन्यो भिक्षु, धिगमुण्ड ! किमिह त्वमागतोसीत्यादिवाक्यैः, न तेसिति' सुपोवचनस्य च व्यत्तयात्तस्मै प्रति द्वितीयडा सवलेत, प्रत्याक्रोशदानादिना वह्निवदीप्येत । चिन्तयेचैवं- 'आक्रुष्टेन मतिमता, तत्वार्थालोचने मति: कार्या । यदि सत्यंक: कोपः ?, स्यादनृतं का मध्ययनम् किं नु कोपेन ? ।।१।।" किमेवमुपदिश्यत इत्याह-प्रतिसज्वलन् हि साधुः सदृशो भवति बालानामज्ञानां, तथाविधक्षपकवत् ।। Isl तथा हि क्वाप्यभूत्कश्चि-दनगारो गुणान्वितः । तपोऽतिदुस्तपं मास-क्षपणादिकमाचरन् ।।१।। तद्गुणावर्जिता कापि, तं ननामाऽनिशं सुरी । कार्य मदुचितं पूज्यैः, प्रसाद्यमिति चाब्रवीत् ।।२।। श्रुत्वा विप्रस्य कस्यापि, दुर्वाक्यं सोऽन्यदा मुनिः । जातकोपः समं तेन, योद्धं प्रववृतेतराम् ।।३।। क्षुत्क्षामदेहः क्षपक-स्ततस्तेन द्विजन्मना । हत्वा मुष्ट्यादिभिः पृथ्व्या-मपात्यत तरस्विना ।।४।। मुहर्महस्ताडयित्वा, द्विजेन मुमुचेऽथ सः । ततः स्वस्थानमगम-क्षपकोऽपि कथञ्चन ।।५।। तत्पार्श्वेऽथ विभावर्या, विभाभिर्भासुरा सुरी । समाजगाम तत्पादौ, प्रणनाम च पूर्ववत् ।।६।। SI Ils! तां देवीं जल्पयामास, न किञ्चित्क्षपकः पुनः । अजल्पन्तं च तं साधु-मेवं पप्रच्छ देवता ।।७।। त्वं न जल्पयसि स्वामि-त्रपराधात्कुतोऽद्य मां ? । ततो वाचंयमोप्युः , प्रत्युवाचेति निर्जरीम् ।।८।। द्विजेन हन्यमानोऽपि, यन्नाहं रक्षितस्त्वया । ममापकारिणस्तस्य, किञ्चिन्नापकृतं च यत् ।।९।। ततस्त्वां वादये नाहं, वाडमात्रप्रीतिकारिणीम । तच्छत्वेत्यभ्यधाद्देवी, स्मितविच्छरिताधरा ।।१०।। (यग्मम) lisill lall ||sil Isll ११७ For Personal use only Page #160 -------------------------------------------------------------------------- ________________ Mearl उत्तराध्ययन सूत्रम् ११८ lell Wel ||oll islil 16ll युवयोरभवद्युद्धं, यदान्योन्यविलग्नयोः । तदाहमपि तत्रैवा-ऽभूवं कौतुकदर्शिनी ।।११।। ill परीषहनाम किन्तु तुल्यौ युवां दृष्टी, कोपाविष्टौ मया तदा । कः साधुः ? को द्विजश्चेति, नाज्ञासिषमहं तदा ! ।।१२।। ill द्वितीय ||७ युष्मद्रक्षां विप्रशिक्षा-मत एव च न व्यधाम् । श्रुत्वेति क्षपकः शान्त-कोपाटोपोऽब्रवीदिति ।।१३।। मध्ययनम् सूनृता प्रेरणा देवि, त्वयाऽसौ विहिता मम । तदमुष्यातिचारस्य, मिथ्यादुष्कृतमस्तु मे ! ।।१४।। ilsil || ततो यतिं तं प्रणिपत्य सत्य-भक्त्या निजं धाम जगाम देवी । कुप्यन्मुनिः स्यादिति बालतुल्यो, नाक्रोशकारिष्वपि तेन is कुप्येत् ।। १५ ।। इतिक्षपककथा । Ill उक्तमेवार्थं निगमयितुमाह - 'तम्हत्ति' यस्माद्वालानां सदृशो भवति तस्माद्भिक्षुर्न सवलेदिति सूत्रार्थः ।।२४ ।। कृत्योपदेशमाह - सोञ्चाणं फरुसा भासा, दारुणा गामकंटया । तुसिणीओ उवेहेज्जा, न ताओ मणसी करे ।।२५।। ___व्याख्या - श्रुत्वा ‘णमिति' वाक्यालङ्कारे, परुषाः कर्कशा भाषा वाचः, दारयन्ति संयमविषयां धृतिमिति दारुणाः, तथा ग्राम 6 इन्द्रियग्रामस्तस्य कण्टका इवातिदुःखोत्पादकत्वेन ग्रामकण्टकाः, 'तुसिणीओत्ति' तूष्णींशीलो न कोपात्परुषभाषी । उपेक्षतावधीरयेत्, 1 प्रक्रमात्परुषभाषा एव, कथमित्याह-न ता मनसि कुर्यात्तद्भाषिणि द्वेषाकरणेनेति भाव इति सूत्रार्थः ।। २५ ।। दृष्टान्तश्चात्र, तथाहि - अभूत्पुरे राजगृहे, गृहे नि:शेषसम्पदाम् । मालाकारोऽर्जुनाह्वानः, स्कन्दश्रीस्तस्य च प्रिया ।।१।। Nell Hell यक्षो मुद्गरपाण्याह्नः पुराद्राजगृहाद्वहिः । अर्जुनस्याराममार्गे-ऽभवत्तद्गोत्रदेवता ।।२।। foll Mell all ||Gll llell liall Mall hell lell foll Ilell lisil Ifoll sil Isll ||७|| lish ११८ iell Mell llel Ball lil Ilsil For Personal & Private Use Only Page #161 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११९ परीषहनाम द्वितीयमध्ययनम् lel Isil कुसुमैर्मेदुरामोद-प्रमोदितजगजनैः । तं यक्षमर्जुनो भूरि-भक्तव्याऽपूजयदन्वहम् ।।३।। स्कन्दश्रीरन्यदा भर्तु-भक्तं दत्वा गृहं प्रति । पुष्पाण्यादाय वलिता, यक्षचैत्यान्तिकं ययौ ।।४।। तदा च तां दुर्ललित-गोष्ठीसत्का मदोत्कटाः । यक्षवेश्मस्थिताः प्रेक्षा-मासुः षट् कामिनो नराः ।।५।। असौ सौन्दर्यवसति-र्वनिताऽर्जुनमालिनः । गृह्यतामिति जल्पन्तो, द्रुतं ते जगृहुश्च ताम् ।।६।। यक्षायतनमध्ये च, तां समानीय कामिनीम् । यक्षस्याग्रे बुभुजिरे, ते सर्वेऽपि पुनः पुनः ।।७।। तदा च यक्षपूजार्थं, तत्रागादर्जुनोऽपि हि । तञ्चायान्तं विलोक्यैवं, स्कन्दश्रीस्तानभाषत ।।८।। आगच्छत्यर्जुनोऽसौ त-त्किं मां यूयं विमोक्ष्यथ ? । ततस्तेऽचिन्तयन्नून-मेतस्याः प्रियमस्त्यदः ।।९।। वराकान्मालिकादस्मा-त्रास्माकं भीरु ! भीरिति । ब्रुवन्तस्ते बबन्धुश्च, द्रुतमर्जुनमालिनम् ।।१०।। तं यक्षस्य पुरो न्यस्य, तस्य पश्यत एव हि । सिषेविरे ते तत्कान्ता-महम्पूर्विकया मुहुः ।। ११ ।। स्वभार्यां भुज्यमानां तै-वीक्ष्याऽचिन्तयदर्जुनः । एनं यक्ष पुष्पपुजैः, पूजयाम्यहमन्वहम् ।।१२।। अद्य त्वस्यैव पुरतः, प्राप्नोम्येतां विडम्बनाम् । तनिश्चितमिदं नैव, यक्ष: कोप्यत्र विद्यते ! ।।१३।। यदि चात्र भवेद्यक्ष-स्तदासौ मां स्वसेवकम् । नैवेदानीमुपेक्षेत, पीड्यमानमनाथवत् ।।१४।। ध्यायन्तमिति तं ज्ञात्वा, यक्षस्तदनुकम्पया । प्रविवेशाशु तस्याङ्गे-ऽछिदत्तद्वन्धनानि च ।। १५ ।। nel llol lol 16 ||fall all lleel |Gl Virgh llel Jain Education inaries For Personal & Private Use Only le.Miwww.iainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ||all Joll isi परीषहनाम द्वितीयIs मध्ययनम् सहस्रपलनिष्पन्नं, गृहीत्वा लोहमुद्गरम् । तान्नारीसप्तमान् गोष्ठी-पुरुषान् षट् जघान च ।।१६।। इत्थं प्रतिदिनं नारी-सप्तमान् मानवान् स षट् । जघान सतताभ्यासाद्, भ्रामं भ्रामं पुराबहिः ।।१७।। तज्ज्ञात्वा पूर्जन: सर्व-स्तावन्न निरगावहिः । यावत्तेन हता न स्युः, षट् नारीसप्तमा नरा: ।।१८।। अन्यदा तत्पुरोपान्ते, श्रीवीरः समवासरत् । नत्वर्जुनभयात्कोऽपि, जिनं नन्तुं ययौ जनः ।।१९।। तदा तत्पुरवास्तव्यः, श्रुत्वा श्रीमज्जिनागमम् । एवं सुदर्शन: श्रेष्ठी, दध्यौ हर्षोच्छसत्तनुः ।।२०।। अहो ! जगजनाम्भोजप्रबोधननभोमणिम् । श्रीवीरमपि नन्तुं नो, यात्यर्जुनभयाजनः ।। २१।। जिनस्य विश्वत्रितय-त्रायिणो ध्यायिनं जनम् । हन्तुमीष्टे न हीन्द्रोऽपि, तजनोऽयं बिभेति किम् ? ।। २२।। यद्भाव्यं तद्भवतु वा, स्वामिनं किन्तु वन्दितुम् । यास्याम्येवेति स ध्यात्वा, निरगानगराबहिः ।। २३।। अर्जुनोऽपि दधावे द्राग, वीक्ष्यायान्तं सुदर्शनम् । उल्लालयन् मुद्गरं तं, पुष्पकन्दुकलीलया ।। २४ ।। तं चापतन्तं वेगेन, धनुर्मुक्तपृषक्तवत् । वीक्ष्येति व्यकुशद्वर्य-स्थैर्यधैर्यः सुदर्शनः ।। २५ ।। अयं मुद्गरपाणिर्मा, हन्तुमायाति मालिकः । तदात्मकृत्यं कुर्वेह-मेवं ध्यात्वेति सोऽब्रवीत् ।। २६।। अर्हत्सिद्धमुनीन् जैनं, धर्म च जगदुत्तमम् । शरणं प्रतिपन्नोऽस्मि, श्रीवीरं च जगद्गुरुम् ।। २७ ।। किञ्चास्मादुपसर्गाचे-दद्यमोक्षो भवेन्मम । तदा चतुर्विधाहारः, कल्पते नान्यथा पुनः ! ।।२८।। Illl lifoll llall 6ll ||61 For Personal Private Use Only Page #163 -------------------------------------------------------------------------- ________________ USA ॥७॥ lal ll ||७॥ || उत्तराध्ययन- सूत्रम् १२१ परीषहनाम द्वितीयमध्ययनम् ||७|| nol ||७|| Joil lish lesh llall llell Ilal Iroll Isil llall Ill III Isl IIsll इत्थं निगद्य साकाराऽनशनं प्रतिपद्य च । स्मरन् पञ्च नमस्कारान्, कायोत्सर्ग चकार सः ।।२९।। सद्यः सुदर्शनाभ्यर्ण-मायासीदर्जुनोऽप्यथ । नाशकत्तमुपद्रोतुं, किन्तु धर्मप्रभावतः ।।३०।। ततस्तं परितोऽभ्राम्य-द्वलवानर्जुनोऽधिकम् । शशाक शशकं सिंह-मिव नाक्रमितुं पुनः ।। ३१।। भ्रामं भ्राममविश्राम, यक्षः श्रान्तोऽभवत्ततः । न तु तं द्रष्टुमैशिष्ट, दुर्दृष्ट्याऽर्कमुलूकवत् ।। ३२।। आदाय मुद्गरं मुक्त्वा-ऽर्जुनं यक्षोऽगमत्तत: । अपि देवबलाद्धर्म-बलमेव विशिष्यते ! ।।३३।। मुक्तस्तेनार्जुन: पृथव्यां, पपात च्छिन्नशाखिवत् । उत्तस्थौ च क्षणादङ्गं, मोटयन् गतनिद्रवत् ।।३४।। किमकार्ष ? क स्थितोऽस्मि ?, का दशा मम विद्यते ! । इति स ज्ञातवान्नैव, निद्रावस्थानुभूतवत् ।।३५ ।। सोऽथाऽप्राक्षीत्स्वस्वरूपं, कृतोत्सर्ग सुदर्शनम् । उपसर्गः शशामेति, सोप्युत्सर्गमपारयत् ।। ३६ ।। सर्वं तत्पूर्ववृत्तान्तं, तस्मै सम्यग् जगाद च । तच्छ्रुत्वा जातनिर्वेदो-ऽर्जुनश्चिन्तितवानिति ।। ३७।। अहो ! अज्ञानिना घोरं, कर्मेदं नरकप्रदम् ! । मया कृतमिति ध्यायन्, सोऽपृच्छदिति तं पुनः ।।३८।। किमर्थं प्रस्थितोसि त्वं ?, ब्रूहि भ्रातः ! सुदर्शन ! । सोऽभ्यधाच्छ्रीमहावीरं, वन्दनार्थं व्रजाम्यहम् ।। ३९।। तच्छ्रुत्वेत्यर्जुनोऽवादी-द्वन्दितुं परमेश्वरम् । अहमप्यागमिष्यामि, त्वया सह महामते ! ।। ४०।। ततस्तेन समं हष्टः, श्रीमहावीरसन्निधौ । अगात्सुदर्शनः स्वामिदर्शनोत्सुकदर्शनः ।। ४१।। Moll Wel lol foll ell llalll lal ||oll oll lel Isl 1160 ||७|| lell Isll 16 161 For Personal Private Use Only Page #164 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् lls परीषहनाम द्वितीयमध्ययनम् १२२ Nell Hell Isl श्रीवर्धमानतीर्थेश-पादपद्मौ प्रणम्य तौ । सम्यक् शुश्रुवतुर्धर्म-देशनां क्लेशनाशिनीम् ।। ४२।। देशनान्ते च सर्वज्ञ, प्रणम्यापृच्छदर्जुन: । स्वामिन् ! कथं विशुद्धिर्म, भवेद्बहुलपाप्मनः ।। ४३।। अथोचे भगवांस्त्वं चे-दात्मशुद्धिं चिकीर्षसि । तर्हि संयममादाय, तपस्तप्यस्व दुस्तपम् ।। ४४।। मलं स्वर्णगतं वह्नि-हंस: क्षीरगतं जलम् । यथा पृथक्करोत्येवं, जन्तोः कर्ममलं तपः ।। ४५।। यथाम्बुदा विलीयन्ते, प्रचण्डपवनाहताः । तथा तीव्रतपोऽपास्ताः, पाप्मानः प्रबला अपि ।। ४६।। तन्निशम्यार्जुन: स्वामि-समीपे व्रतमाददे । निर्जरार्थं व्यहार्षीच, पुरे राजगृहे सदा ।। ४७।। निरन्तरं षष्ठतपः, कुर्वन् साम्यसुधाम्बुधिः । साध्वाचारं च सकलं, निष्कलङ्कमपालयत् ।। ४८।। अस्मत्स्वजनहन्ताऽसौ, दुष्टो दुष्कर्मदूषितः । धूर्तो धत्तेऽधुना साधु-वेषं वेषविडम्बकः ! ।। ४९।। इत्याद्यैर्बहुलोकोक्ते-राक्रोशेस्ताडनैस्तथा । स महात्मा न चुक्षोभ, प्रत्युतैवमचिन्तयत् ।।५०।। (युग्मम्) "मन्निन्दया यदि जनः परितोषमेति, नन्वप्रयासजनितोऽयमनुग्रहो मे । श्रेयोऽर्थिनो हि मनुजाः परितुष्टिहेतोर्युःखार्जितान्यपि धनानि परित्यजन्ति ।।५१।।" । किञ्च "अक्कोसहणणमारण-धम्मब्भंसाण बालसुलहाणं । लाभं मण्णइ धीरो, जहुत्तराणं अलाभंमि ।। ५२।।" इति ध्यायन् स षण्मासीं, सोढाक्रोशपरीषहः । कृतकर्मक्षयः प्राप, केवलज्ञानमुज्वलम् ।। ५३।। IGN Isl Illl Illl 161 Nel || lal || lal ||oll ||oll ||oll Iroll in Education International Mall | Gll llar For Personal & Private Use Only Page #165 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १२३ llol ततश्चिरं स प्रतिबोध्य भव्यान्, मुक्तिं ययावर्जुनमालि साधुः । एतद्वदाक्रोशपरीषहोन्यै-रपि क्षमाढ्यैः श्रमणैर्विषह्यः ।।५४।। परीषहनाम इत्याक्रोशपरीषहेऽर्जुनमालिकर्षिकथा ।। १२ ।। द्वितीयअथ कश्चिदाक्रोशमात्रदानेनातुष्यन् वधमपि विदध्यादिति वधपरीषहमाह - मध्ययनम् 61 हओ न संजले भिक्खु, मणंपि न पओसए । तितिक्खं परमं नञ्चा, भिक्खुधम्मं विचिंतए ।।२६।। व्याख्या - हतो यष्ट्यादिभिस्ताडितो न सञ्चलेत, कायत: कम्पनप्रत्याहननादिना, वचनतश्च प्रत्याक्रोशदानादिना ज्वलन्तमिवात्मानं il नोपदर्शयेद्भिक्षुर्मनश्चित्तं तदपि न प्रदूषयेत् न कोपाद्विकृतं कुर्वीत, किन्तु तितिक्षां क्षमां परमां धर्मसाधनं प्रति प्रकर्षवती ज्ञात्वा अवगत्या il भिक्षुधर्म यतिधर्म क्षान्त्यादिरूपं वस्तुस्वरूपं वा विचिन्तयेत्, भावयेञ्च क्षमामूल एव मुनिधर्मो, यञ्च मनिमित्तमयं कर्मोपचिनोति, सोऽपि ॥ ममैव दोष इति नैनं प्रति कोप उचित इति सूत्रार्थः ।। २६।। अमुमेवार्थ प्रकारान्तरेणाह - समणं संजयं, दंतं, हणेजा कोवि कत्थइ । नत्थि जीवस्स नासोत्ति, एवं पेहिज्ज संजए ।।२७।। व्याख्या - श्रमणं तपस्विनं, संयतं पृथ्वीकायादिहिंसानिवृत्तं, इदञ्च लाभाद्यर्थं बाह्यवृत्त्यापि सम्भवेदत आह-दान्तमिन्द्रियनोइन्द्रियदमेन, कि on हन्यात्ताडयेत्कोऽपि तादृशो दुष्टः, कुत्रचिद्ग्रामादौ, तत्र किं कार्यमित्याह-नास्ति जीवस्यात्मन उपयोगलक्षणस्य नाशोऽभावः, शरीरस्यैव । 18 नाशात् । 'इति:' पूणे, ‘एवं' स्वरूपार्थे, प्रेक्षेत भावयेत्संयतः साधुरिति सूत्रार्थः ।। २७ ।। निदर्शनञ्चात्र, तथाहि - १. मुक्तिं ययावर्जुनमालिकर्षिः । इति 'ग' सञ्जकपुस्तके ।। ||७॥ ||७|| llsill lell l6ll Isil lol lish Ifoll ||oll Iol lal min Education International For Personal & Private Use Only Page #166 -------------------------------------------------------------------------- ________________ lialll उत्तराध्ययन सूत्रम् १२४ liell is परीषहनाम द्वितीयमध्ययनम् Isl me Joil Jell Isl ||sil अभूनगर्यां श्रावस्त्यां, जितशत्रुर्महीपतिः । सधर्मचारिणी तस्य, धारिणी सज्ञिकाऽभवत् ।।१।। गौरीशयोः स्कन्द इव, स्कन्दकोऽभूत्सुतस्तयोः । पुरन्दरसुतादेश्या, पुरन्दरयशाः सुता ।।२।। Rell तदा दण्डकि भूपोऽभू-त्कुम्भकारकृते पुरे । पुरोहितस्तु तस्याऽऽसी-दभव्य: पालकाभिधः ! ।।३।। तेन दण्डकिसज्ञेन, भूभृता भूरिभूतिना । पुरन्दरयशाः कन्या, पितृभ्यां पर्यणायि सा ।।४।। isi Isl अन्यदा सुव्रतस्वामी, भव्याम्भोजनभोध्वगः । श्रावस्त्यां समवासार्षी-त्सुरासुरनमस्कृतः ।।५।। धन्यमन्यः स्कन्दकोऽगा-तं नन्तुं परमेश्वरम् । श्रुत्वा तद्देशनां श्राद्ध-धर्मञ्च प्रत्यपद्यत ।।६।। पुरोधाः पालक: सोऽथ, कुम्भकारकृतात्पुरात् । केनचिद्राजकार्येण, श्रावस्त्यामन्यदाऽऽययौ ।।७।। स च भूपसभामध्ये, कुर्वनिर्ग्रन्थगर्हणाम् । द्रुतं निरुत्तरीचक्रे, स्कन्दकेन महाधिया ।।८।। पापः प्राप ततो द्वेषं, पालकः स्कन्दकोपरि । अपकर्तुम्पुनःकिञ्चि-त्तस्य न प्राभवत्तदा ।।९।। कृतप्रस्तुतकृत्योऽथ, पालक: स्वास्पदं ययौ । जगाम न तु तचित्ता-त्कोप: स्कन्दकगोचरः ।।१०।। अथ श्रीसुव्रतस्वामि-पादान्ते दान्तमानसः । प्राव्राजीत्स्कन्दक: साकं, मानां पञ्चभिः शतैः ।।११।। क्रमाद्बहुश्रुते जाते, स्कन्दके सुव्रतप्रभुः । तस्मै शिष्यतया तानि, 'पञ्च साधुशतान्यदात् ।।१२।। १. मुनिपञ्चशतान्यदात् । इति 'ग' सञ्जकपुस्तके ।। lel IIGI Isil Ill lall llol liell all 11 Isl ell ||७|| ||७|| ||l 1161 १२४ leel Irel For Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १२५ Iol is परीषहनाम IIsl is द्वितीयill मध्ययनम् Isll ISM Del lol Hell losil 16ll ||all lel Isll अन्येद्युः सुव्रतार्हन्तं, स्कन्दकः पृष्टवानिति । व्रजाम्यहं स्वसुर्देश-मादेशः स्याद्यदि प्रभोः ।।१३।। जगी जगत्प्रभुस्तत्रो-त्पत्स्यते मारणान्तिकः । सर्वेषामुपसर्गो व-स्तच्छ्रुत्वा स्कन्दकोऽवदत् ।।१४ ।। आराधनासाधको हि, नोपसर्गस्तपस्विनाम् । दुःखायते महानन्द-महानन्दाभिलाषिणाम् ! ।।१५।। ततो ब्रूहि प्रभो ! तस्मि-त्रुपसर्ग उपस्थिते । आराधका भविष्यामो, वयं यद्वा विराधकाः ? ।।१६।। स्वामी स्माह त्वां विनाऽन्ये, सर्वेप्याराधका इति । स्कन्दकस्तनिशम्येति, व्यमृशद्धृशमुत्सुकः ।।१७।। आराधका इयन्तः स्यु-विहारे यत्र साधवः । नूनं स शुभ एवेति, विचिन्त्य स्कन्दकोऽचलत् ।।१८।। क्रमाद्गत्वा कुम्भकार-कृते स सपरिच्छदः । उद्याने समवासार्षी-त्तमश्रौषीञ्च पालकः ।।१९।। ततः प्राग्वैरशुद्ध्यर्थ-मुद्याने तत्र पालकः । प्रच्छन्नं गोपयामास, विविधायुधधोरणीम् ।। २० ।। इति दण्डकिराज्ञे चा-ऽषडक्षीणमुवाच सः । जित: परीषहैरत्र, स्कन्दकोऽस्ति समागतः ।। २१।। अयं स्वयं महावीर्य-चण्डदोर्दण्डविक्रमैः । साधुवेषधरैर्युक्तो, भटानां पञ्चभिः शतैः ।। २२।। उद्याने गोपितैः शस्त्र-प्रकरैरतिदारुणैः । त्वां वन्दितुं गतं हत्वा, राज्यमेतद्ग्रहीष्यति ! ।।२३।। (युग्मम्) प्रत्ययश्चेन्न ते स्वामि-बस्मिन्मद्वचने भवेत् । तदा तद्गोपितास्त्राणि, गत्वोद्यानं विलोकय ! ।। २४ ।। एवं व्युद्ग्राहितस्तेन, तदुद्यानं गतो नृपः । स्थानेषु पालकोक्तेषु, नानास्त्राणि निरेक्षत ! ।। २५ ।। || || || all Isl ||ll Isl losill Isll Ish Isl ||&l ||७|| Moil Isil Isl 16 Isil IIsll Jal ||6 116|| 16 For Personal & Private Use Only Page #168 -------------------------------------------------------------------------- ________________ पछा ell उत्तराध्ययन सूत्रम् १२६ Mall || ll |Isll lloll Talil ७ परीषहनाम द्वितीयWell मध्ययनम् Mail Mall Io Poll Poll ||Gll ||ll ||sil दृष्ट्वा तानि नृपः क्रुद्धो, मुनीन्सर्वानबन्धयत् । अकार्य विद्यते किञ्चि-नाऽविमृश्य विधायिनाम् ।। २६ ।। पापस्य पालकस्यैव, तानिबद्ध्यार्पयनृपः । यत्तुभ्यं रोचते तत्त्व-मेषां कुर्या इति ब्रुवन् ! ।। २७।। मूषकानिव मार्जार-स्तान् प्राप्य मुदितोऽथ सः । संयतान् संयतान्मर्त्य-पीडायन्त्रान्तिकेऽनयत् ।। २८।। इति प्रोचे च रे ! यूय-मिष्टं स्मरत दैवतम् । इदानीं पीडयिष्यामि, यन्त्रेणानेन वोऽखिलान् ।। २९ ।। ततस्ते साधवो धीरा, ज्ञातोपस्थितमृत्यवः । जीविताशामृत्युभीति-विप्रमुक्ता मनस्विनः ।।३०।। गृहीतालोचना सम्यक्, मैत्रीभावमुपागताः । पर्यन्ताराधनां सर्वे, विदधुर्विधिपूर्वकम् ! ।।३१।। (युग्मम्) . मर्त्तव्यं कातरेणापि, धीरेणापि च भूस्पृशा । द्विधापि नियते मृत्यौ, धीरैर्भाव्यं मनस्विभिः ।।३२।। इत्यादि वदतोत्साह्य-मानाः स्कन्दकसूरिणा । अभवंस्ते विशेषेण, स्वदेहेऽपि गतस्पृहाः ! ।।३३।। (युग्मम्) क्रूराशय: क्रूरकर्मा, क्रूरगी: पालकस्ततः । एकैकं श्रमणं यन्त्रे, क्षेपं क्षेपमपीडयत् ।।३४।। पीड्यमानान् विनेयान् स्वान्, वीक्ष्यान्तर्दह्यतामयम् । इति स स्कन्दकं यन्त्र-पार्श्वे बद्धमधारयत् ।। ३५।। पीड्यमानानगाराङ्गो-च्छलच्छोणितबिन्दुभिः । समन्ताद्भियमाणोऽपि, नाऽकुप्यत्स्कन्दकः पुनः ! ।।३६।। किन्तु साम्यसुधास्पन्द-भावितैः समयोचितैः । वाक्यैर्निर्यामयामास, तानेवं स महाशयः ! ।।३७।। "भिन्नः शरीरतो जीवो, जीवाद्भित्रश्च विग्रहः । विदनिति वपु शेऽप्यन्त: खिद्येत कः कृती ? ।।३८।। Noll |loll llol Jain Education intensia For Personal & Private Use Only Page #169 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १२७ తాత తంత్రాల किञ्चाखिलो विपाकोऽय-मस्ति स्वकृतकर्मणः । दुःखाय नोपसर्गस्त-त्सतां कर्मजिघांसताम् ।। ३९ ।। अवश्यं नाशिनो बाह्य स्याङ्गस्याऽस्य कृते ततः । कोपः कार्यो नान्तरङ्ग-ध्रुवधर्मधनापहः ।। ४० ।। " स्कन्दकेनेति निर्याम्य-माना निर्मलमानसाः । महात्मानो विपक्षे च मित्रे च समदृष्टयः ।। ४१ ।। यन्त्रपीडनपीडां तां, क्षममाणाः क्षमाधनाः । केवलं प्राप्य कैवल्य-सुखं ते लेभिरे क्रमात् ! ।। ४२ ।। (युग्मम् ) द्रुतं हतेषु तेनैवं, ह्यूनपञ्चशतर्षिषु । एकं क्षुल्लकमुद्दिश्य, पालकं स्कन्दकोऽवदत् ।। ४३ ।। अनुकम्प्यमिमं बालं, पीड्यमानं निरीक्षितुम् । नाहं शक्ष्यामि नियतं पूर्वं पीडय मां ततः । ।। ४४ ।। तच्छ्रुत्वा पालकस्तस्य, भूरि दुःखविधित्सया । गुरो: पश्यत एव द्राक्, प्राक् तं बालमपीडयत् ! ।। ४५ ।। शुक्लध्यानसुधासार- शान्तकर्महुताशनः । बालः सोऽपि महासत्त्वो महानन्दमविन्दत । ।। ४६ । तद्वीक्ष्य स्कन्दकाचार्य:, क्रुद्धोऽन्तर्ध्यातवानिति । अनेन सपरीवारः, पापेनाऽस्मि विनाशितः ! ।। ४७ ।। क्षुल्लकोऽपि हि मद्वाचा, क्षणमेकं न रक्षितः । निग्राह्य एव पापोऽसौ, तन्मया गर्वपर्वतः ।। ४८ ।। अयं भूपोऽपि निग्राह्यो- स्मद्विनाशनिबन्धनम् । उपेक्षाकारिणोऽस्माकं बध्या जानपदा अपि ! ।। ४९ ।। तदुष्करस्य चेदस्य, भवेन्मत्तपसः फलम् । तदाहं दाहकोऽमीषां भूयासं भाविजन्मनि ! ।। ५० ।। इत्थं कृतनिदानः स, पीडितस्तेन दुर्धिया । मृत्वा वह्निकुमारेषु, सुरेऽभूत्परमर्द्धिकः ।। ५१ ।। For Personal & Private Use Only TTTTTTT परीषहनाम द्वितीयमध्ययनम् १२७ Page #170 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १२८ llel NEM परीषहनाम द्वितीयमध्ययनम् lIsl 16ll ||l llsil llsil lil ||sil llell lell 11sll Well liell ||sil पुरन्दरयशास्तत्र, दिने चैवमचिन्तयत् । कुतो हेतोः पुरीमध्ये, न दृश्यन्तेऽद्य साधवः ! ।। ५२।। ||6 इतश्च स्कन्दकमुने-रजोहरणमुत्तमम् । रक्ताभ्यक्तं कर इति, जगृहे गृध्रपक्षिणा ।। ५३।। तद्रजोहरणं च द्राग, भवितव्यनियोगतः । पुरः पुरन्दरयशो-देव्या गृध्रो न्यपातयत् ।। ५४।। 16॥ तञ्चादायोद्वेष्टयन्ती, सा स्वयं परिकर्मितम् । काम्बलं खण्डमद्राक्षी-भ्रातुः प्रव्रजतोर्पितम् ।। ५५।। चिह्नेन तेन च ज्ञात्वा, सोदरादीन्मुनीन् हतान् । महतीमधृतिं प्राप्ता, साऽवादीदिति भूपतिम् ।। ५६।। रे साधुद्विष्ट ! पापिष्ठ !, विनंक्ष्यत्यधुना भवान् । महर्षीणां सुराणां च नावज्ञा शुभावहा ! ।। ५७।। इत्युदीर्येति दध्यो चा-ऽधुनाहं व्रतमाददे । अलं संसारवासेना-ऽमुना दुःखौघदायिना ! ।।५८।। चिन्तयन्तीति सा देवैः, सुव्रतस्वामिसन्निधौ । नीताऽऽदाय परिव्रज्यां, परलोकमसाधयत् । ।। ५९।। ज्ञात्वाऽथाऽवधिना प्राच्यं, स्ववृत्तं स्कन्दकामरः । क्रोधाध्मातो देशयुक्त-मधाक्षीन्मक्षु तत्पुरम् ।।६०।। ||slil ततोऽरण्यमभूदेश-भूमौ दण्डकिभूपतेः । अद्यापि दण्डकारण्य-मिति तत्प्रोच्यते बुधैः ।। ६१।। ||sil lall एकोनपञ्चशतसाधुवरैरवार्य-वीर्येर्यथा वधपरीषह एष सोढः । । सह्यस्तथा यमपरैरपि साधुमुख्यैः, श्रीस्कन्दकश्रमणवन्न Holl IN पुनर्विधेयम् ।। ६२।। इति वधपरीषहे सपरिवारस्कन्दकर्षिकथा ।।१३।। Illl 16 ||७|| l/6ll isil llsil lel llell llell Joll llel lell Nell 161 Isai १२८ Meil Tell For Personal & Private Use Only Page #171 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १२९ 16 lish Isi lall परेरभिहतस्य च यतेस्तथाविधौषधादियाचितमेव स्यादिति तत्परीषहमाह - ल परीषहनाम दुक्करं खलु भो निचं, अणगारस्स भिक्खुणो । सव्वं से जाइ होई, नत्थि किंचि अजाइअं ।। २८ ।। द्वितीय मध्ययनम् ||७|| व्याख्या - दुष्करं दुरनुष्ठेयं, खलुर्विशेषणे, निरुपकारिण इति विशेष द्योतयति, 'भो' इत्यामन्त्रणे, नित्यं सर्वकालं यावज्जीवमित्यर्थः, कि is अनगारस्य भिक्षोः । किं तदुष्करमित्याह-यत्सर्वमाहारोपकरणादि 'से' तस्य याचितं भवति, नास्ति किञ्चिदन्तशोधनादिकमप्ययाचितमिति का सूत्रार्थः ।।२८।। ततश्च - गोअरग्गपविट्ठस्स, पाणी नो सुप्पसारए । सेओ अगारवासोत्ति, इइ भिक्खू न चिंतए ।। २९।। व्याख्या - गोचरो भिक्षाचर्या, तस्याग्रं गोचराग्रं, एषणा शुद्धग्राहितया प्रधानगोचर इत्यर्थः । तत्प्रविष्टस्य मुनेरिति गम्यं, पाणिर्हस्तो नो नैव । is सुप्रसारकः सुखेन प्रसारयितुं शक्यः । कथं हि निरुपकारिणा पर: प्रतिदिनं प्रार्थयितुं शक्यते ? उत्तरस्य 'इति' शब्दस्यात्र योगादित्यतो हेतोः श्रेयान् । 15 प्रशस्योऽगारवासो गार्हस्थ्यं, तत्र हि न कोऽपि प्रार्थ्यते, स्वभुजार्जितं च दीनादिभ्यः संविभज्य भुज्यते इत्येतद्भिक्षुर्न चिन्तयेत्, बहुसावद्यो हि गृहवासः, कथं श्रेयानिति सूत्रार्थः ।।२९।। उदाहरणसम्प्रदायश्चात्र, तथाहि - अस्त्यत्र भरते स्वर्ण-मयी त्रिदशनिर्मिता । प्रतिबिम्बमिव स्वर्ग-लोकस्य द्वारका पुरी ।।१।। बलार्धचक्रिणी राम-कृष्णाह्रौ विश्वविश्रुतौ । तत्राऽभूतां वसुदेव-रोहिणीदेवकीसुतो ।।२।। liol lel ||७|| || ||७| IST all lall JainEducation international For Personal Private Use Only Page #172 -------------------------------------------------------------------------- ________________ IIoll Woll all उत्तराध्ययन- सूत्रम् १३० llell llell is परीषहनाम द्वितीयमध्ययनम् llall liall llell lifeil lall Mell Isll Ioll lall 16ll तौ च प्रद्युम्नशाम्बाद्यैः, सार्धकोटित्रयोन्मितैः । युक्तौ कुमारैरन्यैश्च, कोटिशो यदुपुङ्गवैः ।।३।। सुररामाभिरामाभिः, स्त्रीभिः सह सहस्रशः । भोगाभोगानभुञ्जाता, पूर्णाखिलमनोरथौ ।। ४।। (युग्मम्) अन्यदा द्वारकापुर्या, केवलज्ञानभास्करः । भव्याब्जप्रतिबोधार्थ, श्रीनेमिः समवासरत् ।।५।। तदा च श्रीनेमिनाथं, वन्दित्वा रामकेशवौ । समाकर्णयतां धर्म-देशनां सपरिच्छदो ।।६।। देशनान्ते च सर्वज्ञ, प्रणम्यापृच्छदच्युतः । अमुष्या द्वारकापुर्याः, स्वर्गधिक्कारिसम्पदः ।।७।। यदूनां मम चान्तः किं, भावी स्वत उतान्यतः ? । ततो जगाद भगवान्, ज्ञानराशिरिवाङ्गवान् ।।८।। बहिः शौर्यपुरात्पारा-सराह्वस्तापसोऽभवत् । वीक्ष्य नीचकुलां काञ्चित्कन्यां सोऽभूत्स्मरातुरः ।।९।। तया समं च यमुना-द्वीपे गत्वाऽऽरराम सः । ततस्तयोरभूत्सूनु-व्रती द्वैपायनाह्वयः ।।१०।। स परिव्राजको ब्रह्म-चारी शान्तो जितेन्द्रियः । इहास्ते यदुषु स्नेहात्, कुर्वन् षष्ठतपः सदा ।।११।। शाम्बादिभिः स मद्यान्धेः, कुट्टितश्चण्डतां गतः । 'यदुभिः सकलां साकं, द्वारकां ज्वालयिष्यति ।।१२।। वसुदेवजरादेवी-नन्दनान्निजसोदरात् । भावी जराकुमाराच, तव मृत्युर्जनार्दन ! ।।१३।।। श्रुत्वेति यदवः सर्वे-ऽप्युल्मकायितदृष्टयः । व्यलोकयन् जरापुत्रं, सोऽपि चैवमचिन्तयत् ।।१४।। १. यदुभिः सकैः साकं, द्वारकां ज्वालयिष्यति । इति 'ग' संज्ञकपुस्तके ।। foll IIoll iall |Gll ||sill lloll १३० llel lalll llol Isll Mall in Educationa l For Personal & Private Use Only Page #173 -------------------------------------------------------------------------- ________________ Isl उत्तराध्ययन सूत्रम् १३१ lloll llall Gll Moi परीषहनाम द्वितीयPoll Mall मध्ययनम् Mall llell Gll lisil Icell llel foll कनीयांसं कुलाधारं, भ्रातरं भ्रातृवत्सलम् । कथङ्कारं हनिष्यामि ? वसुदेवसुतोऽप्यहम् ! ।।१५।। तदेतदन्यथा कुर्वे, ध्यायन्निति जराङ्गजः । जिनं नत्वा ययौ सद्यः, कान्तारं चापतूणभृत् ।।१६।। जिनवाचं जनश्रुत्या, श्रुत्वा द्वैपायनोऽपि ताम् । यदूनां द्वारकायाश्च, रक्षा कर्तुमगाद्वनम् ।।१७।। नत्वार्हन्तं हरिरपि, प्राविशद्वारकापुरीम् । तं चानर्थं मद्यमूलं, ध्यायनित्युदघोषयत् ।।१८।। मद्योन्मत्तकुमारोघ-हताद्वैपायनाद्यतः । उपद्रवो द्वारकायाः, श्रीनेमिस्वामिनोदितः ।।१९।। तत्पार्श्वस्थाचलासन्न-'कदम्बवनमध्यतः । कादम्बरीदरीवर्ति-शिलाकुण्डेषु भूरिषु ।। २०।। सकलं प्राक्कृतं मद्यं, हेयं पेयं न तत्पुनः । लोकाः सर्वेऽपि तच्छ्रुत्वा, जहुस्तत्राखिलां सुराम् ।। २१।। (त्रिभिर्विशेषकम्) भ्राताऽथ बलदेवस्य, स्नेहात्तस्यैव सारथिः । सिद्धार्थः श्रुतसर्वज्ञ-वाणिरित्यवदद्वलम् ।। २२।। नोत्सहे दुर्दशां प्राप्ते, द्रष्टुं स्वीयपुरीकुले । तदहं स्वामिपादान्ते, प्रव्रजामि त्वदाज्ञया ।।२३।। ततोऽब्रवीद्वलोऽजस्त्र-स्रवदश्रुजलाविलः । भ्रातर्मयेदं त्वद्वश्य-प्राणेनाऽप्यनुमन्यते ।। २४ ।। किन्तु व्रतं पालयित्वा, त्वं देवत्वमुपागतः । भ्रातर्मा व्यसनप्राप्त-मागत्य प्रतिबोधये: ।। २५ ।। तत्प्रपद्याथ सिद्धार्थो, परिव्रज्य जिनान्तिके । अत्युग्रञ्च तपस्तावा, षड्भिर्मासैः सुरोऽभवत् ।। २६ ।। १. कदम्बवनवत्तिषु । इति 'ग' संज्ञकपुस्तके ।। Ileall lival 61 ||sil llol Ill llll || sil || ||ol १३१ ISM ||sl llell Jain Education international IIsl IIRollowiainelibrary.org For Personal & Private Use Only Page #174 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १३२ its Illl Isll s lil परीषहनाम द्वितीयlish 61 मध्ययनम् lol all leall llsil Islil s ||61 Isll Isil oil इतश्चानेकवृक्षौघ-पतत्कुसुमसङ्गमात् । षण्मास्या सा सुरा कुण्ड-स्थिता पक्वरसाऽभवत् ।।२७।। तदा च कोऽपि शाम्बस्य, लुब्धकः पर्यटन् वने । तत्र यातस्तृषाक्रान्तः, पपौ तां मदिरां मुदा ।। २८।। मुदितस्तेन मद्येन, भृत्वा पार्श्वस्थितां दृतिम् । ददौ शाम्बाय तत्पीत्वा, तुष्टः शाम्बोऽपि तं जगौ ।। २९।। प्राप्तं हृद्यमिदं मद्य-मद्य कुत्र ? त्वया सखे ! । कादम्बरीकन्दराया-मवापमिति सोऽप्यवक् ।।३०।। कुमारैः सह दुर्दान्त-स्तत: शाम्बोऽपरेऽहनि । गुहां कादम्बरी गत्वा, मुदितस्तां सुरां पपौ ।।३१।। बहो: कालादधिगतां, यावत्तृप्ति निपीय ताम् । उन्मत्ता गिरिमारोहन, क्रीडन्तस्ते कुमारकाः ।।३२।। तत्र द्वैपायनं ध्यान-स्थितमातापनापरम् । वीक्ष्येति ते मिथ: प्रोचु-र्मद्योन्मादवशंवदाः । ।।३३।। अयं हि नेमिना प्रोक्तोऽस्मत्पुरीकुलनाशकः ! । तद्धन्यतां हतो ह्येष, कथं हन्ता पुरीकुले ! ।।३४।। वदन्त इति ते सर्वे, चपेटायष्टिमुष्टिभिः । निजघ्नुः पादघातैश्च, द्वैपायनमुनिं मुहुः ।। ३५।। इत्थं हत्वा मृतप्रायं, विधाय धरणीतले । पातयित्वा च ते जग्मुः, कुमारा द्वारकापुरीम् ।। ३६।। तद्विज्ञाय चरैर्विष्णु-विषण्णो ध्यातवानिति । अहो ! एषां कुमाराणां दुर्दान्तत्वमनर्थकृत् ! ।।३७।। अथैषां प्राणभूतानां, किं करोमीति चिन्तयन् ? । द्वैपायनमनुनेतुं, तत्रागात्सबलो हरिः ! ।।३८।। तचापश्यत्परिव्राजं, कोपारुणविलोचनम् । ततस्तत्कोपशान्त्यर्थ-मभ्यधादिति माधवः ।।३९।। Ioll 16 Del Isl llsil ||Gll Noll ||slil Isll Isil Isll Isl 16ll tell For Use Only Page #175 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १३३ is परीषहनाम द्वितीय मध्ययनम् lol 1161 ||७|| Isil Nell Ill भो महातापस ! क्रोधः, परत्राऽत्र च दुःखदः । नैवात: क्वापि कुप्यन्ति, महासत्त्वा दमेरताः ।। ४०।। मद्योन्मादान्निविवेक-र्मन्दज्ञानैश्च मत्सुतैः । एभिर्यदपराद्धं त-न्महर्षे ! मृष्यतां त्वया ।। ४१।। इत्युक्तेऽपि स कृष्णेना-ऽशान्तक्रोधोऽभ्यधादिदम् । भवतः सामवचन-रथामीभिः कृतं हरे ! ।। ४२।। युवां मुक्त्वा लोकयुक्तां, निर्दग्धं द्वारकां मया । चक्रे निदानं त्वत्पुत्रै-हन्यमानेन निष्ठुरम् ! ।। ४३।। नालीकं नेमिवाक्यं त-त्प्रतिज्ञाऽप्यन्यथा न मे । तद्यवां यातमग्नौ हि, दीप्तेऽन्धुखननेन किम् ? ।। ४४।। रामोऽप्युवाच हे भ्रातः, प्रयत्नेनामुना कृतम् ! । किं चाटूनि विधीयन्ते, मुधाऽमुष्य त्रिदण्डिन: ? ।। ४५।। अवश्यं भाव्यपाकर्त, न शक्रोऽपि प्रभुयते । न य सर्वविदो वाक्य- मन्यथा स्यात्कथञ्चन ! ।। ४६ ।। तत: शोकाकुलमना, निजं धाम ययौ हरिः । प्रसिद्धमासील्लोके च, द्वैपायननिदानकम् ।। ४७।। अथाच्युतो द्वितीयेह्नि, स्वपुर्यामित्यघोषयत् । भवताऽतः परं लोकाः !, धर्माशक्ता विशेषतः ।। ४८।। तदाकर्ण्य जन: सर्वो, जज्ञे धर्मरतो भृशम् ! । तदा रैवतकाद्रौ श्री-नेमिश्च समवासरत् ।। ४९।। तच्छ्रुत्वा तत्र गत्वा च, जिनं नत्वा च माधवः । अश्रौषीद्देशनां विश्व-जनमोहतमोहराम् ।। ५०।। श्रुत्वा तां देशनां शाम्ब-प्रद्युम्नाद्याः कुमारकाः । बहवः प्राव्रजन् रुक्मि-ण्याद्याश्च यदुयोषितः ।। ५१।। द्वैपायनः कदा कर्ता, द्वारकाया उपद्रवम् । तदेति विष्णुना पृष्टो, नेमिनाथोऽब्रवीदिति ।। ५२।। असौ द्वादश वर्षान्त-रकां ज्वालयिष्यति । इत्युक्त्वा व्यहरत्स्वामी, कृष्णोऽपि द्वारकां ययौ ।। ५३।। | ell ||Gl ller lls ||sl ||al 11 Ifoll Ifoll loll Isll Nell sil 161 Poll foll || Hell min Education International For Personal & Private Use Only Page #176 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १३४ द्वितीयवारमप्येव-मथ विष्णुरघोषयत् । उपस्थितमिदं लोकाः !, द्वैपायनभयं महत् ।। ५४ ।। तत्कृपासूनृतास्तेय-ब्रह्मचर्यापरिग्रहान् । यथाशक्ति प्रपद्यध्व-माचाम्लादितपस्तथा ।। ५५ ।। कुरुध्वं देवपूजाञ्च प्रयत्नेन महीयसा । इत्याकर्ण्याऽखिलो लोक-स्तत्तथा प्रत्यपद्यत ।। ५६ ।। मृत्वा वह्निकुमारेषू-त्पन्नो द्वैपायनोऽप्यथ । द्वारकामाययौ स्मृत्वा प्राग्वैरं यदुगोचरम् ।। ५७ ।। देवपूजातपोनिष्ठपौरायां पुरि तत्र सः । परं धर्मविशेषेण, नापकर्त्तुमभूत्प्रभुः ।। ५८ ।। ततः सोन्वेषयंश्छिद्रा-ण्यसुरोऽस्थात्पुरेऽन्तरे । 'अथेत्थं द्वादशे वर्षे, प्राप्ते लोको व्यचिन्तयत् ।। ५९।। अस्मत्तपः प्रभावाद्धि, नष्टो द्वैपायनामरः । तद्दुस्तपं तपस्त्यक्त्वाऽधुना स्वैरं रमामहे ! ।। ६० ।। इति ते क्रीडितुं लग्ना, मद्यमांसादिसेविनः । द्वेपायनोऽपि तच्छिद्रमासाद्य मुमुदे ऽधिकम् ।। ६१ ।। द्वारकायां तदा चासत्रुत्पाताः क्षयसूचकाः । हलचक्रादिरत्नानि, प्रणेशः सीरिशार्ङ्गिणोः ।। ६२ ।। ततो विकृत्य संवर्त्त-वातं द्वैपायनासुरः । काष्ठपत्रतृणव्यूहा-नाहृत्याऽपूरयत्पुरीम् ।। ६३ ।। दिग्भ्योऽष्टभ्योऽपि तेनैव, वातेन निखिलान् जनान् । पलायमानानानीय, निचिक्षेप पुरोऽन्तरे ।। ६४ ।। द्वासप्ततिं पुरो मध्य-गताः षष्टिं बहिः स्थिता । कुलकोटी: पिण्डयित्वा स देवोऽग्निमदीपयत् ।। ६५ ।। ९. इत्थं द्वादश वर्षाणां प्रान्ते लोको व्यचिन्तयत् । इति 'ग' सञ्ज्ञकपुस्तके || For Personal & Private Use Only ||७|| परीषहनाम द्वितीय||७|| मध्ययनम् BTTTTTTT १३४ Page #177 -------------------------------------------------------------------------- ________________ Ioll Wall उत्तराध्ययन सूत्रम् १३५ llll llell परीषहनाम द्वितीयINI मध्ययनम् 16ll sil llell Hell llell reall Isll द्वारकायां ततो ज्वाला-जिह्वो जज्वाल सर्वतः । उन्मूल्य वृक्षवल्लयादी-न्मुहुस्तत्राऽसुरोऽक्षिपत् ।।६६।। वह्निना तेन नीरन्ध्रधूमेन व्याकुलीकृताः । सन्दानिता इवाऽनीशा, गन्तुमेकमपि क्रमम् ।।६७।। बालवृद्धवधूयुक्ताः, क्रन्दन्त: करुणस्वरम् । सर्वेप्यन्योन्यसंलग्नाः, पौरास्तत्रावतस्थिरे ।। ६८।। (युग्मम्) गृहा मणिस्वर्णमया, व्यलीयन्त क्षणात्तदा । पुस्फुटुः सौधपीठानि, तुत्रुटुः कुट्टिमान्यपि ।। ६९।। दृष्ट्वा पुरी दह्यमाना-मथ व्याकुलमानसौ । वसुदेवगृहं रामकृष्णौ त्वरितमीयतुः ।। ७०।। वसुदेवं देवकी च, रोहिणी च रथे द्रुतम् । तावारोपयतां तस्मा-दाक्रष्टुं वह्निसङ्कटात् ।।७१।। हया वृषाश्च नो चेलुः, स्तम्भितास्तेन नाकिना । तदा राममुकुन्दौ तं, रथमाकृषतां स्वयम् ।। ७२।। स्थामाभिराम ! हा राम, ! हा महाराज ! केशव ! । पाहि पावकपातोत्था-दस्मादस्मानुपद्रवात् ।। ७३।। इति पौरकृताक्रन्दान्, श्रुत्वा दैन्यं गतौ बलात् । गोपुरे निन्यतु कि-भग्नाक्षमपि तौ रथम् ।। ७४।। (युग्मम्) ततस्तद्गोपुरं दत्त-कपाटं विदधेऽसुरः । तौ चाऽररी पार्णिघातै, रामकृष्णौ बभञ्जतुः ।। ७५।। तथापि न रथः पङ्क-मग्नवनिरगात्पुरः । द्वैपायनासुरोप्येवं, तदाऽवादीद्वलाच्युतौ ।। ७६।। युवां विहाय नैवान्यं, मोक्ष्यामीति मया पुरा । प्रोक्तं तत्किं विस्मृतं वां, ? यदद्यैवं विमुह्यथः ! ।। ७७।। तच्छ्रुत्वाऽतिव्याकुलो तौ, पितरोऽप्येवमूचिरे । वत्सो यातं युवां सन्तु, श्रेयांसि युवयोः पुनः ! ।।७८।। llsil Isll llell 16ll roll ||sil Isll 16ll Nell liell lain daction into Well For Personal & Private Use Only Page #178 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १३६ ||७|| ||७|| ॥७॥ ॥७॥ ||७|| llell ॥७॥ युवयोर्जीवतोर्भावी, पुनर्यदुकुलोदयः । वयं त्वथ प्रपन्नाः स्म, शरणं नेमितीर्थपम् ।। ७९ ।। प्रत्याख्यातस्तथाऽस्माभि-राहारोऽपि चतुर्विधः । इत्युक्त्वा ते नमस्कारान् गणयन्तोऽवतस्थिरे ।। ८० ।। द्वैपायनामरस्तेषु, ववर्षाथ हुताशनम् । ततो मृत्वाऽभवन् देवा, वसुदेवादयस्त्रयः ।। ८१ ।। अथ रुदन्त करुणं, बहिर्गत्वा बलाच्युतौ । जीर्णोद्यानस्थितौ दह्यमानां ददृशतुः पुरीम् ।। ८२ ।। ज्वलत्पशुजनाक्रन्द-कोलाहलसमाकुलाम् । परितः प्रसृतज्वाला-जिह्नज्वालाकरालिताम् ।। ८३ ।। श्राद्धदेवश्रोत्रियस्य, वह्निकुण्डत्वमाश्रिताम् । तौ वीक्ष्य द्वारकां बाष्पा-प्लुताक्षाविति दध्यतुः ।। ८४ ।। (युग्मम् ) पुरन्दरधनुष्कल्प- मनित्यत्वमहो ! श्रियाम् । जलबुद्बुददेश्यं च जीवितव्यमहो ! विशाम् ।। ८५ ।। स्वप्नसङ्गमकल्पाश्च, बन्धुसङ्गा अहो अमी ! । अहो ! अप्रतिकार्यत्वं, भवितव्यस्य वस्तुनः ।। ८६ ।। यदुक्तं - “धारिज्जइ इंतो जल-निही वि कल्लोल भिन्नकुलसेलो । न हु अन्नजम्मनिम्मिअ, सुहासुहो दिव्वपरिणामो ।। ८७ ।। " अथोवाच हरिः सर्व-सम्पत्स्वजनवर्जितौ । आवां भ्रातः ! क्व यास्यावो ?, भीतौ यूथच्युतैणवत् ।। ८८ ।। बोsवादीत्पाण्डुपुत्राः सन्ति नः स्त्रिग्धबान्धवाः । तत्पुरीं पाण्डुमथुरां 'यास्यावोऽवाच्यवाद्धिगाम् ।। ८९ ।। प्रोचे कृष्णो मया कृष्णां, प्रत्यादाय समेयुषा । गङ्गोत्तरणवेलायां, बेडान्तर्द्धानरोषतः ।। ९० ।। १. यास्यावोऽपाच्यवाद्धिंगाम् । इति 'ग' सञ्ज्ञकपुस्तके || For Personal & Private Use Only ॥७॥ परीषहनाम ॥७॥ द्वितीय FTTTTTT मध्ययनम् १३६ www.jninelibrary.org Page #179 -------------------------------------------------------------------------- ________________ ॥ || து उत्तराध्ययन सूत्रम् १३७ ला परीषहनाम द्वितीयill मध्ययनम् || ||७| sill Isil Pega lll Isll 16 Isl पाण्डवा राज्यमाच्छिद्य, तदा निर्विषयाः कृताः । दुर्दशायां गमिष्यावः, तत्पार्श्वे साम्प्रतं कथम् ? ।। ९१।। (युग्मम्) रामोऽवग् न स्मरन्त्यार्या, दुःस्वप्नमिव विप्रियम् । दुष्प्रापमन्त्रवन्नवो-पकारं विस्मरन्ति च ।। ९२।। तन्मेदं विमृश भ्रातः !, कर्त्तारो भक्तिमेव ते । श्रुत्वेति सबल: पूर्वां, प्रत्यचालीनारायणः ।। ९३।। इतश्च द्वारकापुर्या, ज्वलन्त्यां कुब्जवारकः । रामसूनुः स्वगेहान-मारुह्योचैरदोऽवदत् ।।९४ ।। अहं चरमदेहः श्री-नेमिना कथित: पुरा ! । इदानीं तु प्रभोस्तस्य, शिष्योऽस्मि स्वीकृतव्रतः ।। ९५ ।। सा चेत्सत्या विभोर्वाणी, तत्किमद्य ज्वलाम्यहम् ? । इत्यूचानं ज्वलद्नेहा-जुम्भकास्तमुदक्षिपन् ।। ९६।। । निन्युः पह्नवदेशस्थ-स्वामिपाचे च तं सुराः । ततः श्रीनेमिपादान्ते, प्राव्राजीत्कुब्जवारकः ।। ९७।। रामकृष्णयदूनां याः, स्त्रियोऽभूवन् गृहे स्थिताः । ताः कृतानशनाः सर्वाः, पुरीदाहे दिवं ययुः ।। ९८ ।। पूर्वोक्ताः कुलकोट्यस्तु, द्राग्दग्धास्तेन नाकिना । पुरी तु दग्धा षण्मास्या, तदनुप्लाविताब्धिना ।। ९९।। इतश्च पादचारेण, व्रजन्तौ रामकेशवौ । मार्गायातं हस्तिकल्प-नगरं जग्मतुः क्रमात् ।। १०० ।। तत्र चाभूदच्छदन्तो, भूपतिधृतराष्ट्रभूः । पूर्व केशवसाहाय्या-त्पाण्डवैर्हतबान्धवः ।। १०१।। तदेत्यूचेऽच्युतो रामं, क्षुधा मां बहु बाधते ! । क्रमं तन्नकमप्यार्य !, गन्तुं शक्नोमि साम्प्रतम् ।। १०२।। बलोऽब्रवीत्तव कृते, भक्तार्थं नगरीमिमाम् । भ्रातर्गच्छाम्यहं त्वं तु, तिष्ठेरत्राऽप्रमद्वरः ।। १०३।। lIsl ||sll Isll Ileel leir llll 16l Jell llell sil Well 6 61 ||61 Mail lil Hell Mall ||51 १३७ Io Del all le.ll in Education International For Personal & Private Use Only Page #180 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १३८ & परीषहनाम Mon द्वितीय|| मध्ययनम् 16 Mool || Nell Isl यदि चात्र पुरे कश्चि-दपायो मे भविष्यति । तदा क्ष्वेडां करिष्येह-मागच्छेस्त्वं निशम्य ताम् ।।१०४ ।। इत्युक्त्वाऽन्तर्हरिं ध्यायन्, प्राविशत्तत्पुरं बल: । दिव्यरूपः पुमान्कोऽय-मिति लोकैविलोकितः ।। १०५ ।। अहो ! प्रमाणोपेतत्व-महोरूपमहोमहः ! । इति दध्युर्बलं प्रेक्ष्य, पौरास्तत्र पुरेऽखिलाः ।। १०६।। ते श्रुतद्वारकादाहा, इति च व्यमृशन्मिथः । ज्वलत्स्वपुर्या निर्यातो, नन्वायातोऽस्त्यऽसौ हली ।। १०७।। रामोऽपि मुद्रिकां दत्वा, भोज्यं कान्दविकाच्छुभम् । आददे कटकं दत्वा, शौण्डिकाद्वारुणीमपि ।।१०८।। तदादाय बहिर्गन्तुं, प्रस्थितं प्रेक्ष्य सात्वतम् । सविस्मयाः पुरारक्षा, गत्वा राज्ञेऽवदन्नदः ।। १०९।। रूपेण सीरिणस्तुल्ये, नरः कोप्यद्य दस्युवत् । मुद्रिकावलये भूरि-मूल्ये दत्वा भवत्पुरे ।। ११० ।। गृहीत्वा भोज्यमदिरे, अस्तीदानीं बहिर्वजन् । ततो यत् स्याद्विधेयं त-द्धराधीश ! विधीयताम् ।। १११ । । (युग्मम्) तच्छ्रुत्वा स नृपो हन्तुं, बलं बलयुतो ययौ । गोपुरं च व्यधादत्त-कपाटं सज्जतार्गलम् ।। ११२।। युयुत्सया तमायान्तं, वीक्ष्य क्ष्वेडां व्यधाद्वलः । मुक्त्वाऽन्नपाने पार्श्वस्थमारोहञ्च महागजम् ।। ११३।। उन्मूल्यालानमहितान्, हन्तुं प्रववृते हली । रामक्ष्वेडां मुकुन्दोऽपि, श्रुत्वाऽऽगाद्गोपुरे द्रुतम् ।। ११४ ।। भङ्क्त्वा कपाटो पुर्या च, प्रविश्यादाय चार्गलम् । हत्वा सैन्यानच्छदन्तं, वशीकृत्याऽच्युतोऽब्रवीत् ।। ११५ ।। आत्मवैरिनरे मूढ !, किमिदं भवता कृतम् । किमस्माकं वपुर्वीर्य-मप्यज्ञासीद्गतं भवान् ! ।।११६ ।। lloll ||७|| ||७|| ||Gll llell losil 16l 116ll Joll Isl llagll ||६|| IGl 16 १३८ leel Isll aindacation allora For Personal & Private Use Only He || Page #181 -------------------------------------------------------------------------- ________________ Isl Isll उत्तराध्ययन सूत्रम् १३९ llel परीषहनाम I sill || द्वितीयII मध्ययनम् 16 I/el Jell Jell | 115 Isl llll 16ll ell Mell isl अथ मुक्तोऽसि राज्यं स्वं, भुझ्वेत्युक्त्वा बलाच्युतौ । गत्वोद्यानमभुञ्जातां, किञ्चित्तद्भोजनादिकम् ।। ११७।। ततो विधायाचमनं, चेलतुः प्रति दक्षिणाम् । अवापतुश्च कौशाम्ब-वनं मुसलिकेशवौ ।।११८।। सुरापानात्सलवणाऽशनाद्ग्रीष्मातपात् श्रमात् । शोकात्पुण्यक्षयाचाऽभू-त्तत्र विष्णुस्तृषातुरः ! ।। ११९।। सोऽथाऽवादीद्वलं भ्रात-स्तृषा शुष्यति मे मुखम् । गन्तुं शीततरुच्छाये-ऽप्यत्र शक्नोमि नो वने ।।१२०।। रामोऽप्यूचे प्रियभ्रात-र्जलार्थं याम्यहं द्रुतम् । अत्राऽप्रमत्तो विश्राम्यं-स्तिष्ठेस्त्वं तु तरोस्तले ।।१२१ ।। क्षौमेण वपुराच्छाद्य, न्यस्य जानूपरि क्रमम् । सुष्वाप द्रुतले विष्णु-स्ततो भूयोऽभ्यधाद्वलः ।।१२२।। यावदायाम्यहं वारि, समादाय त्वदन्तिकम् । तावत्तिष्ठेरप्रमत्तः, प्राणवल्लभ हे हरे ! ।।१२३।। उद्दिश्य वनदेवीश्च, स्माह रामो ममानुजः । वल्लभो विश्वलोकानां, जीवार्तुमम दुःखिनः ।। १२४ ।। अस्ति वः शरणे तस्मा-धुष्माभिर्वनदेवताः ! । त्रातव्योऽयमिति प्रोः, प्रोच्याऽगादम्भसे बलः ।।१२५ ।। वितन्वन्मृगयां दीर्घ-कूर्चस्तूणधनुर्धरः । व्याघ्रचर्मावृतोऽथाऽऽगा-तत्र व्याधो जराङ्गजः ।।१२६ ।। तथास्थं सोऽच्युतं वीक्ष्य, मृगोऽयमिति चिन्तयन् । निचखान शरं तीक्ष्णं, ततिलमर्मणि ।। १२७ ।। उत्थायाऽथ द्रुतं विष्णुः, स्माह निर्मन्तुरप्यहम् । अनालाप्यैव केनैवं, शरेणातिले हतः ! ।।१२८।। नाऽज्ञातगोत्रनामा य-त्कोऽपि पूर्वं हतो मया ! । तद्गोत्रञ्चाभिधानञ्च, त्वमऽप्याऽऽख्याहि मे निजम् ।। १२९ ।। llol 16 foll Isl Isil liol || llel islil Ifoll sil lioli llll le ||७|| isl 1161 ||sil ||ll Nell leel |sil ||sil Isll llell Jan Education international For Personal & Private Use Only Page #182 -------------------------------------------------------------------------- ________________ lall lall उत्तराध्ययन सूत्रम् १४० || ne परीषहनाम द्वितीयItall 6 मध्ययनम् ||oll liell oll foll Ol Iol lell all Mell lifell निकुञ्जस्थोऽथ स प्रोचे, हरिवंशरवेरहम् । सुतोऽस्मि वसुदेवस्य, जरादेवीसमुद्भवः ।।१३०।। जराकुमारनामाऽग्र-जन्माराममुकुन्दयोः । श्रीनेमिवाक्यमाकर्ण्य, कृष्णं त्रातुमिहागमम् ! ।। १३१।। द्वादशाब्दीबभूवाऽद्य, वसतोऽत्र बने मम । नाऽपश्यं मानुषं त्वत्र, ब्रूहि, कस्त्वमिहाऽऽगत: ? ।।१३२।। तच्छ्रुत्वा विष्णुरित्याख्य-दागच्छागच्छ बान्धव ! । तव भ्राताऽस्म्यहं कृष्णो, यं त्रातुं त्वं वनं श्रितः ! ।। १३३ ।। भ्रातादश वर्षाणि, वनवासादिकस्तव । मुधायासोऽभवन्मिथ्या-मतेरिव तपस्यतः ! ।। १३४ ।। तदाकाकुलस्वान्तः-सम्भ्रान्तो भृशमुन्मनाः । केशवो वक्ति किमय-मिति दध्यौ जराङ्गजः ।। १३५ ।। आययौ च द्रुतं तत्र, प्रेक्षाञ्चक्रे च केशवम् । प्रजल्पन् हा ! हतोस्मीति, मुमूर्च्छा पपात च ।।१३६ ।। कथञ्चिल्लब्धसञस्तु, जराभूविलपन भृशम् । अप्राक्षीत्पुण्डरीकाक्षं, त्वमागाद्भातरत्र किम् ? ।। १३७ ।। द्वैपायनेन किं दग्धा, द्वारका यदुभिः समम् ? । किं नेमिस्वामिनो वाणी, सा सर्वासूनृताऽभवत् ? ।। १३८ ।। कृष्णोऽथ सर्ववृत्तान्तं, यथाजातमऽभाषत । ततः शोकाग्निसन्तप्तः, प्रोवाचैवं जरासुतः ! ।।१३९।। आतिथ्यं भ्रातुरतिथे:, पापेनाऽदः कृतं मया । हा ! क्व गच्छाम्यहं स्वास्थ्य-मवाप्स्यामि क्व वा गत: ? ।।१४०।। दुर्दशाम्भोधिमग्नस्य, भ्रातुर्भ्रातृहितस्य ते । घातकोऽहं न हि स्थानं, प्राप्यामि नरकेष्वपि ! ।।१४१।। अहं तवैव रक्षाये, वनवासमशिश्रियम् ! । त्वमप्यत्रैव दुर्दैवे-नाऽऽनीतस्तत्करोमि किम् ? ।।१४२।। Mell llell liell lell le lioll 1161 Ifall lell llel fiell fiell Jell foll ||slil Isll llel leil lioll Irell lioll al in Education For Personal & Private Use Only .. in Page #183 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १४१ is परीषहनाम द्वितीयIsl ill मध्ययनम् || ||sil lei भूत्वा श्रीवसुदेवस्य, सुतस्तव च सोदरः । किमकार्षमिदं कर्म, श्वपचैरपि गर्हितम् ! ।।१४३।। विधे ! विधेहि करुणां, द्रुतं मामपि मारय । नाऽऽस्यं पापस्य पश्येन्मे, भ्रातृहन्तुर्यथा जनः ! ।।१४४ ।। प्रसद्य सद्यो मातर्मे, देहि मार्ग वसुन्धरे ! । पश्चादपि हि गन्तव्ये, श्वभ्रे याम्यधुनैव यत् ! ।।१४५।। यद्वा नेमिवचः श्रुत्वा-उमरिष्यं चेत्तदैव हि । भ्रातृहत्या महापाप-मलगिष्यत्तदा न मे ! ।।१४६।। मुकुन्दोऽथ तमित्यूचे, भ्रातः ! खेदममुं त्यज । भवितव्यं भवत्येव, किं तत्र परिदेवनैः ? ।। १४७।। तत्कौस्तुभमभिज्ञानं, लात्वा मे याहि पाण्डवान् । वार्ता ममाखिलां ब्रूया-स्तेषां स्नेहलचेतसाम् ।। १४८।। द्रौपद्यानयने जात-मपराधं च मद्राि । त्वां तेषां क्षमये: सन्तु, ते ते साहाय्यदायिनः ! ।।१४९।। यदुष्वेकस्त्वमेवाऽसि, जीवंस्तद्गच्छ सत्वरम् । अन्यथा मद्वधक्रोधा-द्रामस्त्वां मारयिष्यति । ।। १५०।। भूयो भूय इति प्रोक्तः, केशवेन जराङ्गजः । अगात्कौस्तुभमादाया-ऽऽकृष्य कृष्णक्रमाच्छरम् ।।१५१।। गते च तस्मिन् कृष्णोऽपि, शरघातव्यथातुरः । उत्तराभिमुखो धीरः, प्रोवाचेति कृताञ्जलिः ।।१५२।। अर्हत्सिद्धसदाचार्योपाध्यायमुनिपुङ्गवान् । नमामि नेमिनामानं, तीर्थनाथं च भावतः ।। १५३।। इत्युदीर्य हषीकेशः, स्थित्वा च तृणसंस्तरे । आवृत्य वाससा स्वीय-वपुश्चेति व्यचिन्तयत् ।। १५४ ।। पुत्रा प्रद्युम्नशाम्बाद्या, रुक्मिण्याद्याः स्त्रियश्च मे । धन्या ये प्राव्रजन् पूर्व, धिग् मां तु प्राप्तदुर्दशम् ! ।।१५५।। lish IIsl lroll ||oll llell likell le Isll llell le 16 ligil I Isil For Personal Private Use Only Page #184 -------------------------------------------------------------------------- ________________ HI llell Isll Ioll उत्तराध्ययन सूत्रम् १४२ 6 परीषहनाम || द्वितीयIlll lish मध्ययनम् || || | Ill liol l/6l Isl all ill fol Mell Isl इति ध्यायन् हरिर्घात-जातपीडातिरेकतः । तदैव नष्टसद्भाव-श्चेतसीति व्यचिन्तयत् ।।१५६।। अपराभूतपूर्वस्य, मत्यैर्देवैश्च जन्मतः । द्वैपायनेन पापेन, दत्तेयं दुर्दशा मम ! ।।१५७।। कुलं च मे क्षयं नीतं, तेनैवाऽहेतुविद्विषा । तछेत्पश्यामि तं दुष्टं, तदा हन्म्यऽधुनाऽप्यऽहम् ! ।।१५८।। क्षणं ध्यानमिति प्राप्य, रौद्रं विष्णुर्व्यथाकुलः । सम्पूर्णाब्दसहस्रायु-स्तृतीयामवनीमगात् ! ।।१५९।। रामोऽथ पद्मिनीपत्र-पुटेनाऽऽदाय जीवनम् । आगाद्दुविहगैर्जाता-शङ्कः कृष्णान्तिके द्रुतम् ।। १६० ।। एष निद्रां गतोस्तीति, ध्यायन्नस्थात्क्षणं बलः । कृष्णोपरि भ्रमन्तीश्च, ददर्श श्याममक्षिकाः ! ।।१६१।। । भीतस्ततो हली भ्रातृ-मुखाद्वस्त्रं व्यपानयत् । विपन्नं वीक्ष्य तं मूर्छा-कुलः पृथ्व्यां पपात च ।।१६२।। कथमप्याप्तसज्ञस्तु, सिंहनादं व्यधाबलः । वित्रस्तैः श्वापदैः साकं, चकम्पे तेन तद्वनम् ।।१६३।। इत्थं ततोऽब्रवीचाऽयं, भ्राता मे प्राणवल्लभः । विश्वकवीरः सुप्तोऽत्र, हतो येन दुरात्मना ।।१६४।। स चेत्सत्यो भटस्तन्मे, प्रत्यक्षीभवतु द्रुतम् । न हि स्त्रीसुप्तबालर्षि-प्रमत्तान् हन्ति सत्पुमान् ! ।। १६५ ।। इत्यु रुञ्चरन् दुःख-भरभङ्गरमानसः । तत्रारण्ये भ्रमत्कृष्णा-ऽन्तिके गत्वाऽरुदछ सः ।। १६६ ।। हा ! यादवकलोत्तंस !, हा ! समग्रगणाम्बधे । । क्वासि? त्वं पुण्डरीकाक्ष !, मन्मनोम्भोजभास्कर ! ।।१६७।। पूर्वं हि मां विना स्थातुं, नाऽभूः क्षणमपि क्षमः ! । न मेऽधुना तु वचन-मपि दत्से कुतो ? हरे ! ।।१६८।। 16 Isil ||Gll Isl llsil Ioll ||७|| Isil sil Isl lell |sil Boll llell ||6ll ||ll llell lell १४२ lal For Personal & Private Use Only Page #185 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १४३ il परीषहनाम ||sll द्वितीय||al Isl मध्ययनम् Isil sil llol Jell Isl मया मन्तुः कृतो नास्ति, तत्कुतः कुपितो भवान् ? । कालक्षेपो ह्यऽयं यद्वा, तव कोपस्य कारणम् ।। १६९ ।। कृतकालक्षेपमपि, मां त्वदायत्तजीवितम् । सम्भाषय हरे ! न स्यु-स्त्वादृशा हि स्थिरक्रुधः ! ।।१७०।। कदाप्यऽकुपितं मह्य-ममुं मे प्रियसोदरम् । वनदेव्योऽनुनयत, यूयं मयि कृपालवः ! ।।१७१।। त्वयि प्रसने सति मे, नैषाऽवस्थाऽपि दुःखदा । रुष्टे तु त्वयि पश्यामि, सर्वं शून्यमिदं जगत् ! ।।१७२।। तत्प्रसद्य समुत्थाय, सलिलं पिब बान्धव ! । अर्कोऽस्तं याति तन्नायं, निद्राकालो भवादृशाम् ! ।। १७३ ।। रामो विलापरित्याद्य-स्तां निशामत्यवाहयत् । जजल्प प्रातरप्येव-मुत्तिष्ठत्तिष्ठ बान्धव ! ।। १७४।। तथाऽप्यऽनुत्तिष्ठतोऽस्य, शबं मोहविमोहितः । आरोप्य सीरभृत्स्कन्धे, बभ्रामाद्रिवनादिषु ! ।।१७५ ।। इत्थं तस्मिन् भ्रमत्येव, प्रावृट्काल: समाययौ । अपश्यञ्चाऽवधिज्ञाना-तं सिद्धार्थसुरोऽथ सः ।। १७६ ।। दध्यो चैवं स्नेहरागा-तिरेकात्कुणपं हरेः । भ्रमति स्वयमुत्पाट्य, भ्राता मे दुर्दशां गतः ! ।।१७७।। तदमुं बोधयामीति, ध्यायन्नागत्य सोऽमरः । रथं कृत्वा मर्त्यरूपो, महारेरुदतारयत् ।। १७८ ।। विषमं शैलमुल्लङ्घ्य, समे भग्नं च तं रथम् । सन्धातुमुद्यतं देवं, तं वीक्ष्येति बलोऽब्रवीत् ।। १७९।। उल्लङ्घ्य स्थपुटं शैलं, योऽभज्यत समेऽध्वनि । रथं तमक्षतं कर्तुं, कथमिच्छसि ? मूढ रे ! ।।१८०।। ततः सुरोऽवदद्युद्ध-सहस्रेषु हतो न यः । स तेऽनुजो यदा जीवे-द्विना जन्यं मृतोऽधुना ।। १८१।। ill Pearl | Ilall foll lish Iroll १४३ wala For Person Pause Only Page #186 -------------------------------------------------------------------------- ________________ |si II उत्तराध्ययन सूत्रम् १४४ || परीषहनाम द्वितीयमध्ययनम् Ioll lalll || Isl 18 || || tell || रथोऽपि मामकीनोऽयं, नूनं सजो भवेत्तदा । इत्युक्त्वाऽथ सुरो वप्तु-मारेभेऽश्मनि पद्मिनीम् ।।१८२।। ततीक्ष्योचे बलो गेहत्यब्जिनी किं दृषद्यपि । सोऽजल्पत्तेऽनुजो जीवे-द्यदा रोहेदियं तदा ।। १८३।। सुरो भूयः पुरो भूय, दग्धवृक्षं सिषेच सः । बलोऽब्रूताम्बुसेकैः किं, प्लष्टद्रुः स्यात्सपल्लव: ? ।।१८४ ।। जगाद देवः कुणपं, तव स्कन्धे स्थितं यदा । जीविष्यति तदा शाखी, भविताऽसौ सपल्लवः ।।१८५ ।। पुनः किञ्चित्पुरो गत्वा, हरितानि तृणानि सः । देवो धेनुशबास्येषु, बलात्क्षेप्तुं प्रचक्रमे ।। १८६।। बलस्ततो बभाणैव-मेता गावोऽस्थितां गताः । अमीभिर्हरितैर्भूयः, किं जीविष्यन्ति ? रे जड ! ।।१८७।। सुरोऽप्याऽऽख्यद्भवद्भ्राता, जीविष्यति यदा ह्ययम् । एता गावस्तृणैरेभिर्जीविष्यन्ति पुनस्तदा ।। १८८।। अथाऽध्यासीदिति बलः, किं ममार ममाऽनुजः । एकयैव गिरा प्राहुः, सर्वेप्येते जना यतः ! ।।१८९।। ततः सुपर्वा सिद्धार्थ-रूपं कृत्वा बलं जगौ । सिद्धार्थः सारथिः सोऽहं, प्रव्रज्य त्रिदशोऽभवम् ।। १९०।। आपद्गतं बोधयेर्मा-मिति प्रव्रजतो मम । त्वयोक्तमासीत्तदहं, त्वां बोधयितुमागमम् ।। १९१।। विष्णोर्मृत्युर्जरापुत्रात्, प्रोक्तः श्रीनेमिनाऽभवत् । सत्वभूत्तत एवाम्भ:कृते त्वयि गते सति ! ।। १९२।। हरिणा प्रहितो दत्वा-ऽभिज्ञाने कौस्तुभं निजम् । अगाजराकुमारस्तु, त्वरितं पाण्डवान्तिकम् ।।१९३।। बलभद्रोऽथ सिद्धार्थ-मालिङ्ग्यैवमभाषत । त्वयाऽहं बोधितः साधु, भ्रातः ! कुर्वेऽधुना किमु ? ।। १९४ ।। ||6ll Mel Jell Jell Isr ish Isil 16 lls IGl ell Nell Ill llell Jel १४४ For Personal Prese Only Page #187 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १४५ fol परीषहनाम ||sl द्वितीयlil मध्ययनम् alll lioll lifall loll Hell Moll सिद्धार्थोऽथाऽवदद् भ्रात-रिदानीं ते विवेकिनः । सर्वसङ्गपरित्यक्ता, परिव्रज्यैव युज्यते ! ।।१९५।। रामस्तत्प्रतिपद्याशु, नाकिना तेन संयुतः । तटिनीसङ्गमेऽभ्यर्च्य, सञ्चस्कार हरेर्वपुः ।। १९६ ।। रामस्य दीक्षाकालं च, ज्ञात्वा श्रीनेमितीर्थकृत् । चारणश्रमणं प्रेषी-तत्याचे प्राव्रजद्वलः ।। १९७।। तुङ्गिकाशैलशृङ्गे च, गत्वाऽत्युग्रं तपोऽतनोत् । तस्थौ सिद्धार्थदेवोऽपि, तद्रक्षायै तदन्तिके ।। १९८ ।। इतश्च स जरासूनुः, प्राप्तः पाण्डवसन्निधौ । द्वारकाकृष्णनाशाद्य-मवदद्दत्तकौस्तुभः ।। १९९।। ततः शोकाम्भोधिमग्नाः, पाण्डवा वत्सरावधि । क्रन्दन्तः करुणं प्रेत-कर्माणि विदधुर्हरेः ।। २००।। व्रतार्थिनोऽथ तान् ज्ञात्वा, वृतं पञ्चशतर्षिभिः । चतुर्ज्ञानं धर्मघोष-मुनिं प्रेषीच्छिवाङ्गजः ।। २०१।। ततो दत्वा जरासूनो-राज्यं तस्यान्तिके गुरोः । प्रव्रज्य पाण्डवाश्चक्रु-घोरं साभिग्रहं तपः ।। २०२।। श्रीनेमि तेऽन्यदा नन्तुं, प्रस्थिताः प्रतिरैवतम् । शुश्रुवुः स्वामिनिर्वाणं, हस्तिकल्पपुरं गताः ।। २०३।। ततस्ते प्रोद्भवदुःखा, आरुह्य विमलाचलम् । विधायानशनं प्राप्य, केवलं शिवमासदन् ।। २०४।। इतश्च तुङ्गिकाशैल-शृङ्गस्थो भगवान् बलः । अतितीव्र मासपक्ष-क्षपणादि तपोऽतनोत् ।। २०५।। सोऽन्यदा प्रविशन् क्वापि, पुरे मासस्य पारणे । स्त्रिया कयाऽप्यन्धुकण्ठ-स्थयाऽदर्शि सबालया ।। २०६।। साऽभूयग्रमना वीक्ष्य, रामरूपं मनोरमम् । कुम्भकण्ठभ्रमाडिम्भ-कण्ठे पाशं बबन्ध च ।। २०७।। Wel ||oll llell liall foll Ioll ell isli lol lll For Personal Private Use Only Page #188 -------------------------------------------------------------------------- ________________ ||७| Isil उत्तराध्ययन सूत्रम् १४६ || lell 6 परीषहनाम द्वितीयमध्ययनम् Mail || ||61 lel foll ||Gl lel lal lel तं रुदन्तं क्षिप्यमाणं, कूपे प्रेक्ष्यार्भकं मुनिः । दध्यौ रूपमिदं धिङ्मे, महानर्थककारणम् ! ।।२०८।। अहं वनस्थ एवाऽथ, दत्तं काष्ठादिहारकैः । आहारादि ग्रहीष्यामि, न यास्यामि पुरादिषु ।। २०९।। अभिगृह्येति रामर्षि-स्तां वशां प्रतिबोध्य च । तत एव निवृत्त्यऽगा-त्तुङ्गिकादिशिरोवनम् ।। २१०।। मासिकादि तपः कृत्वा, मुनिः पारणकेषु सः । तृणकाष्ठादिहारिभ्यः, प्रासुकाहारमाददे ।। २११।। काष्ठादिहारकानीचा-नहमभ्यर्थये कथम् ? । पुरा त्रिखण्डनाथोऽपि, नैवं दध्यो बलस्तदा ! ।। २१२।। याचमानो महेभ्यान-प्यन्यो निर्वेदमश्नुते । रामर्षिस्तु न निवेदं लेभे तत्प्रार्थनादपि ।। २१३ ।। तितिक्षमाणो रामषि-रेवं याञ्चापरीषहम् । सुदुस्तपं तपस्तेपे, मासिकादि महाशयः ।। २१४ ।। काष्ठादिहारकास्तेऽथ, स्वस्वराजमदोऽवदन् । तपः करोति विपिने, नरः कोऽपि सुरोपमः ! ।। २१५ ।। ततस्ते व्यमृशन्नून-मस्मद्राज्यजिघृक्षया । तपः करोति मन्त्रं वा, साधयत्ययमुत्तमम् ।। २१६।। सद्यो व्यापादयामस्त-तत्र गत्वाऽद्य तं नरम् । सहन्ते न हि राजानो-ऽपरं राज्यार्थिनं जनम् ! ।। २१७ ।। ध्यात्वेति ते बलोपान्ते, ससैन्या युगपद्ययुः । बहून् सिंहांस्ततश्चक्रे, सिद्धार्थस्तत्र भीषणान् ।। २१८ ।। वीक्ष्य तान् विकृतान् भीता, नत्वा रामं ययुर्नृपाः । नरसिंह इति ख्याति, लोके लेभे ततो बलः ।। २१९ ।। स च राममुनिस्तत्र, वने तिष्ठन् कृपोदधिः । सिंहादीनां श्वापदानां, पुरो धर्मकथां व्यधात् ।। २२० ।। ||sl ||७|| Ill ||ol || I161 llell ||sil Nel lol Poll Ill || Isil ||61 For Personal & Private Use Only Page #189 -------------------------------------------------------------------------- ________________ DAL I III l उत्तराध्ययन- सूत्रम् १४७ Jell le का परीषहनाम द्वितीय6 मध्ययनम् sill lel | ||oll ||roll तया देशनया व्याघ्र-सिंहाद्याः श्वापदा अपि । बभूवुर्बहवः शान्ताः, केचित्तु श्राद्धतां दधुः ।। २२१।। केचिञ्चानशनं चक्रुः, केऽपि भद्रकतां ययुः । त्यक्तमांसाशनाः केऽपि, रामसाधु सिषेविरे ! ।। २२२।। एणस्त्वेको बलमुनि, प्रेक्ष्य प्राग्भवसङ्गतेः । जातजातिस्मृतिः प्राप्त-संवेगस्तं सदाऽभजत् ।। २२३।। स च तत्राऽऽगतान् सान्न-पानान् काष्ठादिहारकान् । साध्वर्थमन्वेषयितु-मरण्येऽन्वहमऽभ्रमत् ।। २२४।। तांश्च वीक्ष्याऽऽगतो भिक्षा-दायकान् साधुसन्निधौ । स्पृशंस्तदङ्क्रीं शिरसा, प्रेरयामास तं रयात् ।। २२५ ।। समाप्य ध्यानमेणेन, समं तेनाऽध्वदर्शिना । रामर्षिरपि भिक्षायै, तपःपारणकेष्वऽगात् ।। २२६ ।। अथ प्रधानकाष्ठार्थ-मन्यदा रथकारकाः । वने तत्र समाजग्मुः, चिच्छिदुश्च तरून् बहून् ।। २२७ ।। स सारङ्गो भ्रमन् वीक्ष्य, तान् भुञ्जानान् प्रमोदवान् । द्रुतं न्यवेदयत् ध्यान-स्थिताय बलसाधवे ।। २२८ ।। ध्यानं प्रपूर्य रामर्षिरपि मासस्य पारणे । हरिणेन समं तेन, तत्र भिक्षाकृते ययो ।। २२९।। रथकारपुरोगोऽथ, रामं वीक्ष्य व्यचिन्तयत् । दिष्ट्या दृष्टो वनेऽप्यत्र, मुनिः कल्पद्रुवन्मरो ।। २३०।। अहो ! अस्य मुनेः क्षान्ति-रहो ! रूपमहो ! महः । तदहं कृतकृत्योऽस्मि, यस्यासावतिथिर्मुनिः ।। २३१।। अथास्मै भोजनं दत्वा-ऽऽत्मानं विमलयाम्यहम् । विचिन्त्येति स पञ्चाङ्ग-स्पृष्टभूर्मुनिमानमत् ।। २३२।। आनीयाऽशनपानादि, प्रदातुञ्चोपचक्रमे । तन्निर्दोषमिति ज्ञात्वा, जग्राह भगवानपि ।। २३३।। || lel Ifoll el ||oll liGll llel llel liGll liel lroll Nell islil Gll llell llell १४७ Isl Del For Personal Private Use Only Page #190 -------------------------------------------------------------------------- ________________ 191 lel उत्तराध्ययन सूत्रम् १४८ Il 1॥ Ill परीषहनाम 116 द्वितीयIll मध्ययनम् ||६|| || ell foll llel मृगोऽपि स तदा बाष्प-जलापूर्णविलोचनः । निध्यायन् साधुरथिका-वध्यायदिति शुद्धधीः ।। २३४ ।। अहो ! अत्युग्रतपसां, निवासोऽसौ महामुनिः । अनुग्रहं रथकृत-श्चक्रे स्वाङ्गेऽपि निर्ममः ।। २३५।। अहो ! सुलब्धजन्माऽयं, रथकारो महामनाः । शुद्धः पानाशनै: साधु, प्रतिलम्भयति स्म यः ।। २३६।। निर्भाग्योऽहं तु सम्प्राप्त-तिर्यक्त्वः कर्मदोषतः । तपस्तप्तुं मुनेर्दातु-ज्ञासमर्थः करोमि किम् ? ।। २३७।। तदा च रामरथकृ-न्मृगाणामुपरि क्षणात् । महावायुविधूतोऽर्द्ध-च्छिन्नोऽपतन्महाद्रुमः ।। २३८।। पतता तरुणा तेन, सुध्यानास्ते हतास्त्रयः । ब्रह्मलोकेऽभवन् देवाः, पद्मोत्तरविमानगाः ।। २३९।। व्रतं वर्षशतं याव-त्प्रपाल्य त्रिदिवं गतः । रामोऽथावधिऽज्ञासी-तृतीयनरकेऽनुजम् ।। २४०।। ततः स भ्रातरं द्रष्टु-मुत्सुक: स्नेहसम्भ्रमात् । कृष्णाभ्यर्णमगात्कृत्वा, वपुरुत्तरवैक्रियम् ।। २४१।। मणिद्युतिभिरुद्योतं, कृत्वा दृष्ट्वा च सोदरम् । पूर्ववत्स्नेहलो रामः, परिरभ्येवमब्रवीत् ।। २४२।। भ्राता ते रामनामाहं, पञ्चमाद्देवलोकतः । इहाऽऽगतोऽस्मि तब्रूहि, किमभीष्टं करोमि ते ? ।। २४३।। कृष्णोऽप्युवाच स्वकृत-कर्मदोषोद्भवामिमाम् । पीडां भुञ्ज न कोप्यत्र, प्रतिकर्तुं भवेत्प्रभुः ।। २४४।। ततो रामस्तमाक्रष्टुं, नरकात्स्नेहमोहितः । द्रुतमुत्पाटयामास, पाणियुग्मेन बालवत् ।। २४५।। उत्पाटित: स रामेण, वह्निस्थनवनीतवत् । विलीयमान इत्यूचे, विष्णुस्तं गद्गदाक्षरम् ।। २४६।। मां मुञ्च मुञ्च हे भ्रातः !, प्रयासेनामुना कृतम् । त्वया ह्युत्पाट्यमानस्य, पीडा मे जायते भृशम् ।।२४७।। fell lifoll lol Isl 61 Isll Isll Jan Education international For Personal Private Use Only Page #191 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १४९ is परीषहनाम द्वितीयIN मध्ययनम् Jo न च कर्मपरीणामो, देवैरप्यन्यथा भवेत् । तत्प्रयत्नममुं त्यक्त्वा, मदभीष्टमदः कुरु ।।२४८।। शङ्खचक्रगदाखङ्ग-धारिणं गरुडध्वजम् । पीताम्बरं विमानस्थं, कृत्वा मामञ्जनद्युतिम् ।। २४९।। आत्मानं हलमुसल-धारिणं नीलवाससम् । तालकेतुं विमानस्थं, विकृत्येन्दुच्छविच्छविम् ।। २५०।। गत्वा च भरतक्षेत्रे, दर्शय त्वं पदे पदे । विशेषतो द्वेषिपुरे-ष्वस्मन्नाशप्रमोदिषु ।। २५१।। (त्रिभिर्विशेषकम्) तया दुर्दशया जात-तिरस्कारो यथाऽऽवयोः । उपशाम्यति लोकश्च, वेत्त्यावामविनश्वरौ ।। २५२।। इदं भ्रातृवचो रामः, स्वीकृत्य भरते गतः । सर्वत्राऽदर्शयद्रूप-द्वयं कृत्वा तथैव तत् ।। २५३।। तद्वीक्ष्य विस्मितान् लोका-नित्यूचे च स निर्जरः । आवयोः प्रतिमां कृत्वा, प्रपूजयत भो जनाः ! ।। २५४ ।। उत्पत्तिस्थितिविध्वंस-कारका वयमेव हि । आगच्छाम इह स्वर्गा-त्स्वर्ग यामश्च लीलया ।। २५५ ।। अस्माभिरकाऽकारि, क्षिप्ता संहत्य चोदधौ । वयमेव च लोकानां, स्वर्गादिसुखदायकाः ।। २५६।। तदाकर्ण्य जनाः सर्वे, सर्वत्र बलकृष्णयोः । अर्चा कृत्वाऽर्चयंस्तेषा-मुदयं च ददौ सुरः ।। २५७।। लोकोऽखिलो विशेषात्त-त्पूजासक्तोऽभवत्ततः । इति भ्रातुर्वचः कृत्वा, रामः स्वस्थानमासदत् ।। २५८।। तस्य रामामरस्य प्राग, द्वादशाब्दशतायुषः । स्वलॊके जीवितं जज्ञे, सागराणि दशैव हि ।। २५९।। ततच्युतश्चोत्सर्पिण्यां, भाविन्यां द्वादशार्हतः । कृष्णजीवस्याऽममस्य, तीर्थेऽसौ सिद्धिमेष्यति ।। २६० ।। iii oil llel || ell १४९ isill el s Jain Education international For Personal & Private Use Only Marww.janelibrary.org Page #192 -------------------------------------------------------------------------- ________________ lall Tell llell उत्तराध्ययनकाष्ठादिहारकजनादशनादि गृह्णन्, याचापरीषहमसौ बलभद्रसाधुः । परीषहनाम सूत्रम् सेहे यथा विपुलसत्त्वनिधिस्तथाऽयं, सर्वैरपि वतिगणैनियतं विषह्यः ।। २६१।। द्वितीय१५० इति याञ्चापरीषहे बलभद्रर्षिकथा ।। १४ ।। ||ll मध्ययनम् याञ्चाप्रवृत्तश्च कदाचिल्लाभान्तरायदोषान्न लभेत इत्यलाभपरीषहमाह - ||sl परेसु घासमेसिज्जा, भोअणे परिणिट्ठिए । लद्धे पिंडे अलद्धे वा, नाणुतप्पिज संजए ।।३०।। व्याख्या - परेषु गृहस्थेषु ग्रासं कवलं एषयेद्वेषयेत्, अनेन मधुकरवृत्तिमाह । भोजने ओदनादौ परिनिष्ठिते निष्पन्ने सति, पूर्व गमने हि ||७| साध्वर्थ पाकादिप्रवृत्तेः । ततश्च लब्धे प्राप्ते 'स्वल्पे अनिष्टे वा इत्यध्याहारः' पिण्डे आहारे । अलब्धे वा नानुतप्येत, संयतो मुनिः । यथाऽहो ! in ममाऽधन्यता ! यदहं किञ्चिन्नलभे इति पश्चात्तापं न कुर्वीतेति सूत्रार्थः ।।३०।। किं विमृश्य नानुतप्येतेत्याह - अजेवाहं न लब्भामि, अवि लाभो सुवे सिआ । जो एवं पडिसंचिक्खे, अलाभो तं न तजइ ।।३१।। व्याख्या - अद्यैव अस्मिन्नेव दिने अहं न लभे, न प्राप्नोमि, 'अपिः' सम्भावने सम्भाव्यते एतल्लाभः प्राप्तिः श्वः आगामिनि दिने । MS स्याद्भवेदुपलक्षणत्वादन्येधुरन्यतरेधुर्वा । य एवमुक्तनीत्या 'पडिसंचिक्खेत्ति' प्रतिसमीक्षते, अदीनमनाः सन्नऽलाभमाश्रित्य आलोचयति, Isl ||ll 'अलाभो' अलाभपरीषहस्तं न तर्जयेन्नाभिभवेदन्यथाभूतं त्वभिभवेदिति भावः । अत्र लौकिकमुदाहरणं, तथाहि - बलदेवो वासुदेवो, दारुकः सत्यकोऽपि च । अन्यदाश्वैरपहृताः, प्रापुरेका महाटवीम् ।।१।। ||७|| १५० lll Isll liol el el Jaindication indian For Personal Private Use Only Page #193 -------------------------------------------------------------------------- ________________ III Isil Isl उत्तराध्ययन सूत्रम् १५१ परीषहनाम द्वितीय||७|| मध्ययनम् llol Tell Jel Isl WEM ||७|| प्रतियामं वारकेण, जाग्रद्भिः स्थेयमात्मभिः । इति निश्चित्य ते तत्र, वटस्याधोऽवसनिशि ।।२।। सुप्तेष्वऽन्येष्वाऽऽद्ययामे, यामिकं तत्र दारुकम् । पिशाचरूपभृत्कोपः, समागत्यैवमऽब्रवीत् ।।३।। ग्रसिष्ये शयितानेता-नहं क्षुत्क्षामकुक्षिकः । त्वं रक्षकोऽसि यद्येषां, तन्नियुद्धं प्रदेहि मे ।।४।। ओमित्युक्त्वा दारुकोऽपि, तेन साकमयुद्ध्यत । अशक्नुवन् पिशाचं तं, जेतुमुच्चैश्चकोप च ।।५।। चुकोप दारुकोऽत्यर्थ, पिशाचाय यथा यथा । कोपात्मकः पिशाचोऽपि, सोऽवर्धत तथा तथा ।।६।। वर्द्धमानेन तेनाभि-भूयमानो मुहुर्मुहुः । दारुकः प्रथमं याम, कृच्छ्रेण महताऽत्यगात् ।।७।। द्वितीये यामे तूत्थाप्य, सत्यकं दारुकोऽस्वपीत् । तमपि व्याकुलीचक्रे, स पिशाचस्तथैव हि ।।८।। बलं प्रबोध्य सुष्वाप, सोऽथ यामे तृतीयके । पिशाचोऽपि तथैव द्राक्, बलमप्यबलं व्यधात् ।।९।। अशेत तुर्यप्रहरे, हरिमुत्थाप्य सात्वतः । पिशाचस्तु तमप्येव-मभ्येत्योवाच गर्वितः ।।१०।। सुप्तानेतानहं प्सातु-मागतोऽस्मि बुभुक्षितः । विष्णुः प्रोचे मामजित्वा, सहायान् हंसि मे कथम् ? ।।११।। तत: पिशाचगोपीशी, नियुद्धं चक्रतुर्भृशम् । स्फोटयन्ताविव भुजा-स्फोटैर्ब्रह्माण्डसम्पुटम् ।।१२।। यथा यथोचैर्युयुधे, स पिशाचस्तथा तथा । अहो ! तरस्वी मल्लोय-मित्यतुष्यद्धृशं हरिः ।।१३।। कृष्णो यथा यथाऽतुष्य-त्सोऽहीयत तथा तथा । हरिणेति क्षयं नीतो, लघुर्बाढं बभूव सः ।।१४।। ||sl Nell ||sil Isll Isl Isl 61 JI Ish |sil isill JainEducation interShorus For Personal & Private Use Only " ww.jainelibrary.org Page #194 -------------------------------------------------------------------------- ________________ Illl उत्तराध्ययन सूत्रम् Ill Mish llel lioll परीषहनाम Jio द्वितीय मध्ययनम् ||Gll १५२ Hell ||6| ||Gl Ilol Illl ततः प्रक्षिप्य तं नाभी, ररक्ष मधुसूदनः । तांस्त्रीन्प्रातरपश्यञ्च, घृष्टकूर्परजानुकान् ! ।।१५।। यूयमेवं केन घृष्टाः ?, इत्यपृच्छञ्च तान्हरिः । ते प्रोचिरे वयं घृष्टाः, पिशाचेन बलीयसा ।।१६।। ततो निष्कास्य नाभेस्तं, दर्शयन्माधवोऽभ्यधात् । पिशाचरूपः कोपोय-मायातो योऽभवत्रिशि ।।१७।। अनेन युद्ध्यमानैर्य-शुष्माभिश्चकुपे भृशम् । तदसौ ववृधे यस्मा-त्कोप: कोपेन वर्धते ।।१८।। वृद्धिं गतश्च युष्माकं, पराभवमसौ व्यधात् । वृद्धिं गता हि दोषाय, विट्कोपाग्निविषद्रुमाः ।।१९।। मया तु कुर्वता युद्धं, शान्तत्वेनोत्कटोऽप्यऽयम् । प्रापितस्तनुतां यस्मा-त्कोपः क्षान्त्यैव जीयते ।।२०।। तच्छ्रुत्वा तं पिशाचं च, तथाभूतं समीक्ष्य ते । त्रयोऽपि विस्मिता बह्वीं, प्रशंसां चक्रिरे हरेः ।। २१।। कोपो यथा कृप्तपिशाचमूर्ति-र्मुरारिणा शान्ततया विजिग्य । जयन्त्यऽलाभं मुनयोऽपि तद्वत्, पूर्वोक्त सूत्रार्थविचिन्तनेन ।। २२।। इति कोपपिशाचजयकथेति सूत्रार्थः ।।३१।। निदर्शनञ्चात्र, तथाहि - मगधेषु पुरा ग्रामे, पूरवारकसझके । विप्रो भूपनियुक्तोऽभू-त्कृषिः पाराशराभिधः ।।१।। ग्रामीणैः सोऽन्यदा लोकै-राजक्षेत्राणि वापयन् । निर्दयं वाहयामास, वेष्ट्या सीरशतानि षट् ।।२।। क्षुधितांस्तृषितान् श्रान्तान्, तान् वृषान्मानुषांश्च सः । भोजनावसरे भक्ते, समायातेऽपि नाऽमुचत् ।।३।। किन्तु तैर्व्याकुलैगोभिः, कर्षकैश्च पृथक् पृथक् । एककवारं स्वक्षेत्रे-वाहयत् हलषट्शतीम् ।।४।। ||ol || Moil ||६|| 161 Ilal ilan || Well ||जा ||61 १५२ lel Mel ||ol Hell lifall in Education International For Personal & Private Use Only Page #195 -------------------------------------------------------------------------- ________________ ॥७॥ foll Welhi उत्तराध्ययन सूत्रम् १५३ llell llel ill परीषहनाम द्वितीयflell isli मध्ययनम् 16l llell Isll llell Neil lfoll |Islil Nell liel Isil ततोऽन्तरायकरणात्, दृढं कर्मान्तरायिकम् । उपाय॑ मृत्वा भ्रान्त्वा च, भवे किमपि पुण्यतः ।।५।। द्वारकापुरि कृष्णस्य, वासुदेवस्य नन्दनः । सोऽभवडण्ढणादेवीकुक्षिजो ढण्ढणाभिधः ।।६।। (युग्मम्) क्रमात्स यौवनं प्राप्तो, भूयसीभूपपुत्रिकाः । पर्यणैषीत्स्वसौन्दर्या-धरितामरसुन्दरीः ।।७।। श्रीनेमिस्वामिनः पाचे, धर्ममाकर्ण्य सोऽन्यदा । विरक्तः प्राव्रजत्कृष्ण-कृतदीक्षामहोत्सवः ।।८।। अधीयानः श्रुतं साधु, स्वामिना विजहार सः । तस्यान्तरायिकं कर्मा-ऽन्यदोदयमवाप तत् ।।९।। ततः स विष्णोः पुत्रोऽपि, शिष्योऽपि त्रिजगद्गुरोः । द्वारकायां पुरि स्वर्ग-लक्ष्मीजित्वरसम्पदि ।।१०।। महेच्छानां महेभ्यानां, सदनेष्वपि पर्यटन् । भक्ष्यं किमपि न प्राप, प्राप चेन्नोचितं तदा ! ।।११।। (युग्मम्) समं तेन गतोऽन्योऽपि, मुनिः किञ्चन नाऽऽनशे । ततो हेतुमलब्धेः श्री-नेमि पप्रच्छ ढण्ढणः ।।१२।। तत्पूर्वभववृत्तान्तं, ततस्तं प्रभुरभ्यधात् । तं श्रुत्वा गाढसंवेगो, ढण्ढणोऽभ्यग्रहीदिति ।।१३।। लाभं मुनीनामन्येषां, न भोक्ष्येऽहमऽतः परम् । अभिगृह्येति स प्राज्ञो, भिक्षायै प्रत्यहं ययौ ।।१४।। भिक्षां चालभमानः स, नोद्विवेज न वा जनम् । निनिन्द किन्तु स्वं कर्म-दोषमेव व्यचिन्तयत् ।।१५।। अदीनमानसो नित्य-मित्यलाभपरीषहम् । सहमानोऽत्यगात्कालं, कियन्तमपि ढण्ढणः ।।१६।। अथान्यदा नेमिनाथं, पप्रच्छेति नारायणः । एषु स्वामिविनेयेषु, को नु दुष्करकारकः ? ।। १७ ।। 1161 १५३ Nol llel lell in Education International For Personal & Private Use Only Page #196 -------------------------------------------------------------------------- ________________ llall iii उत्तराध्ययन सूत्रम् १५४ परीषहनाम द्वितीयमध्ययनम् IGll ||sil llell Isil lll lll ||sil Isl उवाच भगवान् सर्वे-ऽप्यमी दुष्करकारकाः ! । सर्वेषु ढण्ढणमुनि-स्त्वतिदुष्करकारकः ! ।।१८।। हरिणा कथमित्युक्ते, तस्य व्यतिकरं प्रभुः । परीषहस्यालाभस्य, सहनादिकमभ्यधात् ।।१९।। ततो भक्तिभरोदञ्च-द्रोमाञ्चः केशवोऽवदत् । महात्मा ढण्ढणमुनिः, क्वाऽधुना विद्यते ? विभो ! ।।२०।। जिनो जगौ स भिक्षार्थ, गतोऽस्ति द्वारकापुरीम् । नगर्यां प्रविशंस्तस्यां, पश्यसि त्वं मुकुन्द ! तम् ।। २१।। श्रुत्वेत्यर्हन्तमानम्य, दाशार्हो द्वारकां ययौ । तदीयदर्शनौत्सुक्य-सिन्धुपूरप्रणुनहत् ।। २२।। पुर्यां च प्रविशन् क्षाम-विग्रहं शान्तचेतसम् । अद्राक्षीत्तं मुनिं मूर्ति-मन्तं धर्ममिवाऽच्युतः ।।२३।। ततोऽतिमुदितो विष्णु-भक्तिभावोल्लसन्मनाः । उत्ततार करिस्कन्धा-दाकृष्ट इव तद्गुणैः ।। २४।। इलातलमिलन्मौलिः, प्रणनाम च तं हरिः । निराबाधविहारं च, पप्रच्छ रचिताञ्जलिः ।। २५।। विष्णुना वन्द्यमानं च, कश्चिदिभ्यो निरीक्ष्य तम् । दध्यौ महात्मा कोऽप्येष, गोविन्दो यं हि वन्दते ! ।। २६।। दैवात्तस्यैव धनिनः, सदने ढण्ढणोऽप्यगात् । इभ्योऽपि मोदकांस्तस्मै, श्रद्धाशुद्धाशयो ददौ ।। २७ ।। ढण्ढणोऽथ जिनाभ्यणे, गत्वा दर्शितमोदकः । इत्यप्राक्षीत्किमु क्षीणं, तन्मे कर्मान्तरायिकम् ? ।। २८ ।। जिनोऽवादीन तत्कर्म, क्षीणं लाभस्त्वयं हरेः । विष्णुना वन्दितो यत्त्वं, तत्तेऽदान्मोदकान् धनी ! ।।२९।। तच्छ्रुत्वा रागरोषादि-विहीनो ढण्ढणो मुनिः । परलाभममुं नैवो-पजीवामीति चिन्तयन् ।।३०।। || || Mel 116ll ||७|| lll || ॥७॥ illl 16 ||sil lll 181 lol lel Mel foll Nell ||७ Gll Gll १५४ Nell 116l Jan E cation in For Personal & Private Use Only le.pww.jainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ II उत्तराध्ययन सूत्रम् १५५ sil Ifoll IST lll Isl llol wal Isll गत्वा शुद्धस्थण्डिलोया, मोदकांस्तानमूर्छितः । परिष्ठापयितुं धीरः, प्रारेभे क्षोदयन् भृशम् ! ।।३१।। (युग्मम्) का परीषहनाम दध्यो चैवमहो ! दाढ्य, कर्मणां वज्रलेपवत् । अहो ! तेषाञ्चाक्षयत्वं, चक्रवर्तिनिधानवत् ।। ३२।। द्वितीयदेवेन्द्रा दानवेन्द्राश्च, नरेन्द्राश्च महाबलाः । नैव कर्मपरीणाम-मन्यथा कर्तुमीश्वराः । ।३३।। 6 मध्ययनम् ध्यायनित्यादि सद्ध्यान-क्षीणदुष्कर्मसंहतिः । महर्षिढण्ढणः प्राप, केवलज्ञानमुत्तमम् ।।३४।। Isl ||७|| विहृत्य सुचिरं पृथ्व्यां, भव्यजन्तून् विबोध्य च । सर्वकर्मक्षयं कृत्वा, क्रमान्मुक्तिमवाप सः ।। ३५।। इत्यलाभविषयं परीषहं, ढण्ढणर्षिरधिसोढवान् यथा । सह्यतां मुनिवरैस्तथापरै-रप्यसौ शिवसुखाप्तितत्परः ।।३६।। 16॥ इत्यलाभपरीषहे ढण्ढणर्षिकथा ।। १५ ।। el अलाभाञ्चान्तप्रान्ताशिनां कदाचिद्रोगाः समुत्पद्येरनिति रोगपरीषहमाह - णञ्चा उप्पइअं दुक्खं, वेअणाए दुहट्टिए । अदीणो ठावए पण्णं, पुट्ठो तत्थ हि आसए ।। ३२।। व्याख्या - ज्ञात्वाऽधिगम्य उत्पतितं उद्भूतं, दुःखयतीति दुःखो ज्वरादिरोगस्तं, वेदनया स्फोटपृष्ठग्रहादिपीड्या दुःखेनातः क्रियतेस्म fell MM दुःखार्तितो दुःखपीडित इत्यर्थः । अदीनो दैन्यहीनः स्थापयेत्, दुःखार्तितत्वेन चलन्ती स्थिरीकुर्यात्, प्रज्ञां स्वकर्मफलमेवेदमिति तत्त्वधियं, ISI 'पुट्ठोत्ति' अपेलृप्तत्वात् स्पृष्टोऽपि व्याप्तोऽपि राजमन्दादिभिः, तत्र प्रज्ञास्थापने सति अध्यासीत अधिसहेत, प्रक्रमाद्रोगजं दुःखमिति सूत्रार्थः । II ||३२।। ननु चिकित्सया किं न रोगापनोदः क्रियते ? इत्याह - ||sl lls Iell IIsll Isl foll | IST For Personal Prese Only Page #198 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् १५६ SSSSSSSS तेगिच्छं नाभिणंदिज्जा, संचिक्खत्त गवेसए । एअं खु तस्स सामण्णं, जं न कुज्जा न कारवे । । ३३ ॥ परीषहनाम द्वितीय||७|| मध्ययनम् व्याख्या - चिकित्सां रोगप्रतिकाररूपां नाभिनन्देन्नानुमन्येत अनुमतिनिषेधाच्च दुरापास्ते करणकारणे । 'संचिक्खत्ति' प्राकृतत्वादेकारस्य ॥ लुप्तस्य दर्शनात् 'संचिक्खे' समाधिना तिष्ठेत्, न तु कूजितकर्करायितादि कुर्यात्, आत्मानं चारित्रात्मानं गवेषयति तदपायरक्षणेन मार्गयति योऽसौ ॥ ॥ आत्मगवेषकः, किमित्येवमत आह- 'एअंति' एतदनन्तरमभिधीयमानं 'खुत्ति' यस्मात्तस्य श्रमणस्य श्रामण्यं श्रमणभावो, यन्न कुर्यान्न कारयेत् ॥ उपलक्षणत्वान्नानुमन्येत, प्रक्रमाचिकित्सां । जिनकल्पिकापेक्षञ्चैतत् । स्थविरकल्पिकास्त्वपवादे पुष्टालम्बना यतनया चिकित्सां कारयन्त्यपि ॥ यदुक्तं - "काहं अच्छित्तिं अदुवा अहीहं, तवोवहाणेसु अ उज्जमिस्सं । गणं च नीईइ अ सारविस्सं, सालंबसेवी समुवेइ मुक्खं ।। १ ।। " इति सूत्रार्थः ॥ ।। ३३ ।। दृष्टान्तश्चात्र, तथाहि - अभूद्भूर्भूरिभूतीनां, नगरी मथुराभिधा । तत्राऽऽसीच्छत्रुवित्रासी, जितशत्रुर्धराधवः ||१|| कालाह्वां सोऽन्यदा वेश्यां, दृष्ट्वा हृद्यतराकृतिम् । चिक्षेपान्तः पुरे स्मेर - स्मरापस्मारविह्वलः ! ।।२।। भुञ्जानस्य तया भोगांस्तस्य राज्ञोऽभवत्सुतः । कालावेश्यासुत इति, कालवैशिकसञ्ज्ञकः ।। ३॥ क्रमेण यौवनं प्राप्तः, प्रसुप्तः सोऽन्यदा निशि । शब्दं श्रुत्वा शृगालानां पप्रच्छेति स्वसेवकान् ।। ४॥ शब्दोऽसौ श्रूयते केषां ?, फेरूणामिति तेऽवदन् । कुमारोऽथाऽब्रवीदेतान्, बद्ध्वानयत काननात् ।। ५ ।। तेऽप्येकं जम्बुकं बद्ध्वा ऽऽनीय तस्मै ददुर्वनात् । क्रीडारतिः कुमारोऽपि, वारं वारं जघान तम् ।। ६ ।। For Personal & Private Use Only তजब के १५६ www.jninelibrary.org Page #199 -------------------------------------------------------------------------- ________________ Nell Nell उत्तराध्ययन सूत्रम् १५७ परीषहनाम द्वितीयमध्ययनम् Usi Iroll || || || स 'खि' खीति ध्वनिं चक्रे, हन्यमानो यथा यथा । तमाकर्ण्य कुमारोन्त-र्जहर्षोचैस्तथा तथा ।।७।। मार्यमाणश्च तेनैवं, स गोमायुर्व्यपद्यत । अकामनिर्जरायोगा-यन्तरत्वमवाप च ।।८।। इतश्च स मापसुतः, साधूनामन्तिकेऽन्यदा । श्रुत्वा धर्म विरक्तात्मा, परिव्रज्यामुपाददे ।।९।। प्रतिपन्नोऽन्यदेकाकिविहारप्रतिमां च सः । विहरन्मुद्गशैला-पुरेऽगाद्गुणसेवधिः ।।१०।। तदा च तस्याऽर्शोरोगः, प्रादुरासीन्महामुनेः । सुदुःसहव्यथासिन्धु-प्रवर्तनघनाघनः ।। ११ ।। सोऽत्यर्थं व्याधिना तेन, पीड्यमानोऽपि धीरधीः । न जातु मनसाप्यैषी-द्धिषजं भेषजं तथा ।।१२।। कदा यास्यत्यसौ व्याधि-रित्यपि ध्यातवान सः । किन्तु स्वकर्मदोषोऽय-मिति ध्यात्वाऽसहिष्ट तम् ।।१३।। तत्र चाऽभूत्पुरे श्रीमान्, हतशत्रुर्महीपतिः । कालवैशिकसाधोश्च, स्वसा तस्य महिष्यऽभूत् ।।१४।। ज्ञात्वाऽर्शोरोगमुत्पन्नं, सा सोदरमुनेस्तदा । चिकित्साविषयं तस्या-ऽभिग्रहं चाऽवबुध्य तम् ।। १५ ।। अर्शोघ्नमौषधं साधु, भिक्षया स्नेहमोहिता । भिक्षार्थमागतायादा-त्तस्मै सोदरसाधवे ।।१६।। (युग्मम्) सोऽथ भुक्ततदाहार-स्तदन्तर्गतमौषधम् । ज्ञात्वा जातोऽनुतापोन्त-श्चिन्तयामास सन्मुनिः ।।१७।। अहो ! अनुपयोगेना-ऽयुक्तमेतन्मया कृतम् । आददे भेषजमिदं, यदर्शीजन्तुनाशनम् ।।१८।। अभिग्रहस्य भङ्गोऽधि-करणग्रहणं तथा । स्यादाहारार्थिनामेवं, तदाहारं जहाम्यहम् ! ।। १९ । । Well || llol foll Illl ||७|| llel பது Ifol ||sil Isll १५७ || 15 Jell min Education International For Personal & Private Use Only Page #200 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १५८ परीषहनाम द्वितीयमध्ययनम् ||sil Isil llel foll 119 इति ध्यात्वा स निर्गत्य, पुरादारुह्य भूधरम् । महासत्त्वः पादपोप-गमनं विदधे मुनिः ।।२०।। तञ्चात्तानशनं ज्ञात्वा-ऽरक्षयत्स्वनरैर्नृपः । अस्योपसर्ग माकार्षी-त्कश्चिदित्यवधारयन् ।। २१।। इतश्च यो हतस्तेन, शिवोऽभूयन्तरस्तदा । सोऽपश्यत्तं भ्रमन् जात-कोपः प्रायुक्त चावधिम् ।। २२।। ज्ञात्वा प्राग्भववार्ता तां, वैरनिर्यातनोद्यतः । तं मुनीन्द्रमुपद्रोतुं, सवत्सां व्यकरोच्छिवाम् ।।२३।। नृपाऽऽयुक्ता नरा याव-त्तस्थुस्ते साधुसनिधौ । तावत्सा व्यन्तरकृता, शृगाली न जघास तम् ।।२४।। यदा तु ते नरा जग्मुः, साधुपार्धात्तदा तु सा । शिवा 'खि' खीति कुर्वाणा, तं चखाद मुहुर्मुनिम् ।। २५ ।। तां शिवोत्पादितां पीडामर्शोबाधां च दुःसहाम् । स महात्माऽसहिष्टोछे-धैर्याऽधरितभूधरः ! ।। २६ ।। दुःखे रोगोत्थिते सत्य-प्याऽऽर्तध्यानविधायके । गोमायूत्पादिते चोग्र-रौद्रध्यानानुबन्धके ।। २७ ।। समतारसपाथोधि-मुनीन्द्रः कालवैशिकः । नार्तरौद्रे व्यधात्किन्तु, धर्मध्यानं दधौ स्थिरम् ।। २८।। (युग्मम्) एवं पञ्चदशाहानि, तां शृगालीकृतव्यथाम् । सहमानो महासत्वः, प्रपाल्याऽनशनं शुभम् ।।२९।। केवलज्ञानमासाद्य, कृत्वा कर्मक्षयं च सः । महामुनिर्महानन्द-पदं प्राप महाशयः ।।३०।। (युग्मम्) इति रोगपरीषहं यथा, परिषेहे मुनिकालवैशिकः । सकलैरपि साधुभिस्तथा, सहनीयोऽयमुदारसाहसैः ।।३१।। इति रोगपरीषहे कालवैशिककथा ।।१६।। llell foll 16l 161 Isl Isl Jel Isll Well १५८ Mail Ill Isl llel fol Isil llsil 16 For Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १५९ रोगिणश्च शयनादिषु दुःसहतरस्तृणस्पर्श इति तत्परीषहमाह - II परीषहनाम द्वितीयअचेलगस्स लूहस्स, संजयस्स तवस्सिणो । तणेसु सुअमाणस्स, होजा गाय विराहणा ।।३४।। मध्ययनम् व्याख्या - अचेलकस्य रूक्षस्य संयतस्य तपस्विनः तृणेषु दर्भादिषु शयानस्य उपलक्षणत्वादासीनस्य च भवेद्गात्रविराधना शरीरविदारणा, अत्र च सचेलस्य तपस्विनः तृणस्पर्शासम्भव इत्युक्तमचेलस्येति । अचेलस्यापि स्निग्धवपुषो नातिदुःखाकरस्तृणस्पर्श इत्युक्तं रूक्षयस्येति, Mol रूक्षस्यापि हरिततृणग्राहिणस्तापसादिवदसंयतस्य तृणस्पर्शो न व्यथायै स्यादिति संयतस्येत्युक्तमिति सूत्रार्थः ।।३४ ।। ततः किमित्याह - . आयवस्स निवाएणं, अउला हवइ वेअणा । एअं नञ्चा न सेवंति, तंतुजं तणतज्जिआ ।। ३५।। व्याख्या - आतपस्य धर्मस्य निपातेन सम्पातेन अतुला महती भवति वेदना, ततः किं कार्यमित्याह-एतदनन्तरोक्तं ज्ञात्वा न सेवन्ते तंतुजं' 6 वस्त्रं कम्बलं वा, तृणैर्दर्भादिभिस्तर्जिताः पीडितास्तृणतर्जिताः । अयं भावः-यद्यपि दर्भादितृणविलिखितवपुष आतपोत्पन्नस्वेदक्लेदवशात् ॥ is क्षतक्षारनिक्षेपरूपैव पीडा स्यात्तथापि कर्मक्षयार्थिभिर्वस्त्रादिकमनाददानैरातध्यानमकुर्वाणैः सा सम्यक् सोढव्या, जिनकल्पिकापेक्षञ्चैतत् । Mel Hell स्थविरकल्पिकास्तु सापेक्षसंयमत्वाद्वस्त्रादि सेवन्तेऽपीति सूत्रार्थः ।।३६ ।। उदाहरणञ्चात्र, तथाहि - || श्रावस्तीनगरीभर्तु-र्जितशत्रुमहीपतेः । भद्राभिधोऽभवत्सूनुः, सात्विकेषु शिरोमणिः ।।१।। || isi मुनीनामन्तिके जैनं, धर्म श्रुत्वा विरक्तधीः । स प्रव्रज्यामुपादत्त, क्रमाझाऽभूद्वहुश्रुतः ।।२।। |ell llel llel Del ||sal Ill llell Jel lioI For Personal Private Use Only Page #202 -------------------------------------------------------------------------- ________________ Isil Icell Isl lell Isl उत्तराध्ययनप्रतिपद्याऽन्यदैकाकि-विहारप्रतिमा व्रती । विजहार धरापीठे-ऽप्रतिबद्धः समीरवत् ।।३।। is|| परीषहनाम सूत्रम् Isil Nell अन्येधुर्विहरन् सोऽथ, क्वापि राज्यान्तरे गतः । हेरिकोयमिति ज्ञात्वा, जगृहे राजपूरुषैः ।। ४ ।। १६० द्वितीयकस्त्वं ? केन चरत्वाय, प्रहितोसीति ? जल्प रे ! । 'पप्रच्छुरिति तं भूयः, पुरुषाः परुषाः रुषाः ।।५।। मध्ययनम् व्रती तु प्रतिमास्थत्वा-न किमप्युत्तरं ददौ । ततस्ते कुपिताः क्षार-दानेन तमतक्षयन् ।।६।। निशातखड्गवत्तीक्ष्ण-धारैर्दर्भश्च तं मुनिम् । गाढमावेष्ट्य मुक्त्वा च, ते दुष्टाः स्वाश्रयं ययुः ।।७।। यतेस्तस्याऽऽमिषं बाढं, समन्तादपि तै: कुशैः । विदग्धस्येव वैदग्ध्यं, दुर्विदग्धैरकृत्यत ! ।।८।। तथापि कलुषं ध्यान-मकुर्वाण: क्षमानिधिः । स सम्यगधिसेहे तं, तृणस्पर्शपरीषहम् ।।९।। लग्ना शूकशिखाऽप्यऽङ्गे-ऽङ्गिनां क्षोभाय जायते । स तु दक्षो न चुक्षोभ, मांसमग्नैः कुशेरपि ! ।।१०।। एवं तृणस्पर्शपरीषहं यथा-ऽधिसोढवान् भद्रमुनिर्महाशयः । तथाऽयमऽन्यैरपि साधुपुङ्गवै-स्तितिक्षणीयः क्षतमोहवैरिभिः ।।११।। इति ॥ Isl MT तृणस्पर्शपरीषहे भद्रमहर्षि कथा ।।१७।। || || तृणानि च मलिनान्यपि कानिचिद्भवन्ति तत्सङ्गमाञ्च परिस्वेदेन जल्लः सम्भवतीति तत्परीषहमाह - foll Ill lls Illl || Isll Mol Noin Nor ||Gll foll Isl १. पप्रच्छुरिति तं भूप-पुरुषा ऋषिपुङ्गवम् । इति 'ग' संज्ञकपुस्तके ।। Me el ler १६० Nell Isl lll Illl Ilall in Education International For Personal & Private Use Only Page #203 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १६१ ell Poll Isl किलिण्णगाए मेहावी, पंकेण व रएण वा । प्रिंसु वा परितावेणं, सायं नो परिदेवए ।।३६।। ॥5॥ परीषहनाम व्याख्या - क्लिन्नगात्रो व्याप्तदेहो मेधावी स्नानाकरणरूपमर्यादावर्ती, पङ्केन वा स्वेदामलरूपेण, रजसा वा पांशुना, 'धिंसुवत्ति' ग्रीष्मे, ॥ द्वितीय मध्ययनम् Ifoll वा शब्दाच्छरदि वा, परितापेन हेतुभूतेन, अयंभावः-परितापाद्धि स्वेदः, स्वेदाञ्च पङ्करजसी, ततश्च क्लिनगात्रता भवतीति । ततो ग्रीष्मादौ ॥ Me परितापादिना क्लिन्नगात्रोऽपि किं न कुर्यादित्याह-सातं सुखमाश्रित्येति शेषः, नो परिदेवयेत्, कथं कदा वा मे मलापगमेन सातं भावीति न । हा प्रलपेदिति सूत्रार्थ: ।। ३६।। किं तर्हि कुर्यादित्याह - in वेएज निजरापेही, आरिअं धम्मऽणुत्तरं । जाव सरीरभेओत्ति, जल्लं कारण धारए ।।३७।। ___ व्याख्या - वेदयेत्सहेत, प्रक्रमात् जल्लजनितं दुःखं, निर्जरापेक्षी आत्यन्तिककर्मक्षयाभिकाङ्क्षी, आर्य सर्वाशुभाचाररहितं, धर्म ॥ श्रुतचारित्ररूपं, अनुत्तरं सर्वोत्तमं, प्रपन्न इति शेषः । अथ सामोक्तमप्यथं विशेषाव्यक्तीकुर्वनाह जावेत्यादि-यावदिति मर्यादायां, शरीरभेदो ॥ देहनाशस्तं मर्यादीकृत्य, जलं मलं कायेनाङ्गेन धारयेत् । दृश्यन्ते हि केपि दवदग्धस्थाणुवद्विच्छायकृष्णकायाः शीतवातादिभिरुपहन्यमाना ॥ रजः पुञ्जावगुण्ठिता मलाविलकलेवरा नराः, अकामनिर्जरातश्च न कश्चित्तेषां गुणो, मम तु सम्यक् सहमानस्य महान् गुण इति मत्वा नो मलापनोदार्थ स्नानादि कुर्यात्, यतः – 'न शक्यं निर्मलीकर्तुं, गात्रं स्नानशतैरपि । आश्रान्तमिव स्त्रोतोभि-नवभिर्मलमुद्गिरत् ।।१।। इति सूत्रार्थः ॥ Is ||३७।। कथानकञ्चात्र, तथाहि - llel Mel Ill १६१ Ill ||७|| ill ller in Education International For Personal & Private Use Only Page #204 -------------------------------------------------------------------------- ________________ ||७|| Poll Nsh उत्तराध्ययन सूत्रम् १६२ ||sil परीषहनाम द्वितीयमध्ययनम् lel ||l lel अभवत्पुरि चम्पायां, सुनन्दो नाम वाणिजः । स च श्राद्धः सर्वपण्य-र्व्यवहारं विनिर्ममे ।।१।। यदौषधादिकं तस्य, पार्श्वे योऽमार्गयन्मुनिः । स तत्तस्मै ददौ दर्पा-ऽऽविष्टः किञ्चिदवज्ञया ! ।।२।। तस्य हट्टेऽन्यदा जग्मु-ग्रीष्मकाले महर्षयः । भैषज्यार्थं परिस्वेद-मलक्लिन्नकलेवराः ।।३।। तेषां च मलगन्धेना-ऽत्युत्कटेन प्रसर्पता । भेषजानामशेषाणा-मपि गन्धोऽभ्यभूयत ।। ४ ।। मलगन्धं तमाघ्राय, सुरभिद्रव्यभावितः । सुनन्दोऽचिन्तयत्सर्वोऽप्याऽऽचारो वतिनां शुभः ।।५।। किन्त्वेवमतिदुर्गन्ध-मशेषजनगर्हितम् । यदेते बिभ्रति मलं, सर्वथा तन्त्र सुन्दरम् ! ।।६।। इति ध्यायन् स दुष्कर्मो-पार्जयन्मुनिनिन्दया । मृतश्च तदनालोच्य, श्रावकत्वात्सुरोऽभवत् ।।७।। ततश्च्युतश्च कौशाम्बी-पुर्यां सोऽभून्महेभ्यभूः । प्राव्राजीञ्च गुरोः पार्श्वे, श्रुत्वा धर्म विरक्तधीः ।।८।। तस्याऽन्यदा तनिर्ग्रन्थ-मलगर्हासमर्जितम् । कर्मोदियाय तेनाऽभू-त्सोऽतिदुर्गन्धविग्रहः ।।९।। शटत्सादिकुणप-गन्धादप्यधिकं तदा । तदीयदेहदुर्गन्धं, न सोढुं कोऽप्यऽभूत्प्रभुः ।।१०।। तद्वपुःस्पृष्टपूर्वेण, वायुनाऽपि जनोऽखिलः । अत्यर्थं व्याकुलश्चक्रे, सर्पणेव प्रसर्पता ! ।।११।। तदा च यत्र यत्राऽसौ, भिक्षाद्यर्थं ययौ यतिः । तत्र तत्र जनः सर्व-स्तद्गन्धेनाऽभ्यभूयत ।।१२।। तदीयदेहदौर्गन्थ्यो-डाहो जज्ञे जने महान् । ततस्तमन्ये मुनयः, प्रोचुरेवं महाधियः ।।१३।। ilsi || Nell Ill 16 16 १६२ 11 Nell lish For Personal & Private Use Only Page #205 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् liGll १६३ lfoll liall मध्ययनम् lel lioil lall Mall isill Mall Isl मुने ! त्वदङ्गदौर्गन्ध्या-दुड्डाहो जायते भृशम् ! । तत्त्वया वसतावेव, स्थेयं गम्यं बहिर्न हि ।।१४।। 161 परीषहनाम इत्युक्तो मुनिभिः सोऽथ, दौर्गन्थ्यापनिनीषया । उद्दिश्य शासनसुरी, कायोत्सर्ग व्यधानिशि ।।१५।। द्वितीयततस्तुष्टाऽवदद्देवी, किमभीष्टं करोमि ते ? । ऊचे वाचंयमो देवि !, चारुगन्धं विधेहि माम् ।।१६।। ततः सुरी सुगन्धं तं, तथा चक्रे यथा जनः । सर्वस्तदङ्गमाघ्राय, नैषीत्कस्तूरिकामपि ! ।।१७।। अहो ! मुमुक्षुरप्येष, सुगन्धिद्रव्यभावितः । सर्वदा तिष्ठतीत्यु-रुड्डाहः पुनरप्यभूत् ।।१८।। ततस्तेन विषण्णेन, भूयोऽप्याराधिता सती । गन्धं स्वाभाविकं तस्य, शरीरे विदधे सुरी ।।१९।। Nell इति जल्लपरीषहं यथा, न सुनन्दः प्रथमं विसोढवान् । अपरैरनगारकुञ्जरै-न विधेयं विधिवेदिभिस्तथा ।।२०।। इति मलपरीषहे सुनन्दश्राद्धकथा ।।१८।। जल्लोपलिप्तश्च शुचीन्परान् सक्रियमाणान् पुरस्क्रियमाणांश्च दृष्ट्वा सत्कारपुरस्कारौ स्पृहयेदिति तत्परीषहमाह - Wall ||sll अभिवायणमब्भुट्ठाणं, सामी कुज्जा निमंतणं । जे ताइं पडिसेवंति, न तेसिं पीहए मुणी ।।३८।। व्याख्या - अभिवादनं शिरोनमनादिपूर्वं प्रणमामीत्यादिवचनं, अभ्युत्थानं ससम्भ्रममासनमोचनं, स्वामी राजादिः कुर्यात्, विदध्यात् ॥ 1 निमन्त्रणं, अद्य युष्माभिर्मट्टहे भिक्षा गृहीतव्येत्यादिरूपं, ये इति स्वयूथ्याः परतीर्थिका वा, तान्यभिवादनादीनि प्रतिसेवन्ते आगमनिषिद्धान्यपि || il भजन्ते, न तेभ्यः स्पृहयेत् । यथा भाग्यवन्तोऽमी ये इत्थमभिवादनाद्यैः सक्रियन्ते इति यतिन चिन्तयेदिति सूत्रार्थः ।। ३८।। किञ्च - १६३ Isl RON lisill llell 16ll llell llell lall oll | llell lial Jain Edicional llel For Personal & Private Use Only "-Mww.jainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ New उत्तराध्ययन सूत्रम् १६४ अणुक्कसाई अप्पिच्छे, अण्णाएसी अलोलुए । रसेसु नाणुगिज्झिज्जा, नाणुतप्पेज पण्णवं ।।३९।। परीषहनाम व्याख्या - अणुकषायी अल्पकषायी, तादृशो हि नमस्कारादिकमकुर्वते न कुप्यति, तत्सम्पत्तौ वा नाहङ्कारवान् भवति, न वा द्वितीय मध्ययनम् M तदर्थमातापनादि छद्म कुरुते, न च तत्र गृद्धिं विधत्ते । अत एवाल्पेच्छो, धर्मोपकरणप्राप्तिमात्राभिलाषी, न सत्काराद्याकाङ्क्षी । अत | Me एवाऽज्ञातो जातिश्रुतादिभिरेषयति गवेषयति पिण्डादीनीत्यज्ञातैषी । कुतः पुनरेवं ? यतोऽलोलुपः, न सरसौदनादिलाम्पट्यवान् । एवं का Mol विधोऽपि सरसाहारभोजिनोऽन्यान् वीक्ष्य कदाचिदन्यथा स्यादत आह-रसेषु मधुरादिषु नाऽनुगृध्येत् नाभिकाङ्क्षां कुर्यात् । तथा ॥ Mal नाऽनुतप्येत तीर्थान्तरीयान् नृपाद्यैः सक्रियमाणान् प्रेक्ष्य किमहमेषां मध्ये न प्रव्रजितः ! किं मया स्तोकलोकपूज्या बहुजनपरिभवनीयाः ॥ Mil श्वेतभिक्षवः कक्षीकृताः ! इति नाऽनुतापं कुर्यात्, 'पण्णवंति' प्रज्ञावान् हेयोपादेयविवेचननिपुणबुद्धिमान् । अनेन सत्कारकारिणि तोषं, न्यक्कारकारिणि रोषञ्चाकुर्वताऽसौ परीषहोऽध्यासीतव्य इत्युक्तं भवतीति सूत्रार्थः ।। ३९।। उदाहरणञ्चात्र, तथाहि - बभूव मथुरापुर्या-मिन्द्रदत्तपुरोहितः । गवाक्षस्थोऽन्यदाऽद्राक्षी-त्स व्रजन्तमधो मुनिम् ।।१।। साधोरस्य शिरस्यध्रि, मुञ्चन्नस्मीति चिन्तयन् । यतेस्तस्योपरि द्वेषात्, स स्वपादमलम्बयत् ।।२।। पुरोहितेन तेनैवं, न्यक्कारे विहितेऽपि सः । मनसाऽपि मुनिर्नवा-कुप्यच्छान्तरसोदधिः ! ।।३।। तञ्च प्रेक्ष्य पुरश्रेष्ठी, श्राद्धोन्तर्ध्यातवानिति । ज्ञात्वेवाऽसौ दुरात्मास्य-व्यधान्मूनि मुनेः क्रमम् ।।४।। तदस्य साधुद्विष्टस्य, पापिष्ठस्य दुरात्मनः । अवश्यं छेदनीयोऽध्रि-र्मयोपायेन केनचित् ।।५।। ||६|| ||oll 1151 Ioll II १६४ Isl sill in Education For Personal Private Use Only Page #207 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् परीषहनाम द्वितीयमध्ययनम् IST १६५ ell ||oll lal foll lifell || ||ll ध्यात्वेति तस्य छिद्राणि, मार्गयन्नप्यनाप्नुवन् । सोऽथ श्रेष्ठी पुरः सूरेः, स्वां प्रतिज्ञामभाषत ।।६।। गुरुर्जगाद सत्कार-न्यक्कारो हि महर्षिभिः । हर्षखेदावकुर्वद्भिः, सह्यावेव महामते ! ।।७।। प्रतिज्ञा तदियं श्रेष्ठिन् !, किमर्थं निर्मिता त्वया ? । तदाकर्ण्य जगी श्रेष्ठी, तथ्यमेतन्मुनिप्रभो ! ।।८।। किन्तु तेन तदावज्ञा, यत्कृता भूयसी मुनेः । उत्पन्नभूरिदुःखेन, तत्सन्धासी मया कृता ।।९।। किञ्च चेत्साध्ववज्ञायाः, फलमस्य न दर्श्यते । तदा सर्वेऽप्यऽमी लोका, निःशूकास्तां वितन्वते ।।१०।। सन्धा चेन्मे न पूर्वेत, तदा जीवाम्यहं कथम् ? । तत्पूर्तेस्तदुपायं मे, किञ्चिबूत मुनीश्वराः ! ।।११।। सूरिस्तेनेत्थमत्यर्थ, प्रार्थ्यमानोऽब्रवीदिति । पुरोधसस्तस्य सौधे, वद किं विद्यतेऽधुना ? ।।१२।। श्रेष्ठी स्माह गृहं नव्यं, कृतमस्ति पुरोधसा । स भूपं तत्प्रवेशाहे, सतन्त्रं भोजयिष्यति ।। १३ ।। तदर्थमधुना भोज्यं, विविधं तत्र जायते । तदाकाऽवदत्सूरिस्तद्दाक्षिण्योपरोधतः ।। १४ ।। पुरोधसो नव्यसौधे, भुक्तयर्थं सपरिच्छदम् । प्रविशन्तं विशामीशं, करे धृत्वा स्वपाणिना ।।१५।। प्रासाद एष पतती-त्युदित्वा चापसारयः । तदा चाहं तदागारं, पातयिष्यामि विद्यया ।।१६।। (युग्मम्) तनिशम्य तथाऽकार्षी-दिभ्योऽपतञ्च तद्गृहम् । तत: श्रेष्ठी नृपश्रेष्ठ-मित्यूचे तुष्टमानसः ।।१७।। युष्मान्हन्तुमुपायोऽय-मनेन विहितोऽभवत् । न चेन्नव्योऽप्यसौ कस्मा-दकस्मानिलयः पतेत् ? ।।१८।। Ifoll Itall 61 16 isll Mall lvall Isil lalll Kall lll lloll lall ||ll llell Ifoll Iell llell |oll Woll ||sil llell lleel in Ed in For Personal & Private Use Only Page #208 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १६६ ततः क्रुद्धो नृपो बद्ध्वा र्पयत्तस्मै पुरोहितम् । यत्तुभ्यं रोचते श्रेष्ठि-स्तद्विदध्या इति ब्रुवन् ।। १९ ।। तं साध्ववज्ञावृत्तान्तं, स्मरयित्वा पुरोधसः । श्रेष्ठीन्द्रकीले तत्यादं, छेत्तुकामो न्यधात्ततः ।। २० ।। पुरोधाः कान्दिशीकोऽथा ऽब्रवीदेवं सगद्द्रदम् । तं साध्ववज्ञामन्तुं मे, सहस्व त्वं महामते ! ।। २१ । । नैवं मुनिजनावज्ञां करिष्येहमतः परम् । तत्कृपामयशील ! त्वं, कृपां कृत्वा विमुञ्च माम् ।। २२ ।। तेनेत्युदीरितः श्रेष्ठी, कृपानिष्ठो मुमोच तम् । जैना हि द्रुतमेव स्युः, क्रुद्धाः अप्यार्द्रमानसाः ! ।। २३ ।। अथ पिष्टमयीं कृत्वा, मूर्ति तस्य पुरोधसः । श्रेष्ठी छित्त्वा च तत्पादं, स्वां प्रतिज्ञामपूरयत् ।। २४ ।। यथेति सत्कारपरीषहंस, श्रेष्ठी न सेहे न तथा विधेयम् । किन्त्वेष सर्वेर्व्रतिभिः पुरोधो ऽवज्ञातवाचंयमवद्विषह्यः ।। २५ ।। इति सत्कारपुरस्कारपरीषहे साधु श्राद्धकथा । । १९ ।। इहात्र पूर्वञ्च श्रावकस्य यत् परीषहाभिधानं तदादिमनयचतुष्कमतेनेति भावनीयम् उक्तञ्च - "तिरहंपि णेगमणओ, परीसहो जाव उज्जुसुत्ताओत्ति" अत्र 'तिहंति' त्रयाणां सर्वविरतदेशविरताऽविरतानामिति कस्यचिज्ज्ञानावरणीयस्योदयात् प्रज्ञाया अपकर्षे, तदपगमाञ्च प्रज्ञोत्कर्षे, वैक्लव्योत्सेकौ स्यातामिति प्रज्ञापरीषहमाह - For Personal & Private Use Only । साम्प्रतं पूर्वोक्ताशेषपरीषहान् जयतोऽपि ||७|| | परीषहनाम द्वितीय ||६|| मध्ययनम् 'లె చావా వా వా వాల్ १६६ www.jninelibrary.org Page #209 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १६७ lei Joll Jel से नूणं मए पूव्वं, कम्मानाणफला कडा । जेणाहं नाभिजाणामि, पुट्ठो केणइ कण्हुई ।। ४०।। To परीषहनाम द्वितीयव्याख्या - से शब्दो ऽथशब्दार्थ उपन्यासे, नूनं निश्चितं मया पूर्व प्राक् कर्माणि अज्ञानफलानि ज्ञानावरणरूपाणि कृतानि, Hel मध्ययनम् IS ज्ञाननिन्दादिभिरुपार्जितानि । यदुक्तं - "ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः । उपघातैश्च विघ्नैश्च, ज्ञानघ्नं कर्म बध्यते ।।१।।" मयेत्यभिधानं ॥ का च स्वयमकृतस्योपभोगासम्भवादुक्तं हि - "शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः । स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥१॥" is कुत एतदित्याह - येन हेतुनाहं नाभिजानामि नावबुध्ये, पृष्टः, केनचित् स्वयमजानता कस्मिंश्चिज्जीवादी वस्तुनि सुगमेऽपीति सूत्रार्थः ।। ४०।। आह यदि पूर्व कृतानि कर्माणि तर्हि किं न तानि तदैव वेदितानि ? उच्यते - ____ अह पच्छा उइज्जंति, कम्मानाणफला कडा । एवमासासि अप्पाणं, ना कम्मविवागयं ।। ४१।। व्याख्या - अथेति वाक्यान्तरोपन्यासे, पश्चादबाधोत्तरकालमुदीर्यन्ते विपच्यन्ते कर्माण्यज्ञानफलानि कृतानि, द्रव्यादिसाचिव्यादेव तेषां l विपाकदानात्ततस्तद्विघातायैव यत्नो विधेयो न तु विषादः, एवममुना प्रकारेण आश्वासय स्वस्थीकुरु आत्मानं मा वैक्लव्यं कृथा इत्यर्थः । ॥ उक्तमेव हेतुं निगमयति, ज्ञात्वा कर्मविपाककं कर्मणां कुत्सितविपाकमिति सूत्रार्थः ।।४१।। इदञ्च सूत्रयुग्मं प्रज्ञापकर्षमाश्रित्योक्तं, कि in उपलक्षणत्वाचास्य ज्ञानावरणक्षयोपशमात्प्रज्ञोत्कर्षेऽपि नोत्सेको विधेय इत्यपि दृश्य, यदुक्तं - "पूर्वपुरुषसिंहानां, || ॥ विज्ञानातिशयसागरानन्त्यं । श्रुत्वा साम्प्रतपुरुषाः, कथं स्वबुध्या मदं यान्ति ? ।।१।। इति" निदर्शनञ्चात्र, तथाहि - 16 Isl Isl lifoll lish ||Gh || १६७ llsill II Iol Jain Education international For Personal & Private Use Only Page #210 -------------------------------------------------------------------------- ________________ ISI उत्तराध्ययन- 6l सूत्रम् १६८ all परीषहनाम द्वितीयमध्ययनम् Me Isll MMIT ||sl usl उज्जयिन्यां पुरि स्वर्ग-जयिन्यां निजसम्पदा । अभवन् कालकाचार्याः, सदोद्यतविहारिणः ।।१।। बहुश्रुतानां निर्ग्रन्थ-धर्माम्भोजविवस्वताम् । तेषां शिष्यास्तु पार्श्वस्थाः, सर्वे पार्श्वस्थतां दधुः ! ।।२।। साध्वाचारेऽप्यनुद्योगाः, सूत्रार्थग्रहणालसाः । शिक्षिता मृदुवाणीभि-रपि तेऽन्तर्दधुः क्रुधम् ।।३।। तथापि शिक्षयामासु-स्तानाचार्याः सुशिक्षया । शुनो लालवत्ते तु, तत्यजुर्वक्रतां न हि ! ।।४।। ततस्ते सूरयः खित्रा-श्चेतस्येवमचिन्तयन् । स्मारणादिभिरेतेषां, स्वाध्यायो मेऽवसीदति ।।५।। गुणश्च कश्चिदप्येषां, मद्वाक्यैर्नव जायते । कर्मबन्धस्तु मे नित्यं, भवत्येभिरनाश्रवैः ।।६।। विहाय तदमून कापि, गच्छामीति विचिन्त्य ते । शय्यातरश्रावकाय, परमार्थ न्यवेदयन ।।७।। ऊचुश्चैवं मयि गते, चेत्स्युः सानुशया अमी । तदा मदाश्रितामाशां, भृशं सन्तय॑ दर्शयेः ! ।।८।। एवमुक्त्वा च मुक्त्वा च, सुप्तांस्तानखिलानपि । निशावसाने सूरीन्द्रा, नगर्या निर्ययुस्ततः ।।९।। स्वकीयशिष्यशिष्यस्य, बहुशिष्यस्य धीमतः । पार्श्वे सागरसूरेस्ते, स्वर्णभूमौ स्वयं ययुः ।।१०।। अदृष्टपूर्वान् तानोपा-लक्षयत्सागरस्ततः । नाऽभ्युत्तस्थौ न चानंसी-दज्ञानं हि रिपूयते ! ।।११।। नाऽकुप्यन् सूरयो ज्ञाना-त्ते तेनाऽसत्कृता अपि । तस्थुः किन्तु तदभ्यर्णे, तानपृच्छञ्च सागरः ।।१२।। ब्रूहि वृद्धमुने ! कस्मात, स्थानादत्र त्वमागमः ? । अवन्त्या इति गाम्भीर्या-म्भोधयः सरयोऽभ्यधः ! ।।१३।। 161 ell || Isi Isl all llll १६८ lisil lisil Rel JainEducation international For Personal P U Only Page #211 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १६९ il परीषहनाम lion द्वितीय61 मध्ययनम् विनेयान् पाठयन् सोऽथ, सूरीन्द्रानिति पृष्टवान् । ज्ञातार्थोऽयं श्रुतस्कन्धो, वृद्ध ! ते विद्यते न वा ? ।।१४।। ज्ञातार्थ इति तैरुक्ते, प्रज्ञाददुवाच सः । मया व्याख्यायमानं त्वं, श्रुतस्कन्धममुं शृणु ।।१५।। इत्युक्त्वा स विशेषात्तं, व्याख्यातुमुपचक्रमे । प्रज्ञावन्तमसौ वृद्धो, मां जानात्विति चिन्तयन् ! ।।१६।। इतश्च कालकार्याणां, शिष्यास्ते प्रातरुत्थिताः । निजं गुरुमपश्यन्तो जज्ञिरे भृशमाकुलाः ।।१७।। पप्रच्छुरिति सम्भ्रान्त-स्वान्ताः शय्यातरं च ते । अस्मान् विमुच्य गुरवः, व गता इति शंस नः ।।१८।। सकोप इव सोप्येवं, स्माह तेषां हितेच्छया । अहो ! प्रमादिनो यूयं, विनयादिगुणोज्झिताः ! ।।१९।। दीक्षिताः शिक्षिता नाना-ऽऽहाराद्यैः पोषिताश्च यः । गुरूंस्तानपि नो यूयं, कृतघ्ना वरिवस्यथ ! ।।२०।। प्रवर्त्तध्वं सदाचारे, नुन्ना अपि न सूरिभिः । तत्का युष्मादृशैः शिष्य-रर्थसिद्धिर्भवेद्गुरोः ? ।। २१।। किञ्च यूयं विनेया अ-प्यात्मीयं गुरुमप्यहो ! । गतं क्वापि न चेद्वित्थ, जानामि तदहं कुतः ? ।। २२।। उक्ताः शय्यातरेणेति, लज्जितास्ते पुनर्जगुः । अस्माभिर्यादृशं चक्रे, फलमासादि तादृशम् ।। २३।। गुरोवियुक्ता हि वयं, निराधारा गतहियः । शोभा नाश्रुमहे मौले-भ्रष्टा इव शिरोरुहाः ।।२४।। न च तुभ्यमनुक्त्वा ते, व्रजेयुः क्वाऽपि सूरयः ! । दुर्विनीता न च प्राग्व-भविष्यामः पुनर्वयम् ।।२५।। तत्प्रसद्य त्वमस्माकं, ब्रूहि तत्पावितां दिशम् । तानासाद्य यथात्मानं, सनाथं कुर्महे वयम् ! ।। २६ ।। ||sil Ill lol ||७|| For Personal Private Use Only Page #212 -------------------------------------------------------------------------- ________________ || उत्तराध्ययन सूत्रम् परीषहनाम द्वितीयमध्ययनम् १७० इति निर्बन्धपूर्वं तैः, पृष्टः शय्यातरोऽपि तान् । जगौ गुरोविहाराशां, सर्वे तेऽप्यऽचलंस्ततः ।। २७।। सुवर्णभूमिं प्रति तान्, प्रस्थितान् प्रेक्ष्य संयतान् । इत्यपृच्छजनो मार्ग, कोऽसौ व्रजति सूरिराट् ? ।।२८।। ते प्रोचुः कालकाचार्या, यान्त्येते गच्छसंयुताः । तल्लोकोक्तया सागरोऽपि, श्रुत्वा पप्रच्छ कालकान् ।।२९।। आयात्यवन्त्याः किमिह, वृद्धर्षे ! मत्पितामहः ? । तेऽवदन वेद्यदो नाहं, जनोक्त्या तु श्रुतं मया ।।३०।। इतश्च कालकाचार्यशिष्यास्ते निखिला अपि । गवेषयन्तः स्वगुरू-नाजग्मुः सागरान्तिकम् ।।३१।। तान्वीक्ष्याभ्युत्थितं सन्ति, क्व पूज्या इति वादिनम् । मुनयः सागराचार्य-मपृच्छनिति तेऽखिलाः ।। ३२।।। आगताः सन्ति किमिह, केऽप्याचार्यधुरन्धराः ? । पृष्टस्तैरिति साशंकः, सागरोऽप्यब्रवीदिति ।।३३।। आचार्यवर्यानायाता-नत्र नो वेधि कांश्चन । एको वृद्धयतिः किन्तू-जयन्या अस्त्युपागतः ! ।।३४।। तं वृद्धसाधुमस्माक-मिदानीं दर्शयेति तैः । उदितः सागराचार्य-स्तान्मुनीन्द्रानदीदृशत् ।।३५।। तेऽथ तान्प्रत्यभिज्ञाय, सम्प्राप्ताः परमां मुदम् । जगुः सागरमेते हि, सूरीन्द्राः कालकाभिधाः ! ।। ३६ ।। शिष्यैरस्मादृशैर्दुष्ट-रविनीतेः प्रमादिभिः । खिन्ना अमी विमुच्यास्मा-नत्रैकाकिन आययुः ।।३७।। प्रमादेन यथास्माभि-रज्ञानेन तथा त्वया । अवज्ञाता: सूरयस्त-त्सागर ! स्मो वयं समाः ! ।।३८।। इत्युक्त्वा ते स्वापराधं, क्षमयाञ्चक्रिरे गुरोः । सागरार्योऽपि सम्भ्रान्तः, सूरीनत्वैवमब्रवीत् ।।३९।। Nell llen १७० lel llsil Nell llell 150 in Education International For Personal & Private Use Only Page #213 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् all परीषहनाम द्वितीयमध्ययनम् १७१ युष्माकं विश्वपूज्यानां, यदज्ञानवशान्मया । आशातना कृता तस्या, मिथ्यादुष्कृतमस्तु मे ! ।। ४०।। वारंवारमुदीयैव-मित्यप्राक्षीञ्च सागरः । श्रुतं व्याख्यामि कीदृक्ष-महं ब्रूत पितामहाः ! ।। ४१।। सूरीन्द्राः प्रोचिरे वत्स !, भव्यं व्याख्यासि यद्यपि । तथापि गर्वं मा कार्षीः, सर्वज्ञो ह्यस्ति कोऽधुना ? ।। ४२।। इत्युक्त्वा कालकाचार्याः, पल्लकं वालुकाभृतं । नद्या आनाययं-स्तस्य प्रतिबोधाय धीधनाः ।। ४३।। स्थाने क्वाऽप्यऽखिलां क्षिात्वा, रेणुमुद्धृत्य तां पुनः । द्वितीयस्थानके न्यास्थं-स्ततोऽपि च तृतीयके ।। ४४।। स्थानेषु बहुषु क्षेप, क्षेपमेवं समुद्धृताः । वालुका जज्ञिरे स्तोक-तरा भूम्यादिसङ्गतः ।। ४५।। प्रदर्श्य रेणुदृष्टान्त-मेवं ते सागरं जगुः । वत्स ! नद्यां यथा सन्ति, भूयस्यो वालुकाः स्वतः ।। ४६।। विज्ञानमेवं सम्पूर्ण-मनन्तमविनश्वरम् । अभूत्स्वतो जिनेन्द्रेषु, लोकालोकप्रकाशकम् ।। ४७।। पल्लकेन यथोपात्ताः, सरितः स्तोकवालुकाः । तथा गणधरैः स्तोकं, जिनेन्द्रादाददे श्रुतम् ।। ४८।। स्थाने स्थाने च निक्षिप्यो-त्क्षिप्ता: क्षित्यादिसङ्गतेः । क्षीयमाणा यथाऽभूवन, स्तोका: पल्लकवालुकाः ।। ४९।। तथा श्रुतं गणभृता-मप्यागतमनुक्रमात् । कालादिदोषतः शिष्ये-ष्वल्पाल्पतरबुद्धिषु ।।५०।। विस्मृत्यादेः क्षीयमाण-मल्पमेवाऽथ वर्तते । विवेकिना विमृश्येति, न कार्यो धीमदः क्वचित् ।। ५१।। (युग्मम्) एवमेवाईमृत्पिण्ड-दृष्टान्तमपि दर्शयन् । उजगार गुरुः प्रज्ञा-मदं मा कुरु सागर ! ।।५२।। यत: - Isil iroll lioll IIol Illl liell Hell wall १७१ lel ||sill lroll SI ॥ Isl lali Jain Education international For Personal Price Use Only Page #214 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् llell l ||Gll "मा वहउ कोवि गव्वं, इत्थ जगे पंडिओ अहं चेव । आसव्वणुमईओ, तरतमजोगेण मइ विहवा ।।५३।।" 16 परीषहनाम प्रतिबुद्धस्तदाकर्ण्य, सागरो धिषणामदं । जहौ प्राकृतधीदर्प-दोषं चालोचयन्मुहुः ।।५४ ।। is द्वितीयसागरक्षपकवन्मुनीश्वरै-! विधेय इति धीमदः क्वचित् । किन्तु कालकमुनीन्द्रवत्सदा, सह्य एव धिषणापरीषहः ।।५५।। IST मध्ययनम् इति प्रज्ञापरीषहे सागराचार्यकथा ।। २०।। इदञ्च प्रज्ञाप्रकर्षमाश्रित्योदाहरणमुक्तं, तदभावे तु स्वयं ज्ञेयमिति, इदानीं प्रज्ञाया ज्ञानविशेषरूपत्वात्तद्विपक्षभूतत्वाचाज्ञानस्याज्ञानपरीषहमाह, सोऽपि चाज्ञानभावाभावाभ्यां द्विधैव स्यात्तत्र तत्सद्भावपक्षमधिकृत्येदं सूत्रद्वयमुच्यते - णिरटुगंमि विरओ, मेहुणाओ सुसंवुडो । जो सक्खं नाभिजाणामि, धम्मं कल्लाणपावगं ।। ४२।। व्याख्या - 'निरटुगंमित्ति' अर्थ: प्रयोजनं, तदभावो निरर्थ, तदेव निरर्थकं, तस्मिन्, प्रयोजनं विनेत्यर्थः, विरतो निवृत्तो, मैथुनादब्रह्मणः । । 6 सत्यामपि हिंसाद्याश्रवविरतौ यदस्योपादानं तदस्यैवाऽतिगृद्धिहेतुतया दुस्त्यजत्वात्, सुसंवृत इन्द्रियनोइन्द्रियसंवरणेन, योऽहं साक्षात् परिस्फुटं ॥ ॥ नाभिजानामि, धर्म वस्तुस्वभावं, 'कल्लाणत्ति' लुप्तस्य बिन्दोर्दर्शनात्कल्याणं शुभं, पापकं च तद्विपरीतं, चकारस्य गम्यत्वात् । अयं भावो, यदि il का विरते: कश्चिदर्थः सिध्येन तदा ममेत्थमज्ञानं सम्भवेदिति ।। ४२।। न च सामान्यचर्ययैव कुतो विशिष्टफलावाप्ति: स्यादिति वाच्यं ? यत: - तवोवहाणमादाय, पडिमं पडिवजओ । एवंपि विहरओ मे, छउमं न णिअट्टइ ।। ४३।। व्याख्या - तपो भद्रमहाभद्रादिः, उपधानमागमोपचाररूपमाचाम्लादि, आदाय आसेव्य, प्रतिमां मासिक्यादिरूपां १७२ all losill llsil Ifoll llell ||sil llroll Jan Education international For Personal & Private Use Only Page #215 -------------------------------------------------------------------------- ________________ Isil llel उत्तराध्ययन- प्रतिपद्यमानस्याङ्गीकुर्वतः, एवमपि विशिष्टचर्ययापि विहरतो नि:प्रतिबन्धत्वेनानियतं विचरतः, छद्म ज्ञानावरणादि कर्म न नैव निवर्त्तते नापति, परीषहनाम सूत्रम् तत्किमनेन ? कष्टानुष्ठानेनेति यतिर्न चिन्तयेदित्युत्तरसूत्रस्थेन सह सम्बन्धनीयमिति सूत्रद्वयार्थः ।। ४३।। एवं ज्ञानाभावे व्याकुलत्वं न कार्य, द्वितीय१७३ उपलक्षणत्वाञ्चास्य ज्ञानसद्भावे नोत्सेकोऽपि विधेय इत्यप्यवसेयं, यतः - "ज्ञानं मददर्पहरं, माद्यति यस्तेन तस्य को वैद्यः ? ।। अमृतं यस्य ॥ मध्ययनम् ISM विषायते, तस्य चिकित्सा कथं क्रियते ? ।।१।। इति । उदाहरणञ्चात्र, तथाहि - गङ्गाकूले स्थिते क्वापि, नगरे भ्रातरावुभौ । श्रुत्वा धर्मं गुरोः पार्श्वे, संविग्नी भेजतुव॒तम् ।।१।। बहुश्रुतस्तयोरेको-ऽन्यस्त्वभूदबहुश्रुतः । बहुश्रुतो यः स प्रापा-ऽऽचार्यकं स्वगुरोः क्रमात् ।।२।। सूत्रार्थग्रहणाद्यर्थ-मुपसर्पद्भिरन्वहम् । विनेयैः क्षणमप्येकं, स लेभे नाऽह्नि विश्रमम् ।।३।। रात्रावपि च तैरेव, प्रतिपृच्छादिकारिभिः । नैव निद्रासुखं किञ्चि-दपि सूरिर्बभाज सः ।। ४ ।। lish अल्पश्रुतो यस्तभ्राता, स तु भुक्त्वाऽशनादिकम् । वासरे च रजन्यां च, तिष्ठतिस्म यथासुखम् ।।५।। ततः स सूरिः सततो-जागरेणाऽतिखेदितः । उद्विग्नचित्तो नितरा-मित्यन्येधुरचिन्तयत् ! ।।६।। अहो ! सपुण्यो मभ्राता, भुक्त्वा स्वपिति यः सुखम् ! । अहं त्वधन्यो निद्रातुं न शक्नोमि निशास्वपि ! ॥७।। अभ्यस्तं हि मया ज्ञानं, सौख्यायाऽभूत्तु दुःखदम् ! । तन्मूर्खत्वं वरं नूनं, निद्राप्रभृतिसौख्यदम् ! ।।८।। (यदुक्तं केनचित्) llell losill Hell Nell Mall Jell Itall Mall lel likel १७३ Isll all dan Education .ca For Personal & Private Use Only Page #216 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १७४ ||६|| ॥६॥ 11611 Jain Education Intelle al “मूर्खत्वं हि सखे ! ममाऽपि रुचितं तस्मिन् यदष्टौ गुणाः, निश्चिन्तो बहुभो' जनोऽत्रप'मना नक्तं दिवा शायकः । कार्याकार्यविचारणान्धबधिरो मानापमाने 'समः, प्रायेणामयवजिं' तो दृढव' पुर्मूर्खः सुखं जीवति ! ।।९।। " (युग्मम् ) दुर्ध्यानेनामुना ज्ञाना-वरणीयमुपार्ज्य सः । विपन्नस्तदनालोच्य, सुरोऽभूद्व्रतपालनात् ।। १० ।। ततश्युतश्च भरत-क्षेत्रेऽत्रैव स निर्जरः । आभीरपल्ल्यामाभीर-स्वामिनस्तनयोऽभवत् ।। ११ ।। सक्रमाद्यौवनं प्राप्तो रूपलावण्यशालिनीम् । आभीरतनयामेकां, पितृभ्यामुदवाह्यत ।। १२ ।। तस्य सार्धं तया सौख्यं भुञ्जानस्य सुताऽजनि । भद्राभिधा स्वीयरूप - तृणीकृतसुराङ्गना ! ।। १३ ।। सा कन्यका क्रमान्नव्य-तारुण्येन विभूषिता । जज्ञे समग्रतरुण चेतोहरिणवागुराः ! ।। १४ ।। न वेषो नाप्युपस्कार - स्तादृशोऽभूत्तथापि सा । स्वरूपेणैव सर्वेषा माचकर्ष दृशो विशाम् ।। १५ ।। तस्या: पिताऽन्यदा सर्पि-विक्रेतुं तनयान्वितः । घृतस्य शकटं भृत्वा, चचाल नगरं प्रति ।। १६ ।। अनांसि सर्पिः सम्पूर्णा - न्यादायान्येऽपि भूरयः । गोदुहस्तरुणास्तेन, समं चेलुर्मदोत्कटाः ।। १७ ।। तस्याभीरस्य शकटं, भद्रा स्वयमखेटयत् । शकटानां खेटने सा, ह्यतीवनिपुणाऽभवत् ।। १८ ।। ततोऽन्ये गोदुहस्त्यक्त-मार्गास्तस्या दिदृक्षया । उत्पथे प्रेरयन् क्षिप्र-मनांसि स्वमनांसि च ।। १९ ।। स्मेरतद्वदनाम्भोज-भ्रमरीकृतदृष्टयः । अखेटयन् स्वशकटां स्तदीयशकटान्तिके ।। २० ।। For Personal & Private Use Only OTTOOOOT చాలా చాలా చాలా చాలా వాచా చా చా చా చా చా చా చాలె परीषहनाम द्वितीयमध्ययनम् १७४ Www.jainelibrary.org Page #217 -------------------------------------------------------------------------- ________________ ॥७॥ Isl el lol उत्तराध्ययन- सूत्रम् १७५ sil 6 परीषहनाम us द्वितीयIsll ||७|| मध्ययनम् Isl le lial lifal Isl sil llel Hell Wall ller विश्वैककार्मणं तस्याः, पश्यन्तो रूपमद्धतम् । प्राप्नुवन्तः शरव्यत्वं, स्मरस्याकृष्टधन्वनः ! ।।२१।। यथातथा खेटयन्तः, शकटानऽखिलानऽपि । सद्यस्तरुणगोपास्ते, भञ्जयामासुरुत्पथे ! ।।२२।। (युग्मम्) तत: खिन्ना व्यधुस्तस्याः, सज्ञामशकटेति ते । असावशकटातात, इति तजनकस्य च ।। २३ ।। तद्वीक्ष्य जातवैराग्य-स्तस्यास्तातो विवाह्य ताम् । तस्यै दत्वा च सर्वस्वं, प्राव्राजीत्साधुसनिधौ ।। २४ ।। स मुनि स्वगुरोः पार्श्वे, विधिपूर्वकमार्हतम् । पठति स्म श्रुतं याव-दुत्तराध्ययनत्रयम् ।। २५ ।। चतुर्थाध्ययने तस्यो-द्दिष्टेऽसङ्ख्ययसझके । कर्मोदियाय तज्ज्ञाना-वरणं प्राग्भवार्जितम् ।।२६।। आचाम्लयुगलेन द्वौ, दिवसौ जग्मतुः परम् । एकोऽप्याऽऽलापकस्तस्य, सोद्यमस्याऽपि नाऽगमत् ।। २७।। ततोऽवादीद्गुरुस्तं चेत्, प्रयत्नं कुर्वतोऽपि ते । इदमध्ययनं नाया-त्यनुज्ञा क्रियते तदा ।। २८ ।। स प्रोचेऽध्ययनस्याऽस्य, स्वामिन् ! योगोस्ति कीदृशः ? । गुरुर्जगादाऽऽचाम्लानि, कार्याणि पठनावधि ।। २९।। ततः शिष्योऽभ्यधादस्या-नुज्ञया मेऽधुना कृतम् ! । आचाम्लानि करिष्येऽहं, यावत्पठनमन्वहम् ! ।। ३०।। इत्युक्त्वा स प्रतिदिनं, कुर्वत्राचाम्लसत्तपः । अभ्यस्यति स्माऽध्ययनं, तदनिर्विण्णमानसः ! ।।३१।। जडो हि शास्त्रेऽनायाति, तन्निन्दातत्परो भवेत् । स तु स्वकीयं कर्मव, निनिन्द ज्ञानबाधकम् ।।३२।। एवं द्वादशभिर्वर्ष-स्तेनाचाम्लविधायिना । तत्पेठेऽध्ययनं तस्य, तत्कर्माऽपि क्षयं ययौ ।।३३।। Isl Isl Nal Wall liall ||७|| ilsil sill Isl Mal Isl lel New ||61 || lish ISM १७५ lall Isll Mel Nell Isl lifall For Personal & Private Use Only Page #218 -------------------------------------------------------------------------- ________________ परीषहनाम उत्तराध्ययन सूत्रम् १७६ llroll iii द्वितीयमध्ययनम् iislil Isil ततोऽसौ द्रुतमेवान्य-दपि श्रुतमधीतवान् । क्रमाञ्च केवलज्ञानं, प्राप्य निर्वृत्तिमासदत् ! ।।३४।। इति साधुवरो विसोढ-वानयमज्ञानपरीषहं यथा । अनगारपुरन्दरैः प-रैरपि सह्यः स तथा क्षमापरैः ।। ३५।। इत्यज्ञानपरीषहसहनेऽशकटापितृमुनिकथा । ज्ञानसद्धावे तु श्रीस्थूलभद्रोदाहरणं, तथाहि - चतुर्दशानां पूर्वाणां, पारदृश्वा महामुनिः । कदाचित्स्थूलभद्रर्षिः, श्रावस्त्यां समवासरत् ।।१।। तत्र चाभूत्प्रभोस्तस्य, प्राग्वयस्योऽतिवत्सलः । धनदेवाभिधस्तस्य, प्रिया चाऽऽसीद्धनेश्वरी ।।२।। तस्मिन्नन्तुमनायाते, स्थूलभद्रगुरुः स्वयम् । जगाम सुहृदो धाम, तं चाऽपश्यद्धनेश्वरी ।।३।। ततः सा द्रुतमुत्थाय, तं प्रणम्य च सादरम् । ददावासनमत्युचं, तत्र चोपाविशत्प्रभुः ।। ४ ।। धनदेवः कुत्र यात: ?, इत्यप्राक्षी तत्प्रियाम् । सुदीर्घान्साऽपि निःश्वासा-न्मुञ्चन्तीत्यवदत्तदा ।।५।। स्वामिन्मम प्रियः सर्वं, व्ययतेस्म बहिर्धनम् । धनहीनश्च लेभेऽसौ, सर्वत्राप्यति लाघवम् ! ।।६।। ततः सोऽन्वेषयामास, निधीन् पित्रादिसञ्चितान् । विपर्ययादवस्थाया, न हि तानप्यविन्दत ।।७।। मम कान्तोऽथ वाणिज्य-हेतोर्देशान्तरे ययौ । लक्ष्मीर्वसति वाणिज्ये, लोकोक्तिमिति भावयन् ।।८।। तच्छ्रुत्वा तस्य गेहं च, वीक्ष्यावस्थान्तरं गतम् । श्रुतोपयोगमकरोत्, स्थूलभद्रगुरुर्गुणी ।।९।। स्तम्भस्याधः स्थितं दृष्ट्वा, महान्तं सेवधिं ततः । तस्य प्रियवयस्यस्यो-पकारं कर्तुमुद्यतः ।।१०।। s || || ||Gh lol lifall १७६ Join Education inte For Personal & Private Use Only 15.janesbrary.org Page #219 -------------------------------------------------------------------------- ________________ Well Ilall I उत्तराध्ययन सूत्रम् १७७ परीषहनाम द्वितीयमध्ययनम् 16 116l llsil ||ol lel Mer Iroll llol llell Isl Mel llsil llell lol Isil Isll sil मित्रप्रियायै तं स्तम्भं, दर्शयन् करसज्ञया । धर्मोपदेशव्याजेने-त्युवाच मुनिपुङ्गवः ।।११।। (युग्मम्) इदमीदृक् तच तादृक्, पश्य जातं हि कीदृशम् ? । इदं च वदतस्तस्याऽभिप्रायोऽयमभूगुरोः ।।१२।। इदमीदृग् द्रव्यजातं, स्ववेश्मन्येव विद्यते । तथाप्यज्ञानतोऽभूत्त-भ्रमणं तस्य तादृशम् ! ।।१३।। प्रेक्षस्व कीदृशं जातं, तदेतदसमञ्जसम् । श्रावकास्तु सहायाता-स्तदाकण्येत्यचिन्तयन् ।।१४।। वेश्मेदं चारु वीक्ष्य प्राग, जीर्णप्रायं च साम्प्रतम् । अनित्यतादर्शनार्थं, भगवन्तो वदन्त्यदः ।। १५ ।। तस्यै पुन: पुन: प्रोच्य, स्थूलभद्रोऽपि तत्तथा । पादाब्जेः पावयन्नुवीं, विहरन्नन्यतो ययौ ।।१६।। आगानिर्धन एवाऽथ, धनदेवो निजं गृहम् । स्थूलभद्रागर्म तस्मै, स्माह हृष्टा धनेश्वरी ।।१७।। सोऽपृच्छत् स्थूलभद्रेण, किमुक्तमिति मे वद । साऽभ्यधात् स्थूलभद्रो न, किञ्चिदूचे विशेषतः ।।१८।। किन्त्वेनं स्तम्भमसकृ-दर्शयनित्यभाषत । इदमीदृक् तञ्च तादृक्, पश्य जातं हि कीदृशम् ! ।।१९।। धनदेवस्तदाका -ऽध्यासीदेवं कुशाग्रधीः । नैव निर्हेतुकां चेष्टां, तादृशाः क्वापि कुर्वते ! ।।२०।। तन्नूनमस्य स्तम्भस्या-ऽधस्ताद्भावी निधिः क्वचित् । ध्यात्वेत्युदखनत् स्तम्भं, निधिश्चाविरभून्महान् ।। २१।। धनदेवो निधेस्तस्मा-नानाविधमणिव्रजम् । आसाद्यापेतदारियो, बभूव धनदोपमः ।। २२।। भगवान् शकटालनन्दनर्षि-र्न यथा ज्ञानपरीषहं विषेहे । अपरैर्मुनिभिस्तथा न कार्य, भवितव्यं हि पयोधिवद्गभीरैः ।।२३।। ||sil 116 Ish Mell Isil llall llel Nell all Ill llol Gl १७७ ||Gll ||61 ||ol lall fol lls Isil in Education International For Personal & Private Use Only Page #220 -------------------------------------------------------------------------- ________________ क सूत्रम् loll sil १७८ foll 181 Isl llsil इति ज्ञानपरीषहे स्थूलभद्राचार्यकथा ।।२१।। साम्प्रतमज्ञानाद्दर्शनेपि कस्यापि शङ्कास्यादिति दर्शनपरीषहमाह - ||| परीषहनाम Isll णत्थि नूणं परे लोए, इड्डिवावि तवस्सिणो । अदुवा वंचिओ म्हित्ति, इइ भिक्खू न चिंतए ।। ४४।। द्वितीयllll मध्ययनम् व्याख्या - नास्ति नूनं निश्चितं परलोको जन्मान्तरं, भूतचतुष्टयात्मकत्वाद्वपुषः, तस्य चात्रैव पातादात्मनश्च प्रत्यक्षतयाऽनुपलभ्यमानत्वात् । । IS ऋद्धिर्वा तपोमाहात्म्यरूपा आमर्पोषध्यादिः, साऽपि नैव विद्यते, अपेभिन्नक्रमत्वात्तपस्विनोऽपि सतो ममेति गम्यते, तस्या ॥ Ho! अप्यनुपलभ्यमानत्वादेवेति भावः । अदुवत्ति' अथवा वञ्चितोऽस्मि, भोगानामिति शेषः, इति अनेन शिरस्तुण्डमुण्डनोपवासादिना यातनात्मकेन ll धर्मानुष्ठानेन इत्येतद्धिार्न चिन्तयेत् । यत आत्मीय आत्मा स्वप्रत्यक्ष एव, चैतन्यादितद्गुणानां मानसप्रत्यक्षेण स्वयमनुभवात्, केवलिनां तु l MS|| सर्वेप्यात्मानः प्रत्यक्षा एव, ततश्च भूतचतुष्टयात्मकस्याङ्गस्यात्रैव नाशेऽप्यात्मनो भवान्तरगामित्वादस्त्येव परलोक इति । ऋद्धयोऽप्यत्र । M&l कालानुभावेन न सन्ति परं महाविदेहेषु सर्वदा सन्त्येव । आत्मनो वञ्चनाकल्पनमप्ययुक्तं, भोगानां दुःखात्मकत्वात्, उक्तञ्च – “आपातमात्रमधुरा, M॥ विपाककटवो विषोपमा विषयाः । अविवेकिजनाचरिता, विवेकिजनवर्जिताः पापाः ।।१।।" तपोपि न यातना, दुःखनिबन्धनं, कर्मक्षयहेतुत्वात्, loll ॥ यथाशक्तिविधानाच, यदुक्तं - "सो हु तवो कायव्वो, जेण मणो मंगुलं न चिंतेई । जेण न इंदिअहाणी, जेण य जोगा न हायति ।।१।। इति । ॥ सूत्रार्थः ।।४४।। -तथा llel Io lell foll Iel Illl cl १७८ Isil Mall liell lol 1 llll ॥ For Personal & Private Use Only Page #221 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १७९ अभू जिणा अस्थि जिणा, अदुवा वि भविस्सई । मुसं ते एवमाहंसु, इइ भिक्खू न चिंतए ।। ४५।। परीषहनाम व्याख्या - अभूवन्नासन् जिना: केवलिनः, 'अथित्ति' निपात: ततश्च अस्ति विद्यन्ते जिना महाविदेहेषु, अथवा भविष्यन्ति जिना इत्यपि । द्वितीय मध्ययनम् Mel मृषा अलीकं, ते जिनास्तत्त्ववादिनः, एवमनन्तरोक्तप्रकारेण आहुः कथयन्ति, इति भिक्षुर्न चिन्तयेत्, अनुमानप्रमाणादिसिद्धत्वात् सर्वज्ञस्येति सूत्रार्थः ।। ४५।। निदर्शनं चात्र, तथाहि - वत्साभूमौ भूरिशिष्य-परिवारा बहुश्रुताः । आर्याषाढाभिधाचार्या, बभूवुर्विश्ववत्सलाः ।।१।। यो यस्तेषां गणे भक्तं, प्रत्याख्याय व्यपद्यत । तं तं निर्याम्य निर्ग्रन्थ-मित्थं ते सूरयोऽवदन् ।।२।। देवभावङ्गतेनाऽऽशु, देयं मे दर्शनं त्वया । इत्युक्तेऽपि बहूनां तै- गात्कोऽपि दिवं गतः ।।३।। ||७|| अथाऽन्यदा स्वशिष्यं ते, निर्याम्यातीव वल्लभम् । एवमूचुः सनिर्बन्धं, गुरवो गद्गदाक्षरम् ।।४।। स्वर्ग गतेन भवता, वत्स ! वत्सलचेतसा । अवश्यं दर्शनं देयं, त्वामिति प्रार्थये भृशम् ।।५।। मया हि बहुसाधूना-मेवमुक्तमभूत्परम् । नाऽऽगात्कोऽपि त्वं तु वत्सा-ऽऽगच्छेः स्नेहममुं स्मरन् ।।६।। तत्प्रपद्य विपद्याशु, देवीभूतोऽपि स द्रुतम् । नाययौ प्रथमोत्पन्न-सुरकार्यविलम्बितः ।।७।। तस्मिन्ननागते सद्यो, विपर्यस्तमना गुरुः । एवं व्यचिन्तयन्नूनं, परलोको न विद्यते ! ।।८।। ||all ||6| १७९ llol Jell llell all 16 oll IMG liall loll llall IIsll in Education For Personal Private Use Only Page #222 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १८० परीषहनाम द्वितीयमध्ययनम् ज्ञानदर्शनचारित्रा-राधकाः शान्तचेतसः । विहितानशनाः सम्य-ग्मया नियमिताः स्वयम् ।।९।। मद्वाचं प्रतिपन्नाच, विनेया मम ये मृताः । स्नेहलेष्वपि तेष्वको-ऽप्याऽऽगानो कथमन्यथा ? ।।१०।। (युग्मम्) तदद्य यावञ्चक्रेऽसौ, क्रिया कष्टप्रदा मुधा । भोगान् हित्वा मनोज्ञांश्च, मयात्मा वञ्चितो वृथा ! ।।११।। भुक्त्वा भोगांस्तदद्यापि, करिष्ये सफलं जनुः । परलोके ह्यसति कः, क्लिश्यते कुशलो मुधा ! ।।१२।। विमृश्येति स्वलिङ्गस्थ, एव मिथ्यात्वमाश्रितः । उत्प्रव्रजितुकामोऽसौ, मुक्त्वा गच्छं विनिर्ययो ।।१३।। अत्रान्तरेऽवधिज्ञाना-त्स्वरूपं स्वगुरोरिदम् । ज्ञात्वा दिवं गतः शिष्यो, विषण्णो ध्यातवानिति ! ।।१४।। अहो ! मद्गुरवो जैना-गमनेत्रान्विता अपि । विमुक्तिमार्ग मुञ्चन्ति, मोहान्धतमसाकुलाः ! ।। १५ ।। अहो ! मोहस्य महिमा, जगजेत्रो विजृम्भते । जात्यन्धा इव चेष्टन्ते, पश्यन्तोऽप्यखिला जनाः ! ।।१६।। कुलवानपि धीरोऽपि, गभीरोऽपि सुधीरपि । मोहाजहाति मर्यादा, कल्पान्तादिव वारिधिः ।।१७।। तन्मोहप्रेरिता याव-त्रामी दुष्कर्म कुर्वते । तावदेतान्विबोध्याहं, कुर्वे सन्मार्गमाश्रितान् ! ।।१८।। ध्यात्वेत्यागत्य स सुरः, स्वगुरोर्गमनाध्वनि । ग्राममेकं विचक्रे तत्-पार्श्वे दिव्यं च नाटकम् ।।१९।। ततः स सूरिस्तन्नाट्यं, प्रेक्ष्यमाणो मनोहरम् । ऊर्ध्व एव हि षण्मासी-मासीत्प्राज्यप्रमोदभाक् ।।२०।। शीतातपक्षुधातृष्णा-षण्मासातिक्रमश्रमान् । दिव्यानुभावानाज्ञासी-त्तन्नाट्यं स विलोकयन् ।। २१।। liol lifoll || all १८० |lol ||७|| lifoll Itall For Personal Private Use Only www.janelibrary.org Page #223 -------------------------------------------------------------------------- ________________ III NOT NSN उत्तराध्ययन सूत्रम् Ioll || परीषहनाम द्वितीयमध्ययनम् १८१ Isl तस्मिन्नृत्येऽथ देवेन, संहते सोऽचलत्पुरः । क्षणमेकं शुभं नाट्यं, दृष्टं दिष्ट्येति भावयन् ।।२२।। स देवोऽथ तदाकूतं, परीक्षितुमलङ्कृतान् । षट् जीवकायसज्ञान् षट्, विदधे बालकान् वने ।।२३।। दृष्ट्वाथ सूरिस्तेष्वाद्यं, भूरिभूषणभूषितम् । इति दध्यौ शिशोरस्या-ऽलङ्कारानाच्छिनफ्यहम् ।।२४।। एषां द्रव्येण भोगेच्छा, चिरं मे पूरयिष्यते । मृगतृष्णाम्बुपानेच्छा-देश्या द्रव्यं विना हि सा ।।२५।। विमृश्येति स तं क्षीर-कण्ठं सोत्कण्ठमब्रवीत् । रे ! मुञ्च मुञ्चालङ्कारान्, बालकः स तु नाऽमुचत् ।। २६।। ततो रुष्टः स तं शावं, जग्राह गलकन्दले । सोऽर्भकोऽपि भयोद्धान्त-स्तमित्यूचे सगद्गदम् ।।२७।। अस्यामटव्यां भीमायां, बिभ्यचौराद्युपद्रवात् । पृथ्वीकायिकसज्ञोऽह-मस्मि त्वां शरणं श्रितः ।।२८।। अशाश्वता ह्यमी प्राणा, विश्वकीर्तिश्च शाश्वती । यशोर्थी प्राणनाशेऽपि, तद्रक्षेच्छरणागतम् ! ।।२९।। बालं मां दीनतां प्राप्तं, पाहि पाहि प्रभो ! ततः । तैरेव भूषिता भूर्ये, रक्षेयुः शरणागतम् ! ।।३०।। यतः - "विहलं जो अवलंबइ, आवइपडिअंच जो समुद्धरइ । सरणागवं च रक्खइ, तिसु तेसु अलंकिआ पुहवी ।।३१।।" इत्याद्युक्तोऽपि लुब्धात्मा, स सूरिस्तस्य कन्धराम् । यावन्मोटयितुं लग्न-स्तावच्छाव: पुनर्जगी ।।३२।। भगवत्रेकमाख्यानं, श्रुत्वा कुर्या यथोचितम् । सूरिर्जगाद तब्रूहि, सोप्याख्यत् श्रूयतामिति ।।३३।। ग्रामे क्वापि कुलालोऽभू-त्स चान्येधुर्मुदं खनन् । आक्रान्त: पतता खानि-तटेनेति वचोऽवदत् ।।३४।। Ifoll Ifoll Ifoll Ifoll || islil Iel Jell foll ||sil lisil Joll For Personal & Private Use Only Page #224 -------------------------------------------------------------------------- ________________ Isll उत्तराध्ययन सूत्रम् १८२ reall Isl ॥७॥ परीषहनाम द्वितीयमध्ययनम् Del ||७|| यत्प्रसादाद्वलिं भिक्षा, ददे ज्ञातींश्च पोषये । साऽप्याऽऽक्रामति भूमिर्मा, तज्जातं शरणाद्भयम् ! ।।३५ ।। यथा ह्याजीविकामुख्य-सौख्यार्थी पृथिवीं श्रितः । वराकः कुम्भकारोऽयं, तयैवोपहतो द्रुतम् ! ।।३६ ।। भगवत्रहमप्येवं, भीतस्त्वां शरणं श्रितः । त्वं च मुष्णासि मां तद्धी-र्ममापि शरणादभूत् ! ।।३७।। तदाकातिदक्षोऽसि, रे ! बालेति वदन् गुरुः । तद्भूषणानि जग्राह, निजग्राह च तां शिशुम् ! ।।३८।। तानशेषानलङ्कारा-नक्षिपत्स्वप्रतिग्रहे । व्रताद्धृष्टो हि दक्षोऽपि, निश्शूको जायते भृशम् ! ।।३९।। ततः पुरो व्रजन् काञ्चि-दतिक्रान्तो वनीं गुरुः । बालकं प्राग्वदद्राक्षी-दपकायाख्यं द्वितीयकम् ।। ४०।। तस्मिंस्तस्याऽप्यऽलङ्कारां-स्तथैवाऽऽदातुमुद्यते । सोऽप्याऽऽख्याय निजामाख्या-माख्यानं ख्यातवानिति ।। ४१।। "एकस्तालाचरश्चारु-कथाकथनकोविदः । पाटलाह्वोऽभवद्भूरि-सुभाषितरसहदः ।। ४२।। सोऽन्यदा प्रोत्तरन् गङ्गा, नीरपूरैः प्रवाहितः । तीरस्थैर्ददृशे लोकै-रित्यूचे च सविस्मयः ।। ४३।। बहुश्रुतं चित्रकथं, गङ्गा वहति पाटलम् । वाह्यमानाऽस्तु भद्रं, ते ब्रूहि किञ्चित्सुभाषितम् ।। ४४ ।। समाकोभयाकर्णि-सकर्णस्तजनोदितम् । श्लोकमेकमनश्लीलं, पाटलोऽप्येवमब्रवीत् ।। ४५।। येन रोहन्ति बीजानि, येन जीवन्ति कर्षकाः । तस्य मध्ये विपद्येत, जातं मे शरणाद्भयम् ! ।। ४६।।" कथां प्रोच्येति तद्धावं, चाविष्कृत्य स्थिते शिशौ । कृपां हित्वाऽऽददे सूरि-स्तस्याप्याभरणव्रजम् ।। ४७।। Weir ||७|| Isr Man in Economi For Personal Private Use Only Page #225 -------------------------------------------------------------------------- ________________ IN उत्तराध्ययन सूत्रम् १८३ all Isll sil परीषहनाम द्वितीयव मध्ययनम् lisl leel IIsl 100 ततोऽप्यग्रे व्रजस्तेज-स्कायिकाख्यं तृतीयकम् । वीक्ष्यार्भकमभूत्सूरि-स्तद्भूषाग्रहणोद्यतः ।। ४८।। ततः सोऽपि शिशुः प्राग्व-त्प्रादुष्कृत्य निजाभिधाम् । इत्थं कथां कथयितुं, पटुवाक्यैः प्रचक्रमे ।। ४९।। "क्वाप्याश्रमे तापसोऽभू-त्सर्वदा वह्निपूजकः । तस्योटजेऽनले नैवा-ऽन्यदा दग्धे स इत्यवक् ।। ५०।। यमहं मधुसर्पिा , तर्पयामि दिवानिशम् । दग्धस्तेनैवोटजो मे, जातं तच्छरणाद्भयम् ! ।।५१।। यद्वारण्यं गतः कश्चि-द्वहिं व्याघ्रभिया निशि । अज्वालयत् प्रमत्तश्च, दग्धस्तेनाऽब्रवीदिति ।। ५२।। मया हि व्याघ्रभीतेन, पावकः शरणीकृतः । दग्धं तेन च गात्रं मे, जातं शरणतो भयम् ! ।।५३।।" इत्युक्त्वाख्यानकं तस्यो-पनयं च प्रकाश्य सः । तस्थौ शिशुस्ततस्तस्य, भूषणान्याददे गुरुः ।। ५४ ।। ततोऽप्यऽग्रेर्भकं वायु-कायाख्यं वीक्ष्य पूर्ववत् । लातुं तस्याप्यलङ्कारान्, सूरिरुद्यमवानऽभूत् ।। ५५ ।। सोऽपि शावो निजं नाम, प्राग्वत्तस्मै प्रकाशयन् । आख्यानं वक्तुमारेभे, वाग्मित्वं नाटयन्त्रिजम् ।।५६।। "एकः कोऽपि युवा भूरि-बलोऽभूत्पीनभूघन: । वातरोगगृहीतं तं, प्रेक्ष्य कोऽपीति पृष्टवान् ।।५७।। लङ्घनप्लवनोद्योगी, प्राग्भूत्वाप्यधुना भवान् । याति यष्टिमवष्टभ्य, कस्य व्याधेरुपद्रवात् ? ।।५८।। सोऽवादीद्यो मरुज्येष्ठा-ऽऽषाढयो: सौख्यदो भवेत् । स एव बाधतेऽङ्गं मे, जातं हि शरणाद्भयम् ! ।। ५९।।" आख्यानमित्युदित्वा त-द्भावयित्वा च पूर्ववत् । शिशोः स्थितस्य तस्यापि, भूषणान्यग्रहीद्गुरुः ।।६०।। all ||ll ||७| ||slil Isl Mel Isl Mel Isl Isill Illl llell Jeel Isl llol lislil led ler Jel १८३ lish el Isll islil lell Isll For Personal Price Only Page #226 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् परीषहनाम द्वितीयमध्ययनम् १८४ || भूयोपि पुरतो बालं, प्राग्वदाभरणै तम् । स वनस्पतिकायाख्यं, पञ्चमं सूरिक्षित ।।६१।। तस्यापि भूषणगणं, ग्रहीतुं सोद्यमे गुरौ । सोऽपीत्याख्यानमाचख्यौ, स्वाभिख्याख्यानपूर्वकम् ।।६२।। "द्रुमे पुष्पफलाकीणे, क्वापि केऽप्यऽवसन् खगाः । वृक्षो ह्ययं नः शरण-मिति विश्रब्धचेतसः ।।३।। तेषां च वसतां तत्र, निराबाधमथान्यदा । अपत्यानि बहून्यन्त-नीडं क्रीडन्ति जज्ञिरे ।। ६४।। इतश्च तस्य वृक्षस्य, पार्धात्काऽप्युद्गता लता । तं तरु परिवेष्ट्यो-रारुरोह द्रुमोपरि ।। ६५।। तया च लतयाऽन्येधु-विलग्य भुजगो महान् । आरुह्य तं द्रुमं तानि, खगापत्यान्यभक्षयत् ।।६६।। ततस्ते विहगाः स्वीया-पत्यविध्वंसदुःखिताः । कुर्वन्तस्तुमुलं प्रो-रित्थमाहुर्मुहुर्मिथः ।। ६७।। अद्य यावत्सुखं वृक्षे, स्थितमत्रानुपद्रवे । अस्मादेव लतायुक्ता-दद्याभूच्छरणाद्भयम् ।। ६८।।" इत्युदीर्य कथां तस्या, भावं प्राग्वत् प्रकाश्य च । तस्थुषस्तस्य शावस्या-ऽप्याददे भूषणानि सः ।। ६९।। ततोऽग्रे प्रस्थितः षष्ठं, त्रसकायाख्यमर्भकम् । वीक्ष्य तस्याप्यलङ्कारान्, सोऽभूदाच्छेत्तुमुत्सुकः ।। ७०।। निजामाख्या समाख्याय, सोऽप्याऽऽख्यानचतुष्टयम् । अवादीद्द्वीन्द्रियादीनां, चतुर्णां तत्र सम्भवात् ।। ७१।। "तथा हि नगरे क्वापि, परीते परितोऽरिभिः । भीता बहिस्था मातङ्गाः, पुरान्तः प्राविशन् द्रुतम् ।। ७२।। तांश्च मध्यस्थितेर्लोक-रनादिक्षयभीरुभिः । निष्काश्यमानानगरा-द्विद्विषोऽपीडयन् भृशम् ।। ७३।। llel १८४ ||oll in Eco For Personal & Private Use Only Page #227 -------------------------------------------------------------------------- ________________ Isl उत्तराध्ययन सूत्रम् १८५ all ||sl || परीषहनाम द्वितीयisi मध्ययनम् lol ||ol ||slil ||al पुरं नः शरणं भावी-त्याशया विशतोऽपि तान् । निरीक्ष्य दुर्दशां प्राप्तां-स्तदा कोऽपीत्यभाषत ।।७४।। भीताः पौराः कर्षयन्ति, युष्मात्रिघ्नन्ति च द्विषः । तत्क्वापि यात मातङ्गाः !, जातं शरणतो भयम् ।। ७५ ।।" प्राग्वत् सोपनये तेन, प्रोक्तेऽप्येवं कथानके । अमुञ्चति गुरौ बालो, द्वितीयामब्रवीत्कथाम् ।। ७६।। "नगरे क्वाप्यभूभृपः, स च दुष्टो निजैर्नरः । स्वीय एव पुरे चौर्य, सर्वदाऽचीकरद्धृशम् ।। ७७।। राज्ञस्तस्य पुरोधास्तु, सर्वं जनमभण्डयत् । खिन्नास्ततोऽखिला लोकाः, परस्परमदोऽवदन् ।। ७८ ।। यत्र राजा स्वयं चोरो, भण्डकश्च परोहितः । यात पौराः ! परात्तस्मा-जातं हि शरणाद्भयम ।। ७९।।" कथां सोपनयां प्राग्व-दिमामूचानमप्यमुम् । नानूचानोऽमुचद् ग्रस्तं, जनं दुष्ट इव ग्रहः ! ।। ८०।। ततस्तृतीयमाख्यानं, वक्तुं प्राक्रस्त सोऽर्भकः । “तथा हि क्वाप्यभूग्रामे, द्विजन्मा कोऽपि कामुकः ।। ८१।। तस्य चासीत्सुता मध्य-वयोभूषितभूघना । उदग्ररूपलावण्या, जगन्नेत्रसुधाञ्जनम् ।। ८२।। अन्यदा तां सुतां वीक्ष्य, रिरंसुः स द्विजोऽभवत् । न हि प्रबलभोगेच्छः, स्थानास्थाने विचारयेत् ।। ८३।। तां च कामयमानोऽपि, न सिषेवे स लज्जया । तत्कामस्यानिवृत्तेश्च, जज्ञे क्षीणतनुभृशम् ।। ८४ ।। तं चातिदुर्बलं प्रेक्ष्य, सनिर्बन्धं तदङ्गना । अप्राक्षीत्क्षामताहेतुं, सोऽप्याचख्यो यथातथम् ।। ८५ ।। ततः सा व्यमृशद्दक्षा, यद्येनां नाप्नुयादयम् । तदावश्यं विपद्येत, द्राग् दशां दशमीं गतः ।। ८६।। Mol Ifoll Well Ifoll Nell Isl |sll Isl Isl For Personal Private Use Only Page #228 -------------------------------------------------------------------------- ________________ IIsl उत्तराध्ययन- सूत्रम् १८६ 1 Ill lel lel 11 Ill Isll II परीषहनाम द्वितीय मध्ययनम् lall llall II lion Isll ||sil lifoll llell Isil llll विधायाकार्यमप्येत-त्तदेनं जीवयाम्यहम् । निजो भर्ता हि पत्नीभि-जीवनीयो यथातथा ।।८७।। सा विचिन्त्येति तं प्रोचे, मा कार्षीरधृति प्रिय ! । अहं केनाऽप्युपायेन, करिष्यामि तवेहितम् ।। ८८।। तमित्याश्वास्य सा पुत्री-मिति प्रोवाच दम्भिनी । पूर्वं हि नः सुतं यक्षो, भुङ्क्ते पश्चाद्विवाह्यते ।। ८९।। कृष्णभूतेष्टानिशायां, तत्त्वं यक्षालयं व्रजेः । त्वां भोक्तुमुद्यतं तत्रा-ऽऽगतं यक्षं च मानये: ।। ९०।। हे पुत्रि ! तत्रोद्योतं च, मा कार्षीर्यक्षमीक्षितुम् । उद्योते हि कृते यक्षः, सरोषमुपयास्यति ।। ९१।। तच्छ्रुत्वा मातृवित्रम्भा, स्वीचक्रे साऽपि तद्वचः । विस्रब्धो हि जनोऽकार्य-मपि सद्यः प्रपद्यते ! ।।१२।। रात्रौ च मातृप्रोक्तायां, सा यक्षेक्षणकौतुकान् । शरावस्थगितं दीपं, लात्वा यक्षालयं ययौ ।। ९३।। तन्मात्रा प्रहितो भट्टो-ऽप्याऽऽगात्तद्यक्षमन्दिरम् । तां चोपभुज्य निःशङ्क, रतश्रान्तोऽस्वपीत्सुखम् ।। ९४ ।। शरावसम्पुटाद्दीप-माविष्कृत्याऽथ कौतुकात् । पश्यन्ती तत्सुता तत्र, तातं दृष्ट्वेत्यचिन्तयत् ।। ९५ ।। अहो मया समं माया, मात्राऽपि महती कृता । भर्त्ता तदयमेवास्तु, मम किं लजयाऽधुना ? ।। ९६ ।। किञ्च स्वतातमप्येन-मपशङ्कं भजाम्यथ । नर्त्तनोद्युक्तनतक्या, वदनावरणेन किम् ? ।। ९७।। सा विमृश्येति पित्राऽपि, समं रेमे यथारुचि । रतश्रान्तौ च तौ सुप्तौ, प्राबुध्येतां प्रगेऽपि न ।। ९८।। माता तस्यास्तत: कान्त-वियोगोदनदुःखतः । अलब्धनिद्रा यामिन्यां, प्रातस्तावित्यभाषत ।। ९९।। lall lleell foll lesill IGll Jell Isil llell || Ill llol १८६ in Economia For Personal Private Use Only Page #229 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १८७ परीषहनाम द्वितीयमध्ययनम् 150 Mea ||Gll llel 116 Mer Isll ||6ll lal उद्गतेऽपि रवी विश्वं, विश्वं स्पृशति चाऽऽतपे । प्रबुद्धेऽप्यऽखिले लोके, हले ! जागत्तिं नो सुखी ।।१०।। तत्सवित्रीवचः पूर्व-प्रबुद्धा सा तदङ्गजा । श्रुत्वा तदीयभावं चा-ऽवगम्येत्युत्तरं ददौ ।।१०१।। मातस्त्वयैव प्रोक्तं मे, यद्यक्षं बहु मानयेः । यक्षेण चाहतस्तात-स्तदन्यं तातमेषय ! ।।१०२।। इमामाकर्ण्य तद्वाचं, ब्राह्मणीत्यब्रवीत्पुनः । नव मासान् स्वीयकुक्षौ, कष्टेनाऽधारि या मया ।। १०३ ।। विण्मूत्रे च चिरं यस्या, मर्दिते साऽपि नन्दना । मत्कान्तमहरत्तन्मे, जातं शरणतो भयम् ।।१०४।।" पूर्ववद्भावनापूर्व-मित्युक्तेपि कथानके । तेनाऽमुक्तः शिशुस्तुर्यमाख्यानमिदमुक्तवान् ।। १०५ ।। "तथा हि काप्यभूद्ग्रामे, विप्रः कोऽपि महाधनः । स च धर्मधिया मूढः, सरोवरमचीखनत् ।।१०६ ।। तस्य पाल्यां देवकुल-मारामं च विधाप्य सः । प्रवर्त्य छागयज्ञं च, मुहस्तत्र चकार सः ।। १०७।। अयं हि धर्मस्राणं मे, परलोके भविष्यति । ध्यायन्निति स यज्ञेषु, छगलानवधीद्वहून् ।।१०८।। भूदेवः सोऽन्यदा मृत्वा, छागेष्वेवोदपद्यत । सोऽपि छाग: क्रमाद्वृद्धिं, प्राप्तोऽभूत्पीनभूधनः ।। १०९।। यज्ञे हन्तुं नीयमानः, स्वपुत्ररेव सोऽन्यदा । स्वोपज्ञं तत्तटाकादि, दृष्ट्वा स्वां जातिमस्मरत् ।। ११०।। मयैव कारितमिदं, ममैवाभूद्विपत्तये । निन्दन्नेवं स्वकृत्यं स, 'बुबु' शब्दं व्यधान्मुहुः ।। १११।। तथाभूतं च तं वीक्ष्य, ज्ञानी कोऽपि महामुनिः । तत्पूर्वभववृत्तान्तं, विज्ञायैवमवोचत ।। ११२।। ||Gll sill ||sil IST lioll || lioil licl lifoll llel llel lel l १८७ For Personal Prese Only Page #230 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १८८ isi परीषहनाम io द्वितीय मध्ययनम् खानितं हि त्वयैवेदं, सरो वृक्षाश्च रोपिताः । प्रवर्तिता मखाश्चाऽथ, किं 'बुबू' कुरुषे पशो ! ।। ११३।। इति साधुवचः श्रुत्वा, स छागो मौनमाश्रयत् । स्वकर्मण्युदिते किं हि, पूत्कारैरिति चिन्तयन् ।। ११४ ।। तूष्णीक: साधुवाचाऽय-मजोऽभूदित्यवेत्य ते । अथाऽपृच्छन् द्विजाः साधु-मित्याश्चर्यभराकुलाः ।। ११५ ।। किमेष मेषो भगव-त्राकर्ण्य भवतां वचः । तूष्णीकत्वं दधौ नाग, इव मन्त्रवशीकृत: ? ।।११६।। मुनिर्जगी भवत्तातो, मृत्वाऽसौ छगलोऽभवत् । दृष्ट्वा चैतत्तटाकादि, जातिस्मरणमासदत् ।। ११७ ।। ततो दुःखाबुबुध्वान-मुझेः कुर्वन्मयोदितम् । स्वकर्मणां दोषममुं, ज्ञात्वा मौनं दधौ द्रुतम् ।। ११८ ।। ततस्तदङ्गजाः प्रोचुः, कः प्रत्यय इह प्रभो ! । विना प्रत्ययमुक्तं हि, परोक्षं श्रद्दधीत कः ? ।। ११९ ।। साधुरूचे समक्षं वः, प्राग्भवे निहितं स्वयम् । निधिं चेद्दर्शयत्येष, तदा ह्येतद्यथातथम् ।। १२०।। तदाकर्ण्य निधिस्थानं, दर्शयेत्युदितः सुतैः । छागो गत्वा निधिस्थाने, पादानेणाऽखनद्धवम् ।।१२१।। ततस्तत्तनयैर्जात-प्रत्ययैर्यतिसन्निधौ । स छागो मुमुचे जैन-धर्मश्च प्रत्यपद्यत ।।१२२ ।। धर्मं श्रुत्वा मुनेस्तस्मा-न्मेषोऽपि प्रतिपद्य सः । विहितानशनः सद्यो, देवभूयमविन्दत ।।१२३ ।। प्रेत्य मे शरणं भावी-त्याशया स द्विजो यथा । तटाकादि व्यधात्तञ्च, तस्याशरणतामगात् ।।१२४।। एवं मयाऽपि भीतेन, भवन्तः शरणीकृताः । चेन्मुष्णन्ति तदा मेऽपि, त्राणमत्राणतां गतम् ।। १२५ ।।" JainEducationa l For Personal Private Use Only Page #231 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १८९ परीषहनाम द्वितीयमध्ययनम् lal livoll lei el sil Iel इत्थं चतुर्भिराख्यान-गुरोस्तेनोदितैरपि । न दुर्भावो न्यर्वतिष्टा-ऽसाध्यो रोग इवोषधैः ।।१२६ ।। ततस्तस्याऽप्यलङ्कारान्, सूरिर्जग्राह पूर्ववत् । लुब्धो जनो हि नो द्रव्यै-स्तृप्यत्यब्धिरिवाम्बुभिः ।।१२७ ।। एवं षण्णां कुमाराणा-मात्तैराभरणवजैः । प्रतिग्रहं दुर्विकल्पै-रात्मानं च बभार सः ।।१२८।। ततो द्रुतं द्रुतं सूरिः, पुरो गन्तुं प्रचक्रमे । सम्बन्ध्येषां शिशूनां मां, माद्राक्षीदिति चिन्तयन् ।। १२९।। देवोऽप्येवं परीक्षाभि-स्तं प्रणष्टव्रताशयम् । ज्ञात्वैकां व्यकरोत्साध्वी, तत्सम्यक्त्वं परीक्षितुम् ।।१३०।। तां च गुर्वीमलङ्कार-निकरैः परिमण्डिताम् । वीक्ष्य सूरिः ससंरम्भा-रम्भमेवमुवाच सः ।। १३१।। अञ्जिताक्षी भूरिभूषा-भूषिता तिलकाङ्किता । शासनोड्डाहकृदुष्ट-साध्वि ! त्वं कुत आगता ? ।।१३२।। सूरेस्तस्येति वचनं, श्रुत्वा रोषभराकुला । सा वतिन्यपि निःशङ्ख, प्रत्युवाचेति तं द्रुतम् ।। १३३।। रे सूरे ! सर्षपाभानि, परच्छिद्राणि पश्यसि ? । आत्मनो बिल्वमात्राणि, पश्यन्नपि न पश्यसि ? ।।१३४।। किञ्चैवं शिक्षयन्नन्यं, निर्दोषः खलु शोभते । स्वयं सदोषस्तु परं, न शिक्षयितुमर्हति ! ।।१३५ ।। यदि च त्वं मन्यसे स्वं, श्रमणं ब्रह्मचारिणम् । समलेष्टुसुवर्णं स-क्रियमुग्रविहारिणम् ।।१३६ ।। तदभ्येहि ममाभ्यर्ण-मुत्कर्णः किं प्रणश्यसि ? । विलोकयामि ज्येष्ठार्य !, यथाहं ते प्रतिग्रहम् ।। १३७ ।। तयेत्युड्डाहित: साध्व्या, तूष्णीकः स व्रजन् पुरः । ददर्श सैन्यमागच्छत्, कृतं तेनैव नाकिना ।।१३८।। Isl Isl Isl lol i slil Isll islil | १८९ का Jain Education in For Personal & Private Use Only Page #232 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९० is परीषहनाम llell is द्वितीयlel is मध्ययनम् lifall || WEM hell foll foll lol भयोद्धान्तस्ततः सूरिः, सैन्याध्वानं विहाय सः । नश्यन्नपि नृपस्यैव, पुरोगादेवयोगतः ।।१३९।। नृपोऽपि प्रेक्ष्य तं हस्ति-स्कन्धादुत्तीर्य चाऽनमत् । आह स्म चाऽहो ! भाग्यं मे, यूयं यदिह वीक्षिताः ! ।।१४०।। तत्कृत्वाऽनुग्रहं स्वामि-न्मयीदं मोदकादिकम् । एषणीयं प्रासुकं च, गृह्यतां गृह्यतां द्रुतम् ।। १४१।। नाऽद्य भोक्ष्येऽहमित्युग्छ-र्वदन् सूरिस्तु नाऽददे । पात्रस्थो भूषणोघो मा, दृश्यतामिति चिन्तयन् ! ।।१४२।। तं मुञ्च मुञ्चेत्यूचानं, भिया भूपस्तु नाऽमुचत् । ह्रिया न नेति जल्पन्ती, नवोढां रमणो यथा ! ।।१४३।। भूभुजा मुहुराकृष्ट-मपि सूरिः पतद्ग्रहम् । न मुमोच नवोढा स्त्री, भाकृष्टमिवांशुकम् ! ।।१४४ ।। ततः प्रसह्य तत्पाणे-स्तमाच्छिद्य पतद्ग्रहम् । तत्र यावन्नृपः क्षेप्नु-मारेभे मोदकादिकम् ।। १४५।। तावत्स तानलङ्कारा-निरीक्ष्य कुपितो भृशम् ! । तमाचार्यमुवाचैवं, भ्रुकुटीविकटाननः ।।१४६।। अरे पाप ! त्वया नूनं, पुत्रा व्यापादिता मम । नो चेत्कथममी तेषा-मलङ्कारास्तवान्तिके ।।१४७।। रे दुष्ट ! द्विष्ठ ! पापिष्ठ !, साधुवेषविडम्बक ! । यास्यसि त्वं कथं जीवन्, व्यापाद्य मम नन्दनान् ? ।।१४८।। श्रुत्वेति भूभृतो भाषां, साध्वसाकुलमानसः । अधोमुखः सोऽनूचानो-ऽनूचानो ध्यातवानिति ।।१४९।। अहो ! विमूढचित्तेना-ऽकार्यमेतत्कृतं मया । यदेतदीयपुत्राणा-माददे भूषणव्रजः ! ।।१५०।। मत्पातकं च सकलं, ज्ञातं भूस्वामिनाऽमुना । तदसौ मां कुमारेण, मारयिष्यति केनचित् ! ।।१५१।। liall all Heall llfall Jell ||ll ||6 |ll IST Jell fell १९० ||sl Isl || 1a. For Personal Private Use Only Page #233 -------------------------------------------------------------------------- ________________ llell Jell उत्तराध्ययन सूत्रम् llsil परीषहनाम द्वितीयमध्ययनम् Jell ell १९१ IIsl loll llsil Isil llell llll Illl Moll llel Isll Isl पाप्मनो निखिलस्यापि, फलमेतदुपस्थितम् । इदानीमेव तत्कोऽत्र, शरणं मे भविष्यति ? ।।१५२।। अथवा पूर्वमेवेद-मविमृश्य व्यधामहम् । तत्संयमसुखं त्यक्तं, यन्मया भोगकाम्यया ।।१५३।। तत्रैवं चिन्तयत्येव, मायां संहृत्य तां सुरः । आविर्बभूव स्वतनु-द्युतिद्योतितदिङ्मुखः ।। १५४।। तमित्यूचे च भगवन् !, सोऽहं शिष्योऽस्मि व: प्रियः । स्वयं निर्याम्य य: पूज्य-रागन्तुं प्रार्थितोऽभवत् ।।१५५। अहं हि व्रतमाहात्म्या-त्सुरोऽभूवं महर्द्धिकः । स्मृत्वा वाक्यं च पूज्यानां, स्ववाग्बद्ध इहाऽऽगमम् ।। १५६।। मदनागमने कश्चि-त्कालक्षेपो बभूव यः । स तु ज्ञेयो नवोत्पन्नदेवकार्याकुलत्वतः ।। १५७।। संयमभ्रष्टचित्तांश्च, युष्मान् बोधयितुं मया । तनाट्यं विदधे पूज्यै-र्यदृष्टमधुनाऽध्वनि ! ।।१५८।। मयैव युष्मदाकूत-परीक्षार्थं परिष्कृताः । षटकायाह्वा दारकाः षट्, ससाध्वीका विकुर्विता: ।। १५९।। ततोऽवबुध्य वः प्राज्यं, मोहोन्मादमुदित्वरम् । मयोदपादि सैन्यादि-भयं तद्ध्वंसनौषधम् ।।१६०।। शङ्कातङ्कममुं तस्मा-त्यक्त्वा मोहसमन्वितम् । उन्मार्गगं मनोऽवाप्त-सन्मार्ग कुरुताऽऽत्मनः ।।१६१।। किञ्च - "संकंतदिव्वपेमा, विसयपसत्तासमत्तकत्तव्वा । अणहीणमणुअकज्जा, नरभवमसुईन इंति सुरा ।।१२।। चत्तारि पंच जोअण-सयाई गंधो उ मणुअलोगस्स । उड्डे वच्चइ जेणं, न हु देवा तेण आवंति ।। १६३।।" इत्याद्यागमवाक्यानि, जानद्भिरपि सूरिभिः । मदनागमनेप्येत-त्कर्मारब्धं किमीदृशम् ? ।। १६४।। अन्यञ्च दिव्यनाट्यादि-विलोकनकुतूहलात् । कालं यान्तं बहुमपि, नैव जानन्ति निर्जराः ! ।।१६५ ।। sil leel losil 116ll 116 16 Ioll Isll Islil Isil Isl llll felll lish || leel llsil sil llell Hell lell Isll || MSI Jain Education in For Personal & Private Use Only W-Shivw.jainelibrary.org Page #234 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् १९२ FSSETTELL Jain Education Internal युष्माभिरपि तद्दिव्य-नाटकाक्षिप्तमानसैः । ऊर्ध्वस्थैरेव षण्मासी, निन्येऽश्रान्तैर्मुहूर्त्तवत् ! ।। १६६ ।। तद्भदन्ताः ! विमोहोऽयं कर्तुं वो नैव युज्यते । कल्पान्तेऽपि किमु क्षीरा-म्भोधिरुल्लङ्घतेऽवधिम् ? ।। १६७ ।। भवादृशा अपि यदा, कुर्वन्त्येवमनीदृशम् । दृढधर्मा जगति क- स्तदा ह्यन्यो भविष्यति ? ।। १६८ ।। तद्दुराचरितं सर्व-मालोच्येदं महाधियः ! । समाचरत चारित्रं, कर्मकक्षहुताशनम् ।। १६९ ।। गीर्वाणवाणीं श्रुत्वेति, प्रतिबुद्धो महाशयः । स सूरिः स्वदुराचारं भूयो भूयो निनिन्द तम् ।। १७० ।। वारं वारं च तं देव मार्याषाढोऽब्रवीदिति । साधु साधु त्वया वत्स !, बोधितोहं महामते । । । १७१ । । अहं हि नरकाध्वानं, प्रपन्नोऽपि स्वकर्मभिः । मोक्षमार्गं त्वयैवाऽथ, प्रापितो भावबन्धुना ।। १७२ ।। धर्माभ्रष्टस्य मे भूयो, धर्मदानविधायिनः । तवाऽनृणोऽहं नैव स्यां ब्रवीमि किमतः परम् ? ।। १७३ ।। तं देवमभिनन्द्येति, स्वस्थानमगमद्गुरुः । आलोचितप्रतिक्रान्त-स्तपोऽत्युग्रं चकार च ।। १७४।। सुरोऽपि सूरिं नत्वा तं प्रमोदभरमेदुरः । क्षमयित्वा स्वापराधं, सुरलोकमगात्पुनः । । १७५ ।। नाषाढसूरिरिति दर्शनगोचरं प्राक्, सेहे परिषहममुं न तथा विधेयम् । सूरिः स एव सहते स्म यथा च पश्चात्सर्वैस्तथा व्रतिवरैः सततं स ॥3॥ सह्यः ।। १७६।। इति सम्यक्त्वपरीषहे श्रीआषाढाचार्यकथा ।। २२ ।। इत्युक्ता द्वाविंशतिः परीषहाः ।। नन्वेते कस्मिन् कस्मिन्कर्मण्यन्तर्भवन्तीति चेदुच्यते - "दंसणमोहे दंसण-परीसहो पण्ण १ नाण २ पढमंमि ।। चरिमेऽलाभपरीसह, सत्तेव ॥७॥ चरित्तमोहंमि ।।१।।” अत्र 'पढमंमित्ति' ज्ञानावरणे, 'चरिमेत्ति' अंतराये । अथ यदुक्तं सप्त चरित्रमोहे, इति तानाह - " अक्कोस १ अरइ २ इत्थी १९२ ZTSSSETTE For Personal & Private Use Only परीषहनाम द्वितीय मध्ययनम् STDOSTS www.jninelibrary.org Page #235 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९३ ull ३, निसीहिआ४ अचेल५ जायणा६ चेव । सक्कार पुरक्कारे ७, एक्कारस वेअणिजंमि ।।२।।" यदुक्तं एकादश वेदनीये इति तेऽमी- "पंचेव आणुपुची il परीषहनाम ॥ ५, चरिआ६ सेना ७ तहेव जल्ले ८ अ ।वह ९रोग१० तणप्फासा ११, सेसेसुनस्थि अवयारो ।।३।।" तथा उत्कर्षत: समकं विंशतिरेवपरीषहा उदयन्ते, का द्वितीयMe मिथो विरुद्धयोः शीतोष्णयोश्चर्यानषेधिक्योश्चैकतरस्यैव भावात् । तथाऽनिवृत्तिबादराख्यं नवमगुणस्थानकं यावत्सर्वेऽपिपरीषहाः सम्भवन्ति, उदयस्तु । मध्ययनम् पूर्वोक्तहेतोविंशतेरेव । सूक्ष्मसम्परायादित्रये तु चतुर्दश, सप्तानां चारित्रमोहप्रतिबद्धानां दर्शनपरीषहस्य च तत्राभावात्, उदयस्त्वेतेषु द्वादशानाम् । 8 सयोगिकेवलिनि एकादश, वेद्यप्रतिबद्धानामेव तत्र सम्भवात्, उदयस्त्विहनवानामिति ।। साम्प्रतमध्ययनोपसंहारार्थमाह एए परीसहा सव्वे, कासवेणं पवेइआ । जे भिक्खू ण विहण्णेजा, पुट्ठो केणइ कण्हुइत्ति बेमि ।। ४६।। व्याख्या - एते अनन्तरोक्ताः परीषहाः सर्वे काश्यपेन श्रीमहावीरस्वामिना प्रवेदिताः प्ररूपिता यान् ज्ञात्वेति शेषः, भिक्षुर्न विहन्येत न l IN पराजीयेत, स्पृष्टो बाधितः केनाऽपि द्वाविंशतेरेकतरेणाऽपि, 'कण्हुइत्ति' कस्मिंश्चिद्देशे काले वा इति सूत्रार्थः, 'इति:' परिसमाप्तौ, ब्रवीमीति l II प्राग्वत् ।। ४६।। II इति श्रीतपागच्छीयोपाध्यायश्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिKI समर्थितायां श्री उत्तराध्ययनसूत्रवृत्तौ द्वितीयाध्ययनं सम्पूर्णम् ।। २।। ।। इति द्वितीयाध्ययनं सम्पूर्णम् ।। १९३ ||sil |Mell loll lol in Econo For Personal Private Use Only Page #236 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९४ wall Insll “अथ चतुरङ्गीयनाम तृतीयाध्ययनम्" 6 चतुरङ्गीयनाम ||sl ||७|| तृतीयI6I ।। अर्हन् ।। उक्तं परीषहाध्ययनं सम्प्रति चतुरङ्गीयमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने परीषहसहनमुक्तं, ता . मध्ययनम् किमालम्बनमङ्गीकृत्य कर्तव्यमिति प्रश्नसम्भवे मानुषत्वादिचतुरङ्गदुर्लभत्वमालम्बनमाश्रित्येत्युत्तरं, तञ्चालम्बनमनेनोच्यते, इत्यनेन का 6 का सम्बन्धेनायातस्यास्येदमादिसूत्रम् - |lol || ||७|| चत्तारि परमंगाणि, दुल्लहाणिह जंतुणो । माणुसत्तं सुई सद्धा, संजमम्मि अ वीरिअं ।।१।। व्याख्या - चत्वारि चतुःसङ्ख्यानि परमाङ्गानि प्रधानकारणानि, धर्मस्येति शेषः, दुर्लभानि दुःप्रापाणि, इह संसारे, MM Mel जन्तोर्देहिनस्तान्येवाह-मानुषत्वं नरजन्म दुर्लभम् । यत: - "एगिदिआइजाइसु, परिभममाणाण कम्मवसगाण । जीवाणं संसारे, सुदुल्लहं कि Mom माणुसं जम्मं ।।१।।" श्रुति श्रवणं, धर्मस्येति गम्यते, साऽपि दुरवापा । यतः - "आलस्स' मोह'वण्णा', थंभा कोहा' 'पमाय 6 किवण्णत्ता । भय सोगा' अण्णाणा, वक्खे व कुऊहला'२ रमणा३ ।।१।। एएहिं कारणेहिं, लभ्रूण सुदुल्लहंपि माणुस्सं । न लहइ सुई ino हिअरिं, संसारुत्तारणिं जीवो ।।२।। इति" तथा श्रद्धा श्रद्धानं, धर्मस्यैव, साऽपि दुर्लभैव । यतः - "कुबोहमिच्छाभिणिवेसजोगओ, कुसत्थपासंडविमोहिआ जणा । न सदहते जिणणाहदेसिअं, चयंति बोहिं पुण केइ पाविअं ।।१।। इति" । संयमे विरतो, च: समुञ्चये, वीर्यं I सामर्थ्य, तदपि दुर्लभम् । यतः - "सद्दहमाणोवि जओ, सम्मं जिणणाहदेसि धम्मं । न तरइ समायरिउं, विसयाइपमायविवसमणो ।।१।। Isl lioll १९४ JainEducation international For Personal Private Use Only Page #237 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९५ STOFF इति सूत्रार्थ: ।। १ ।। " मानुषत्वादीनां च दुर्लभत्वं कथयता चोल्लकादयो दश दृष्टान्ताः सूचिताः, तांश्चैवमाविश्चकार निर्मुक्तिकारः । "चोल्लग | पास धणे, जूए रयणे अ सुमिण' चक्के अ ।। चम्म' जुगे परमाणू", दस दिट्टंता मणुअलंभे ।। १ ।। " तत्र चोल्लको भोजनं, तदुपलक्षितमुदाहरणं चोल्लकस्तचैवं, तथा हि अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामके । ब्रह्माभिधोऽभवद्भूप-चलन्याह्वा च तत्प्रिया ।।१।। तयोः पुत्रो ब्रह्मदत्तो, ब्रह्मभूपे मृते सति । चुलनीरतदीर्घाख्य- भूपभीतेः पलायितः ! ।।२।। सुहृदा वरधनुना, समं पृथव्यां परिभ्रमन् । सुन्दराकृतिरित्यग्र जन्मनाऽसेवि केनचित् ! ।। ३।। (युग्मम् ) तं भूदेवं भूयसीषु, सहायं दुर्दशास्वपि । दिवानिशं सेवमानं, ब्रह्मदत्तोऽब्रवीदिति ।। ४ ।। ब्रह्मदत्ताभिधं लब्ध- राज्यमाकर्ण्य मां सखे ! । मत्समीपे त्वयाऽऽगम्य-मनृणः स्यामहं यथा । ।। ५ ।। ओमित्युक्त्वा द्विजः सोऽथ, स्वस्थानमगमन्मुदा । क्रमेण ब्रह्मदत्तोऽपि चक्रवर्तित्वमासदत् ।। ६ ।। तद्विज्ञाय स विप्रोऽपि काम्पील्यपुरमागमत् । अभिषेकस्तदा चाऽभू चक्रिणो द्वादशाब्दिकः । । ७ ।। ततो रविमिवोलूको, ददर्शाऽपि नृपं न सः । नाप पाप इव स्वर्गे, प्रवेशमपि तद्गृहे ! ।। ८ ।। विना हि गुणवैगुण्ये, दुष्प्रापो भूपसङ्गमः । सोऽथ ध्यात्वेति जीर्णानां चक्रे ध्वजमुपानहाम् ! ।। ९ ।। अथ द्वादशभिर्वर्षे, क्रीडाये निर्गते नृपे । द्विजस्तं ध्वजमुत्पाट्या - ऽव्रजद् ध्वजधरैः समम् ।। १० । । SETTES For Personal & Private Use Only SELECTED STTTTTTTT चतुरङ्गीयनाम तृतीय मध्ययनम् १९५ Page #238 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९६ ll चतुरङ्गीयनाम तृतीयमध्ययनम् भूपोऽथ तं ध्वजं वीक्ष्य, सर्वध्वजविलक्षणम् । ईदृशोऽयं ध्वजः कस्ये-त्यपृच्छत्पारिपार्श्वकान् ! ।।११।। न विद्य इति तैरुक्ते, पार्थिवस्तमजूहवत् । अभ्यर्णमागतं तं च, प्रेक्ष्योपालक्षयत्स्वयम् ।।१२।। दुर्दशासु सहायोऽसौ, ममासीदिति चिन्तयन् । गजादुत्तीर्य तं चक्री, सस्नेहं परिषस्वजे ! ।।१३।। तस्मै कोशलिकी वार्ता-मापृच्छयेति नृपोऽवदत् । याचस्व सन्मते ! सद्यो, यत्तुभ्यं रोचतेऽधुना ।।१४।। विप्रोऽजल्पत् प्रियां पृष्ट्वा, याचिष्ये त्वामहं विभो ! । विहस्याऽथ नृपः प्रोचे, तां पृष्ट्वा द्रुतमापतेः ।।१५।। द्विजस्ततो निजग्राम, गत्वाऽप्राक्षीदिति प्रियाम् । चक्री तुष्टो ददातीष्टं, तत्किमभ्यर्थये प्रिये ! ।।१६।। तत्रिशम्येति सा दध्यो, वृद्धि प्राप्तो ह्ययं द्विजः । मानयिष्यति मां नैव, सम्पदुत्कर्षगर्वितः ! ।।१७।। यदुक्तं - "प्रवर्द्धमानः पुरुष-स्त्रयाणामुपघातकः । पूर्वार्जितानां मित्राणां, दाराणां वेश्मनां तथा ।।१८।।" तदस्मै तादृशं किञ्चित्, प्रार्थ्यमर्थं ब्रवीम्यहम् । जीवामः ससुखं येन, न चोत्कर्षः प्रजायते ।।१९।। ध्यात्वेति साभ्यधाद्विप्रं, स्वामिन् ! याचस्व भोजनम् । दीनारदक्षिणायुक्तं, भरते सर्ववेश्मसु ! ।।२०।। नगरग्रामदेशाद्यै-र्बहुभिः किं परिग्रहः । कश्चाकुलो भवेन्नित्यं, तेषां सत्यापनादिना ? ।।२१।। तत्प्रपद्य ततः सद्यः, सोऽपि गत्वा नृपान्तिके । अयाचत स्वजायोक्त-मित्यूचे च प्रमोदभाक् ।। २२।। अहं हि प्राक् भवद्गहे, प्रभो ! भोक्ष्ये ततः परम् । त्वदन्तःपुरभूमीशा-ऽमात्यलोकगृहेष्वऽपि ।।२३।। Ifoll limil Gll all FEEEEE || lal ||all ||sil For Personal & Private Use Only Page #239 -------------------------------------------------------------------------- ________________ व चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् १९७ 6 तृतीय मध्ययनम् एवमस्मिन्पुरे भुक्त्वा, परेष्वपि पुरादिषु । भोक्ष्येऽहं भरतक्षेत्रे, सकलेषु यथाक्रमम् ।।२४।। इत्थं सर्वत्र भुक्त्वा च, भोक्ष्ये त्वत्सदने पुनः । इत्यूचानं च तं विप्र-मित्यूचे मेदिनीपतिः ।। २५।। तुष्टान्मत्तः किमेताव-द्याचसे ? त्वं महामते ! । प्रत्यक्षात्कल्पवृक्षात्किं, करीरं कोऽपि याचते ? ।। २६ ।। त्वमेतद्याचमानो हि, याच्याभ्यासान्न लजसे ! । विडम्बनाप्रायमिदं-न त्वहं दातुमुत्सहे ! ।। २७।। तत्त्वं वृणुष्व देशाद्यं, द्रविणं वा यथेप्सितम् । संस्थितश्च ममाभ्यर्णे, भुक्ष्व वैषयिकं सुखम् ।। २८ ।। विप्रः प्रोचे न देशाद्यः, कार्य मम महीपते ! । किन्तु पूर्वोक्तमेव त्वं, देहि चेद्दातुमीहसे ! ।।२९।। तदाकर्ण्य नृपोऽध्यास-दहो ! सत्यपि दातरि । नाऽऽदातुमीष्टे निर्भाग्य-स्तद्ददाम्येतदेव हि ।। ३०।। ध्यात्वेति चक्री तद्वाचं, प्रतिपद्य स्वसद्यनि । तस्मै भोजनदीनारो, ददौ दिव्ये च चीवरे ।।३१।। ततः प्रतिगृह विप्रो, भुञ्जानोऽपि नृपाज्ञया । पारं पुरस्य तस्याऽपि, न प्रापापारसद्यनः ! ।।३२।। तर्हि व भरतक्षेत्र-वेश्मनां प्रान्तमाप्य सः । चक्रवर्तिगृहे भोक्तुं, भूयो वारकमाप्नुयात् ! ।।३३।। दिव्यानुभावाद्यदि वा स भूयो-प्युर्वीपतेर्भोजनमश्चैवीत । भ्रष्टो नरत्वान्न तु धर्महीनः, पुनर्नरत्वं लभते प्रमादी ! ।।३४।। इति चोल्लकदृष्टान्तः प्रथमः ।।१।। अथ पाशकदृष्टान्तः - तथा हि गोल्लविषये, ग्रामे च चणकाभिधे । चणेश्वरीप्रियो जैन-विप्रोऽभूञ्चणकाह्वयः ।।१।। ilal Ifoll lish lal || Wel llall lol llell llsil Isl १९७ lel lell lIsll Isll in Economia For Personal Private Use Only Page #240 -------------------------------------------------------------------------- ________________ || ॥ चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् १९८ तृतीय मध्ययनम् 116 M6ll Nell lll leil ॥७॥ llsil llsil अन्यदा तगृहे तस्थु-र्जानिनः केऽपि साधवः । तदा च तस्य पुत्रोऽभू-दुद्गतैर्दशनैः समम् ।।२।। जातमात्रं च तं बालं, मुनिभ्योऽनमयद्विजः । हे भदन्ताः ! सदन्तोऽसौ, जातोऽस्तीति निवेदयन् ।।३।। ततस्ते मुनयः प्रोचु-र्बालोऽयं भविता नृपः । तच्छ्रुत्वा चणको भूरि-विषण्णो ध्यातवानिदम् ।। ४ ।। मत्सुतोऽप्येष मायासी-द्राज्यारम्भैरधोगतिम् ! । ध्यात्वेति घृष्ट्वा तद्दन्तान्, स साधुभ्यस्तदप्यवक् ।।५।। मुनयोऽप्यवदन्नेव-मयं हि रदघर्षणात् । भविता भूपतिबिम्बा-न्तरितो भरितो गुणैः ।।६।। ततस्तस्याऽभिधां चक्रे, चाणक्य इति तत्पिता । सोऽथ शुक्लद्वितीयेन्दु-रिव वृद्धि दधौ क्रमात् ।।७।। कलिन्दिकाः कण्ठपीठे, स चकार स्वनामवत् । जन्मान्तरानुगामीव, श्राद्धत्वञ्चादितोऽश्रयत् ।।८।। यौवने पर्यणैषीच, कुलीनां विप्रकन्यकाम् । निर्धनोऽपि हि सन्तोषाद्, द्रव्यार्थं नोद्यम व्यधात् ! ।।९।। अन्यदा तत्प्रिया भ्रातु-विवाहेऽगागृहे पितुः । निर्धनत्वेन सामान्य-वेषा भूषणवर्जिता ! ।।१०।। महेभ्यब्राह्मणोदूढा-स्तद्भगिन्योऽपरा अपि । तत्राऽऽययुर्महामूल्य-वस्त्रभूषणभूषिताः ! ।।११।। तासां परिजन: सर्व-श्चक्रे भूयांसमादरम् । वाक्यैः पैञ्जुषपीयूषै-भूयः सम्भाषणादिकम् ! ।।१२।। चाणक्यस्याऽङ्गनां तां तु, न किञ्चित्कोऽप्यऽजल्पयत् । आदरो हि भवेत्सर्वः, श्रीणां न तु वपुष्मताम् ।।१३।। तां च भूषणताम्बूल-गन्धमाल्यादिवजिताम् । बन्धुवर्गो भगिन्यादि-रपि बाढमहीलयत् ।।१४।। ||sil Isil Ilsil Nell Mell llsl || Isil Ifoll foll |ll १९८ in Education International For Personal & Private Use Only Page #241 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९९ ॥७॥ | चतुरङ्गीयनाम llsl तृतीय मध्ययनम् ||l ||७|| s ||61 Isl lleel ||६|| भ्रातृजायादयोऽप्यऽस्याः, प्रतिपत्तिं न चक्रिरे । पङ्क्तिभेदञ्च नियतं, भोजनादावपि व्यधुः ! ।।१५।। ततोऽतिलज्जितोद्विग्ना, दौःस्थ्यात्प्राप्ता पराभवम् । कथञ्चिदपि वीवाह-मतिवाहयति स्म सा ।।१६।। विवाहोत्सवपूर्ती तु, सा स्वीयैरेव चीवरैः । आगात्पत्युर्गृहे शोकस्रवदश्रुजलाविला ।।१७।। चाणक्येनाऽथ तदुःख-दुःखिना दुःखकारणम् । पृष्टाऽपि सा तत्कुस्थान-व्रणवन्न हियाऽवदत् ।।१८।। ततो भा सनिर्बन्ध-मुक्ता मुक्तागणोपमम् । मुञ्चन्त्यश्रुव्रज स्माह, कथञ्चित्तं पराभवम् ।।१९।। तं निशम्याऽथ चाणक्य-श्चेतसीति व्यचिन्तयत् । नूनं जगति दारिद्यं, सोच्छ्वासं मरणं नृणाम् ! ।।२०।। परं पराभवस्थानं, विशां दारिद्ममेव हि । येन मातुर्गृहप्येवं, प्रापदेषा पराभवम् ! ।।२१।। प्रकाशयन्ति धनिना-मसत्यामपि बन्धुताम् । लज्जन्ते दुर्गतैर्लोका-स्तात्विकस्वजनैरपि ! ।। २२।। कलावान् कुलवान् दाता, यशस्वी रूपवानपि । विना श्रियं भवेन्मयो, निस्तेजाः क्षीणचन्द्रवत् ।। २३ ।। दौःस्थ्यनाशाय तत्किञ्चि-दातारं प्रार्थये स्वयम् । द्विजन्मनां हि याञ्चैव, निधानं परमं मतम् ।। २४ ।। मम दौःस्थ्यापनोदस्तु, भावी राजैव केनचित् । तापोपशान्तिः शैलस्य, न हि स्यान्मेघमन्तरा ।। २५।। ददाति नन्दभूपश्च, विप्राणां बहुलं धनम् । विमृश्येति जगाम द्राक्, चाणक्यः पाटलीपुरम् ।।२६।। सोऽथ कार्तिकराकायां, पूर्वन्यस्तासनव्रजाम् । गत्वाऽऽस्थानसभां नन्द-नृपासनमशिश्रियत् ।।२७।। IIsl || lifoll llol ||Gl ||Gll |6l foll lil llol Mall १९९ 16ll all lie.ll For Personal & Private Use Only Page #242 -------------------------------------------------------------------------- ________________ in चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २०० in तृतीय Mall मध्ययनम् |lol अथ राजसभां नन्द-महीपतिरुपागमत् । एकेन सिद्धपुत्रेण, निमित्तज्ञेन संयुतः ।। २८ ।। तत्रस्थं वीक्ष्य चाणक्यं, सिद्धपुत्रोऽब्रवीदिति । विप्रोऽसौ नन्दवंशस्य, छायामाक्रम्य तिष्ठति ।। २९।। ततश्चाणक्यमुर्वीश-दास्युवाचेति सादरम् । भगवनिदमध्यास्व, द्वितीयं सिंहविष्टरम् ।।३०।। स्थास्यत्यस्मिन्नासने म-त्कमण्डलुरिति ब्रुवन् । स तत्र कुण्डिकां न्यास्थ-त्राऽत्याक्षीदाद्यमासनम् ।।३१।। तृतीयमेवं दण्डेन, चतुर्थञ्चाक्षमालया । पञ्चमं ब्रह्मसूत्रेण, सोऽरुन्धनमनाटयन् ।।३२।। ततो दासी जगौ धाटय-महो ! अस्य द्विजन्मनः । यदेवमुच्यमानोऽपि, न मुञ्चत्याद्यमासनम् ।।३३।। तद्विप्रेणाऽपि धृष्टेन, किमनेनेति वादिनी । सा निहत्याऽङ्ग्घ्रिणा वेगा-याणक्यमुदतिष्ठिपत् ।। ३४ ।। तया दास्येति चाणक्यो-ऽधिक्षिप्तः प्रज्वलन् क्रुधा । समक्षं सर्वलोकाना-ममुं चक्रे प्रतिश्रवम् ।।३५ ।। "कोशैश्च भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाट्य नन्दं परिवर्तयामि, महाद्रुमं वायुरिवोग्रवेगः ! ।।३६।।" प्रतिश्रुत्येति चाणक्यो, निरगानगराद्वहिः । अनेन भिक्षुणा किं स्या-दिति राज्ञाप्युपेक्षितः ! ।।३७।। पित्रा प्रोक्तं स्मरन् बिम्बा-न्तरितं राज्यमात्मनः । बिम्बभूतं नरं सोऽथ, प्राप्तुकामोऽभ्रमद्भुवि ।।३८।। मयूरपोषकग्राम, सोथागानन्दभूपतेः । परिव्राजकवेषेण, भिक्षार्थं तत्र चाऽभ्रमत् ।।३९।। तत्रासीद्ग्रामणीपुत्र्याः, शशभृत्पानदोहदः । तं च पूरयितुं कोऽपि, नाऽशकन्मतिमन्तरा ।। ४०।। Mai ||sll ||७|| leasil २०० For Personal & Private Use Only Page #243 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २०१ 11611 is चतुरङ्गीयनाम ल तृतीयIS मध्ययनम् तस्यऽपूर्ती च सा बाला, लतेव तनुतां दधौ । स्त्रीणां हि दोहदापूर्ति-रव्याधिमरणं स्मृतम् ! ।। ४१।। तदा च प्रेक्ष्य चाणक्यं, तस्याः पित्रादिबन्धवः । इत्यपृच्छंश्चन्द्रपान-दोहदः पूर्यते कथम् ? ।। ४२।। चाणक्योऽथ जगादेवं, तत्सुतं दत्त चेन्मम । तदाहं दोहदं तस्यास्त्वरितं पूरयाम्यमुम् ।। ४३।। अपूर्णदोहदा गर्भा-न्विता मा म्रियतामियम् । तैर्विमृश्येति चाणक्य-वचनं प्रतिपेदिरे ।। ४४।। सच्छिद्रमथ चाणक्यो-ऽचीकरत्पटमण्डपम् । तस्योर्द्धञ्चाऽमुचच्छन्नं, नरं छिद्रपिधायकम् ।। ४५।। छिद्रस्य तस्य चाऽधस्ता-त्र्यधात्स्थालं पयोभृतम् । निशीथे कार्तिकीचन्द्र-स्तत्र प्रतिमितिं दधौ ।। ४६ ।। प्रतिबिम्बं च तचान्द्र-मन्तवत्याः प्रदर्श्य सः । पिबेत्यूचे ततस्तुष्टा, तत्पातुं सा प्रचक्रमे ।। ४७।। चन्द्रपानधिया स्थाल-पय: साऽपाद्यथा यथा । पिदधे मण्डपछिद्र-मुपरिस्थस्तथा तथा ।। ४८।। एवं दोहदमापूर्य, तस्याः पृथ्व्यां परिभ्रमन् । चाणक्यो धातुवादाद्यैः, प्रारेभे द्रविणार्जनम् ।। ४९।। सम्पूर्णदोहदा साऽपि, समये सुषुवे सुतम् । तं च पित्रादयश्चन्द्र-गुप्तनामानमूचिरे ।।५०।। ववृधे चन्द्रगुप्तोऽपि, स्वजनान् मोदयन् क्रमात् । औदार्यधैर्यगाम्भीर्यसौन्दर्यादिगुणैः समम् ।। ५१।। स बालकेः सह क्रीडां, कुर्वत्रु:शवत्सदा । ददौ ग्रामादिकं तेषां, हयीकृत्यारुरोह तान् ।।५२।। तं द्रष्टुकामश्चाणक्यो, भ्रमंस्तत्राऽन्यदा ययौ । अपश्यञ्चन्द्रगुप्तं च, क्रीडन्तं भूपलीलया ।।५३।। 16 Isl lalll foll Isll २०१ Wel liol For Personal Private Use Only Page #244 -------------------------------------------------------------------------- ________________ 16l उत्तराध्ययन सूत्रम् २०२ isi चतुरङ्गीयनाम तृतीय मध्ययनम् III || llol si महाराज ! ममाऽपि त्वं, किञ्चिद्देहीति चाऽब्रवीत् । ततश्चन्द्रोऽवदद्विप्र!, गृहाण सुरभीरिमाः ।।५४।। चाणक्योऽथाऽब्रवीदेता, गावो गृह्णन् बिभेम्यहम् । बभाण चन्द्रो मा भैषी-वीरभोग्या हि भूरियम् ।। ५५।। तत: पप्रच्छ चाणक्यः, कस्यायमिति बालकान् ? । शिशोरप्यस्य विज्ञानं, प्रकृष्टमिति चिन्तयन् ।।५६।। जगुर्बाला: परिव्राजः, पुत्रोऽसौ विप्र ! वर्तते । गर्भस्थोऽप्येष यत्तस्मै, दत्तो दोहदपूरणात् ! ।।५७।। चाणक्योऽथ स्वकीयं तं, बालं ज्ञात्वेत्यभाषत । एहि वत्स ! ददे राज्यं, यस्मै दत्तोऽसि सोऽस्म्यहम् ।। ५८।। तच्छ्रुत्वा द्रुतमायातं, हत्वा तं राज्यकाक्षिणं । चाणक्यो द्राक् पलायिष्ट, सलोपत्र इव तस्करः ।।५९।। धातुवादार्जितद्रव्यैः, सेनां कृत्वाऽथ काञ्चन । रुरोध पाटलीपुत्रं, प्रतिज्ञापूरणाय सः ।। ६०।। ततो नन्देन तत्सैन्ये, स्वल्पत्वाद्विद्रुते द्रुतम् । चाणक्यश्चन्द्रगुप्तेन, समं सद्यः पलायत ! ।।६।। ततो नन्दश्चन्द्रगुप्तं, ग्रहीतुं सादिनो बहून् । आदिश्य प्राविशत्तुष्टैः, पौरैः कृप्तोत्सवे पुरे ।।६२।। तेषां नन्दाश्ववाराणां, मध्यादेकः समाययो । चन्द्रगुप्तमनुक्षिप्रं, वायुवेगेन वाजिना ।। ६३।। दूराद्वीक्ष्य तमायान्तं, चाणक्यश्चारुधीनिधिः । प्रावीविशञ्चन्द्रगुप्तं, सवेशस्थे सरोवरे ।। ६४ ।। स्वयं तु निर्णेजकवत्, प्रारेभे वस्त्रधावनम् । तत्राऽऽयातोऽथ नन्दाश्व-वारस्तमिति पृष्टवान् ।। ६५ ।। चन्द्रगुप्तो व्रजन्नत्र, दृष्टो रे ! रजक ! त्वया । सोप्यूचेऽन्तःसरो नंष्ट्वा, प्रविष्टः स हि विद्यते ।। ६६ ।। २०२ For Personal Private Use Only Page #245 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २०३ ||७| IS चतुरङ्गीयनाम Isl 16 तृतीयमध्ययनम् Isl N6 sil llell llell all ततः सादी तमाक्रष्टुं, प्रविविक्षुः सरोन्तरे । उत्तीर्य तुरगाच्छस्त्र-सन्नाहादि विहाय च ।। ६७ ।। कौपीनमात्रभृद्याव-जलोपान्तमुपाययौ । तावत्तस्यैव खड्गन, चाणक्यस्तच्छिरोऽच्छिनत् ।। ६८।। (युग्मम्) चन्द्रगुप्तमथाहूय, तस्मिन्नारोप्य वाजिनि । चाणक्यः पुरतोऽचाली-त्प्रतिभाविभवोर्जितः ।।६९।। कुमारं चेति पप्रच्छ, हे वत्स ! त्वामहं यदा । सादिनेऽवादिषं चित्ते, किमचिन्ति त्वया तदा ।। ७०।। चन्द्रः प्रोवाच हे पूज्याः !, ध्यातमेतन्मया तदा । एतदेव विदन्त्यार्याः, सुन्दरं खलु न त्वहम् ! ।। ७१।। तदाकातिसन्तुष्टश्चाणको ध्यातवानिति । वशंवदः सदाप्येष, भावी मम सदश्ववत् ।। ७२।। ध्यायन्तमिति चाणक्यं, व्रजन्तं पुरतो द्रुतम् । चन्द्रगुप्तोऽब्रवीदार्य !, क्षुधा मां बाधतेऽधिकम् ।।७३।। ततश्चन्द्रं बहिर्मुक्त्वा, भक्तार्थं चणकात्मजः । प्रति ग्रामं व्रजनेकं, भद्रं दृष्ट्वेति पृष्टवान् ।।७४ ।। ग्रामेऽत्र लभ्यते भिक्षा, सोऽभ्यधाल्लभ्यते भृशम् ! । मयाप्यत्राधुना लेभे, दधिकूरकरम्बकः ।।७५।। चाणक्योऽचिन्तयद्भक्त-कृते ग्रामे व्रजाम्यहम् । एकाकी चन्द्रगुप्तस्तु, बहिस्तिष्ठति साम्प्रतम् ।। ७६।। तदयं मयि दूरस्थे, निर्दयैर्नन्दसादिभिः । हनिष्यते चेत्तद्भावि, राज्यं मे स्वप्न एव हि ! ।। ७७।। तस्मादस्यैव भट्टस्यो-दरात्कृष्ट्वा करम्बकम् । ददे तस्मै दुर्दशा हि, तरणीया यथातथा ! ।। ७८।। ध्यात्वेति जठरं तस्य, चाणक्यो दारयत्स्वयम् । स्वार्थसिद्ध्यै परद्रोह-करान् धिग् धिग् नराधमान् ! ।।७९।। llel Mall २०३ ||sil likel lel lifoll ||sil Isil Hai in Education International For Personal & Private Use Only Page #246 -------------------------------------------------------------------------- ________________ ial Ioll llell el Mal चतुरङ्गीयनाम उत्तराध्ययन- सूत्रम् २०४ 16ll lioll Ioll तृतीय मध्ययनम् Nell lol Noll Msil ||sil IGl llol lell lel sil ll ततो हत्वा स तद्भोज्यं, चन्द्रगुप्तमभोजयत् । सोप्यतिक्षुधितोऽज्ञासी-न तद्रसविपर्ययम् ! ।। ८०।। मौर्ययुक्तोऽथ चाणक्यो, ग्राममेकं दिनात्यये । अगात्तत्र च भिक्षायै, भ्राम्यन् रोरगृहं ययौ ।। ८१।। तदा च तस्य गेहस्य, स्वामिन्या वृद्धयैकया । बालानां भूयसामुष्ण-रब्बाऽभूत्परिवेषिता ।। ८२।। तस्यामेकः शिशुर्बाढं, क्षुधितः प्रक्षिपन् करम् । दग्धाङ्गली रुरोदोञ्चै-स्तं च वृद्धत्यऽभाषत ।। ८३।। वेत्सि चाणक्यवनैव, किञ्चित्त्वमपि मूढ रे ! । तनिशम्याऽथ चाणक्यस्तां पप्रच्छेति सादरम् ।। ८४।। वृद्धे ! त्वया कुतश्चक्रे, चाणक्योऽत्र निदर्शनम् ! । वृद्धबुद्धिस्ततो वृद्धा, चाणक्यमिदमभ्यधात् ।। ८५।। यथा हि पूर्वं चाणक्यो, बाह्यं देशमसाधयन् । रुन्धान: पाटलीपुत्रं, मूढः प्राप विगोपनाम् ।। ८६।। बालकोऽपि तथैवाय-मलिहन् परितः शनैः । मध्य एव क्षिपन् पाणिं, दाहमत्युग्रमासदत् ।। ८७।। चाणक्यस्तत एवास्य, तुलामारोपितो मया । महानपि हि निर्बुद्धि-र्बालादपि विशिष्यते ।।८८।। तच्छ्रुत्वा योषितोऽप्यस्याः, शस्या धीरिति चिन्तयन् । चाणक्यो हिमवत्कूट-सन्निवेशं ततो ययौ ।। ८९।। तत्र राज्ञा पर्वतकाभिधेन सममुत्तमाम् । चाणक्यो विदधे मैत्री, काङ्क्षन् साहायकं ततः ।।९०।। अन्येद्युरिति चाणक्य-स्तं प्रोचे चेत्समीहसे । नन्दमुन्मूल्य तद्राज्यं, विभज्यादद्वहे तदा ।। ९१।। मम बुद्धिबलं सैन्यं-बलं च भवतोऽतुलं । कार्येस्मित्रिमिते विश्व-श्लाघ्यतां लभतां सखे ! ।।१२।। ISM IIslil Nell sil ||sh ||sil Jell Isl Gll Jisil lol Hell lish २०४ llsil Isl llall 161 lell liall ला Join Education into For Personal & Private Use Only isil Hothww.jainelibrary.org Page #247 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २०५ 1♠♠♠SSS♠♠♠STD Jain Education Internationa तदङ्गीकृत्य चाणक्य-वाक्यं पर्वतको नृपः । सचन्द्रगुप्तः प्रारेभे, नन्ददेशस्य साधनम् ।। ९३ ।। पुरमेकं तु तेनैव, ग्रहीतुमशकन् बलात् । विवेश तत्र चाणक्यो, भिक्षायै भिक्षुवेषभृत् ।। ९४ ।। तत्र वास्तूनि सम्प्रेक्षमाणः सोथ त्रिदण्डिकः । सकलापाः सप्त देव्यो ऽपश्यदिन्द्रकुमारिकाः ।। ९५ ।। अभङ्गं तत्पुरं तासां, प्रभावादवबुध्य सः । मयैताः कथमुत्थाप्या, विममर्शेति यावता ।। ९६ ।। तावत्तं पुररोधार्ता:, पप्रच्छुरिति नागराः । भगवन् ! पुररोधोऽयं, कदा खल्वपयास्यति ? ।। ९७ ।। ततः प्रोवाच चाणक्यो, यावदत्र भवन्त्यमूः । देवीनां प्रतिमास्ताव-त्पुररोधक्षतिः कुतः ? ।। ९८ ।। पौरास्तेऽथ ततः स्थानात्ताः क्षिप्रमुदपाटयन् । धूर्तेः प्रतारितानां हि, नाऽकार्यं किञ्चिदङ्गिनाम् ! ।। ९९ ।। तदा चाणक्यसङ्केता-चन्द्रपर्वतकावपि । पलायेतां द्रुतं तच्चा ऽऽकयञ्चैर्मुमुदे जनः ।। १०० ।। भूयो व्याघुट्य तौ क्षिप्र-मग्रहीष्टां च तत्पुरम् । नन्ददेशं च चाणक्य-धियाऽसाधयतां रयात् ।। १०१।। प्रवर्धमानसैन्यादि-संयुतास्ते त्रयोऽप्यऽथ । अवेष्टयन्नन्दपुरं, निधानमिव भोगिनः । । १०२ । । तदा च क्षीणपुण्यत्वात्, क्षीणबुद्धिपराक्रमः । चाणक्यस्यान्तिके नन्दो, धर्मद्वारमयाचत ! ।। १०३ ।। ततः प्रोवाच चाणक्य - स्त्वमेकेन रथेन यत् । नेतुमीशस्तदादाय, पुरान्निर्याहि निर्भयः ।। १०४ । । नन्दोऽपि द्वे स्त्रियौ कन्या मेकां सारधनानि च । रथेऽधिरोप्य नगरा-त्रिर्ययौ दीनतां गतः । । १०५ ।। For Personal & Private Use Only SSTTTTE ॥७॥ ॥ चतुरङ्गीयनाम तृतीयमध्ययनम् ॥७॥ [2222222222 २०५ jainelibrary.org Page #248 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २०६ ||5 ||51 || ||७|| ||७|| iel चतुरङ्गीयनाम is तृतीय मध्ययनम् || Isl || foll चाणक्यचन्द्रगुप्तौ च, स च पर्वतको नृपः । पुरे प्रवेष्टुमाजग्मु-स्तदैवानन्दमेदुराः ।।१०६ ।। तदा च सा नन्दसुता, चन्द्रगुप्तं निरक्षत । सद्यो जातानुरागा च, जज्ञे तत्सङ्गमोत्सुका ।। १०७।। चन्द्रगुप्तास्यचन्द्रैक-चकोरायितलोचनाम् । वीक्ष्य स्वनन्दनां नन्दो, निरानन्दोऽब्रवीदिदम् ।। १०८।। हे पुत्रि ! यद्यसौ सौम्यो, रोचते ते युवा तदा । आश्रयामु द्रुतं राज-पुत्र्यो हि स्युः स्वयंवराः ।। १०९।। याहि याहि त्वदुद्वाह-चिन्तया सह सत्वरम् । तेनेत्युक्ता मृगाक्षी सा, रथादुदतरत्ततः ।।११०।। चन्द्रस्य च रथे याव-त्साऽऽरोढुमुपचक्रमे । दैवात्तावदभज्यन्त, द्रुतं तस्यारका नव ।। १११।। अमङ्गलकरीं तां च, ज्ञात्वा चन्द्रो न्यवारयत् । चाणक्यस्तं ततोऽवादी-द्वत्सेमा मा निषेधय ।। ११२।। यदनेन निमित्तेन, सुन्दरोदर्कवादिना । पुरुषानव यावत्ते, वंशो भावी महद्धिकः ।। ११३।। मूर्त्तामिव श्रियं चन्द्र-स्तामथारोपयद्रथे । नन्दसम्पदमादातुं, तद्गहे ते त्रयोऽप्यगुः ।। ११४ ।। तत्र चैकाऽभवत्कन्या, गरलीभूतभूघना । आजन्माभोजयत्तां हि, नन्दराड् विषमं विषम् ।। ११५ ।। तां च पर्वतक: प्रेक्ष्य, जज्ञे गाढानुरागभाक् । चाणक्योऽपि ततस्तस्मै, तां ददौ धिषणानिधिः ।। ११६ ।। तदैव तस्या विवाह, प्रारेभे स महीपतिः । सङ्क्रान्तगरलश्चाभू-त्सद्यस्तत्पाणिसङ्गमात् ।।११७ ।। विषव्याप्तवपुः सोऽथ, चन्द्रगुप्तमिदं जगौ । हे मित्र ! याम्यहं मूर्छा-मुरगग्रस्तवद्धशम् ।। ११८ ।। IIsil ||sll Ifoll 16 liell 16 Holl le ||sl lol llol 116l llsil sil ||sil ||sil 16 lall llroll ||Gll lel ||sill Jain Education interna For Personal & Private Use Only Page #249 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २०७ Is का चतुरङ्गीयनाम तृतीयमध्ययनम् ||slil WEM तत्पाहि पाहि मां वत्स !, कुरु काञ्चित्प्रतिक्रियाम् । अन्यथाहं मरिष्यामि, नियतं व्यथयानया ।। ११९ ।। ततो जाङ्गलिका मन्त्र-विज्ञाश्च क्वेति वादिनम् । चाणक्योऽन्वशिषञ्चन्द्र-गुप्तमेवं तदा शनैः ।। १२०।। पश्चान्मार्योऽप्यऽयं मौर्य !, म्रियते स्वयमेव चेत् । तदोपेक्षस्व दक्षो हि, रक्षेत्को यान्तमामयम् ? ।। १२१ । । ("अन्यच") तुल्यार्थं तुल्यसामर्थ्य, मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं मित्रं, यो न हन्यात्स हन्यते ! ।।१२२ ।। तत्साम्प्रतं साम्प्रतं ते, मोनमेवेति तेन सः । अनुशिष्टो भ्रकुट्या च, निषिद्धो मौनमाश्रयत् ।। १२३ ।। ततः पर्वतकोर्वीशः, प्रपेदे नामशेषताम् । उद्यमो हि विना भाग्य, प्रत्युतानर्थदो भवेत् । ।। १२४ ।। तस्य राज्यमपुत्रस्य, राज्यं नन्दस्य चाखिलम् । बभूव चन्द्रगुप्तस्या-धीनं भाग्यैकसेवधेः ।। १२५ ।। तदा च केऽपि तद्राज्ये, चौर्यं नन्दनरा व्यधुः । अन्यमारक्षकं कञ्चि-याणक्योऽमार्गयत्ततः ।। १२६ ।। अगाझ नलदामाह्व-कुविन्दस्य गृहं भ्रमन् । मत्कोटकबिलेष्वग्निं, क्षिपन्तं तं ददर्श च ।। १२७ ।। किं करोषीति चाणक्य-स्तमप्राक्षीञ्च सादरम् ? । उन्मुखीभूय सोत्कर्ष, कुविन्दोप्येवमब्रवीत् ।। १२८ ।। दुष्टान्मत्कोटकानेतान्, मत्सूनोर्दशदायिन: । सान्वयान् हन्तुमनलं, बिलेषु प्रक्षिपाम्यहम् ।। १२९ । । इति तस्य गिरा ज्ञात्वा, कर्मठं सोद्यमं च तम् । गत्वा च चन्द्रगुप्तान्ते, चाणक्योऽजूहवन्मुदा ।।१३०।। तस्मै पुराध्यक्षतां च, चन्द्रगुप्ताददापयत् । भोज्याद्यैः सोऽपि विश्वास्या-ऽखिलांश्चौरान् जघान तान् ।।१३१।। llall lirail llell Isil ||ll 16ll llel leir Iroll ||sil lcil lloll lel le २०७ iel liol Fell For Personal Private Use Only Page #250 -------------------------------------------------------------------------- ________________ ru उत्तराध्ययन सूत्रम् २०८ ॥ चतुरङ्गीयनाम 8 तृतीयIs मध्ययनम् एवं मौर्यस्य साम्राज्ये, जाते निष्कण्टकेऽन्यदा । कोशार्जनाय चाणक्यः, पौरानाढ्यानजूहवत् ।।१३२।। भोजयित्वा च तान् सद्यो, मद्यं हृद्यमपाययत् । हालाहलाहलेनास्त-विवेकास्ते ततोऽभवन् ।। १३३।। तेषून्मत्तेषु नृत्यत्सू-त्पत्सु प्रपतत्सु च । चाणक्योऽपि क्षीवचेष्टा-मनुतिष्ठन्त्रदोऽवदत् ।। १३४।। त्रिदण्डं धातुरक्ते द्वे, चीवरे स्वर्णकुण्डिका । वशंवदो मे भूमांश्च, तन्मे वादय होलकम् ! ।।१३५।। तनिशम्याऽपरः सीधु-पानान्धो मदमुद्वहन् । कस्याप्यनुक्तां स्वां लक्ष्मी, प्रादुष्कुर्वन्निदं जगी ।।१३६ ।। योजनानां दशशती, व्रजतो मत्तदन्तिनः । पदे पदे ददे लक्षं, तन्मे वादय होलकम् ! ।। १३७ ।। ततोऽहम्पूर्विकापूर्व-मन्योप्येवमोचत । उप्ते तिलाढके बाढ-मुद्गते फलितेऽपि च ।।१३८।। निष्पद्यन्तेऽत्र यावन्त-स्तिलास्तावन्ति मगृहे । सन्ति दीनारलक्षाणि, तन्मे वादय होलकम् ! ।।१३९।। (युग्मम्) अन्योप्यूचे नव्यवर्षा-पूर्णशैलापगारये । एक वासरसञ्जात-नवनीतेन भूयसा ।।१४०।। पालीमहं निबध्नामि, तन्मे वादय होलकम् ! । तेनेत्युक्तेऽपरोऽवादीद्वादी चाक्षेपपूर्वकम् ।। १४१।। (युग्मम्) एकाहजातजात्याच-किशोरस्कन्धकेसरैः । वेष्टयऽदः पुरं विष्वक्, तन्मे वादय होलकम् ! ।।१४२।। तत: परोऽवदच्छाली, विद्यते द्वे ममोत्तमे । प्रसूतिकागर्दभिके, छिनछिनप्ररोहिके ।।१४३।। एतद्रत्नद्वयपते-स्तन्मे वादय होलकम् । । अन्यस्त्वेवं जगौ द्रव्य-सहस्त्रं मम विद्यते ।।१४४।। ||sall lioil ||6 lifoll liol lol llol 16ll Nor २०८ llel llel Isl lroll For Personal Private Use Only Page #251 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् २०९ IFTTTTTTT |||| सदा चन्दनलिप्तोह-मप्रवासी ऋणोज्झितः । अस्मि स्ववशभार्यश्च तन्मे वादय होलकम् ! ।। १४५ ।। इत्थं ते मदिरापान - विवशाः सम्पदोऽखिलाः । प्रादुश्चक्रुर्मद्यपो हि, सद्भावं द्राक् प्रकाशयेत् ।। १४६ ।। यतः - " कुविअस्स आउरस्स य, वसणप्पत्तस्स रागरत्तस्स । मत्तस्स मरतस्स य, सब्भावा पायडा होंति ।। १४७ ।। " ततश्च तेषां चाणक्यः, श्रियं विज्ञाय धीनिधिः । तेभ्यः स्वास्थ्यं प्रपन्नेभ्यो यथार्हं धनमग्रहीत् ।। १४८ । । (तथा हि-) सामयोने: शुभगतेरेकयोजनयायिनः । पादमेयानि दीनार - लक्षाण्याद्यादुपाददे ।। १४९ ।। प्ररूढैकतिलोत्पत्र-तिलमेयानि चापरात् । एकाहम्रक्षणाज्यं च, प्रतिमासं तृतीयतः । । १५० ।। तुर्याच्चैकदिनोत्पन्नान्, प्रतिमासं किशोरकान् । शालींश्च पञ्चमात्कोष्ठा-गारपूरणसंमितान् ।। १५१ ।। इत्यादाय श्रियं तेभ्यो ऽपरादपि जनव्रजात् । द्रव्यमादातुमकरो- चाणक्यो यन्त्रपाशकान् ।। १५२ ।। केप्याहुर्देवतादत्ता, देवनास्तस्य तेऽभवन् । ततः स स्थालमापूर्य, दीनारैश्चत्वरे ययौ । । १५३ । । इत्यूचे च जनान् यो हि, द्यूते जयति मां जनः । तस्मै ददामि नियतं, दीनारानखिलानमून् ।। १५४।। जेष्यामि यद्यहं तर्हि, ग्रहीष्ये निष्कमेककम् । तच्छ्रुत्वारेभिरे रन्तुं लुब्धास्तेन समं जनाः ।। १५५ ।। द्यूतक्रीडासु दक्षोऽपि, विजेतुं तं न कोपि हि । अलम्भूष्णुरभूत्तेषां पाशकानां प्रभावतः ।। १५६ ।। पाशकैः सम्पदापाशै - स्तैर्निजेच्छानुवर्त्तिभिः । विजित्य लोकांश्चाणक्यः, स्वर्णै: कोशमपूरयत् ।। १५७।। For Personal & Private Use Only TADATTAMA ॥७॥ चतुरङ्गीयनाम तृतीय मध्ययनम् STDSSSSSS २०९ Page #252 -------------------------------------------------------------------------- ________________ Mon चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २१० तृतीय मध्ययनम् || ||sl || ||ll || || ||6| तं तु निर्जेतुमपरा-त्पुरादेरागता अपि । स्वर्णमेव ददुस्तस्मै, न तु कोऽपि जिगाय तम् ।।१५८।। दिव्यानुभावादिबलेन यद्वा, जीयेत केनाऽपि स धीसखोऽपि । प्रमादतो हारितमर्त्यजन्म, जन्मी पुनर्नो लभते नरत्वम् ।। १५९।। इति पाशकदृष्टान्तो द्वितीयः ।।२।। अथ धान्यदृष्टान्तः - तथा हि भरतक्षेत्रे, विशाले शालिलक्ष्मीभिः । द्वात्रिंशता सहस्रः स-द्विषयः शोभितेऽभितः ।।१।। अनेकनगरग्राम-पत्तनादिविराजिते । प्रशस्तायां मेघवृष्टी, सम्पन्नायां घनागमे ।।२।। सर्वधान्येषु चोप्तेषु, कृषिदक्षैः कृषीवलैः । तन्निष्पत्तौ प्रकृष्टायां, जातायां निरुपद्रवम् ।।३।। बहुभेदानि धान्यानि, प्रधानानि भवन्ति हि । समग्रजन्तुजीवातु-कल्पानि सरसानि च ।। ४।। (चतुर्भिः कलापकम्) तथा हि - "शालिगोधूमचनक-मुद्माषतिलाणुकाः । राजमाषयवव्रीहि-कलायकंगुकोद्रवाः ।।५।। मकुष्टकाढकीवल्ल-कुलत्थशणचीनकाः । युगन्धरीमसूरौ चा-ऽतसीकलमषष्टिकाः ।।६।।" (युग्मम्) इत्यादीन् सस्यराशीस्तान्, भरतक्षेत्रमध्यगान् । संमील्य रचयेत्कोऽपि, पुञ्जमभ्रलिहं सुरः ।।७।। सर्षपप्रस्थमेकं च, तत्र क्षिावा करम्बयेत् । तान् सर्षपान् पृथक्कर्तु-मेकां वृद्धां समादिशेत् ।।८।। जरती सा जराकम्प्र-करा शूर्पकधारिणी । विगलल्लोचना भूरि-विलोलवलिवल्लरी ।।९।। विविच्य धान्यराशीस्तान्, पिण्डितानखिलानपि । तैरेव सर्षपैः प्रस्थं, किं भूयोऽपि प्रपूरयेत् ? ।।१०।। (युग्मम्) ||Gl Mell hell llel ||७|| Ioll ||७|| Visi sil ||७|| 16ll lel Wish Isil le. in Education intentional For Personal & Private Use Only Page #253 -------------------------------------------------------------------------- ________________ 6 Mol isl चतुरङ्गीयनाम llsil उत्तराध्ययन- सूत्रम् २११ Gl || is तृतीय Mel Iroll मध्ययनम् ||Gll llol lol llol ||6 ||s ||७| ||sil Isil leel दिव्यप्रभावाद्यदि वा कदाचि-द्विवेचयेत्तानपि सर्षपान सा । च्युतो नरत्वान्न तु पापकर्मा, जनः पुनर्विन्दति मर्त्यजन्म ! ।।१।। इति धान्यदृष्टान्तः ।।३।। अथ द्यूतदृष्टान्तः, तथा हि - अभूत्पुरे रत्नपुरे, नृपो नाम्ना शतायुधः । तस्य चैको युवाऽवाप्त-यौवराज्य: सुतोऽभवत् ।।१।। स चेत्यालोचयामासा-ऽन्यदा मित्रादिभिः समम् । अद्य तातं निहत्याहं, स्वयं राज्यमुपाददे ! ।।२।। आलोचन्तं च निपुणो, ज्ञात्वाऽमात्यः कथञ्चन । राज्ञे व्यज्ञपयत्सोऽपि, तन्निशम्येत्यचिन्तयत् ।।३।। असम्भाव्यमिदं तात-मपि यन्मारयेत्सुतः ! । शशाङ्क शोषयेद्वा-द्धिमिति हि श्रद्दधीत कः ? ।।४।। लोभावेशाकुलो यद्वा, कुग्रहग्रस्तवजनः । नैव कार्यमकार्य वा, निव्रीडो वेत्ति किञ्चन ! ।।५।। यदुक्तं - "नोवेक्खइ कुलजाई, पेम्मं सुकयं च गणइ न य अयसं । लुद्धो कुणइ अकजं, मारइ पहु बंधु मित्तंपि ! ।।६॥" तदेष पुत्रो यावन्मां, लोभग्रस्तो न मारयेत् । तावत्स्वरक्षणोपायं, सद्यः कञ्चित्करोम्यहम् ।।७।। विमृश्येति महाबुद्धिः, प्रणामायागतं सुतम् । इति प्रोवाच तद्भाव-मविदन्निव भूधवः ।।८।। राज्यभारपरिश्रान्तो, राज्यं ते दित्सुरप्यहम् । स्वकीयकुलमर्यादां, नोल्लङ्घयितुमुत्सहे ।।९।। अतिक्रामन् हि मर्यादा-माचीर्णा पूर्वपूरुषैः । शलभोग्निमिवोल्लङ्घ-मानो विपदाश्रुते ! ।।१०।। कुप्येत्कुलाधिदेवी च, मर्यादोल्लङ्घकाय तत् । समाकर्णय तां राज्य-सुखभूरुहसारणीम् ।।११।। llell Isil Jell Iol llsl ||७|| ||sil ||sil Mon ||७|| Isl Isll sil For Personal & Private Use Only Page #254 -------------------------------------------------------------------------- ________________ ॥७॥ sil |lsil 6 चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् Isl तृतीय २१२ lloll ||sil मध्ययनम् ||७| ||७|| lol llol lal 116 llol ||७|| उल्लङ्घयानुक्रमं राज्य-मभिकाङ्क्षति यः सुतः । जनको वा स्वयं यस्मै, राज्यं दातुं समीहते ।।१२।। स चेत्सुतो जयेत्तातं, छूते राज्यं तदाऽश्रुते । तत्र द्यूते या रीत्या, जेयं सा श्रूयतां त्वया ।।१३।। अस्यां सभायां स्तम्भाना, वर्त्ततेऽष्टोत्तरं शतम् । अश्रयोऽपि प्रतिस्तंभं, वर्तन्तेऽष्टोत्तरं शतम् ।।१४।। तत्रैकेनैव दायेन, दीव्यन् यदि निरन्तरम् । अष्टोत्तरशतं वारान्, द्यूते जयति मां भवान् ।। १५ ।। अश्रिरेका तदा स्तम्भ-स्यैकस्य विजिता भवेत् । एवं साष्टशताश्रीणां, जये स्तम्भो भवेज्जितः ।। १६ ।। इत्थमष्टोत्तरशत-स्तम्भानां विजये कृते । राज्यं तवार्पयिष्यामि, सत्वरं नात्र संशयः ।।१७।। किञ्चैकवारमप्यत्र, हारिते सकलं जितम् । यात्येव सकृदप्यन्य-स्त्रीसङ्गे ब्रह्मचर्यवत् ।।१८।। इत्याकर्ण्य पितुर्वाक्यं, भूपभूरित्यचिन्तयत् । द्यूताञ्चेल्लभ्यते राज्यं, को हन्याजनकं तदा ? ।।१९।। ध्यात्वेति स समं राज्ञा, द्यूतक्रीडां प्रचक्रमे । विजित्य निखिलान् स्तंभा-त्र तु राज्यमविन्दत ।।२०।। सुरानुभावादथवा स सर्वान्, स्तम्भान् विजित्यापि लभेत राज्यम् । प्रमादतो नष्टमनुष्यजन्मा, प्राप्नोति जन्तुर्न पुनर्नरत्वम् ! ।।२१।। इति द्यूतदृष्टान्तश्चतुर्थः ।। ४।। अथ रत्नदृष्टान्तः, तथा हि - पुरे धनसमृद्धेऽभू-द्धनदाह्वो वणिग् जरी । प्रभूतरत्नकोटीनां, प्रभुः प्रभुरिवाम्भसाम् ।।१।। उदारं व्यवहारं च, कारं कारं सदापि सः । उपार्जितैरपि धन-यत्नाद्रनान्युपाददे ।।२।। WM Woh lell || २१२ lloll || Wel Isil Jan Ecation de la For Personal & Private Use Only uslww.jainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् llel il चतुरङ्गीयनाम lleel 1161 तृतीयमध्ययनम् २१३ ||Gll Isil Isil Ifoll 16ll Jell Isl lls ||oll धनदः स्वधनं तञ्च, नैव कस्याप्यवोचत । आयुर्वित्तं गृहच्छिद्रं, नो वाच्यमिति चिन्तयन् ।।३।। विश्वासं स्वीयपुत्राणा-मप्यकुर्वन् दिवानिशम् । निधानमिव भोगीन्द्र-स्तं रत्नौघं ररक्ष सः ! ।।४।। अपरेऽपि पुरे तत्र, भूयांसो धनिनोऽभवन् । अनेकधनकोटीनां, स्वामिनो धनदोपमाः ।।५।। ते च स्वीयेषु सोधेषु, पताका: कोटिसंमिताः । स्वैरमुत्तम्भयामासु-र्नानावर्णविराजिताः ।।६।। वेल्लद्धिस्तैर्ध्वजेस्तेषां, सुधाशुद्धा बभुर्गृहाः । हिमाद्रिशिखराणीव, सन्ध्याभ्रः पवनेरितैः ।।७।। धनदस्तु ध्वजं नैवो-त्तम्भयामास कर्हिचित् । न श्रीणामनुसारेण, वेषादिकमपि व्यधात् ! ।।८।। ततो महत्वमिच्छन्तः, सुतास्तस्येत्यचिन्तयन् । रोरवञ्चेष्टते रत्न-व्रजे सत्यपि न: पिता ! ।।९।। रत्नविक्रयणोत्पन्न-धनकोटीमितानसौ । ध्वजानपि निजे गेहे, नैवोत्तम्भयति क्वचित् ! ।। १०।। तदयं जातयामश्चे-द्याति क्वापि तदा वयम् । रत्नानि तानि विक्रीय, ध्वजानुत्तम्भयामहे ।।११।। व्यापारार्थमथान्येधु-वृद्ध देशान्तरं गते । प्रारेभिरे ते रत्नानां, विक्रय प्रीतचेतसः ।।१२।। तेभ्यो मूल्यानभिज्ञेभ्य-स्तानि देशान्तरागताः । रत्नानि जगृहुर्यत्त-न्मूल्यं दत्वा वणिग्जनाः ।।१३।। तेन रत्नौघलाभेन, हष्टास्ते वणिजां व्रजाः । जग्मुः पारसकूलादी-निजदेशान् द्रुतं द्रुतम् ! ।।१४।। रत्नविक्रयसञ्जात-वित्तकोटिमितान् ध्वजान् । सोत्सवं तत्सुताः स्वीय-सौधेऽध्यारोपयंस्ततः ।।१५।। tell ||७|| || islil ||slil Nell |ll liall Iroll Isil liol sil flell llell Jell Isl isi २१३ llsil llell JanEducation int For Personal Private Use Only I llumi.jainelibrary.org Page #256 -------------------------------------------------------------------------- ________________ Isi lish उत्तराध्ययन सूत्रम् २१४ lol ||Gl || lel llol | चतुरङ्गीयनाम तृतीय||all मध्ययनम् IST ||oll IST all ||60 islil ilal वृद्धोऽथ गेहमायातः, श्रुत्वा रत्नौघविक्रयम् । पताकाश्च प्रेक्ष्य दुःखं, मानसेऽमानमानशे ।।१६।। इत्यूचे च सुतान् कोप-कम्प्रकायोरुणेक्षणः । रे लक्ष्मीकन्दकुद्दाला: !, यूयं निर्यात महात् ।।१७।। तानि विक्रीतरत्नानि, समानीयाऽखिलान्यपि । ममौकसि प्रवेष्टव्यं, युष्माभिर्नान्यथा पुनः ! ।।१८।। इति तेनोदितास्तस्य, तनया विनयान्विताः । प्रत्याशमभ्रमन् रत्न-प्राप्तिं प्रत्याशयाकुलाः ।।१९।। अन्यान्यदेशवास्तव्य-वणिजां दत्तमुत्तमम् । परं ते पर्यटन्तोऽपि, तं रत्नोघं न लेभिरे ।।२०।। मरुन्महिना यदि वाऽश्ववीरं-स्तं रत्नराशिं धनदस्य पुत्राः । च्युतो नरत्वात्कृतपापकर्मा, नरोधिगच्छेन्न तु मानुषत्वम् ! ।।२१।। इति रत्नदृष्टान्तः पञ्चमः ।।५।। अथ स्वप्नदृष्टान्तः, तथा हि - अभूभृभामिनीभाले, क्षेत्रे भरतनामनि । गौडदेशो जातरूप-तिलकश्रियमाश्रयन् ।।१।। तत्रासीत्पाटलीपुत्रं, पुरं सुरपुरोपमम् । मूलदेवो राजपुत्र-स्तत्राऽभूदूपमन्मथः ।। २।। उदारचित्तः सकल-कलाशाली प्रियंवदः । कृतज्ञो नैकविज्ञान-विज्ञो विमलधीनिधिः ।।३।। शूरः प्रतिज्ञानिर्वाही, धूर्तविद्यैकसेवधिः । सोऽभूदुचितविद्दीना-नाथबन्धुर्गुणप्रियः ।। ४ ।। (युग्मम्) तस्करातकारादिः, साधुप्राज्ञाधिकोऽथवा । यो यो मिमेल ताद्रूप्यं, स भेजे स्फटिकाश्मवत् ।।५।। कुतूहलेनवनवे-निवान् विस्मयं नयन् । वृत्तो मित्रैः पुरे तत्रा-ऽचरत् खेचरवञ्च सः ।।६।। Isl ilal २१४ For Personal Private Use Only Page #257 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २१५ का चतुरङ्गीयनाम तृतीय||७| 16 मध्ययनम् Isl llol lol ||ol isi fol llol N ||6 lall || तत्राशेषगुणाढ्येऽपि, द्यूतव्यसनमुत्कटम् । अभूत्सर्वकलापूर्णे, शशाङ्क इव लाञ्छनम् ।।७।। पित्रादिभिनिषिद्धोऽपि, द्यूतासक्तिं स नामुचत् । व्यसनं हि विशां प्रायो, दुस्त्यजं स्यात्स्वभाववत् ! ।।८।। ततोऽसौ व्यसनासक्त, इति पित्रा तिरस्कृतः । मानान्निजपुरं हित्वा, भ्रमन्नुजयनीं ययौ ।।९।। गुलिकायाः प्रयोगाच, तत्र वामनरूपभृत् । कलाभिर्बहुभिर्लोकान्, रञ्जयन् विश्रुतोऽभवत् ।।१०।। रूपलावण्यविज्ञान-कलाकौशलशालिनी । तत्रासीदेवदत्ताह्वा, वेश्या स्वर्ग इवोर्वशी ।।११।। तां सर्वोत्कृष्टसकल-कलाकौशलगर्विताम् । कलाभिविस्मयं नेतुं, न दक्षोऽपि क्षमोऽभवत् ।।१२।। लोकेभ्यस्तत्स्वरूपं त-न्मूलदेवो निशम्य ताम् । दिदृक्षामास दक्षो हि, दक्षमन्यं दिदृक्षते ।।१३।। ततो निशान्ते गत्वा स, तनिशान्तस्य सनिधौ । वामनस्तन्मनो हर्तु, गीतं गातुं प्रचक्रमे ।।१४।। तद्गीतं स्फीतमाको -दञ्चद्रोमाञ्चकञ्चका । देवदत्ताऽभवद्भूरि-सुधापूरैरिवादिता ।। १५ ।। गीतेन तेन हल्लोहाकर्षायस्कान्तबन्धुना । कुरङ्गीवाकृष्टचित्ता, सा तन्वङ्गीत्यचिन्तयत् ।।१६।। अहो ! अश्रुतपूर्वासी, गीतिरस्यातिबन्धुरा । तद्गतासौ न सामान्यो, नरः किन्तु नरोत्तमः ! ।।१७।। ध्यात्वेति चेटिकामेकां, सा प्रेषीत्तं समीक्षितुम् । साऽपि तं वामनं वीक्ष्या-ऽऽगता तामित्यभाषत ।।१८।। गन्धर्वो वामनाकारः, कोऽपि स्वामिनि ! गायति । कुरङ्गमदवद्रूप-मन्तरापि मनोहरः ।।१९।। le Mel Ioll llell llell Isi 16 lloll २१५ JainEducationin For Personal Private Use Only Page #258 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २१६ चतुरङ्गीयनाम तृतीयमध्ययनम् तदाकर्ण्य तमाह्वातुं, प्रैषीन्माधविकाभिधाम् । कुब्जां दासी देवदत्ता, साऽपि गत्वेति तं जगौ ।।२०।। अस्माकं स्वामिनी देव-दत्ता विज्ञपयत्यदः । कलानिधे ! प्रसीद त्व-मागच्छास्मन्निकेतनम् ।। २१।। मूलदेवोऽवदत्कुब्जे !, नागमिष्यामि तद्गृहम् । गणिकाजनसङ्गो हि, निषिद्धो बुद्धिशालिनाम् ।। २२।। यदुक्तं - "या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरताऽतिनिकृष्टा । कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां न विशिष्टाः ।।२३।।" तेनेत्युक्ताऽपि सा चाटु-शतैरावय॑ तं भृशम् । सनिर्बन्धं करे धृत्वा-ऽचीचलत्रिलयं प्रति ।।२४।। सोऽथ गच्छन् पुरो यान्ती, कुब्जामास्फाल्य तां रयात् । कलायाः कौशलाद्विद्या-प्रयोगाञ्च व्यधादृजुम् ।।२५।। ततस्सविस्मयानन्दा, सा तं प्रावीविशद्गृहे । देवदत्ताऽपि तं प्रेक्ष्य, बभूवाऽऽमोदमेदुरा ।। २६ ।। वामनस्याऽपि सा तस्य, वीक्ष्य लावण्यमद्धतम् । विस्मिता विष्टरे तुङ्गे, गौरवात्तं न्यवीविशत् ।।२७।। ततस्तया कुब्जिकया, दर्शयन्त्या निजं वपुः । प्रोक्ते तश्चेष्टिते देव-दत्ता देवं विवेद तम् ।।२८।। वैदग्ध्यगर्भरालापैः, कुर्वन् गोष्ठी तया समम् । मूलदेवो मनस्तस्याः , स्ववशं विदधे द्रुतम् ।।२९।। यतः - "अणुणयकुसलं परिहा-सपेसलं लडहवाणिदुल्ललिअं । आलवणंपि हु च्छेआ-ण कमणं किं च मूलीहिं ? ।।३०।।" अथैको वैणिकस्तत्रा-ऽऽययो वीणाविशारदः । आदेशादेवदत्तायाः, सोऽपि वीणामवीवदत् ।।३१।। तामाकर्ण्य प्रमुदिता, देवदत्तैवमब्रवीत् । साधु साधु त्वया वीणा, वादिता वरवैणिक ! ।।३२।। llsil Islil si Iel JainEducation intellel For Personal & Private Use Only Page #259 -------------------------------------------------------------------------- ________________ lish || चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २१७ leel तृतीय ||७|| Mol मध्ययनम् Main स्मित्वाऽथ वामनः प्रोचे-ऽवन्तीलोकोऽखिलोप्यहो । शुभाशुभविभागं द्राग, वेत्ति कामं विचक्षणः ! ।।३३।। देवदत्ता तदाकर्ण्य, साशङ्केति शशंस तम् । महात्मन् ! किमिह क्षुण्णं, विद्यते यद्वदस्यदः ? ।।३४।। सोऽवादीत्किमपि न्यूनं, वर्त्तते न भवादृशाम् । किन्तु वंशः सशल्योऽय-मस्ति तन्त्री च गर्भिणी ।। ३५ ।। विद्वन् ! कथमिदं ज्ञेय-मित्युक्ते देवदत्तया । सोऽप्येतद्दर्शयामीति, वदन् वीणामुपाददे ।। ३६ ।। तन्त्र्याः केशं दृषत्खण्डं, वंशाञ्चाकृष्य दत्तवान् । तां चाशु प्रगुणीकृत्य, स्वयं वीणामवादयत् ।। ३७।। व्यक्तग्रामस्वरां ग्राम-रागसङ्गममञ्जुलाम् । अतुच्छमूर्च्छनां लोक-कर्णपान्थसुधाप्रपाम् ।। ३८।। मञ्जुघोषवतीं घोष-वतीमाकर्ण्य तां रयात् । देवदत्ता सतन्त्रासी-त्परतन्त्रमना भृशम् ! ।। ३९।। (युग्मम्) करेणुरेका पूत्कार-शीलाऽभूत्तद्गृहान्तिके । तद्वीणाक्वणितं श्रुत्वा, साऽपि तूष्णीकतां दधौ ! ।। ४०।। देवदत्ता तत: स्नेहो-दञ्चद्रोमोद्गमाऽवदत् । अहो ! विदग्ध ! वैदग्ध्य-मिदं ते जगदुत्तमम् ।। ४१।। विपञ्चीवादने दक्षा, वाणीतुम्बुरुनारदाः । गीयन्ते ये बुधैर्विश्वे, ते विश्वेऽपि जितास्त्वया ।। ४२।। वैणिकोऽपि तदा नत्वा, तस्य पादावदोऽवदत् । विपञ्चीवादनं सद्यः, प्रसद्य मम शिक्षय ।। ४३।। धूर्ताधिपोऽभ्यधानाहं, सम्यग्जानामि वल्लकीम् । अस्ति किन्तु दिशि प्राच्या, पाटलीपुत्रपत्तनम् ।। ४४।। तत्र विक्रमसेनाह्वः, कलाचार्योऽस्ति धीनिधिः । मूलदेवोऽहञ्च किञ्चि-द्वीणां विद्वस्तदाश्रयात् ।। ४५।। Nell lol Ilall २१७ || Mall all Jain Education interriniditual lioll IIall For Personal & Private Use Only Page #260 -------------------------------------------------------------------------- ________________ 191 उत्तराध्ययन सूत्रम् Isll Mail lall २१८ lifell Isil likel isil चतुरङ्गीयनाम or तृतीय मध्ययनम् llell Ioll lish || Ill Isl Mail Mall Isl PSI ||slil lall विपञ्चीवादनाम्नायं, सम्पूर्ण तु त एव हि । कलयन्ति कलाकेलि-निलयाः कुशलोत्तमाः ! ।। ४६।। नाट्याचार्योऽथ तत्राऽऽगा-द्विश्वभूतिर्महामतिः । वामनायावदद्देव-दत्ता तं भरतोपमम् ।। ४७।। मूलदेवोऽब्रवीदेत-च्छिक्षितायाः पुरस्तव । अस्त्ययं भरत: किन्तु, विशेषो ज्ञास्यतेऽधुना ।। ४८।। विचारं भारतं तस्या-ऽप्राक्षी धिपस्ततः । विश्वभूतिस्तु तं मूढो-ऽवमेने वामनत्वतः ।। ४९।। ततः स तस्य भरत-व्याख्यां स्वैरं वितन्वतः । पूर्वापरविरोधाख्यं, दोषं तत्रोदभावयत् ।।५०।। उवाचानुचितं किञ्चि-द्विश्वभूतिस्ततो रुषा । सोपहासं शशंसैवं, मूलदेवोऽपि तं तदा ।। ५१।। रङ्गाचार्याङ्गनास्वेव, त्वमेवं नाटयेः क्रुधम् । न त्वन्यत्रेति तेनोक्ते, हीणो मौनं बभार सः ।।५२।। देवदत्ताऽथ तं खर्वं पश्यन्ती स्निग्धया दृशा । विश्वभूतेविलक्षत्व-मपनेतुमदोऽवदत् ।। ५३।। भवन्तो नाधुना स्वस्थाः, सन्ति कार्याकुलत्वतः । ततो विमृश्य वक्तव्यः, प्रश्नस्यार्थः क्षणान्तरे ! ।।५४।। जायते नाट्यवेला त-देवदत्ते ! व्रजाम्यहम् । एवं वदंस्ततो विश्व-भूतिस्तस्या गृहाद्ययो ।। ५५।। देवदत्ताऽथ सम्मान्य, वैणिकं विससर्ज तम् । भोजनावसरे जाते, चेटिकां चैवमभ्यधात् ।।५६।। आहूयतामङ्गमर्दः, कोऽपि स्नानार्थमावयोः । उवाच खर्वः कुर्वेह-मभ्यङ्गं ते यदीच्छसि ! ।।५७।। देवदत्ताऽवदद्दक्ष !, त्वमेतदपि वेत्सि किम् ? । सोवादीद्वेद्मि नो किन्तु, तज्ज्ञपार्श्वे स्थितोसम्यहम् ।। ५८।। ||61 Illl 16 ||sil lall Isl lall ||sil le 16 ||७|| lion lell Nei NCH २१८ llell 16 liell lel lol llell Isll Isll in Education interna lel lal For Personal & Private Use Only Page #261 -------------------------------------------------------------------------- ________________ lloll 1101 ||७|| leoll ill चतुरङ्गीयनाम ||roll ||sill उत्तराध्ययन सूत्रम् २१९ तृतीय ||७|| llsil Mail Isll isi iial मध्ययनम् IST 6 lal we || || दास्यानीतं गृहीत्वाऽथ, पक्वतैलं स वामनः । प्रारेभेऽभ्यञ्जनं तेन, वशीचक्रे च तन्मनः ।।५९।। अहो ! सर्वकलादाक्ष्यं, पाणिस्पर्शोप्यहो ! मृदुः । तत्सर्वथा न सामान्यः, किन्तु सिद्धपुमानसौ ।।६०।। प्रकृत्येदृशरूपस्य, न स्युरेतादृशा गुणाः । प्रच्छन्नं रूपमेतस्य, तत्प्रादुष्कारयाम्यहम् ।। ६१।। देवदत्तेति सञ्चिन्त्य, तत्पादाब्जे प्रणम्य च । इत्युवाच गुणैरेव, ज्ञातं ते रूपमद्धतम् ! ।।६।। दक्षो दाक्षिण्यवान् सिद्ध-पुमानाश्रितवत्सलः । महाभागश्च मे ख्यातस्त्वं गुणैरेव तादृशैः ।।६३।। तत्ते स्वाभाविक रूपं, द्रष्टुमुत्कण्ठते मनः । त्यक्त्वा मायामिमां कृत्वा, कृपां तन्मे प्रदर्शय ।।६४।। इत्थं तया सनिर्बन्ध-मुदितो मुदितोऽथ सः । आकृष्य गुटिकां रूप-विपर्ययकरी मुखात् ।। ६५।। नवयौवनलावण्य-मञ्जुलं स्मरजित्वरम् । आविश्चक्रे निजं रूपं, जगजनमनोहरम् ।। ६६।। (युग्मम्) ततस्तं दृक्चकोरैकं-चन्द्रं लवणिमोदधिम् । वीक्ष्य हर्षोल्लासद्रोम-हर्षोः सा विसिष्मिये ।।६७।। प्रसादो मे महांश्चक्रे, युष्माभिरिति वादिनी । देवदत्ता वितेनेऽथ, तदङ्गाभ्यङ्गमात्मना ।। ६८।। अथ द्वावपि तो स्नात्वा, व्यधत्तां सह भोजनम् । देवदूष्ये ततो देव-दत्तादत्ते स पर्यधात् ।।६९।। ततो विदग्धगोष्ठी तो, क्षणं रहसि चक्रतुः । मूलदेवं तदा देव-दत्तैवमवदन्मुदा ।। ७०।। परो लक्षा नरा दक्षा, महात्मन् ! वीक्षिता मया । न तु त्वामन्तराऽन्येन, हृतं केनापि मे मनः ! ।।७१।। यतः - ||७|| || || 8 || Noi le s Isl ||slil ||foll lall २१९ lall llfoll Jan Ecole For Personal & Private Use Only Italianelibrary.oru Page #262 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २२० ill चतुरङ्गीयनाम || ||७|| तृतीयमध्ययनम् "नयणेहिं को न दीसइ, केण समाणं न होंति उल्लावा । हिअयाणंदं जं पुण, जणयइ तं माणुसं विरलं ।।७२।।" किञ्च - "भवन्ति सगुणा: केऽपि, कुरूपा मृगनाभिवत् । इन्द्रवारुणवत्केऽपि, रूपवन्तोऽपि निर्गुणाः ।। ७३ ।। ये तु मन्दारवद्रूप-वन्त: सारगुणान्विताः । ते चिन्तामणिवत्पृथ्व्यां, दुर्लभाः स्युर्भवादृशाः ! ।।७४।।" नाथामि तदहं नाथ !, नाऽथ कार्या विचारणा । यथा स्थितोऽसि मञ्चित्ते, तथा स्थेयं ममालये ।। ७५।। सोऽथाऽवादीदयि ! द्रव्य-हीने वैदेशिके मयि । प्रतिबन्धो न ते युक्तो, भ्रमर्या इव किंशुके ! ।। ७६।। सर्वेषामपि जन्तूनां, प्रेम स्यात्सधने जने । अर्थमात्रैषिणां वेश्या-जनानां तु विशेषतः ! ।।७७।। गुणानुरागागणिका, यदि स्यान्निर्धने रता । तदा ह्युपार्जनाभावा-त्सीदेत्तस्याः कुलं सदा ! ।। ७८।। वेश्या स्माह गुणज्ञानां, प्रेम्णो मानसजन्मनः । धनं निबन्धनं न स्या-गुणाः किन्तु निबन्धनम् ।। ७९।। धनं हि बाह्यमिभ्यास्त-द्वहिरेव स्पृशन्ति नः । चित्ते तु त्वादृशा एव, प्रविशन्ति कलाधनाः ! ।।८०।। यत: - "सज्जनानां वचो द्रव्य-सहस्रादतिरिच्यते । स्निग्धं चालोकितं लक्षा-त्सौहार्द कोटितस्तथा ।। ८१।। स्वदेश: परदेशश्चा-ऽन्येषां न तु कलावताम् । सकलो हि शशीव स्या-त्पूजनीयो जगत्त्रये ।। ८२।।" तदन्वहं त्वयाऽवश्य-मागन्तव्यं ममौकसि । सनिर्बन्धं तयेत्युक्तः, प्रतिपेदे स तद्वचः ।। ८३।। ततो मिथोऽनुरक्तो तौ, तुल्यचातुर्यशालिनी । चिरं चिक्रीडतुः स्वरं, करेणुकरिणाविव ।। ८४ ।। Illl 61 ill २२० JainEducation.in For Personal & Private Use Only Page #263 -------------------------------------------------------------------------- ________________ Illl उत्तराध्ययन सूत्रम् २२१ Wall ||७|| INI hol चतुरङ्गीयनाम lol Is तृतीय मध्ययनम् llel देवदत्ताऽथ नृत्यार्थ-माहूता राजवेत्रिणा । मूलदेवं सहादाय, ययौ पार्थिवपर्षदि ।। ८५ ।। उद्दामकरणं तत्र, नाटकं निर्ममे च सा । पटहं वादयंस्तां चा-ऽनर्तयर्तनायकः ।। ८६।। वीक्ष्य तं नाटकं कान्तं, भूकान्तो विस्मितो भृशम् । याचस्व वरमित्यूचे, न्यासीचक्रे तया तु सः ।। ८७।। गाढप्रेमा ततो मूल-देवे देव इवाप्सराः । देवदत्ता समं तेन, सौख्यमन्वहमन्वभूत् ।। ८८।। मूलदेवस्तु तत्रापि, न द्यूतव्यसनं जहौ । ततस्तं देवदत्तैव-मूचे सानुनयं रहः ।। ८९।। कलङ्कस्त्वादृशां द्यूतं, वैरस्यमिव वारिधेः । तदिदं व्यसनं श्रीणां, व्यसनं मुञ्च वल्लभ ! ।।१०।। तयेत्युक्तोऽपि नाऽत्याक्षी-न्मूलदेवस्तु देवनम् । दुस्त्यजं व्यसनं प्रायो, विशां गुणवतामपि ! ।। ९१ । । तस्यां पुर्यां सार्थवाहो-ऽचलाह्वोऽभून्महाधनः । स तु पूर्व मूलदेवा-देवदत्तारतोऽभवत् ।। ९२।। यद्यत्साऽमार्गयत्तत्त-त्सोऽदात्तस्यै धनादिकम् । प्राणानपि जनो रागी, दत्ते वित्तस्य का कथा ! ।। ९३।। तत्राऽऽयान्तं मूलदेवं, ज्ञात्वा सोऽन्तः क्रुधं दधौ । रोषः स्यात्प्राणिनां प्रायः, एकद्रव्याभिलाषिणाम् ! ।।९४ ।। छिद्राणि मूलदेवस्या-ऽन्वेषयामास सोऽन्वहम् । तद्भिया न ययौ तस्याः, सौधे धूतॊ विना छलम् ।। १५ ।। अथोचे देवदत्तां त-न्माता कैतवसेवधिम् । कितवं मूलदेवाह, निद्रव्यं मुञ्च नन्दने ! ।। ९६।। भूरिवित्तप्रदे नित्य-मचले निश्चला भव । एकत्र कोशे द्वो खड्गी, न हि मातः कदाचन ! ।।९७।। foll tell ၃၃၇ llol llol JainEducationa l For Personal Use Only a Page #264 -------------------------------------------------------------------------- ________________ 116 Ill lol उत्तराध्ययन- || सूत्रम् isi चतुरङ्गीयनाम llll MT तृतीय २२२ losil || || lall मध्ययनम् Isil 16 Isl Poll 16 lel Ifoll देवदत्ताऽब्रवीन्मातः !, केवलं धनरागिणी । नास्म्यहं किन्तु मे भूयान्, प्रतिबन्धो गुणोपरि ! ।।१८।। क्रोधाध्माताऽवदन्माता, धूर्ते स्युस्तत्र के गुणाः ? । देवदत्ता ततोऽवादी-त्तद्गुणाक्षिप्तमानसा ।। ९९।। दक्षो दाक्षिण्यवान् धीरः, कलावदी प्रियंवदः । दाता विशेषविञ्चायं, तन्नवाऽमुं जहाम्यहम् ।। १०० ।। ततः सा कुट्टिनी कोपा-विष्टा दुष्टा निजाङ्गजाम् । प्रतिबोधयितुं नैकान्, दृष्टान्तानित्यदीदृशत् ।। १०१।। सा यावकेऽथितेऽदात्तं, नीरसं दारु चन्दने । माल्ये निर्माल्यमिक्षौ च, तत्प्रान्तं नीरमासवे ।। १०२।। किमेतदिति सा पुत्र्या, पृष्टा चैवमवोचत । इदं यादृक्प्रियस्तेऽसौ, तादृक् तं मुञ्च तद्रुतम् ।। १०३।। देवदत्ताऽभ्यधान्मात: !, परीक्षामविधाय किम् । तमेतत्सममाख्यासि, मूल् मणिमिवोपलम् ? ।। १०४ ।। परीक्ष्यतामयं तर्हि, जनन्येत्युदिता सुता । इथून प्रार्थयितुं दासी, प्राहिणोदचलान्तिके ।।१०५ ।। देवदत्ता याचते त्वा-मिथुनिति तयोदितः । इक्षुभिः शकटं भृत्वा-ऽचल: प्रेषीत्प्रमोदतः ।। १०६ ।। तदृष्ट्वाऽक्काऽवदत्पश्या-ऽचलस्यौदार्यमद्धतम् । प्रेषीन्मानातिगानिक्षून्, कल्पवृक्ष इवाशु यः ।।१०७।। तत: सुता जगौ मात-र्यद्यहं स्यां करेणुका । तदा ममोपयुज्यन्त, इक्षवोऽमी असंस्कृताः ।।१०८।। अत्रैवार्थे मूलदेवो-ऽप्यादेष्टव्यो भुजिष्यया । द्वयोरपि तयोर्मात-विशेषो ज्ञायते यथा ।। १०९।। इत्युक्त्वा मूलदेवान्ते, प्रेषीत्सा माधवीलताम् । साप्यस्ति देवदत्ताया, इक्षुश्रद्धेति तं जगी ।। ११०।। Mel Ioll llll Mal Isil lel २२२ llsil Mer Islll in Education in For Personal & Private Use Only lll Page #265 -------------------------------------------------------------------------- ________________ 116 उत्तराध्ययन सूत्रम् २२३ leir ill चतुरङ्गीयनाम तृतीयमध्ययनम् || ||sl || ततस्स पञ्चषानिक्षू-नादायापास्य तत्त्वचम् । मुक्त्वा मूलाग्रपाणि, व्यङ्गुला गण्डिका व्यधात् ।। १११।। कर्पूरवासितास्ताश्च, चातुर्जातकसंस्कृताः । शूलप्रोता: शरावान्तः, क्षिप्त्वा प्रेषीत्तदावृताः ।। ११२ ।। ताः प्रेक्ष्य मुदिता देव-दत्ताऽऽख्यजननीमिति । अनयोरन्तरं पश्य, काचवैडूर्ययोरिव ! ।।११३।। तदहं तद्गुणैरेव, तस्मिन् रक्तास्मि नान्यथा । अक्का दध्यौ नैनमेषा, त्यजत्यत्यन्तमोहिता ।। ११४।। करोम्युपायं तत्कञ्चि-धनायं कामुकः स्वयम् । पुर्या निर्याति जाङ्गल्याः, पाठेनेव गृहादहिः ।। ११५ ।। ध्यात्वेति शम्भली स्माहाऽ-चलं कैतवकोविदा । ग्रामान्तरं गमिष्यामी-त्यलीकं ब्रूहि मे सुताम् ।।११६ ।। तमाह्वास्यति धूर्त सा, ज्ञात्वा त्वामन्यतो गतम् । तदा भटैर्वृत: सज्जे-मत्सङ्केतात्त्वमापतेः ।। ११७ ।। धूर्ततामृगधूत च, तं तथैवापमानयेः । यथा भूयोऽत्र नागच्छे-त्सर्पधाम्नीव मूषकः ।। ११८।। तत्स्वीकृत्याऽचलो देव-दत्तायै स्वं वितीर्य च । ग्रामं यामीत्युदित्वा च, निरगात्तनिकेतनात् ।। ११९ ।। निःशंका देवदत्ताऽथ, मूलदेवमवीविशत् । अक्कावाचाऽचलोप्यागात्तत्र सत्रोटैर्भटेः ।।१२०।। तं चाऽऽयान्तं वीक्ष्य देव-दत्ता तस्मै न्यवेदयत् । ततो भीतो मूलदेव-स्तल्पस्याधो न्यलीयत ।।१२१।। शय्याधःस्थं च तं ज्ञात्वा, शम्भलीसज्ञयाचलः । तत्रोपविश्य पल्यङ्के, देवदत्तामिदं जगौ ।।१२२।। स्नास्याम्यहं देवदत्ते !, स्नानीयं प्रगुणीकुरु । साऽवादीदासने तर्हि, स्नानाहेऽत्रोपविश्यताम् ।।१२३ ।। २२३ I Illl Join Education international For Personal & P Use Only Page #266 -------------------------------------------------------------------------- ________________ 461 Ifoll उत्तराध्ययन सूत्रम् २२४ isi चतुरङ्गीयनाम 6 तृतीय मध्ययनम् Mall lleli Ioll Mail ||sil all foll Ifoll स प्रोचेऽत्रैव पर्यङ्के-ऽभ्यक्तः स्नातश्च साम्बरः । स्वप्नेऽद्याऽहं स च स्वप्नो, भवेत्सत्यापितः श्रिये ।।१२४ ।। स्नास्याम्यहं तदत्रैव, तेनेत्युक्ते जगाद सा । स्वामिन्नेवमिदं हृद्यं, तूलिकादि विनद्ध्यति ।।१२५ ।। अचलोऽप्यऽब्रवीत्तर्हि, दास्ये सर्वमितः शुभम् । अक्काप्युवाच किं पुत्रि !, भर्तुरिष्टं करोषि न ।। १२६ ।। तत: परवशा देव-दत्ता दूनमना अपि । अभ्यज्योद्वर्तयामास, पर्यङ्कस्थितमेव तम् ।।१२७।। उष्णः खलिजलायेस्तं, स्त्रपयामास सा ततः । तल्पाधःस्थो मूलदेव-स्तैरभ्रियत सर्वतः ।। १२८।। सोऽथ दध्यौ ममाप्यद्या-ऽऽपतितं व्यसनं महत् । प्राणिनः प्राज्यरागस्य, किं वा दुःखं न सम्भवेत् ! ।। १२९ ।। यतः - "देशत्यागं वह्नितापं, कुट्टनं च मुहुर्मुहुः । रागातिरेकन्मञ्जिष्ठा-ऽप्यनुते किं पुनः पुमान् ! ।।१३०।।" तदिदानीमुपायं कं, कुर्वे तिष्ठामि यामि वा । दिग्मूढवदिति ध्यायंस्तत्रास्थाद्भूर्तराट् तदा ।। १३१।। ततोऽचलभटान् दृष्टि-सञ्जयाऽऽहूय कुट्टिनी । तयैवाऽचलमादिक्ष-द्भुतॊ निष्काश्यतामिति ।। १३२।। ततस्तमचलो धृत्वा, केशपाशे समाकृषत् । इति चोवाच रे ! ब्रूहि, शरणं तव कोऽधुना ? ।। १३३ ।। मया भूरितरैवित्तः, स्वीकृतां गणिकामिमाम् । रिरंसोस्तेऽधुना ब्रूहि, कुर्वेऽहं कञ्च निग्रहम् ? ।। १३४ ।। मूलदेवोथ परितः, प्रेक्ष्य शस्त्रोद्भटान् भटान् । इति दध्यौ बलं कुर्वे, चेत्तदा जीवितं क्व मे ? ।। १३५ ।। निरायुधोऽहं कर्तव्यं, वैरनिर्यातनं च मे । तद्वलावसरो नाय-मिति ध्यात्वेत्युवाच सः ।।१३६ ।। lisil llell lall libll Nell | lifoll 1151 llell lell Mail foll Isll Illl lesil sil 161 Ill iii Wall le. in Education International leill llslil For Personal & Private Use Only Page #267 -------------------------------------------------------------------------- ________________ C || Isl nol उत्तराध्ययन सूत्रम् २२५ M चतुरङ्गीयनाम oll lool in तृतीय | मध्ययनम् lis ||sil llll ||७|| lol lol llll Nell llell Isil lIsll IIell यत्तुभ्यं रोचते तत्त्वं, साम्प्रतं कुरु सत्वरम् । तच्छ्रुत्वाऽचिन्तयत्सार्थ-पतिरित्थं महामतिः ।। १३७ ।। महापुरुष इत्येष, रूपेणैव निरूप्यते । सुलभानि च संसारे, व्यसनानि सतामपि ! ।।१३८ ।। यदुक्तं "कस्य स्यान स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य । कस्येह सुखं नित्यं, देवेन न खण्डितः को वा ? ।। १३९।।" दैवादापदमापन्न-स्तन्नायं निग्रहोचितः । विमृश्येत्यचल: प्रोचे, मूलदेवं महामनाः ! ।।१४०।। इतोऽपराधान्मुक्तोऽसि, प्राप्तोप्येनां दशां मया । तत्त्वयाप्युपकर्तव्य-मीदृशे समये मम ! ।।१४१।। तेनेत्युक्त्वा विमुक्तोसौ, सद्यो निर्गत्य तगृहात् । पुरीबहिःस्थे सरसि, स्नात्वा वस्त्राणि धौतवान् ।। १४२।। दध्यौ चेत्युन्मना मायां, कृत्वाऽनेनाऽस्मि वञ्चितः । तदुपायं वैरशुद्धेः, क्वापि गत्वा करोम्यहम् ! ।। १४३।। ध्यायन्नित्यचलन्मूल-देवो वेण्णातटं प्रति । तत्र मार्गेऽटवीं चैका, प्राप द्वादशयोजनीम् ।।१४४।। विना सहायं दुष्प्राप-पारां तामवधारयन् । सहायं मार्गयन्मार्ग-मुखेऽटव्याः स तस्थिवान् ।।१४५।। तदा च सुन्दराकारः, शम्बलस्थगिकाधरः । विप्रः कुतोऽपि टक्काह्व-जातिस्तत्र समाययो ।।१४६।। तुष्टस्ततोऽवदन्मूल-देवस्तमिति सादरम् । कियडूरं क्व च ग्रामे, गन्तव्यं ते द्विजोत्तम ! ।।१४७।। द्विजो जगाद यास्यामि, कान्तारात्परत: स्थितम् । ग्रामं वीरनिधानाख्यं, ब्रूहि क्व त्वं गमिष्यसि ? ।।१४८।। धूर्तोऽभ्यधत्त गन्तव्यं, मम वेण्णातटे पुरे । द्विजोऽवादीत्तदाऽऽगच्छा-तिगच्छावो यथाऽटवीम् ।।१४९।। foll 16ll Nell lol Ilcil ||७|| lol llell llell 16ll llsil Isll leill ||sl ||slil २२५ lall sil Iel leil Ioll loll ||oll le Jan Education international For Personal & Private Use Only Page #268 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २२६ 16|| ||७|| Ill ॥ चतुरङ्गीयनाम तृतीयमध्ययनम् 116 lleel llel 16ll 16ll Isl तौ व्रजन्तौ वने मध्यं-दिने पल्वलमाप्नुताम् । क्षणं विश्रम्यतामत्रे-त्यूचे तत्राऽपरं द्विजः ।।१५०।। ततः प्रक्षाल्य वदन-पाणिपादादि धूर्तराट् । द्रुच्छायामाश्रयत् स्निग्ध-वधूवत्खेदहारिणीम् ।। १५१।। विप्रस्तु स्थगिकामध्या-त्सक्तूनाऽऽकृष्य वारिणा । आर्द्रयामास तान् भोक्तुं, चैक एवोपचक्रमे ।। १५२।। धूर्तो दध्यौ क्षुधार्तत्वा-भोज्यं नाऽऽदावऽदान्मम । भुक्त्वा तृप्तः पुनरयं, ममाऽप्येतत्पदास्यति ! ।।१५३।। विप्रस्तु मार्गमित्राया-ऽप्यस्मै नो किञ्चिदप्यदात् । याचको हि स्वयं प्रायो-ऽन्यस्मै दातुं न शक्नुयात् ! ।।१५४ । । विप्रेऽथ स्थगिकां बद्ध्वा, पुरतः प्रस्थिते सति । धूर्तेशोऽनुव्रजन् दध्या-वपराह्ने प्रदास्यति ! ।।१५५।। . द्विजस्तथैव सायाह्न-ऽप्यभुक्ताऽस्मै तु नो ददौ । कल्ये दास्यत्यसौ नून-मिति दध्यौ च धूर्तपः ।।१५६।। पुरो यान्तौ च तो रात्री, जातायां वटसन्निधौ । मार्ग मुक्त्वा सुषुपतुः, प्रभाते च प्रचेलतुः ।।१५७।। जाते मध्यंदिने प्राग्व-द्विप्रो भुङ्क्ते स्म नत्वदात् । मूलस्त्वाशातन्तुबद्ध-जीवित: पुरतोऽचलत् ! ।।१५८।। तृतीये तु दिने मूल-देवो दध्यौ क्षुधातुरः । तीर्णप्रायाटवी तस्मा-दद्यावश्यं प्रदास्यति ।। १५९।। तत्राप्यह्नि द्विजो नादा-त्तीर्णेऽरण्ये जगौ तु तम् । वयस्य ! तव मार्गोयं, मम चायं व्रजामि तत् ।।१६०।। मूलदेवोऽभ्यधाद्भट्ट !, त्वत्साहाय्यादियं मया । तीर्णा महाटवी तुम्ब-महिम्नेव महानदी ।।१६१।। कार्योत्पत्तौ ततो मूल-देवनानो ममान्तिके । वेण्णातटे त्वमागच्छे- माऽऽख्याहि निजं च मे ।।१६२।। usll ||GIN ||sil lls Jioll llol sill Ifoll Heall || || lisll llell Mell Iell २२६ fall Itall sil alll Ball lall Nsll Isl For Personal & Private Use Only Page #269 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २२७ ||७|| Ifoll l चतुरङ्गीयनाम तृतीय||Gll मध्ययनम् Islil 16lll lell llol ||61 lifoll llll foll Ikal INSI || Ifoll अहं निर्गुण शर्मेति, जनैर्दत्तापराभिधः । द्विजोऽस्मि सद्धडो नामे-त्युदित्वा सोगमत्ततः ।। १६३।। प्रति वेण्णातटं गच्छन्, मूलदेवस्ततोऽन्तरा । वसन्तं ग्राममैक्षिष्ट, भिक्षार्थं तत्र चागमत् ।।१६४।। भ्रामं भ्रामं तत्र लेभे, कुल्माषानेव केवलान् । तानादाय प्रतस्थेऽथ, मूलः प्रति जलाशयम् ।। १६५ ।। अत्रान्तरे तपस्तेज-स्तरणिं शान्तचेतसम् । मासोपवासिनं साधु-मायान्तं ग्रामसम्मुखम् ।। १६६।। समीक्ष्य मुदितो मूल-देव एवमचिन्तयत् । धन्योऽहं यन्मया दृष्टः, समयेऽस्मिन्नसो मुनिः ।। १६७ ।। (युग्मम्) यथा भवेन्मरुस्थल्यां, दुर्लभस्त्रिदशद्रुमः । तथारत्नत्रयाधारः, स्थानेऽत्रासो महामुनिः । ।। १६८।। ग्रामेऽस्मिन्कृपणे किञ्चि-दप्यसौ न च लप्स्यते । लप्स्येऽहं तु पुनर्भोज्य-मत्र वाऽन्यत्र वा भ्रमन् ।। १६९।। इमान् विशुद्धान् कुल्माषां-स्तद्दत्वाऽस्मै महात्मने । विवेकशाखिनं कुर्वे-5 चिरात्सफलमात्मनः ! ।।१७०।। ध्यात्वेत्युद्गतरोमाञ्चः, प्रमोदाश्रुविमिश्रदृक् । भक्तिपूर्वं मूलदेवो, मुनिं नत्वैवमब्रवीत् ।।१७१।। व्यसनाम्भोधिपतिते, मयि कृत्वा कृपां प्रभो ! । एतानादत्स्व कुल्माषा-न्माञ्च निस्तारय द्रुतम् ! ।।१७२।। द्रव्यादिशुद्धिं विज्ञाय, ततस्तानाददे यतिः । ततः प्रमुदितो मूल-देव एवमवोचत ।।१७३।। धन्यानां हि नराणां स्युः, कुल्माषा: साधु पारणे । तदा च वीक्ष्य तद्भक्तिं, हृष्टा काऽपि सुरीत्यवक् ।। १७४।। वत्स ! त्वया कृतं साधु, साधुभक्तिं वितन्वता । तत: श्लोकोत्तरार्धन, यत्तेऽभीष्टं वृणुष्व तत् ! ।।१७५।। llel ISH foll lioil || || Islil Mail lol २२७ lel || llel For Personal & Private Use Only llell Page #270 -------------------------------------------------------------------------- ________________ ill चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २२८ तृतीय lol मध्ययनम् मूलदेवोऽपि तां देवी-मवादीन्मुदितस्ततः । देहि वेश्यां देवदत्तां, राज्यञ्चेभसहस्त्रयुक् ।।१७६।। देव्युवाचाऽचिरादेव, लप्स्यसे सर्वमप्यदः । मूलदेवस्तत: साधु, नत्वा ग्रामेऽगमत्पुनः ।।१७७।। भिक्षां तत्राऽपरां प्राप्य, भुक्त्वा च स पुरो व्रजन् । प्राप वेण्णातटं पान्थ-शालायां तत्र चास्वपीत् ।। १७८ ।। निशायाश्चान्तिमे यामे, पूर्णेन्दु निर्मलद्युतिम् । स्वप्नेऽपश्यन्मूलदेवः, प्रविशन्तं निजानने ।।१७९।। तदा कार्पटिको-ऽप्येकोऽद्राक्षीत्स्वप्नं तमेव हि । विनिद्रः स तु पप्रच्छा-ऽन्येषां स्वप्नफलं ततः ।।१८०।। स्वप्नार्थं तस्य तत्रैव-मेकः कार्पटिकोऽवदत् । मण्डकं साज्यमद्य त्वं, खण्डायुक्तं च लप्स्यसे ! ।।१८१।। स च कार्पटिकः प्राप, तावताऽपि परां मुदम् । मूलदेवस्तु मूढानां, नो तेषां स्वप्नमब्रवीत् ।। १८२।। सोऽथ कार्पटिको लेभे, गेहाच्छादनकर्मणि । यथोक्तं मण्डकं तञ्चा-ऽन्येषां स्वेषां न्यवेदयत् ।। १८३।। प्रत्यूषे मूलदेवस्तु, गत्वोद्याने धिया निधिः । मालिकं प्रीणयामास, कुसुमावचयादिना ।। १८४।। तुष्टस्तस्मै मालिकोऽपि, वरपुष्पफलान्यदात् । तान्यादायाऽगमत्स्वप्न-शास्त्रकोविदधाम्नि सः ।।१८५।। नत्वा दत्वा च पुष्पादि, पाठकाय न्यवेदयत् । मूलदेवो निजं स्वप्नं, सोऽपि हष्टोऽब्रवीदिति ।। १८६।। वत्स ! वक्ष्याम्यहं स्वप्न-फलं तव शुभे क्षणे । अद्यातिथी भवास्माकं, सोऽपि तत्प्रत्यपद्यत ।। १८७।। ततस्तं स्नपयित्वा च, भोजयित्वा च सादरम् । उपाध्यायोऽभ्यधावत्स !, कन्येयं परिणीयताम् ।। १८८।। ||sil ||sil २२८ llol llsil Is llell For Personal Private Use Only Page #271 -------------------------------------------------------------------------- ________________ || lel उत्तराध्ययन सूत्रम् २२९ Well liosill Well ॥ चतुरङ्गीयनाम तृतीयमध्ययनम् likel Mal मूलोऽवादीन्ममाज्ञात-कुलस्यापि निजां सुताम् । तात ! दत्से कथङ्कारं, ततः सोऽप्येवमालपत् ।।१८९।। कुलं गुणाश्च ते वत्स !, मूत्यैव विदिता मया । तदिमां मे सुतां सद्यः, पाणी कृत्य कृतार्थय ! ।।१९०।। इत्युक्त्वाऽध्यापकस्तस्मै, कन्यां दत्वैवमब्रवीत् । 'सप्तरात्रान्तरे भावी, स्वप्नादस्मानृपो भवान् ! ।।१९१।। हृष्टस्ततो मूलदेव-स्तदावासे सुखं वसन् । गत्वोद्याने पञ्चमेह्नि, चम्पकद्रुतलेऽस्वपीत् ।।१९२।। तदा च तत्पुराधीशः, प्रापापुत्रः परासुताम् । ततोऽधिवासयामासुः, पञ्च दिव्यानि धीसखाः ।। १९३।। हस्त्यश्वछत्रभृङ्गार-चामरा मन्त्रवासिताः । पुरीमध्ये भ्रमन् राज्य-योग्यं मर्त्य तु नाऽऽप्नुवन् ! ।।१९४ ।। ततो बहिर्धमन्तस्ते, मूलदेवं व्यलोकयन् । प्रसुप्तमपरावृत्त-च्छायं चम्पकसन्निधो ।। १९५ ।। ततश्चक्रे हयो हेषां, गजो गुलगुलायितम् । अभिषेकं च भृङ्गार-चामरौ वीजनं तथा ।।१९६।। पुण्डरीकं च तस्योर्ध्वं, व्यकसत्पुण्डरीकवत् । सुस्वामिप्राप्तिमुदिते-र्जनश्चक्रे जयारवः ।। १९७।। ततस्तं सिन्धुरः सौव-स्कन्धेऽध्यारोपयत्स्वयम् । प्रावीविशञ्च नगरे, नागरनिर्मितोत्सवे ।। १९८।। राज्याभिषेकं तस्याऽथ, चक्रुः सामन्तमन्त्रिणः । तदा च देवता व्योम्नि, व्यक्तमेवमवोचत ।। १९९।। "देवतानां प्रभावेणा-वाप्तराज्य: कलानिधिः । एष विक्रमराजाह्वो, राजा मान्योऽखिलैर्जनैः ।। २००।। १. मध्येसप्तदिनं भावी ।। इति 'ग' संज्ञकपुस्तके ।। Isil ||७|| Del Heall lel २२९ fel Bell For Personal use only Page #272 -------------------------------------------------------------------------- ________________ liell उत्तराध्ययन सूत्रम् is| चतुरङ्गीयनाम For तृतीय Rell २३० Is मध्ययनम् Wood lall 116ll l/61 llell fel el llell 161 lell llel 181 Nel यस्त्वस्य भूपतेराज्ञा-मात्मद्वेषी न मंस्यते । तमहं निग्रहीष्यामि, विद्युत्पात इवाड्रिपम् ।। २०१।।" तन्निशम्याऽखिलं राज-मण्डलं भीतविस्मिताम् । तस्याऽवश्यमभूदृश्य, सौख्यं धर्मवतो यथा ।। २०२।। सोऽथ भूपो व्यधात्प्रीति, प्राभृतप्रेषणादिना । विचारधवलाख्येनो-जयनीस्वामिना समम् ।। २०३।। (इतश्च-) देवदत्ताऽपि तां प्रेक्ष्य, मूलदेवविडम्बनाम् । इत्युवाचाऽचलं कोपा-वेशकम्पितविग्रहा ।। २०४।। रेमूढ ! किं त्वया ज्ञाता, परिणीतवधूरहम् । यन्ममापि गृहेऽकार्षी-रसमञ्जसमीदृशम् ।। २०५।। अतः परं समागम्यं, नैवास्मद्वेश्मनि त्वया । इत्युक्त्वा तं च निष्काश्य, गेहात्सागानृपान्तिकम् ।। २०६।। इत्यूचे च प्रभो ! दत्त, तं वरं मम साम्प्रतम् । नृपः प्रोचे यदिष्टं ते, तदाख्याहि यथा ददे ।। २०७।। मूलदेवं बिना नान्यः, कोऽपि प्रेष्यो मदालये । अचलश्चायमागच्छ-निवार्य इति साऽवदत् ।। २०८।। अस्त्वेवं किन्तु को हेतु-रिति पृष्टेऽथ भूभृता । देवदत्ताज्ञयावार्ता, तामवोचत माधवी ।। २०९।। रुष्टोऽथ पार्थिव: सार्थ-वाहमाहूय तं जगौ । रे ! किमत्राऽधिपोऽसि त्वं, यदेवं कुरुषे बलम् ? ।। २१० ।। देवदत्तामूलदेवी, रत्नभूतौ पुरे मम । यत्त्वया धर्षितौ तत्त्वां, मारयिष्यामि साम्प्रतम् ।। २११।। क्षुद्रेणानेन भूजाने !, किं हतेनेति वादिनी । देवदत्ताऽमोचयत्तं, भूपश्चेत्यवदत्तदा ।। २१२।। अस्या वाक्येन मुक्तस्त्वं, यद्यप्यचल ! सम्प्रति । तथापि मूलदेवेऽत्रा-ऽऽनीते शुद्धिर्भवेत्तव ।। २१३।। llel lell 16ll lifall liall irail sil lall lesil leil 6ll llell llel llell lell llell llell Hell २३० Mell llell llsil 16ll 16 llel Join Education inte For Personal & Private Use Only HDMw.jainelibrary.org Page #273 -------------------------------------------------------------------------- ________________ lil उत्तराध्ययन सूत्रम llell ||all Insll ||sil Mel चतुरङ्गीयनाम तृतीयsil मध्ययनम् Holl lle २३१ ||sil liall llell Mail |lol lirail || अचलोऽथ नृपं नत्वा-ऽन्वेषयामास सर्वतः । मूलदेवं न तु प्राप, निर्भाग्य इव सेवधिम् ।। २१४ ।। तया न्यूनतया भूपा-भीतः सार्थपतिस्ततः । अगात्पारसकूलं द्राग्, भाण्डान्यादाय वाहनः ।। २१५ ।। इतश्च मूलदेवोऽपि, तद्राज्यमपि नीरसं । मन्यमानो विना देव-दत्तां निर्लवणान्नवत् ।। २१६ ।। प्राहिणोदेवदत्तायै, लेखं सद्भूतपाणिना । साऽपि तं वाचयामासा-5ऽनन्दापूर्णमना इति ।। २१७ ।। (युग्मम्) स्वस्ति वेण्णातटान्मूलदेवेनोजयनीस्थिता । आलिङ्ग्यालाप्यते देव-दत्ता चित्ताब्जहंसिका ।। २१८।। अस्तीह कुशलं देव-गुरुपादप्रसादतः । त्वयाऽपि स्वाङ्गवार्तत्व-वार्ता ज्ञाप्या मुदे मम ।। २१९।। किञ्च साधोर्मया दत्तं, दानं तद्वीक्ष्य मां सुरी । ऊचे वरं वृणुष्वेति, ततोऽहमिति तां जगौ ।। २२० ।। देवदत्तासहस्रभ-युक्तं राज्यं प्रदेहि मे । ततो राज्यं मया लब्धं, तञ्च व्यर्थं त्वया विना ! ।। २२१।। तत्सत्वरं त्वयाऽऽगम्य-मिहापृच्छय धराधरम् । कालक्षेपश्च नात्रार्थे, कर्तव्य इति मङ्गलम् ।। २२२।। वाचयित्वेति सा तुष्टा, दूतमेवमभाषत । अहं तदेकचित्तापि, कुर्वेऽपेक्षां पुरीपतेः ।। २२३ ।। हृष्टो दूतस्ततो गत्वा, भूपमेवं व्यजिज्ञपत् । मूलदेवनृपो देव !, मन्मुखेनेति याचते ।। २२४ ।। स्वामिन्मे देवदत्तायां, निविडं प्रेम वर्तते । तत्सा प्रेष्या यदा तस्या, युष्माकं च रुचिर्भवेत् ।। २२५ ।। तत: प्रोचे नृपो राज्यमप्येतत्तस्य विद्यते । तत्किं विक्रमराजेन, राजैतन्मात्रमर्थितम् ? ।। २२६ ।। lal New २३१ Ifoll Mall Mell leel isil ला in Education International For Personal & Private Use Only " " Page #274 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २३२ Holl iel चतुरङ्गीयनाम ||६|| तृतीयमध्ययनम् |oll इत्युदित्वा देवदत्ता, समाकार्य नृपोऽलपत् । भद्रे ! चिरेण सम्पूर्णं, तव चेतःसमीहितम् ! ।। २२७ ।। देवतादत्तराज्यश्री:, प्राहिणोन्मूलदेवराट् । त्वामानेतुं निजं मर्त्य, तत्त्वया तत्र गम्यताम् ।। २२८ ।। इत्यवन्तीनृपेणोक्ता, सागाद्वेण्णातट क्रमात् । तां च प्रावीविशन्मूल-देवराट् सोत्सवं पुरे ।। २२९ ।। सोऽथ वैषयिकं सौख्यं, भुञ्जानो देवदत्तया । धर्मकृत्यं व्यधान्नित्य-मर्हचैत्यार्चनादिकम् ।। २३०।। इतश्चागण्यपण्यौघं, भृत्वा पारसकूलतः । आगाद्वेण्णातटेऽन्येद्युः, सार्थवाहोऽचलाह्वयः ।। २३१।। किं नामात्र नृपोऽस्तीति, तत्र लोकान् स पृष्टवान् । राजा विक्रमराजाख्यो, वर्ततेऽत्रेति ते जगुः ।। २३२।। ततः स्वर्णमणीमुक्ता-भृतस्थालोपदां दधत् । मापालं प्रेक्षितुं सोऽगा-द्भूपोप्यासनमार्पयत् ।। २३३।। तमुपालक्षयन्मङ्घ, भूपो भूपं तु नाऽचलः । श्रेष्ठिन् ! कुतस्त्वमायासी-रित्यप्राक्षीनृपोऽथ तम् ।। २३४ ।। प्रत्युवाचाऽचल: स्वामि-त्रागां पारसकूलतः । ततस्तं वार्तयामास, प्रजानाथः सगौरवम् ।। २३५ ।। भाण्डं दर्शयितुं पञ्च-कुले तेनाऽथ याचिते । भूपोऽभ्यधात्समेष्यामः, कौतुकेन स्वयं वयम् ।। २३६।। महाप्रसाद इत्युक्तेऽचलेनाऽथ नृपो ययौ । तत्सार्थस्थानमास्थानं, धियां पञ्चकुलान्वितः ।। २३७।। मञ्जिष्ठाक्रमुकादीनि, सोऽपि भाण्डान्यदर्शयत् । ततोऽवदन्नृपो भाण्ड-मिदमेवास्ति किं तव ? ।। २३८ ।। भाण्डं ममेदमेवास्ती-त्युक्ते तेन नृपोऽवदत् । सत्यं ब्रूया न चेच्छुल्क-चौर्यां विग्रहनिग्रहः ।। २३९ ।। llel Itall livall Balll Hell ||७|| Boll Nell leil Isl 16 sil leel llsil Isil २३२ Wall wall ||sil 16 sil min Education International For Personal & Private Use Only Page #275 -------------------------------------------------------------------------- ________________ Hell Isl चतुरङ्गीयनाम Joil उत्तराध्ययन सूत्रम् २३३ तृतीय Mall मध्ययनम् 16 lel Mall all all liall ||oll ||call नान्यस्यापि पुरोलीकं, वचम्यहं किं पुनः प्रभो ! । तेनेत्युक्ते नृपोऽवादी-दिति पञ्चकुलं प्रति ।। २४०।। अर्धदानं श्रेष्ठिनोऽस्य, क्रियतां सत्यवादिनः । किन्तु भाण्डानि सर्वाणि, तोलनीयानि मे पुरः ।। २४१।। तेषां च तोलने भार-वैषम्याद िघाततः । वंशवेधाच मञ्जिष्ठा-द्यन्तमैने नृपोऽपरम् ।। २४२।। भाण्डस्थानानि सर्वाणि, नरेन्द्रोऽभेदयत्ततः । तेभ्यो मुक्तास्वर्णरूप्य-विद्रुमादि विनिर्ययो ।। २४३।। तत्प्रेक्ष्योत्पन्नकोपेना-ऽचलोऽबध्यत भूभृता । अरे प्रत्यक्षचौरोऽयं, बध्यतामिति वादिना ! ।। २४४।। मुक्त्वा भटांश्च तत्सार्थ-स्थानेऽगात्पार्थिवो गृहम् । आरक्षकोऽपि तं बद्ध-मनैषीद्भूपसन्निधौ ।। २४५।। गाढबद्धं च तं दृष्ट्वा, छोटयित्वा च भूधवः । सार्थवाह ! किमु त्वं मां, सञ्जानासीति पृष्टवान् ? ।। २४६।। सोऽवादीद्धवनोद्योत-करं वैरितमोहरम् । त्वां जनेशं दिनेशं च, नो जानाति जडोऽपि कः ? ।। २४७।। चाटुवाक्यैः कृतं सम्यक्, यदि वेत्सि तदा वद । नृपेणेत्युदितः प्रोचे-ऽचलस्तर्हि न वेद्ययहम् ।। २४८।। ततः पृथ्वीपतिर्देव-दत्तामाहूय तं तथा । अदर्शयत्तां च वीक्ष्या-ऽचलोऽभूयाकुलो भृशम् ।। २४९।। ततो विलक्षं मान्यस्ते-क्षणं ह्रीणमधोमुखम् । विस्मयस्मेरनयना, देवदत्तेति तं जगी ।। २५०।। देवाद्विपदमाप्तस्य, कार्यमेवं त्वयाऽपि मे । तदेत्युक्तस्त्वया योऽभू-न्मूलदेवोऽयमस्ति सः ।। २५१।। तदिदं व्यसनं वित्त-देहसन्देहसाधनम् । प्राप्तोऽपि त्वं विमुक्तोऽसि, राज्ञा दीनदयालुना ।। २५२।। Mail Icall Hell 16ll Isll II Wel lls llell lall ||Gl Iroll Illl IISM leli in Ecation Motor lsil For Personal & Private Use Only Page #276 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २३४ वीक्षापत्रोऽथ स श्रेष्ठी, प्रणिपत्य तयोः क्रमान् । इत्युवाचाखिलान्मन्तून्, सहध्वं मे तदाकृतान् ।। २५३।। isi चतुरङ्गीयनाम ल तृतीयआगसा कुपितस्तेन, विचारधवलोनृपः । प्रवेशमप्यवन्त्यां मे, युष्मद्वाचैव दास्यति ।। २५४ ।। isi मध्ययनम् नरदेवोऽवददेव-दत्तादेवी यदा त्वयि । प्रसादमकरोन्मन्तु-र्मया सोढस्तदैव ते ।। २५५।। || ततोऽचल: प्रमुदितो, भूयोऽपि प्रणनाम तौ । स्नपयित्वाऽभोजयत्तं, देवदत्ताऽपि सादरम् ।। २५६ ।। भूपोऽपि भूरिमूल्यानि, दत्वा वासांसि तस्य तत् । शुल्कं मुमोच सन्तो हि, द्विषामप्युपकारिणः ।। २५७।। दूतं दत्वाऽऽत्मनो गन्तु-मवन्त्यां व्यसृजञ्च तम् । अवन्तीशोऽपि तद्वाचा, प्रवेशं तस्य दत्तवान् ।। २५८।। विप्रो निघृणशर्माऽपि, प्राप्तराज्यं निशम्य तम् । अगाद्वेण्णातलं मूल-देवभूपं ननाम च ।। २५९।। प्रत्यभिज्ञाय भूपोऽपि, तं कृतज्ञशिरोमणिः । अदृष्टसेवया तस्मै, ददौ ग्रामं तमेव हि ।। २६० ।। सोऽथ कार्पटिकोऽ श्रीषी-द्यान्द्रग्रासलक्षणात् । स्वप्नादासीन्मूलदेवो, नृपः सम्यग्विचारितात् ।। २६१।। ततः सोऽचिन्तयद्धिङ्मां, यत्स्वप्नस्तादृशस्तदा । आवेदनेन मन्दानां, नीतो निष्फलतां मया ! ।। २६२।। तदद्यापि हि चेत्पीत्वा, गोरसं सरसं शये । तदाहमीदृशं स्वप्नं, भूय: पश्यामि राज्यदम् ! ।। २६३।। इति ध्यायन् राज्यलक्ष्मी, काङ्क्षन् सोऽनिशमस्वपीत् । न तु तं स्वप्नमैक्षिष्ट, गूढमर्थमिवाबुधः । ।। २६४ ।। कदाप्यऽसो कार्पटिकोऽपि पश्येत्स्वप्नं तमप्युत्कटभाग्ययोगात् । न तु प्रमादाच्युतमर्त्यजन्मा, लभेत भूयोऽपि जनो नरत्वम् ! ।।२६५ ।। २३४ Isol ||sil Ill isil lol ||sil isil isil ||sil lil All in Economia For Personal Private Use Only Page #277 -------------------------------------------------------------------------- ________________ ७॥ चतुरङ्गीयनाम lall उत्तराध्ययन सूत्रम् २३५ तृतीय is 16ll ell मध्ययनम् ||sl lel 16 Isl ell 115 Ilasil |s इति स्वप्नदृष्टान्तः षष्ठः ।।६।। अथ 'चक्केत्ति' पदसूचितो राधावेधदृष्टान्तस्तथा हि - अभूदिन्द्रपुरं नाम, पुरमिन्द्रपुरोपमम् । नृपस्तत्रेन्द्रदत्ताह्वो, बभूवेन्द्र इव श्रिया ।।१।। राजस्तस्याऽभवन् बढ्यो, वल्लभाः प्राणवल्लभाः । सुता द्वाविंशतिस्तासा-मासन् पृथ्वीपतिप्रियाः ।।२।। तांस्तु सर्वानपि नृपो, महोत्सवपुरस्सरम् । कलाभ्यासार्थममुच-त्कलाचार्यस्य सन्निधौ ।।३।। स च भूपोऽन्यदा प्रेक्ष्य, मन्त्रिपुत्री मनोरमाम् । उपयेमे तां च मन्त्री, दीर्घदर्शीत्यशिक्षयत् ।। ४।। यदा गर्भसमुत्पत्ति-र्जायते तव हे सुते ! । तदा दिनादिकं सर्व-मपि ज्ञाप्यं त्वया मम ।।५।। प्रतिपेदे पितुर्वाणी, तथाऽमात्यसुताऽपि ताम् । नोद्वाहमनु भूपस्तु, तां पस्पर्श ददर्श च ।।६।। बहुप्रियो भूप्रियस्तां, सस्माराऽपि न कर्हिचित् ! । भूरिभार्यस्य किं कार्य, तस्य न स्यात् विनापि ताम् ? ।।७।। अन्यदा तामृतस्त्रातां, ददर्श पृथिवीपतिः । वधूः कस्येयमित्यन्याः, पप्रच्छ च निजप्रियाः ।।८।। प्रभो ! तवैव पत्नीय-मिति ताभिरुदीरिते । तयैव सह तां रात्रि-मुवासाऽवनिवासवः ।।९।। तत्रैव रात्रौ सा गर्भ, बभार नृपसङ्गमात् । स्वातिपाथोमुचः सङ्गा-च्छुक्तिर्मुक्तामणीमिव ।।१०।। गर्भसम्भवकालं तं, साऽथ पित्रे न्यवेदयत् । अभिज्ञानार्थमुर्वीश-प्रोक्तानि वचनानि च ।।११।। साभिज्ञानं धीसखोऽपि, तत्सर्वं पत्रके लिखत् । नृपाज्ञयाऽऽनयत्तां च, स्वगेहे प्रसवोन्मुखीम् ।।१२।। lish ||5|| leil lol २३५ ||Gll lls la Isl For Personal & Private Use Only Page #278 -------------------------------------------------------------------------- ________________ ||ll all all IIGI is चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २३६ foll MS तृतीय मध्ययनम् ||ell Isll llell Ilsil all foll loll Ill Hell ||5ll गर्भकाले च सम्पूर्णे, साऽसूत सुतमुत्तमम् । ततः प्रमुदितोऽमात्य-स्तस्य जन्मोत्सवं व्यधात् ।।१३।। सुरेन्द्रदत्त इत्याख्या, तस्य चक्रे च सोत्सवम् । सोऽप्यवर्धिष्ट तद्नहे, कल्पद्रुरिव नन्दने ।। १४ ।। अग्निकाख्यः पर्वतको, बहली सागराभिधः । दासेरा इति चत्वार-स्तस्याऽभूवन् सहोद्भवाः ।। १५ ।। तैश्चतुर्भिः समं दासा-पत्यः क्रीडा मनोरमाम् । कुर्वाण: स कलाभ्यास-योग्यः समजनि क्रमात् ।।१६।। तं च मातामहोऽन्येद्युः, कलाग्रहणहेतवे । कलाचार्यस्य तस्यैवा-ऽभ्यासेऽमुञ्चन्महामहैः ।।१७।। मातामहकलाचार्यशिक्षाभिः सकला अपि । क्रीडास्त्यक्त्वा कलाभ्यास-मेकचित्तो व्यधत्त सः ।।१८।। दासेरास्ते कलाभ्यासा-वसरे पूर्वसंस्तवात् । अन्तरायान् व्यधूस्तस्य, तुमुलाकर्षणादिना ।।१९।। तैरप्यस्खलितोत्साहः, कुर्वन् सोऽभ्यासमन्वहम् । स्वभाववत्सदभ्यस्ता-श्चक्रे द्वासप्तति कलाः ।। २० ।। विशेषाञ्च धनुर्वेदा-भ्यासं स विदधे तथा । असाधयद्यथाराधा-वेधमप्यनुवासरम् ।। २१।। ते तु द्वाविंशतिः सम्य-क्कलाभ्यासं न चक्रिरे । कुर्वन्तो विविधां क्रीडा-मन्योन्यं वल्गनादिकाम् ।। २२।। पाठकेन प्रणुन्नास्तु, कलाग्रहणकर्मणि । दुष्टवाक्यानि जल्पन्तो-ऽभूवंस्तत्कुट्टनोद्यताः ! ।। २३।। तांश्च कम्बादिनाचार्य-स्ताडयेद्यदि कर्हिचित् । तदा रुदन्तस्ते गत्वा, स्वमातृणां न्यवेदयन् ।। २४ ।। ततस्तास्तं कलाचार्य-मित्युपालम्भयन् रुषा । भवन्त्यस्मादृशां प्राय-स्तनया: खलु दुर्लभाः ! ।। २५ ।। Ilvall Poll Ill lall ||6| ||Gll Illl २३६ ell ||sll Jain Education in For Personal & Private Use Only lallantainelibrary.org Page #279 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् २३७ ATT AT ॥७॥ Jain Education Intonal तदस्माकं सुता एते, पाठनीया यथासुखम् । ताडनीयास्तु युष्माभिर्नैव निष्ठुरमानसैः ।। २६ ।। ततो दध्यावुपाध्यायो ऽमीषामध्यापनान्मया । सम्प्राप्तं नैव सन्मान मुपालम्भस्त्वलभ्यत ! ।। २७ ।। तदमीषां शूकलाश्व-देश्यानां दुष्टचेतसाम् । अध्यापनप्रयासेन, ममातिबहुना कृतम् ! ।। २८ ।। तेनेत्युपेक्षिताः क्ष्माप-पुत्रास्ते सकलाः कलाः । नाम्नैव जगृहुः सम्यक्, नत्वविन्दन्त काञ्चन ।। २९ । । यतः - "नानुद्योगवता न च प्रवसता नात्मानमुत्कर्षता, नालस्योपहतेन नान्यमनसा नाचार्यविद्वेषिणा । न भ्रूभङ्गविलासविस्मितमुखीं सीमन्तिनीं ध्यायता, लोके ख्यातिकरः सतामभिमतो विद्यागुणः प्राप्यते ! ।। ३० ।। " तादृशानपि भूपस्तान्, विवेद विदुषोऽखिलान् । आन्तरङ्गं गुणं वेत्ति, परीक्षामन्तरा हि कः ? ।। ३१ । । सपुत्रां मन्त्रिपुत्रीं तु, पूर्ववद्व्यस्मरन्नृपः । गताहर्भुक्तमप्यल्पबुद्धयो हि स्मरन्ति न ! ।। ३२ ।। इतश्च मथुरापुर्यां, जितशत्रोर्महीपतेः । भूर्भुवः स्वर्वधूजैत्रा, सुता निर्वृतिरित्यभूत् ।। ३३ ।। तामशेषकलादक्षां, प्राप्ताभिनवयौवनाम् । अन्येद्युः प्राहिणोन्माता, परिष्कृत्य नृपान्तिके ।। ३४ ।। साऽपि गत्वा सभामध्ये, प्रणनाम महीधवम् । तां निवेश्य निजोत्सङ्गे नृपोप्येवमचिन्तयत् ।। ३५ ।। पाणिग्रहणयोग्याऽसौ सुताऽभूत्प्राप्तयौवना । प्रायो भवन्ति भूपानां, नन्दनाश्च स्वयंवराः ।। ३६ ।। तदभीष्टेन भर्त्राऽसौ विवाह्येति विमृश्य सः । सुते कस्ते वराऽभीष्टः, सस्नेहमिति पृष्टवान् ? ।। ३७ ।। For Personal & Private Use Only ATTTTTTT ॥ चतुरङ्गीयनाम तृतीय मध्ययनम् २३७ Page #280 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २३८ Is चतुरङ्गीयनाम कि तृतीयMH मध्ययनम् सा प्रोचे यः पुमान् राधा-वेधं साधयति स्फुटम् । स्वामिन्नहं वरिष्यामि, तं वरं वसुधावरम् ।।३८।। तत इन्द्रपुराधीश-स्येन्द्रदत्तस्य भूभुजः । कलाभ्यासपरान् भूय-स्तरानाकर्ण्य नन्दनान् ।।३९।। जितशत्रुनृपस्तत्र, गन्तुं प्रातिष्ठिपत्सुताम् । युक्तां वृद्धः कुलामात्यै-श्चतुरङ्गचमूवृताम् ।। ४०।। (युग्मम्) क्रमादिन्द्रपुरे साऽगा-दिन्द्रदत्तनृपोऽपि ताम् । पुरे प्रावीविशत्तुष्ट-चेता गुरुभिरुत्सवैः ।। ४१।। दध्यौ चाऽशेषभूपेभ्यः, कृतपुण्योऽस्मि नन्वहम् । यत्कनीयं विहायान्या-न्मत्सुतं परिणेष्यति ! ।। ४२।। ध्यायन्निति प्रतिज्ञां च, तस्यास्तामवधारयन् । अकारयनृपो भव्यं, स्वयंवरणमण्डपम् ।। ४३।। काञ्चनस्तम्भसंलग्न-चञ्चन्माणिक्यतोरणे । मौक्तिकस्वस्तिकश्रेणी-दन्तुरीभूतभूतले ।। ४४ ।। सुगन्धिपञ्चवर्णाढ्य-पुष्पप्रकरपूजिते । विचित्रोल्लोचरचना-चित्रीयितजगत्त्रये ।। ४५।। अकाण्डोद्भूतसन्ध्याभ्र-पटलभ्रान्तिकारिभिः । अभ्रंलिहै: पञ्चवर्णः, केतुल:विभूषिते ।। ४६।। तस्मिंश्च मण्डपे शक्रा-स्थानमण्डपसन्निभे । इन्द्रदत्तो नृपः स्तम्भ-मेकमुचैरतिष्ठिपत् ।। ४७।। (चतुर्भिः कलापकम्) चत्वारि सृष्ट्या चत्वारि, संहत्या चातिवेगतः । भ्राम्यन्ति लोहचक्राणि, स्तम्भोर्ध्वं च न्यवीविशत् ।। ४८।। तेषां चोपरि राधेति-प्रसिद्धां शालभञ्जिकाम् । अस्थापयदधस्ताच, तैलसम्पूर्ण कुण्डिकाम् ।। ४९।। कुण्डीतैलस्थचक्रादि-प्रतिबिम्बानुसारतः । राधाया वामनयनं, वेध्यं तत्र च साधकैः ।।५०।। ॥७॥ llol lloll lifoll २३८ leel For Personal Private Use Only liel Page #281 -------------------------------------------------------------------------- ________________ lloll Mol चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् तृतीय २३९ llel ill मध्ययनम् ततः स भूपः सानन्दं, द्वाविंशत्या सुतैः समम् । पुराबहिःस्थे तत्रागा-न्मण्डपे सपरिच्छदः ।। ५१।। सुरेन्द्रदत्तसचिव-स्तत्रागात्सचिवोऽपि सः । पौराश्च कोटिशस्तत्रा-ऽऽययुः कौतुकमीक्षितुम् ।। ५२।। सर्वालङ्कारसुभगा, लक्ष्मीरिव वपुष्मती । स्वयंवरस्रजं काम-दोलाभां बिभ्रती करे ।। ५३।। दधाना श्वेतवस्त्राणि, व्यूतानीवेन्दुकान्तिभिः । हरन्ती स्वर्वधूगर्व, नेत्ररेव सविभ्रमः ।।५४।। दर्शनादपि विश्वेषां, विशां निवृतिदायिनी । तस्थौ निर्वृतिकन्यापि, तस्य स्तम्भस्य सन्निधौ ।।५५।। (त्रिभिर्विशेषकम्) अथोचे भूपतिज्येष्ठ-सुतं श्रीमालिसञ्ज्ञकम् । राधावेधात्कनीमेना, राज्यं चाप्नुहि वत्स हे ! ॥५६॥ स त्वनभ्यासतश्चापा-कर्षणेप्यक्षमोऽभवत् । तथापि धाष्टमालम्ब्य, कथञ्चित्तदुपाददे ।।५७।। यत्र वा तत्र वा यातु, मुक्तः श्रीमालिना शरः । इत्युक्त्वा सोऽमुचद्वाणं, सद्यः पाञ्चालिकां प्रति ।। ५८।। विशिख: स तु चक्रेणा-स्फाल्य भग्नोऽपतद्भुवि । अहो ! कलावानिति सो-ऽहासि लोकैस्ततो भृशम् ! ।। ५९।। वीक्षापन्नस्ततो वीक्षा-म्बभूव भुवमेव सः । विविक्षुरिव पातालं, तया निन्दोत्थया हिया ।।६०।। शरः कस्याप्येवमेक-मतिचक्राम चक्रकम् । कस्यापि द्वे त्रीणि कस्या-प्यन्येषां चान्यतो ययौ ।। ६१।। न पुनः कोऽपि राट्पुत्रो, राधावेधमसाधयत् । मिथो नस्तुल्यता हानि-र्माऽभूदिति धिया किमु ! ।।२।। तद्विलोक्य सनिर्वेद, दध्यावेवं धराधवः । अमीभिस्तनयैर्लोक-समक्षं धर्षितोऽस्मि हा ! ।। ६३ ।। ||sil २३९ lifall all liall llll liall Isl fall ||sil Isill Join Education international For Personal Private Use Only Page #282 -------------------------------------------------------------------------- ________________ उत्तराध्ययन isil चतुरङ्गीयनाम सूत्रम् तृतीय २४० Jisil Is मध्ययनम् Isi || || ||Rai भूतलव्यापिमत्कीर्ति-मूत्तिसंहारकारिणः । मम वैरिण एवामी, पुत्ररूपेण जज्ञिरे ! ।।६४।। अमीभिः सत्कलाहीन-भूयोभिरपि किं सुतैः ? । श्रेष्ठः कलावांस्त्वेकोऽपि, क्षीराब्धेरिव चन्द्रमाः ! ।। ६५ ।। पुत्रो हि गुणवान् पित्रो-महानन्दाय जायते । गुणहीनस्तु दुःखाय, वढेधूम इवाङ्गजः । ।। ६६ ।। यदाहुः - "कामं श्यामवपुस्तथा मलिनयत्यावासवस्त्रादिकम्, लोकं रोदयते भनक्ति जनतागोष्ठी क्षणेनापि यः । मार्गेऽप्यङ्गलिलग्न एव जनकस्याभ्येति न श्रेयसे, हा ! स्वाहाप्रिय ! धूममङ्गजमिमं सूत्वा न किं लजित: ? ।।६७।।" गतसर्वस्ववद्भूपे, ध्यायत्येवमधोमुखे । उवाच सचिवः स्वामिन् !, किमेवं दुर्मनायसे ? ।। ६८।। बभाषे भूपतिर्मन्निन् !, पुत्ररेभिरशिक्षितैः । ध्वस्तो मे महिमा तेन, दौर्मनस्यं श्रयाम्यहम् ! ।। ६९।। मन्त्र्यूचे, दौर्मनस्येन, कृतं यत्ते सुतोऽपरः । सुरेन्द्रदत्तनामाऽस्ति, दौहित्रो मे कलानिधिः ।। ७०।। राधावेधं विधातुं स, प्रभूष्णुर्विद्यते प्रभो ! । तदाकाऽभ्यधाद्भूपो, मन्त्रिन्नाहं स्मरामि तम् ! ।। ७१।। राज्ञः पुरं ततो वृत्त-पत्रं तत्सचिवोऽमुचत् । तद्वाचयित्वा स्मृत्वा च, सर्वं भूपोऽप्यमोदत ।।७२।। क्वाऽधुना स सुतोऽस्तीति, राज्ञोक्ते धीसखोऽपि तम् । दर्शयामास भूपोऽपि, तमालिङ्ग येत्यवोचत ।। ७३।। राधावेधं साधयित्वा, वत्स ! केनाप्यसाधितम् । राज्ययुक्तां कनीमेनां, स्वीकुरु त्वं महामते ! ।। ७४ ।। ततः प्रमाणमादेशः, पूज्यानामित्युदीर्य सः । स्तम्भस्य तस्य पार्श्वे च, गत्वा चापमुपाददे ।। ७५।। ||sil Hell Holl Irall 16ll lall Isil ial ||61 lall Boll loll likel lol Joil lal Isl For Personal & Private Use Only Page #283 -------------------------------------------------------------------------- ________________ Illl Isil Mei का चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २४१ lifal ||sll ||61 in तृतीय lol Moli मध्ययनम् || ill l ial sill Ioll IIGll lol IMel lel अधिजीकृत्य तत्सत्य-सन्धः सन्धाय चाशुगम् । ऊर्ध्वमुष्टिरधोदृष्टि-स्तत्र तस्थौ च भूपभूः ।।७६।। दध्यौ निर्वृत्तिकन्याऽपि, वीक्ष्य तं रूपमन्मथम् । अहो रूपमहो कान्ति-रहो लावण्यमद्भुतम् ! ।। ७७।। एष विध्यति चेद्राधा, तत्कृतार्था भवाम्यहम् । ध्यायन्तीति तदेकाग्र-चित्तासीद्योगिनीव सा ।। ७८।। तदा च तत्समीपस्था, दासेरास्ते चतुर्दिशम् । चक्रुः कोलाहलं प्रोचैस्तालिकास्फालनादिना ।। ७९।। तेऽपि द्वाविंशती राज-सुता उल्लण्ठभाषणैः । असौ विध्यतु मा राधा-मित्यपायान् वितेनिरे ।।८।। स्खलिते सति ते शीर्ष, छेत्स्याव इति वादिनौ । पार्श्वयोस्तस्थतुस्तस्य, खड्गव्यग्रकरो नरौ ।। ८१।। समीपस्थः कलाचार्यो-ऽप्येवं स्माह मुहुर्मुहुः । स्खलिते ते वधो भावी, तद्भूयास्त्वं समाहितः ।। ८२।। दासेरांस्तान् कुमारांश्चा-ऽगणयन् सुभटौ च तौ । कुण्डिकातैलसङ्क्रान्त-चक्रान्तर्यस्तलोचनः ।। ८३।। लक्ष्ये निरुद्धया दृष्ट्या, ज्ञात्वा चक्राष्टकान्तरम् । तदेकानमनाः सद्यः, कुमारो व्यमुचच्छरम् ।। ८४ ।। (युग्मम्) प्रविश्य तेषां चक्राणा-मन्तराले शरोऽपि सः । क्षणाद्विव्याध राधाया, वामनेत्रकनीनिकाम् ।। ८५।। ततो लोकैः प्रमुदितै-श्चक्रे जयजयारवः । तदैकाग्र्यकरस्थैर्य-लघुहस्तत्वशंसिभिः ।। ८६।। तदा निर्वृत्तिकन्याऽपि, मुखे तस्य प्रमोदभाक् । कटाक्षमालिकां न्यास्थ-त्कण्ठे तु कुसुमस्त्रजम् ।। ८७।। तमोभिरिव लोकस्य, सुतैरेभिरभून्मम । यन्मालिन्यं तदा पूर्ण-विधुनेव त्वया हृतम् ।। ८८।। licill ||Gll Ill ||Gll s el ill || Ildall IGN lol ||७|| Illl Ill Ilall WooM Jell lell २४१ all llol leel 16ll ational MoM Jan Education n For Personal & Private Use Only Page #284 -------------------------------------------------------------------------- ________________ Jell उत्तराध्ययन सूत्रम् २४२ 6 चतुरङ्गीयनाम तृतीयHell मध्ययनम् ||sil foll ||Gll Iroll ||sil तत्त्वयैव सुतेनाह-मस्मि पुत्रीत्युदीरयन् । तदेन्द्रदत्तराजेन्द्रः, प्रेम्णा तं परिषस्वजे ।। ८९।। (युग्मम्) ततः कुमारस्तां कन्या-मुपायंस्त महामहैः । इन्द्रदत्तनरेन्द्रोऽपि, तस्मै राज्यं ददौ क्रमात् ।। ९०।। ते तु द्वाविंशति: पूर्व-मनभ्यासात्तदा कथम् । राधावेधं साधयन्ति, श्रयन्ति च नृपश्रियम् ? ।। ९१।। दिव्यानुभावादथ तेऽपि राधा-वेधं कुमाराः किल साधयेयुः । प्रमत्तचित्तस्तु जनो नरत्वा-झ्युतः पुनस्तन्न लभेत सद्यः ।।१२।। इति राधावेधदृष्टान्तः सप्तमः ।।७।। अथ चर्मदृष्टान्तस्तथा हि - हृद एकोऽभवत् क्वापि, योजनानि सहस्रशः । विस्तीर्णोऽगाधपानीयो, भूरिनीरचरैभृतः ।।१।। तस्य चोपरि शेवाल-जालैरन्योन्यसङ्गतैः । सर्वत्राच्छादनं चर्म-समानं समभूत्सदा ।।२।। तत्र चेकोऽवसत्कूर्मः, पुत्रपौत्रादिसंयुतः । ग्रीवां प्रसारयामास, स चाब्दानां शते शते ।।३।। अन्यदा तस्य सान्द्रस्य, मध्ये शेवालचर्मणः । छिद्रं बभूव प्रबल-समीरणसमीरणात् ।।४।। दैवयोगात्स कूर्मोऽपि, ग्रीवां प्रासारयत्तदा । रन्ध्रेण तेन ग्रीवाऽपि, निरगाझर्मणो बहिः ।।५।। ततः स पूर्णिमाचन्द्र-तारामण्डलमण्डितम् । अदृष्टपूर्वमाकाशं, वीक्ष्यात्यन्तं विसिष्मिये ।।६।। महाश्चर्यमिदं स्वीय-बन्धूनां दर्शयाम्यहम् । ध्यात्वेत्याह्वातुमात्मीया-न्मध्ये हृदमगाच सः ।।७।। तानाहूय समेतस्तु, न लेभे पर्यटन्नपि । तच्छिद्रं पवनोद्भूतः, शेवालैः स्थगितं क्षणात् ! ।।८।। ||Gll Iell lall Ioll leill llol Isil lisil lisill loll २४२ Isill in Econo For Personal Private Use Only Page #285 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २४३ IIM I161 llel likel lis lel sil llsil Isl ||७|| कूर्मः पुनस्तत्र लभेत रन्ध्र, पश्येच पूर्णं शशिनं कदाचित् । परिच्युतो मर्त्यभवानरत्वं, लभेत जन्तुर्न तु धर्महीनः ! ।।९।। ॥ चतुरङ्गीयनाम इति चर्मदृष्टान्तोऽष्टमः ।।८।। अथ युगदृष्टान्तः तथा हि - तृतीय मध्ययनम् अस्ति स्वयम्भुरमण-वारिधिर्वलयाकृतिः । सहस्रयोजनोद्वेधो-ऽसङ्ख्ययोजनविस्तृतः ।।१।। विहाय वलयं सर्वाकारैर्जलचरे ते । सर्वेषामपि वार्डीना-मन्तिमे तत्र नीरधो ।।२।। देवः कोऽपि दिशि प्राच्या, लीलया निक्षिपेद्युगम् । युगस्य तस्य ककुभि, पश्चिमायां च कीलिकाम् ।।३।। (युग्मम्) तस्मिन्नपारेऽकूपारे, भ्राम्यन्ती समिलाऽथ सा । स्वयमेव युगच्छिद्रे, प्रविशेत्किं कदाचन ? ।।४।। प्रचण्डवातोत्थितवीचिनुन्ना, देवात्स्वयं साऽपि युगस्य रन्ध्रे । कुर्यात्प्रवेशं न तु पुण्यहीनः, पुमान्पुनर्विन्दति मर्त्यभावम् ! ।।५।। इति युगदृष्टान्तो नवमः ।।९।। अथ परमाणुदृष्टान्तस्तथा हि - स्तम्भमेकं महामानं, माणिक्यमयमुत्तमम् । स्वसामर्थ्यपरीक्षार्थं, गीर्वाण: कोप्यचूर्णयत् ।।१।। तश चूर्णमतिश्लक्ष्णं, निर्माय परमाणुवत् । नलिकान्तर्निचिक्षेप, क्षेपीयः स सुधाशनः ।।२।। आरुह्य मेरुचूलायां, सोऽथ फूत्कृतमारुतैः । द्रुतमुल्लालयामास, तञ्चूर्ण परितोऽखिलम् ।।३।। तेन देवेन विक्षिप्ता-स्ततस्ते परमाणवः । प्रचण्डपवनोद्भूता, अभजन्त दिशोदिशम् ।।४।। अथ विश्वत्रये कोऽपि, शक्तिमान् विद्यते न सः । यस्तं स्तम्भं पुनः कुर्या-तैरेव परमाणुभिः ।।५।। foll Ifoll isill islil 6. Isl Isl ||oll 6ll llsl Isll ell For Personal Private Use Only Page #286 -------------------------------------------------------------------------- ________________ lall ||6ll उत्तराध्ययन lIsil oull सूत्रम् 16ll 16ll २४४ in तृतीय स्तम्भो यथाऽसौ परमाणुभिस्तैः, केनापि निष्पादयितुं न शक्यः । प्रमादिना प्राणभृता तथैव, भूयोऽपि लभ्येत न मानवत्वम् ।।६।। इति ।। चतुरङ्गीयनाम यद्वा काऽपि सभा भूरि-स्तम्भा दग्धा कृशानुना । तैरैव पुद्गलैर्न स्या-त्तथा नृत्वेऽपि भावना ।।७।। lol मध्ययनम् Isll इति वा परमाणुदृष्टान्तो दशमः ।।१०।। इत्थं जिनेन्द्रगदितानि मनुष्यजन्म-दौर्लभ्यसूचनचणानि निदर्शनानि । आकर्ण्य भो भविजना: ! भगवत्प्रणीते, धर्मे महोदयकरे कुरुत प्रयत्नम् ।।६२६ ।। इति दश दृष्टान्ताः सम्पूर्णाः । तत्र यथा मानुषत्वं दुर्लभं तथा दर्शयितुमाह - समावण्णा ण संसारे, नाणागुत्तासु जाइसु । कम्मा नाणाविहा कट्ट, पुढो विस्संभिआ पया ।।२।। व्याख्या - समापन्नाः समन्तात्प्राप्ताः प्रजा इति योगः, मानुष्यमिति गम्यते, 'णेति' वाक्यालङ्कारे, क्वेत्याह संसारे भवे, तत्रापि क्वेत्याहill ॥ नानागोत्रासु अनेकाभिधानासु जातिषु क्षत्रियादिषु, अत्र हेतुमाह-कर्माणि ज्ञानावरणीयादीनि नानाविधानि अनेकप्रकाराणि कृत्वा निवर्त्य ! 6 तेषामधीनाः सन्तः 'पुढोत्ति' पृथक्भेदेन एकैकश इत्यर्थः, 'विस्संभिअत्ति' प्राकृतत्वादनुस्वारलोपे विश्वभृतो जगत्पूरका वर्तन्ते इति शेषः, कि क्वचित्कदाचिदुत्पत्त्या सर्वजगह्यापनादुक्तं च - "नत्थि किर सो पएसो, लोए वालग्गकोडिमित्तोवि । जम्मणमरणबाहा, जत्थ जिएहिं न संपत्ता ॥१॥" ततोऽवाप्याऽपि नरजन्म स्वकृतकर्मानुभावतोऽन्यान्यगतिभागिन्य एव प्रजा जनसमूहरूपा भवन्तीति दुर्लभमेव पुनर्नरजन्मेति सूत्रार्थः |२।। एतदेव स्पष्टयति - || २४४ |lol lloll llol Ilal Ifoll Join Education international For Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् मध्ययनम् एगया देवलोएसु, नरएसुवि एगया । एगया आसुरं कायं अहाकम्मेहिं गच्छइ ।।३।। ial चतुरङ्गीयनाम तृतीयव्याख्या - एकदा शुभकर्मानुभवकाले देवलोकेषु सौधर्मादिषु, नरकेषु च रत्नप्रभादिषु, अपिशब्दश्चकारार्थे, एकदा दुष्कर्मोदयकाले, एकदा ॥ Hel 'आसुरं' असुरसम्बन्धिनं कायं निकायं, 'अहाकम्मेहिति' यथाकर्मभिस्तत्तद्गत्यनुरूपचेष्टितैर्यथायोगं सरागसंयममहारम्भ-बालतपःप्रभृतिभिः, in Mel 'गच्छइत्ति' वचनव्यत्ययाद्गच्छन्ति प्राणिन इत्युत्तरेण योग इति सूत्रार्थः ।।३।। एगया खत्तिओ होई, तओ चंडालबोक्कसो । तओ कीडपयंगो अ, तओ कुंथुपिवीलिआ ।।४।। व्याख्या - एकदा क्षत्रियो राजा भवति, जन्तुरिति गम्यं, सूत्रवैचित्र्याबहुचनप्रकमेप्येकवचनं, ततस्तदनन्तरं चण्डालो मातङ्गः, यता ॥ शूद्रेण ब्राह्मण्या जातश्चण्डालः, बोक्कसो वर्णान्तरसङ्करजन्मा, तथाहि-ब्राह्मणेन शूद्रयां जातो निषादः, ब्राह्मणेनैव वैश्यस्त्रियां जातश्चाम्बष्ठ । ॥ इत्युच्यते । तत्र निषादेनाम्बष्ठ्यां जातस्तु बोक्कसो भण्यत इति वृद्धवादः । इह च क्षत्रियचाण्डालबोक्कसग्रहणाद्यथाक्रमं सर्वा 6 उच्चनीचसङ्कीर्णजातय उपलक्षिताः । ततः कीट: प्रसिद्धः, पतङ्गः शलभः, चः समुझये, कुन्थुः, पिपीलिका च, भवतीति योज्यं, - अशेषतिर्यग्भेदोपलक्षणञ्चेदमिति सूत्रार्थः ।। ४।। इत्थं सर्वत्र पर्यटन्तोऽपि गुरुकर्मत्वेन ते न निर्विद्यन्ते इत्याह - एवमावट्टजोणीसु, पाणिणो कम्मकिब्बिसा । न निविजंति संसारे, सबढेसु व खत्तिआ ।।५।। व्याख्या - एवम्, अनेन न्यायेन 'आवर्तः' पुनः पुनर्धमणरूपः परिवर्तस्तत्प्रधाना योनयश्चतुरशीतिलक्षप्रमाणानि जीवोत्पत्तिस्थानानि २४५ lol ||sil liroll ||७|| lish llel Hal For Personal Private Use Only Page #288 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २४६ ופיון loll ॥७॥ आवर्तयनयस्तासु, प्राणिनः जीवाः, कर्मणा क्लिष्टेन किल्विषाः - अधमाः कर्मकिल्विषाः, न निर्विद्यन्ते कदैतस्मात्पर्यटनान्मोक्षो भावीति नोद्विजन्ते, संसारे भवे, केष्विव के ? सर्वे च ते अर्थाश्च धनकनकादयः सर्वार्थाः तेष्विव क्षत्रियाः राजानः, अयं भावः यथा मनोज्ञान् शब्दादीन् भुञ्जानानां तेषां तृष्णा वर्धते एवं तासु तासु योनिषु पुनः पुनरुत्पत्तिमनुभवतामपि संसारिणां, कथमन्यथा ते तत्प्रतिघातार्थं नोद्यमं कुर्युः ? इति सूत्रार्थः । । ५ । । ततश्चकम्मसंहिं संमूढा, दुक्खआ बहुवेअणा । अमाणुसासु जोणीसु, विणिहम्मंति पाणिणो ।। ६ ।। व्याख्या – कर्मसङ्गैर्ज्ञानावरणीयादिकर्मसम्बन्धैः सम्मूढाः अत्यर्थं मूढाः दुःखिता असातयुक्ताः, कदाचित्तन्मानसमेवैकं स्यादित्याह-बहुवेदना भूरिशारीरपीडाः, अमानुषीषु नरकतिर्यगाभियोग्यादिदेवदुर्गतिसम्बन्धिनीषु योनिषु विनिहन्यन्ते, विशेषेण निपात्यन्ते, अर्थात्कर्मभिः न तु ताभ्य उत्तारं लभन्ते प्राणिनो जीवास्ततो दुर्लभमेव मानवत्वमिति सूत्रार्थः ।। ६ ।। कथं तर्हि तदवाप्तिरित्याह - कम्माणं तु पहाणाए, आणुपुव्वी कयाइ उ । जीवा सोहिमणुप्पत्ता, आययंति मणुस्यं ।।७।। व्याख्या - कर्मणां तु पुनर्नरकगतिप्रतिबन्धकानामनन्तानुबन्ध्यादीनां 'पहाणाएत्ति' प्रहाण्या अपगमेन, कथं प्रहाणिरित्याह- आनुपूर्व्या ॥ क्रमेण, न तु झगित्येव, अत एवाह 'कयाइउत्ति' तु शब्द एवकारार्थे, ततः कदाचिदेव न सर्वदा जीवाः प्राणिनः शुद्धिं क्लिष्टकर्मापगमात्मिकां, अनुप्राप्ताः सम्प्राप्ताः आददते स्वीकुर्वन्ति मनुष्यतां मनुजजन्म, विशिष्टशुद्धिनिबन्धनैस्तनुकषायत्वादिभिरेव तदायुर्बन्धादिति सूत्रार्थः ।। ७।। एवं कथञ्चिन्मनुष्ये प्राप्तेऽपि श्रुतिदुर्लभेत्याह For Personal & Private Use Only चतुरङ्गीयनाम तृतीय मध्ययनम् २४६ Page #289 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २४७ on तृतीय ला माणुस्सं विग्गहं लड़े, सुइ धम्मस्स दुल्लहा । जं सुचा पडिवखंति, तवं खंतिमहिंसयं ।।८।। ॥ चतुरङ्गीयनाम व्याख्या - 'माणुस्संति' सूत्रत्वान्मानुष्यकं मनुष्यभवसम्बन्धिनं विग्रहं देहं, 'लढुंति' लब्ध्वाऽपि, अपेर्गम्यत्वात्, श्रुतिः श्रवणं, धर्मस्य दुर्लभा lal मध्ययनम् 6. दुष्पापा पूर्वोक्तालस्यादिहेतुभिः, स च धर्म: "मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराह्ने । द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते is शाक्यसिंहेन दृष्टः ।।१॥" इत्यादिबौद्धादिकल्पितोऽपि स्यादतस्तदपोहार्थमाह-यं धर्मं श्रुत्वा प्रतिपद्यन्ते भव्या इति शेषः, तपोऽनशनादि । 6 द्वादशविधं, शान्तिं क्रोधजयलक्षणां, मानादिजयोपलक्षणञ्चैषा, अहिंस्रतां हिंसनशीलत्वाभावं, अनेन प्रथमव्रतमुक्तं, शेषव्रतोपलक्षणीतत्, leol M एतद्वृत्तितुल्यानि हि शेषव्रतानि, एवञ्च तपसः क्षान्तिप्रभृतिचतुष्टयस्य महाव्रतपञ्चकस्य चाभिधानाद्दशविधोऽपि धर्मोऽभ्यधायीति सूत्रार्थः ।।८।। ISM श्रुतिप्राप्तावपि श्रद्धा दुर्लभेत्याह - llol __ आहञ्च सवणं लद्धं, सद्धा परमदुल्लहा । सोचा नेआउअं मग्गं, बहवे परभस्सई ।।९।। व्याख्या - 'आह' कदाचित् श्रवणं प्रक्रमाद्धर्मस्याकर्णनं, उपलक्षणत्वान्मानुष्यं च, 'लद्धंति' अपिशब्दस्य गम्यमानत्वात् । लब्ध्वाप्यवाप्यापि श्रद्धा धर्मरुचिरूपा परमदुर्लभातीवदुरापा, कुतः पुनः परमदुर्लभत्वमस्या इत्याह-श्रुत्वाकर्ण्य नैयायिकं न्यायोपपत्रं मार्ग fol सम्यग्दर्शनादिरूपं मुक्तिपथं बहवोऽनेके 'परिभस्सइत्ति' परिभ्रश्यन्ति च्यवन्ते, प्रक्रमानैयायिकमार्गादेव । यथा जमालिप्रभृतयः, यश । non प्राप्तमप्यपैति तचिन्तामणिवत्परमदुर्लभमेवेतिभावः । अथ के ते जमालिप्रभृतय इति तद्वक्तव्यता लिख्यते, तद्यथा-"बहुरय जमालि पभवा १, llol Isill Illl Ill Isl JainEducation international For Personal Private Use Only Page #290 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २४८ Isl lloll | जीवपएसा य तीसगुत्ताओ २ । अव्बत्तासाढाओ ३, सामुच्छेआसमित्ताओ ४ ।।१।। गंगाओ दो किरिआ ५, छलुआ तेरासिआण उप्पत्ती ६ । चतुरङ्गीयनाम ॥ थेराय गोट्ठमाहिल-पुट्ठमबद्धं परूवंति ७ ।।२।।" अनयोरर्थः - बहुभिः समयैर्वस्तु निष्पद्यते न त्वेकसमयेनेतिमन्वाना बहुरता जमालिप्रभवा ला तृतीयजमालेरुत्पन्नाः १ । प्रदेशोऽन्त्यप्रदेशः, स एव जीवो येषां ते प्रदेशजीवाः, प्राकृतत्वाग्न व्यत्यये जीवप्रदेशास्ते तिष्यगुप्तादुद्भूताः २ । अव्यक्ता: ॥ मध्ययनम् संयतादिज्ञाने सन्देहवादिन आषाढाचार्याजाताः ३ । सामुच्छेदा उत्पादानन्तरमेव वस्तुसमुच्छेदवादिनोऽश्वमित्राजाता: ४ ।। १।। द्विक्रिया का का एकत्र समये क्रियाद्वयानुभववादिनो गङ्गाचार्याजाता: ५ । त्रैराशिकानां जीवाजीवनोजीवरूपराशित्रयवादिनां 'छलुअत्ति' । ॥ वैशेषिकाभिमतषट्पदार्थनिरूपकत्वादुलूकगोत्रत्वाञ्च षडुलूको रोहगुप्तस्तस्मादुत्पत्तिः ६ । स्थविराश्च गोष्ठामाहिलाः, स्पृष्टं कञ्चुकवत्, in अबद्धञ्चाऽसम्बद्धं, न तु क्षीरनीरवदन्योन्यानुगतमात्मप्रदेशः समं कर्मेतिशेषः, प्ररूपयन्ति, अनेन च गोष्ठामाहिलादेवाबद्धिकानामुत्पत्तिरिति Illl सूचितमिति गाथाद्वयाक्षरार्थः ।।२।। भावार्थस्त्वनयोः सम्प्रदायादवसेयः, स चायं - 16 16ll "श्रीवीरज्ञानतो वर्षे-श्चतुर्दशभिरुत्थितं । तेष्वादिनिह्नवस्यादो, वृत्तान्तं वच्मि तद्यथा ।।१।।" - पुरे क्षत्रियकुण्डाख्ये, श्रीमद्वीरजिनस्वसुः । सुदर्शनायास्तनयो, जमालिः क्षत्रियोऽभवत् ।।२।। जगत्रयमनोहारिदर्शना प्रियदर्शना । श्रीवीरस्वामिदुहिता, प्रिया तस्याऽभवत् प्रिया ।।३।। isi अन्येद्युस्तत्र भगवान्, श्रीवीरः समवासरत् । जमालिर्जायया साकं, सार्वं नन्तुमगात्तदा ।। ४ ।। स्वामिदेशनया जात-संवेग: संयमोत्सुकः । गृहं गत्वाग्रहीत्पित्रो-रनुज्ञां स कथञ्चन ।।५।। Ioll ||el Isl foll २४८ का हर Jan Education international For Personal & Private Use Only Page #291 -------------------------------------------------------------------------- ________________ loll lIsll lloll iel चतुरङ्गीयनाम ||७ उत्तराध्ययन सूत्रम् २४९ leil ME तृतीय llsil ||७|| Ill मध्ययनम् Jell all ||Gl all ||Gll all llol ||sl MS 16ll llell llll lal महोत्सवैस्ततो विश्व-श्लाध्यैर्गत्वाऽर्हतोऽन्तिके । जमालि: प्राव्रजत्पञ्च-शतक्षत्रियसंयुतः ।।६।। तदा च स्वामिनः पुत्री, तत्प्रिया प्रियदर्शना । प्राव्राजीत्स्वामिनोऽभ्यणे, स्त्रीसहस्रेण संयुता ।।७।। जमालिश्रमण: सोऽथ, विहरन् स्वामिना समम् । पपाठैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ।।८।। ततः साध्वीसहस्रं त-त्साधुपञ्चशतीं च ताम् । प्रभुस्तस्मै ददौ शिष्य-तया मुख्यं विधाय तम् ।।९।। सोऽन्यदा स्वामिनं नत्वा, पप्रच्छेति कृताञ्जलि: । सतन्त्रोऽहं विभोऽन्यत्र, विहरामि त्वदाज्ञया ।।१०।। लाभाभावात्प्रभुस्तस्मै, न ददौ किञ्चिदुत्तरम् । अनिषिद्धं ह्यनुमत-मिति मेने तदा स तु ।।११।। निरगा प्रभोः पार्धा-द्विहर्तुं सपरिच्छदः । क्रमाञ्च पुर्यां श्रावस्त्यां, विहरनन्यदाऽगमत् ।।१२।। तत्रोद्याने कोष्टुकाख्ये, तस्थुषस्तस्य कर्हिचित् । अन्तप्रान्ताशनैर्दाघ-ज्वरः प्रादुरभून्महान् ।।१३।। उपविष्टतया स्थातु-मक्षमः स ततो यतीन् । इत्यूचे संस्तारको मे, क्रियतां क्रियतां द्रुतम् ! ।।१४।। ततः संस्तारकं कर्तुं, प्रवृतान् व्रतिनो निजान् । संस्तारकः कृतो नो वे-त्यपृच्छत्स मुहुर्मुहुः ।। १५ ।। संस्तारकः कृतो नास्ति, किन्त्वद्यापि विधीयते । तैरित्युक्ते परिभ्रष्ट-सम्यक्त्व: स व्यचिन्तयत् ।।१६।। 'क्रियमाणं कृतमिति', जिनोक्तं सूनृतं कथम् ? । संस्तारको यत्संस्तीर्य-माणोऽप्येष न संस्तृतः ! ।।१७।। तदध्यक्षविरुद्धत्वा-तन्त्र सङ्गतिमङ्गति । विमृश्येत्यखिलान्साधू-नाहूयैवमभाषत ।।१८।। Nell llell ||sll ||Boll llel Mei loll lisil Poll Isil Hell Jel leel 16ll Ioll lell lifal liall lall Itall Is llel lol For Personal & Private Use Only Page #292 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २५० 1191 || Ill || lol 6 चतुरङ्गीयनाम 6 तृतीयall lol llol No- मध्ययनम् lIsl 16 lroll leil liall 'क्रियमाणैः कृतमिति', श्रीमहावीरभाषितम् । मिथ्याध्यक्षविरुद्धत्वा-च्छत्यं हुतभुजो यथा ! ।।१९।। न चाध्यक्षविरुद्धत्वं, तस्यसिद्धं भवेत्क्वचित् । संस्तारको यत्संस्तीर्य-माणोऽप्येष न संस्तृतः ।।२०।। निष्पद्यते क्षणव्यूहै-र्यत्कार्यमपरापरैः । तत्कथं कृतमित्याद्य-समयेऽपि निगद्यते ? ।।२१।। प्रारम्भेऽपि कृतं चेत्स्या-त्तदाऽन्यत्र क्षणव्रजे । कृतस्यैव विधानेना-ऽनवस्था स्यादनाहता ! ।।२२।। सत्यप्येवं मन्यते चे-त्क्रियमाणं कृतं तदा । घटादेरुपलम्भोऽस्तु, प्रारम्भक्षण एव हि ।। २३।। 'कृतमेव कृतं' तस्मा-द्यौक्तिकं भो महर्षयः ! । तदमुं मामकं पक्षं, कक्षीकुरुत सूनृतम् ! ।। २४ ।। न च वाच्यं स सर्वज्ञः, कथं मिथ्यावदेदिति ? । यदयात्सोऽपि तज्जातु, महान्तोऽपि स्खलन्ति हि ।।२५।। एवं विप्रवदन्तं तं, जमालिं मार्गविच्युतम् । स्थविरा: प्रोचुरार्य ! त्वं, विरुद्धं किं वदस्यदः ? ।।२६।। रागद्वेषविनिर्मुक्ता, न भाषन्ते मृषा जिनाः । वचनेऽपि च नो तेषां, दोषलेशोऽपि सम्भवेत् ।। २७।। (तथाहि-) आद्यक्षणे चेत्कार्यस्यो-त्पत्तिर्न स्यात्तदा कथम् । क्षणान्तरे तदुत्पत्तिः, स्यात्क्षणत्वाविशेषतः ? ।। २८।। उक्तञ्च - "आद्यतन्तुप्रवेशे च, नोतं किञ्चिद्यदा पटे । अन्त्यतन्तुप्रवेशेऽपि, नोतं स्यान्न पटोदयः ।। २९।।" न चाऽध्यक्षविरोधोऽपि, सम्भवेदिह कहिंचित् । संस्तीर्यते यद्वस्त्रादि, तद्धि संस्तृतमेव यत् ।। ३०।। यावत् प्राक् संस्तृतं तावत्, पुनः संस्तीर्यते न यत् । ततः कृतस्याऽकरणा-वाऽनवस्थापि विद्यते ।। ३१।। Ill 161 i ||६|| ||sil Usil Isl || || ||sil Isil lish 16 ||6| २५० liell llell leell alll Man Inn Education International For Personal & Private Use Only Page #293 -------------------------------------------------------------------------- ________________ Illell 16l MoM Isil llel ॥ चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् MS तृतीय २५१ lleel Isl मध्ययनम् Isl Hell 16|| all lls isi |Gll isil Ill ||6 यद्यारम्भक्षणे कुम्भो-पलम्भोऽस्त्विति भाषितम् । तदप्यसद्यदन्यस्या-रम्भेऽन्यद् दृश्यतां कथम् ? ।। ३२।। तदा हि शिवकादीना-मेवावान्तरकर्मणाम् । वर्त्तते क्रियमाणत्वं, ते च दृश्यन्त एव हि ।। ३३।। कुम्भः पुनरनारब्ध-स्तदानीं दृश्यते कथम् ? । घटं करोतीत्युक्तिस्तु, प्रारम्भे स्थूलबुद्धितः ।। ३४ ।। क्रियमाणं कृतमिति, सर्वज्ञस्य वचस्ततः । प्रमाणमेव न पुन-श्छद्मस्थानां भवादृशाम् ! ।। ३५ ।। सर्वज्ञोऽप्यनृतं ब्रूया-दिति त्वद्वचनं पुनः । सतां न श्रोतुमप्यहँ, मत्तोन्मत्तप्रलापवत् ! ।। ३६ ।। तज्जैनेन्द्रं वचस्तथ्यं, मा दूषय महामते ! । दुष्कर्मणाऽमुना मास्म-भ्राम्यस्संसारसागरे ! ।।३७।। एकस्यापि जिनोक्तस्य, पदस्योत्थापने जनः । मिथ्यात्वं लभते तस्मा-दिदमालोचय द्रुतम् ।। ३८।। तैरित्युक्तोऽपि नात्याक्षी-जमालि: स्वाग्रहं यदा । तदा विहाय तं केचि-न्मुनयो जिनमाश्रयन् ।। ३९।। केचित्तु श्रद्दधानास्त-न्मतं तस्थुस्तदन्तिके । अथाययौ पुरीमध्या-तं नन्तुं प्रियदर्शना ।। ४०।। तदग्रेऽपि जमालिस्त-न्मतं प्राग्वन्नयरूपयत् । पूर्वस्त्रेहात्साऽपि सर्वं, प्रत्यपद्यत तत्तथा ।। ४१।। गत्वा चोपाश्रये टण्क-कुम्भकारस्य वेश्मनि । प्राकाशयत्पुरः सर्व-साध्वीनां स्वपतेर्मतम् ।। ४२।। शय्यातरस्य टण्कस्या-ऽप्यग्रे सा तदवोचत । स तु श्राद्धस्तदाकर्ण्य, दध्यावेवं विशुद्धधीः ।। ४३।। उत्थापयत्यसौ जैनं, वचस्तथ्यं तदाग्रहात् । तदिमां बोधयिष्यामि, समये क्वापि युक्तिभिः ।। ४४।। 16ll lisil fiell Ilell Isll lel loll ||७|| MS Mail Islil ||७|| २५१ l/sill ller Holl ||all tell JainEducation intell. llol Irell law.jainelibrary.org For Personal & Private Use Only Page #294 -------------------------------------------------------------------------- ________________ 161 llsil | || lisil उत्तराध्ययन सूत्रम् २५२ 8 चतुरङ्गीयनाम तृतीयमध्ययनम् 16ll lalll Isl llel Jel Jell lear Jell IIGll II lisa liall Tell ||oll ध्यात्वेति सोऽब्रवीदायें !, विशेषमहमीदृशम् । सम्यग्जानामि नो किन्तु, यूयं जानीथ तद्विदः ।। ४५।। कुलाल: सोऽन्यदा पक्व-भाण्डान्युद्वर्तयन्स्वयम् । स्वाध्यायकरणैकाग्र-श्रीवीरदुहितुः पटे ।। ४६।। चिक्षेप ज्वलदगारं, धीमान्केनाप्यलक्षितम् । ततः पटं दह्यमानं, वीक्ष्य सा वतिनी जगौ ।। ४७।। (युग्मम्) सङ्घाटी मम दग्धेयं, भो टण्क ! त्वत्प्रमादतः । टण्कोऽवादीद्दह्यमाना, दग्धेति प्रोच्यते कथम् ? ।। ४८।। भवन्मते हि सम्पूर्ण-सङ्घाटीदहने खलु । दग्धा सङ्घाटीति, वक्तुं, युक्तं न पुनरन्यथा ! ॥४९।। अथ चेद्भगवद्वाक्यं, स्वीक्रियेत तदा ह्यदः । वक्तुं युज्येत तद्विश्व-मान्यं तत्प्रतिपद्यताम् ।।५०।। तन्निशम्य गलन्मिथ्या-दर्शना प्रियदर्शना । इत्यवादीदहो आर्य !, साध्वहं बोधिता त्वया ! ।।५।। अतः परं जैनवचः, प्रमाणं मे जगद्धितम् । यत्तु तद्दूषितं तस्य, मिथ्यादुष्कृतमस्तु मे ! ।।२।। इत्युक्त्वा सा ययौ पार्श्वे, जमाले: सपरिच्छदा । तस्याग्रे चावदन्नका, युक्तीर्जिनमतानुगाः ।।५३।। तस्या वचोभिरपि स, नामुचत्तं कदाग्रहम् । रसोन इव दुर्गन्धं, सुगन्धिद्रव्यवासनः ।।५४।। ततः सा सपरीवारा, गतशेषाश्च साधवः । हित्वा दुर्मतमग्नं तं, श्रीमहावीरमाश्रयत् ।। ५५।। तदा च भगवांश्चम्पानगरी पावयन्नभूत् । जमालिरपि नीरोग-श्चम्पायामगमत्ततः ।। ५६।। तत्र चैत्ये पूर्णभद्रा-ऽभिधाने तस्थुषोऽर्हतः । पार्श्वे गत्वा नातिदूरे, स्थित्वा चैवमुवाच सः ।। ५७।। Well isil Ilsil 16ll Iel islil Jel llel Jel IGll २५२ ||sl llel Del For Personal Private Use Only Page #295 -------------------------------------------------------------------------- ________________ 16ll उत्तराध्ययन सूत्रम् २५३ is चतुरङ्गीयनाम तृतीयमध्ययनम् llell llell lIsil flell sil 16ll भगवन ! भवतः शिष्या-च्छद्मस्था बहवो यथा । परलोकं गता नाह, विज्ञेयः किल तादृशः । ।।५८।। यतोऽहमस्मि सम्प्राप्त-केवलज्ञानदर्शनः । जिनोऽहंश्चेति तेनोक्ते, गौतमस्तमदोऽवदत् ।। ५९।। जमाले ! केवली जात-स्त्वं चेदेतत्तदा वद । लोको जीवश्च किमसौ, शाश्वतोऽशाश्वतोऽथवा ? ।।६।। सोऽथ तस्योत्तरं दातु-मशक्तो मौनमाश्रयत् । ततो जगाद भगवान्, जमाल ! शृणु मद्वचः ।। ६१।। प्रश्नस्यास्योत्तरे मद्व-च्छक्ताः शिष्याः सहस्रशः । छद्मस्थाः सन्ति मे किन्तु, त्वद्वन्नैवं वदन्ति ते ।। ६२।। अत्र प्रत्युत्तरं चेदं, जानीहि त्वं यथातथम् । लोकजीवौ हि विद्येते, शाश्वताशाश्वतौ सदा ।। ६३।। तथा हि द्रव्यरूपेण, लोकः शाश्वत उच्यते । अशाश्वतस्तु पर्याय-परावृत्तेः प्रतिक्षणम् ।। ६४।। द्रव्यरूपेण जीवोऽपि, कथ्यते किल शाश्वतः । नृदेवत्वादिपर्याय-परावृत्तेस्त्वऽशाश्वतः ।। ६५ ।। इति स्वामिवचो नैव, श्रद्दधौ स कदाग्रहात् । प्रभुपाशि निर्गत्य, स्वैरं पर्याट भूतले ।। ६६ ।। निह्नवत्वाञ्च सङ्घना-ऽखिलेनापि बहिष्कृतः । स व्युदग्राहयल्लोकान्, बहुभिः कुमतोक्तिभिः ।। ६७।। एवं जमालिः श्रामण्यं, प्रपाल्य बहुवत्सरान् । प्रान्ते संलेखनामर्ध-मासिकी प्रविधाय च ।। ६८।। तत्पातकमनालोच्य, मृत: षष्ठे सुरालये । त्रयोदश समुद्रायुः, सुरः किल्बिषिकोऽभवत् ।। ६९।। (युग्मम्) विपन्नं तं समाकर्ण्य, प्रभुं पप्रच्छ गौतमः । जमालिरत्युग्रतपाः, कां गतिं गतवानिति ? ।।७०।। lol || llel llsil Isll Jiol II Isil lol lel Isl Ilsil Ifoll Jain Education intelmaalonal For Personal & Private Use Only Page #296 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २५४ जिन जगt षष्ठकल्पे, सोऽभूत्किल्बिषिकः सुरः । गणी स्माह कुतो घोर तपसोऽप्यऽस्य सा गतिः ? ।। ७१ । । जिनोऽप्यधाद्धर्मगुरू- पाध्यायादेर्विरोधतः । जमालिस्तां गतिं लेभे, कृतभूरितपा अपि ! ।। ७२ ।। ततयुत्वा क्व स स्वामिन् ! यास्यतीति पुनर्जिनम् ? । पप्रच्छ गौतमस्वामी, ततोऽवादीददो विभुः ।। ७३ ।। तिर्यङ्नृनाकिषु भवान् कतिचिद्धमित्वा, सिद्धिं गमिष्यति चिरेण ततश्च्युतोऽसौ । प्राप्याऽपि बोधमिति केचन हारयन्ति, तद्देवरत्नमिव दुर्लभ एव बोधि: ।। ७४ ।। इति प्रथमनिह्नवकथा ।। १ ।। "अथ वीरविभोर्ज्ञानात्, षोडशाब्द्या बभूवुषः । निह्नवस्य द्वितीयस्य, वृत्तान्तं वच्मि तद्यथा ।। १ ।। " पुरा पुरे राजगृहे, चैत्ये गुणशिलाभिधे । वसुसञ्ज्ञा महाप्रज्ञाः, सूरयः समवासरन् ।। २ ।। तेषामशेषपूर्वाब्धि- पारगाणां मनस्विनाम् । शिष्योऽभूत्तिष्यगुप्ताख्यः, पूर्वाध्ययनतत्परः ।।३।। पूर्वमात्मप्रवादाख्यं, सप्तमं पठतोऽन्यदा । जीवप्रदेशविषय-स्तस्यार्थोऽयमुपागमत् ।। ४ ।। एक: प्रदेशो जीवस्य, न जीव इति कथ्यते । एवं द्वित्रिचतुष्पञ्च सङ्ख्यातासङ्ख्यका अपि ।। ५ ।। यावत्प्रदेशेनाऽप्यूनो, जीवो जीवो न भण्यते । ऊने वस्तुनि यत्पूर्ण व्यपदेशो न वास्तव: ।। ६ ।। लोकाकाशप्रदेशौघ-तुल्याशेषप्रदेशवान् । जीवः पुनर्जीव इति, वक्तव्यो व्यक्तबुद्धिभिः ।।७।। नमर्थमधीयानो ऽधमकमोंदयेन सः । तदा विप्रतिपेदानः, स्थविरानित्यभाषत ।। ८ ।। For Personal & Private Use Only TTTTTTTTTED ॥ चतुरङ्गीयनाम तृतीयमध्ययनम् TTTTTTTTTTTTTTTTESTS २५४ Page #297 -------------------------------------------------------------------------- ________________ || Molचतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २५५ Mor तृतीय मध्ययनम् 160 Isl oll || एकेनापि प्रदेशेन, विहीनाः सकला अपि । जीवप्रदेशा नो जीव-व्यपदेशं लभन्ति चेत् ? ।।९।। तदा स एव वक्तव्यः, प्रदेशो जीवसज्ञया । तद्भाव एव जीवत्वं, भवतीति विनिश्चयात् ।।१०।। ततस्तं प्रोचुराचार्या, वत्साऽयुक्तं ब्रवीषि किम् ? । न कस्य प्रदेशस्य, जीवत्वं युज्यते क्वचित् ।।११।। अंशा निरंशा जीवस्य, प्रदेशा इत्युदीरिताः । घटस्येवाणवस्ते च, तुल्याः सर्वे परस्परम् ।।१२।। तद्विशेषात्कुतस्तस्यै-कस्य जीवत्वमिष्यते ? । पूरणादिति चेत्तन, युक्तं युक्तिविरोधतः ।।१३।। यथायं पूरकस्तद्व-त्सन्ति सर्वेऽपि पूरकाः । तेषामन्यतमेनापि, विना स्याजीवता न यत् ।।१४।। अथान्तिमत्वादिति चेत्, तदपि स्यान्न यौक्तिकम् । अन्तिमत्वं यतस्तस्या-ऽऽपेक्षिकं न तु तात्विकम् ।। १५ ।। आपेक्षिकञ्च नैकत्र, नियतं स्यात्कदाचन । अपेक्षावशतस्तस्य, सर्वत्रापि प्रवर्तनात् ।। १६ ।। तदेकेन विना तेन, जीवत्वं न यथाऽपरे । लभन्ते न तथा सोऽपि, तैविनाप्नोति जीवताम् ।।१७।। ("ततश्च") अणावेकत्र नो कुम्भ-व्यपदेशो भवेद्यथा । तथैकस्मिन्प्रदेशे स्या-निर्देशो नात्मनोपि हि ।।१८।। भवेत्प्रदेशादेकस्मा-त्पूर्णस्यार्थक्रियापि न । पटकार्यं हि नो तन्तो-रेकस्मादुपलभ्यते ।।१९।। तत्कृत्स्नात्मप्रदेशेषु, जीवत्वमिति निश्चितम् । श्रद्धेहि भगवद्वाक्यं, विधेहि सफलं जनुः ।।२०।। एवं प्रज्ञाप्यमानोऽपि, गुरुभिः करुणापरैः । कदाग्रहगृहीत: स, न तत्कुमतमत्यजत् ! ।।२१।। |Tell ilsil IIslil Ioll ||61 IIsll |Roll २५ all Ill Han Join Education international For Personal Private Use Only Page #298 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २५६ Jain Education Intell ततः कायोत्सर्गपूर्व, सूरीन्द्रैः स बहिष्कृतः । पर्याट पृथ्व्यां कुमते-र्जनान् व्युद्ग्राहयन् घनान् ।। २२ ।। पुर्यामामलकल्पायां, सोऽन्यदा पर्यटन् ययौ । आम्रसालवने चास्था-त्स परिच्छदसंयुतः ।। २३ ।। तस्यां पुर्यां च मित्र श्रीसञ्ज्ञोऽभूत् श्रावकाग्रणीः । जिनेन्द्रचरणाम्भोज-भजनैकमधुव्रतः ।। २४ ।। सतं सतन्त्रमायातं श्रुत्वाऽन्यश्रावकैः समम् । तत्रोद्यानेऽगमत्तं च प्रणनाम यथोचितम् ।। २५ ।। तद्देशनां च शुश्राव निह्नवं तं विदन्नपि । तदग्रे तिष्यगुप्तोऽपि निजं प्राकाशयन्मतम् ।। २६ ।। समये बोधयिष्यामि, दृष्टान्तेनेति चिन्तयन् । मित्रश्रीर्न समं तेन विवादं विदधे तदा ।। २७ ।। किन्तु स प्रत्यहं तत्र तं नन्तुं मायया ययौ । समयज्ञा हि कुर्वन्ति, शुभोदर्काय तामपि ।। २८ ।। अथ जेमनवाराऽभू-गरिष्ठा तद्गृहेऽन्यदा । तदोद्याने तमाह्वातुं, मित्रश्रीश्रावको ययौ ।। २९ ।। अद्य यूयं स्वपादाभ्यां पावित्रयत मगृहम् । इत्युक्त्वा सपरीवारं, स्वसौधे च निनाय तम् ।। ३० ।। सोऽथ हृद्यैः खण्डखाद्यै-मोदकाद्यैश्च भूरिभिः । भृतानि बहु पात्राणि, ढोकयामास तत्पुरः ।। ३१ ।। खाद्यस्यैकस्यैकमंशं, तिलमात्रं च तस्य सः । ददावेवं मोदकादेरपि सर्वस्य वस्तुनः ।। ३२ ।। इत्थं कूरस्य सूपस्या- प्येकैकं सिक्थमार्पयत् । घृतस्य बिन्दु शाकस्याप्यंशं तन्तुं पटस्य च ।। ३३ । स तु शिष्ययुतो दध्यौ, नूनं केनापि हेतुना । पूर्वमेवं ददात्येष पश्चात्पूर्णं प्रदास्यति ।। ३४ ।। For Personal & Private Use Only STAFFFFFFFF TO TESTATES चतुरङ्गीयनाम तृतीयमध्ययनम् २५६ Www.jainelibrary.org Page #299 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २५७ Isll lel ||७|| ||७|| lish Nell 16ll Isll Jell Isil Nell Isil Isl मित्रश्रीस्तु तदा प्रोचे, बन्धूनेवं स्वयं नमन् । द्रुतं नमत भो ! यूयं, निर्ग्रन्थान् प्रतिलम्भितान् ! ।।३५ ।। Mom चतुरङ्गीयनाम ततः सशिष्यः सोऽवादी-त्किं वयं धर्षिता इति ? । मित्रश्रीरब्रवीद्यूयं, मयका धर्षिताः कथम् ? ।।३६ ।। is तृतीय मध्ययनम् अन्त्या ह्यवयवा देय-वस्तूनामर्पिता मया । अन्त्यावयवमात्रश्च, मते वोऽवयवी भवेत् ! ।।३७।। तश्चेत्सत्यं तदा का हि, धर्षणा विहिता मया ? । एभिरेव हि पूर्णानां, कार्यं भावि भवन्मते ! ।।३८।। अथ चेदहतां वाणी, सूनृताभ्युपगम्यते । तदा तेषां मतेनाहं, भवन्तं प्रतिलम्भये ।। ३९।। तया गिरा तिष्यगुप्तः, सम्बुद्धः सपरिच्छदः । इत्यभ्यधान्महाश्राद्ध !, सत्येयं प्रेरणा कृता ! ।। ४०।। अथ वीरविभोर्वाक्यं, प्रमाणं मम सर्वदा । तदुत्थापनसञ्जातं, मिथ्यादुष्कृतमस्तु मे ।। ४१।। तत: प्रमुदितस्वान्तो, मित्रश्रीभक्तिपूर्वकम् । वस्त्राहारादिभिः सम्यक्, प्रतिलम्भयति स्म तम् ।। ४२।। आलोच्य तत्पापमवाप तिष्य-गुप्तोऽपि शुद्धि परिवारयुक्तः । गतोऽपि बोधिर्यदनेन लब्ध-स्तदस्य भाग्यं विषयो न वाचाम् ।। ४३।। इति द्वितीयनिह्नवकथा ।।२।। "चतुर्दशोत्तरे वीर-मोक्षाद्वर्षशतद्वये । जातस्याऽथ तृतीयस्य, निह्नवस्योच्यते कथा ।।१।।" "तद्यथा" - ||७|| lol पुर्यां श्वेताम्बिकानाम्नयां, वने पोलाशसझके । सगच्छाः समवासाघु-रार्याषाढाख्यसूरयः ।।२।। || ||७|| आगाढयोगवहनं, प्रतिपन्नाः क्रियारताः । बभूवुर्बहवः शिष्या-स्तेषामागमपाठिनः ।।३।। २५७ Well ||6|| Isl Iroll Well Mall Isll Mel ||७|| IIsl ler IIGI Illl lain Edition intola For Personal & Private Use Only ॥७॥ ..miww.jainelibrary.org Page #300 -------------------------------------------------------------------------- ________________ ll उत्तराध्ययन- सूत्रम् २५८ isi चतुरङ्गीयनाम तृतीयमध्ययनम् Jell - isll lol ||sl ler || iic अन्यदा निशि सूरीणां, तेषामासीद्विसूचिका । न त्वजागरयन् कञ्चि-द्विनेयं ते महाधियः ! ।।४।। तया रुजा विपन्नाश्च, कल्पे सोधर्मसझके । विमाने नलिनीगुल्मे, सुध्यानाद्देवतां ययुः ।।५।। सोऽथ देवोवधिज्ञानो-पयोगात्तं निजं वपुः । ददर्शागाढयोगान्तः-प्रविष्टांस्तांश्च संयतान् ।।६।। ततस्तत्कृपया स्वाङ्गे, प्रविश्य स सुरो मुनीन् । वैरात्रिकस्य वेलाऽभू-दित्युदित्वोदतिष्ठपत् ।।७।। प्राग्वद्योगक्रिया सर्वा, कारयंस्तांश्च पाठयन् । दिव्यानुभावात्सकलं, द्रुतमेव समापयत् ।।८।। नियूंढयोगकार्यास्ता-नथेत्यूचे स निर्जरः । देवभूयं गतोऽभूव-ममुकस्मिन् दिने ह्यहम् ।।९।। स्वाङ्गे च प्राविशं भूयो, युष्मद्योगसमाप्तये । अथ त्वहं गमिष्यामि, कृतकृत्यो निजास्पदम् ।।१०।। तदसंयतभावेऽपि, युष्माभिः संयतैर्मया । कारितं यद्वन्दनादि, तत्क्षमध्वं क्षमाधनाः ! ।।११।। क्षमयित्वेति तान् देवो, देहं हित्वाऽगमदिवम् । तदङ्गं तेऽपि मुनयः, परिष्ठाप्येत्यचिन्तयन् ।।१२।। अज्ञानाद्वन्दितोऽस्माभि-रियत्कालमसंयतः । तदन्योऽपि मुनिर्देवः, संयतो वेति वेत्ति कः ? ।।१३।। यथाऽहं नाऽपरं वेद्मि, तथा सोऽपि न मामिति । एवं सुरी वा साध्वी वे-त्यार्यिकामपि वेत्ति कः ? ।। १४ ।। ततः सकलमव्यक्तं, वक्तव्यं तत्त्ववेदिभिः । यथा न स्यान्मृषावादो, न चासंयतवन्दनम् ।।१५।। ध्यायन्त इति ते जाता:, शङ्कामिथ्यात्वमाश्रिताः । अव्यक्तभावस्वीकारा-त्रावन्दन्त परस्परम् ।।१६।। Meli lol leel Mear llsll likel llel Isl lisi lel lesh liol in Econ For Personal Private Use Only Page #301 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् hel चतुरङ्गीयनाम Mon तृतीय २५९ मध्ययनम् अव्यक्तभावं ते सर्वे-ऽन्येषामपि पुरस्तथा । प्ररूपयन्तो व्यहरन्, सममेव यथारुचि ! ।।१७।। ज्ञात्वा विप्रतिपन्नांस्तान्, स्थविराः केचिदूचिरे । अव्यक्तभावाङ्गीकारे, भावो हि भवतामयम् ।।१८।। निर्णेतुं शक्यते किञ्चि-दपि ज्ञानेन नैव यत् । अव्यक्ताः प्रतिपत्तव्या-स्तद्भावाः सकला अपि ! ।।१९।। न चेदं सङ्गतं युष्म-न्मतं युक्तिविरोधतः । यद्वस्तुनिर्णयकर, ज्ञानमेवोपलभ्यते ! ।।२०।। चेद् ज्ञानस्याखिलस्यापि, न स्यानिश्चयकारिता । ज्ञानोपदर्शिता तर्हि, क्रियेयं क्रियते कथम् ? ।।२१।। किञ्च चेत्सर्वथा ज्ञानं, नैव निश्चयकारकम् । तत्कथं प्रत्यहं भक्त-पानादेरपि निश्चयः ? ॥२२।। यतः - "इदं शुद्धमुताशुद्धं, निर्जीवमुत जीवयुक् । इत्यादिकमपि ज्ञानं, विना निश्चीयते न हि ।। २३ ।।" अथ चेद्वहुशो दृष्ट-संवादं व्यवहारतः । उच्यते भक्तपानादे-र्जानं निर्णयकारकम् ।। २४ ।। व्यवहारादेव तर्हि, साध्वादेरपि वस्तुनः । ज्ञानं निर्णयकारीति, कुतो न प्रतिपद्यते ? ।।२५।। छद्मस्थानां हि सर्वा स्या-त्प्रवृत्तिर्व्यवहारतः । तदुच्छेदे तु तीर्थस्या-ऽप्युच्छेदो यत्प्रसज्यते ।।२६।। यदाहुः - "जइ जिणमयं पवजह, ता मा ववहार निच्छए मुअह । ववहार नओच्छेए, तित्थुच्छेओ जओ वस्सं ।। २७॥" व्यवहारं प्रपद्यध्वं, तद्यूयमपि साधवः ! । इत्युक्ता अपि तैर्नेव, तत्यजुस्ते तमाग्रहम् ।।२८।। तत: कायोत्सर्गपूर्व, स्थविरेस्ते बहिष्कृताः । पर्यटन्तोऽन्यदा जग्मुः, पुरं राजगृहाभिधम् ।। २९ ।। ||slil २५९ ||oll foll lo.11 in Education For Personal Private Use Only Page #302 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् २६० STDOSTITSS55555555552 मौर्यवंश्यो नृपस्तत्र, बलभद्राभिधोऽभवत् । आगतान् स्वपुरेऽ श्रोषी व्यक्तः सोऽव्यक्तनिह्नवान् ।। ३० ।। सुश्रावकः स राजा तान् प्रतिबोधयितुं निजैः । भटेरानाययद्वद्धां चेत्याद्गुणशिल्प्रह्वयात् ।। ३१ । । कटमर्देन सर्वान-प्यमून्मर्दयतेति च । सेवकानादिशद्भूमान्, दर्शयन् कृत्रिमां रुषम् ।। ३२ ।। कटमर्दे हि मर्द्यन्ते, कटाध: स्था जना द्विपैः । इति द्विपान् कटांश्चैवा-निन्यिरे राजपूरुषाः ।। ३३ ।। तान्वीक्ष्य मुनयो भीता, इति भूपतिमूचिरे । श्राद्धोऽपि त्वं कथं साधू नस्मान् हंसि महीपते ! ।। ३४ ।। तस्करा हेरिका वेति, को वो वेत्तीति भूभुजा । प्रोक्ते ते प्रोचिरे राज- नूनं साधूनवेहि नः ।। ३५ ।। भूपोऽवादीद्वस्तु सर्व-मप्यव्यक्तं भवन्मते । तन्नः साधूनवेहीति, युष्माभिः कथ्यते कथम् ? ।। ३६ ।। युष्मन्मते चाहमपि श्राद्धोऽन्यो वाऽस्मि तत्कथम् । यूयं मां श्रावकं ब्रूत, स्वयमव्यक्तवादिनः ? ।। ३७ ।। अथ चेत्प्रतिपद्येत, व्यवहारनयस्तदा । निर्ग्रन्थश्रमणान् युष्मान्, श्रद्दधाम्यहमुत्तमान् ।। ३८ ।। ततस्ते लज्जिता बाढं, सम्बुद्धा भूभुजो गिरा । श्रमणाः स्मो वयमिति, निश्शङ्कं प्रतिपेदिरे ।। ३९ ।। ऊचुचैवं चिरभ्रान्ताः साधु राजंस्त्वया वयम् । सन्मार्ग प्रापिता मार्ग दर्शिनेव विलोचनाः ।। ४० ।। ततोऽवादीनृपो युष्मान् प्रतिबोधयितुं मया । अयुक्तं विदधे यत्तन्मर्षणीयं महर्षिभिः ।। ४९ ।। इत्युदीर्य बहुमानपूर्वकं, तेन भूपतिवरेण वन्दिताः । साधवः पुनरवाप्तबोधयः, पूर्ववज्जगति ते विजहिरे ।। ४२ ।। इति तृतीयनिह्नवकथा || ३ || For Personal & Private Use Only LODDDDDDD ॥६॥ चतुरङ्गीयनाम तृतीयमध्ययनम् कुछ बहर २६० Page #303 -------------------------------------------------------------------------- ________________ ll चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २६१ तृतीय मध्ययनम् iii "स्वामिमोक्षाद्गते विंश-त्यधिकेऽब्दशतद्वये । उत्पन्नस्याऽथ तुर्यस्य, निह्नवस्य कथां ब्रुवे ।।१।।" "तथाहि" नगर्यां मिथिलाख्यायां, चैत्ये लक्ष्मीगृहाभिधे । समवासाघुराचार्याः, श्रीमहागिरिसञ्जका: ।।२।। तेषां शिष्यस्य कोडिन्ना-ख्यस्य शिष्योऽभवत्सुधीः । अश्वमित्राभिधः पूर्व-पठनोद्यतमानसः ।।३।। पूर्व विद्यानुप्रवादा-भिधाने दशमेऽन्यदा । तस्य नैपुणिकं वस्तु, पठतोऽर्थोऽयमागमत् ।। ४।। वर्तमानक्षणगता, जीवा नैरयिकादयः । वैमानिकान्ताः सर्वेऽपि, व्युच्छेत्स्यन्ति क्षणान्तरे ।।५।। इह विप्रतिपन्न: स, प्रत्यपद्यत सर्वथा । जीवादीनां पदार्थानां, समुच्छेदं प्रतिक्षणम् ।।६।। ऊचे च सर्वथा सर्वं, वस्तूत्पन्नमनुक्षणम् । याति नाशं यथा शक्र-चापविद्युद्धनादयः ।।७।। इत्यूचानं तमाचार्याः, स्माहुरेवं महाधियः । सर्वथा वस्तुनो नाशं, मा स्वीकार्षीः प्रतिक्षणम् ।।८।। यतः - "अपरापरपर्यायो-त्पत्तिनाशाद्यपेक्षया । कथञ्चिदेव वस्तूनां, नाशोऽनुक्षणमिष्यते ।।९।।" सर्वथा ह्यर्थविध्वंस-स्वीकारे तु क्षणान्तरे । प्रत्यक्षेण तथारूपः, पदार्थो दृश्यते कथम् ? ।।१०।। "किञ्च" - प्रतिक्षणं वस्तुनाशे, सर्वथा स्वीकृते कथम् । ऐहिक: पारत्रिकश्च, व्यवहारोऽपि सिध्यति ? ।।११।। तथाहि - "भुक्तिप्रारम्भकोऽन्यः स्या-तृप्तिरन्यस्य जायते । अन्यो गच्छति पन्थान-मन्योऽनुभवति श्रमम् ।।१२।।" "पश्यत्यन्यो घटाद्यर्थान्, ज्ञानमन्यस्य जायते । अन्यः प्रारभते कार्य, कर्ता चान्यो भवेज्जनः ।।१३।।" ||ll || IIal २६१ || lifall liall || in Education international For Personal Private Use Only Page #304 -------------------------------------------------------------------------- ________________ Isl का चतुरङ्गीयनाम ||sl उत्तराध्ययन सूत्रम् २६२ Isil doll lish तृतीय Wood ISI मध्ययनम् leel Ish "अन्यः करोति दुष्कर्म, नरके याति चापरः । चारित्रं पालयत्यन्यो, मुक्तिमन्योऽधिगच्छति ।।१४।।" इति सर्व वैपरीत्यं, भवेत्क्षणिकवादतः । न चैतदृष्टमिष्टं वा, केनापि क्वचिदप्यहो ! ।।१५।। तत्सर्वथा वस्तुनाशो-ऽनुक्षणं नैव यौक्तिकः । ज्ञेयोऽसौ किन्तु पर्याय-परावृत्त्या विचक्षणः ।।१६।। सूत्रेऽपि नारकादीना-मुच्छेदो यः प्रकीर्तितः । पर्यायान्तरसम्प्राप्ति-रूप: सोऽप्यवबुध्यताम् ।।१७।। जैनानां ह्यखिलं वस्तु, द्रव्यतः शाश्वतं भवेत् । अपरापरपर्याय-परावृत्तेस्त्वशाश्वतम् ।।१८।। इति सूरिभिरुक्तोपि, न मेने स मुनिर्यदा । बहिश्चक्रे तदोत्सर्ग-पूर्वं निह्नव इत्ययम् ।।१९।। ततो व्युद्ग्राहितैः सार्धं, साधुभिर्भूतलेऽभ्रमत् । स समुच्छेदवादोक्त्या, लोकान् व्युद्ग्राहयन् भृशम् ।।२०।। सोऽन्यदा पर्यटन राज-गृहेगात्सपरिच्छदः । शुल्काध्यक्षास्तत्र राज्ञो, बभूवुः श्रावकोत्तमाः ! ।।२१।। ते च तानागतान् ज्ञात्वा, सामुच्छेदिकनिह्नवान् । दध्युरेतान् बोधयामः, कर्कशेनापि कर्मणा ।। २२।। यत: - "य: कर्कशोप्युपाय: प्राग, विपाके सुन्दरो भवेत् । सोप्यङ्गिनां हितस्तीव्रः, प्रतिकार इवापटोः ।। २३ ।। ध्यात्वेत्यारेभिरे तेषां, ताडनं ते कशादिभिः । ततस्ते मुनयः प्रोचु-र्भयवेपितभूघनाः ।। २४ ।। अस्माभिः श्रावका यूयं, जनश्रुत्या श्रुताः पुरा । तत्किं विधत्त विध्वंस-मस्माकं व्रतिनामपि ? ।। २५ ।। श्राद्धाः प्रोचुरभूदात्तं, व्रतं यैस्ते भवन्मते । व्युच्छिन्नाः सर्वथा यूयं, चोत्पन्नाः केचनाऽपरे ! ।।२६।। Ioli liall lifoll |loll llol llol Jell ller २६२ lfoll lish file For Personal Private Use Only Page #305 -------------------------------------------------------------------------- ________________ ASA उत्तराध्ययन सूत्रम् 5 चतुरङ्गीयनाम तृतीयमध्ययनम् २६३ किञ्च प्रतिक्षणं युष्मान, स्वयमेव विनश्वरान् । विनाशयत्यन्य इति, प्रतिपद्येत कः सुधी: ? ।।२७।। युष्मन्मते च वयम-प्यपरे श्रावका न तु । अथ चेत्स्वामिसिद्धान्तं, प्रमाणीकुरुतोत्तमम् ।। २८।। तदा तु युष्मांस्तानेव, श्रद्दध्मः श्रमणोत्तमान् । न च युष्मानाशयाम-स्त एव श्रावका वयम् ।। २९।। यतः - तदेव वस्तु कालादि-सामग्र्या स्वामिनो मते । एकसामयिकत्वेन, व्युच्छिनत्ति क्षणान्तरे ।।३०।। द्विसामयिकभावेनोत्पद्यते चापरे पुन: । द्विसामयिकतां त्यक्त्वा, तत्त्रिसामयिकं भवेत् ।।३१।। एवं पुनः पुनर्वाच्यं, चतुरादिक्षणेष्वपि । नारकाद्या अप्यनेना-ऽऽशयेन क्षणिका मताः ।। ३२।। श्रुत्वेति प्रतिबुद्धास्ते, क्षणक्षयकदाग्रहम् । हित्वा वीरविभोर्वाणी, तथेति प्रतिपेदिरे ।।३३।। अथ तैर्मुदितैरुपासकैः, क्षमयित्वा परिवन्दिता मुदा । व्यहरन् भुवि ते महर्षयः, पुनरासादितश्रुतबोधयः ।।३४।। इति चतुर्थनिह्नवकथा ।।४।। "प्रभोर्मोक्षागतेऽब्दाना-मष्टाविंशे शतद्वये । जातस्य निह्नवस्याथ, पञ्चमस्योच्यते कथा ।।१।।" “तद्यथा" - तटिन्या उल्लकाह्वायाः, पूर्वस्मिन्पुलिने पुरं । आसीदुल्लुकतीराख्यं, परमद्धि मनोरमम् ।।२।। तस्या एव सरस्वत्याः, द्वितीयपुलिने पुनः । बभूव भूरिलक्ष्मीकं, खेटस्थामाभिधं पुरम् ।।३।। महागिरिगुरोः शिष्यः, खेटस्थामपुरेऽन्यदा । धनगुप्ताभिधः सूरि-श्चतुर्मासीमवास्थितः ।। ४।। ||all sil ASTI || Illl Jan Education international For Personal Private Use Only www. by.org Page #306 -------------------------------------------------------------------------- ________________ Mell उत्तराध्ययन सूत्रम् २६४ Rel Isll ||6 | चतुरङ्गीयनाम 6 तृतीय मध्ययनम् leel || dol ||Gl ||61 iii Isll तस्य शिष्यो गङ्गदेवा-चार्यस्तु सपरिच्छदः । तस्थावुल्लकतीराख्ये, पुरे प्राच्यतटस्थिते ।।५।। स चान्येयुः शरत्काले, गुरुवन्दनहेतवे । खेटस्थामपुरे गच्छन्, प्रविवेशोल्लुकानदीम् ।।६।। खल्वाटस्य तदा तस्य, शीर्षे सूर्यांशुसङ्गमात् । बभूव ताप: पानीय-सङ्गाच्छत्यं च पादयोः ।।७।। गङ्गदेवस्ततो दध्या-वेकत्र समये क्रिया । एकैव वेद्यत इति, सूत्रोक्तिर्घटते कथम् ? ।।८।। शीतमुष्णं च युगपद्यदहं वेदयेऽधुना । क्रियाद्वयोपयोगः स्या-त्तदैकसमयेऽपि हि ।।९।। ध्यात्वेति स्वगुरूत्रत्वा, सोऽवादीत्तं निजं मतम् । ततस्ते प्रोचिरे मास्म-वादीरेतदयौक्तिकम् ।।१०।। उपयोगयुगं वत्स !, युगपन्नोपपद्यते । छायातपवदन्योन्यं, विरुद्धं तद्भवेद्यतः ।।११।। यदा स्यात्प्राणिनां शीतो-पयोगव्यापृतं मनः । तदा नोष्णोपयोगे त-याप्रियेत विरोधतः ।।१२।। योगपद्याभिमानस्तू-पयोगयुगलस्य यः । स तु मानससञ्चार-क्रमस्याऽनुपलक्षणात् ।।१३।। मनो हि मौलिपादादा-वुपयुक्तीभवन हि । ज्ञायते सूक्ष्मतात्यन्ता-स्थिरताशीघ्रतादिभिः ।। १४ ।। “ततश्च" यथा पाथोरुहदल-शतस्य व्यतिभेदने । प्रतीयमानमप्यस्ति, योगपद्यं न वास्तवम् ।। १५ ।। तथोपयोगयुग्मस्य, यौगपद्यं भवादृशाम् । प्रतीयमानमपि नो, वास्तवं किं बहूक्तिभिः ? ।।१६।। इति सूरिभिरुक्त: स, तदा तूष्णीकतां दधौ । न त्वहासीद्वासनां तां, श्वपुच्छमिव वक्रताम् ।।१७।। Isl ||si Isil Ill NEI २६४ Is s Juin Education a l For Personal & Private Use Only Page #307 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् २६५ FTTTTTT असन्मतेन तेनान्यान् स व्युदग्राहयन्मुनीन् । आग्रही हि स्ववत्कर्तुमिच्छत्यन्यमलर्कवत् ।। १८ ।। तं च श्रुत्वा जनश्रुत्या, जनव्युद्ग्राहणोद्यतम् । सूरयोऽवारयन्त्रेष, संसारे मा भ्रमीदिति ! ।। १९ ।। तथापि तं तथावस्थ-मत्यजन्तं तमाग्रहम् । उत्सर्गपूर्वमाचार्याः, शासनान्निरकाशयन् ।। २० ।। ततो व्युद्ग्राहयन् लोकानसद्भावनया तया । पुरे राजगृहेऽन्येद्यु- र्ययौ स्वैरं परिभ्रमन् ।। २१ । । सुखं तत्रावतस्थे च मणिनागाख्यभोगिनः । चैत्ये महातपस्तीर प्रभाह्वहदपार्श्वगे ।। २२ ।। तत्र चोपादिशदिदं, श्रोतृसन्दोहसंसदि । वेद्यते युगपज्जीवैः, क्रियायुगलमप्यहो ! ।। २३ ।। इति प्ररूपयन्तं तं पर्षन्मध्यस्थमेव सः । उद्यम्य मुद्गरमिति, प्रोचे, चैत्याधिपः फणी ।। २४ ।। श्रीवीरेणाऽत्र समव-सृतेनेति प्ररूपितम् । एकैव वेद्यते जीवै रेकस्मिन् समये क्रिया ।। २५ ।। तत्किं त्वमधिकज्ञानो, जातो ? वीरप्रभोरपि । यदन्यथा वचस्तस्य कुरुषे दुष्ट शिष्य रे ! ।। २६ ।। मुञ्च दुर्वासनामेना- मङ्गीकुरु विभोर्वचः । नो चेत्त्वां शिक्षयिष्यामि, मुद्ररेणाऽमुनाऽधुना ।। २७ ।। प्रत्यक्षीभूय तेनैवं, शिक्षितो नागनाकिना । तत्सोऽङ्गीकृतवान् मिथ्यादुष्कृतं मेऽस्त्विति ब्रुवन् ।। २८ ।। गङ्गदेव इति तेन भोगिना, बोधितः पुनरवाप्तबोधिकः । गाङ्गवारिविमलं दधद्व्रतं, भूतले विहरति स्म पूर्ववत् ।। २९ ।। इति पञ्चमनिह्नवकथा ।। ५ ।। For Personal & Private Use Only ATTTTTT ॥ चतुरङ्गीयनाम तृतीय मध्ययनम् కరతలైవా లె లో పురాత २६५ Page #308 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २६६ llell ller ill चतुरङ्गीयनाम lell ||७|| तृतीयमध्ययनम् tell llel "चतुश्चत्वारिंशदाढ्य-वर्षाणां पञ्चभिः शतैः । श्रीवीरमुक्तेर्जातस्य, षष्ठस्याथोच्यते कथा ।।१।। "तद्यथा" - श्रीअन्तरञ्जिकापुस्, बलश्रीरभवन्नृपः । तिरस्कारी रिपुबल-श्रियां स्वीयबलश्रिया ।।२।। तस्यां नगर्यामन्येद्यु-श्चैत्ये भूतगुहाभिधे । सगच्छाः समवासार्षुः, श्रीगुप्ताह्वयसूरयः ।।३।। इतश्चैको भूरिविद्या-बलाढ्यो गर्वपर्वतः । परिव्राडाययौ तस्यां, पुर्यामखिलशास्त्रवित् ।।४।। लोहपट्टाबद्धतुन्दो, जम्बूशाखां दधत् करे । पुरे तत्राभ्रमल्लोकैः, पृष्टश्चैवमुवाच सः ।।५।। इदं तुन्दं महाविद्या-सम्भारेणातिभूयसा । स्फुटतीति मया लोह-पट्टकेन निबध्यते ! ।।६।। जम्बूद्वीपे च मे कोपि, प्रतिवादी न विद्यते । इति सूचयितुं जम्बू-शाखासौ ध्रियते मया ! ।।७।। ततो लोका: 'पोट्टसाल', इति नाम्ना तमूचिरे । सोऽपि राजसभां गत्वा, बलश्रीनृपमित्यवक् ।।८।। तव पुर्यां भवेत्कोऽपि, यदि वादी तदा मया । वादं कारय नो चेन्मे, जयढक्कां समर्पय ! ।।९।। तादृशो वादिनोऽन्यस्या-ऽभावामिविभुस्ततः । विमनस्कोऽप्यदात्तस्मै, पटहं जयसूचकम् ।।१०।। परप्रवादाः सर्वेऽपि, शून्या इतकि सोऽप्यथ । उद्घोषयितुमारेभे, डिण्डिमाघातपूर्वकम् ।।११।। इतश्च तेषां श्रीगुप्त-सूरीणां भगिनीसुतः । शिष्यश्च रोहगुप्ताख्या-स्तत्रागच्छन् पुरान्तरात् ।।१२।। परिव्राटकारितां श्रुत्वोद्धोषणां तामदोवदत् । करिष्ये वादममुना, तन्मा वादय तानकम् ! ।।१३।। Holl ||६|| Wall lall Noil |lll IIAOM leel llol lell ||sil 116 sil lel Joil Ill bll २६६ Islil || 115 ||ral llellaw.jainelibrary.org lain daction into For Personal & Private Use Only Page #309 -------------------------------------------------------------------------- ________________ llel उत्तराध्ययन सूत्रम् २६७ ill चतुरङ्गीयनाम तृतीयमध्ययनम् || 16 IIGI tell isl isi Heal ||७|| उद्घोषणां निषिध्येति, गत्वा च गुरुसन्निधौ । परिव्राट् पटहापोह-वार्ता तेषां जगाद सः ।।१४।। ततस्तं प्रोग्राचार्या, वत्स ! दुष्ठु कृतं त्वया । स हि त्रिदण्डिको भूरि-विद्याढ्यो विद्यते यतः ।। १५ ।। स च वादे पराभूतो, विद्याभिः प्रतिवादिनः । करोत्युपद्रवं नाना-विधाभिर्दाम्भिकाग्रणीः ।।१६।। वृश्चिकान्पन्नगानाखू-न्मृगशूकरवायसान् । शकुन्तिकाश्च कुरुते, स हि विद्याभिरुद्धटान् ।।१७।। ततोऽवादीद्रोहगुप्तः, कृतं चिन्तनयाऽनया । न हि वादं प्रतिज्ञाया-ऽन्तर्धातुं शक्यतेऽधुना ।।१८।। मया हि शासनं जैन-मपि मा धर्षयत्वयम् । इति वादोऽङ्गीकृतस्त-द्यद्भाव्यं तद्भवत्विह ! ।।१९।। ततस्तं वादकरणैकाग्रं निर्णीय सूरयः । परिव्राड्जित्वरी: पाठ-सिद्धा विद्या इमा ददुः ।।२०।। केकिनो नकुला ओतु-व्याघ्रसिंहाश्च कौशिकाः । श्येनाश्च याभिर्जायन्ते, तद्विद्याबाधका: क्रमात् ।। २१।। अथ चेदपरं किञ्चि-दुपद्रवकरं भवेत् । रजोहरणमेतत्त्वं, भ्रमयः परितस्तदा ।। २२।। अनेनैव निहन्याश्च, तदुपद्रवकारकम् । अस्यानुभावाच्छक्रस्या-ऽप्यजय्यस्त्वं भविष्यसि ! ।।२३।। इत्युक्त्वा मन्त्रयित्वा च, ते रजोहरणं वरम् । ददुस्तस्मै तदादाय, सोप्यगाद्भूपपर्षदि ।। २४ ।। किं वेत्ति दुर्विदग्धोऽसौ, परिव्राजकदर्दुरः । पूर्वपक्षस्तदस्यैव, भवत्विति जगाद च ।। २५ ।। एते हि जैना दक्षाः स्यु-र्वादादौ युक्तिपाटवात् । तदेषामेव सिद्धान्तं, गृह्णामीति विचिन्तयन् ।। २६ ।। llsil Ish lein lroll leel foll २६७ lifoll Joll INSI For Personal Use Only www.jainelbary.org Page #310 -------------------------------------------------------------------------- ________________ ial चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २६८ ISIT तृतीय Mail मध्ययनम् Holl ||sil Ifoll Ioll 16l ||sil Ifoll Ill ततस्त्रिदण्डिकोऽवादीत्, द्वौ राशी मम सम्मतौ । जीवराशिरजीवानां, राशिश्चेति क्रमेण तो ।। २७ ।। (युग्मम्) तदाकर्ण्य तदा रोहगुप्त एवं व्यचिन्तयत् । अयं हि मम सिद्धान्ते, प्रविष्टो धूर्तधूर्वहः ।। २८।। अहमप्येवमेवाथ, चेद्वक्ष्ये तदयं जनः । ज्ञास्यत्यसौ परिव्राजो, मतं स्वीकृतवानिति ।। २९।। तद्वचः सत्यमप्यस्यो-स्थापनीयं मयाऽधुना । वादे हि तथ्यमप्यन्य-वचो हन्येत युक्तिभिः ।।३०।। ध्यात्वेति सोऽवदद्वादि-न्मावादीरीदृशं वचः । यजीवाजीवनोजीव-रूपं राशित्रयं भवेत् ।।३१।। तत्र जीवा भवस्थाद्या, अजीवाश्च घटादयः । नो जीवास्तु छिन्नगृह-गोधापुच्छादयो मताः ।।३२।। वाच्यं न चेदं त्रैविध्य-मयुक्तं युक्तिवेदिभिः । दण्डादावादिमध्यान्त-रूपत्रैविध्यदर्शनात् ।। ३३ ।। भावेष्वेवं जगत्काल-मुख्येषु सकलेष्वपि । त्रैविध्यं दृश्यते तन्न, द्वैविध्यं स्यादिहोचितम् ।।३४।। तेनेति राशित्रितयं, व्यवस्थाप्य पराजितः । परिव्राट् तजयायाऽथ, वृश्चिकान् विदधे बहून् ।। ३५ ।। ऊ/कृतोरुपुच्छांस्तानायातो वीक्ष्य दुर्धरान् । रोहगुप्तो व्यधाद्भूरि-बहिणस्तनिबर्हणान् ।। ३६।। वृश्चिकेषु मयूरैस्तै-निहतेषु त्रिदण्डिकः । भोगाभोगेन कीनाश-दण्डाभान् भोगिनोऽतनोत् ।। ३७।। दृष्ट्वोत्कटस्फुटाटोप-विकटांस्तानथो मुनिः । चकार नकुलांस्तैश्च, ते व्याला जनिरे द्रुतम् ।। ३८।। तत: परिव्राड् विदधे, मूषकान् दशनोद्यतान् । रोहगुप्तविमुक्तैस्ते-ऽप्योतुभिर्द्राग् निजक्षिरे ।।३९ ।। i || all ||sl lell २६८ lish llsil ||sil llell in Education intelle For Personal & Private Use Only Page #311 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २६९ Nell isi चतुरङ्गीयनाम ||Sl IS तृतीय मध्ययनम् llsil 16ll तीक्ष्णशृङ्गांस्ततोऽमुञ्च-त्स परिव्राजको मृगान् । तेऽपि व्याघ्रः साधुमुक्त-निहता विलयं ययुः ।। ४०।। चकार शूकरान् सोऽथ, त्रिदण्डी चण्डदंष्ट्रिकान् । रोहगुप्तोऽपि तान् रुद्रैः, पारीन्द्राक् न्यवारयत् ।। ४१।। मुमोचाऽथ द्विकव्यूहान्, वज्रतुण्डांस्त्रिदण्डिकः । तांश्च न्यषेधयद्विद्याविहितैः कौशिकैती ।। ४२।। अतिदुष्टाः शकुनिका-स्तत: सांन्यासिकोऽमुचत् । श्येनैर्निरुत्तरीचक्रे, तांश्च साधुर्महाबलेः ।। ४३।। विद्याभिराभिस्तं जेतुं, परिव्राड् नाऽशकद्यदा । तदा स मुमुचे विद्या-निर्मितां रासभी रुषा ।। ४४ ।। तां चायान्तीं रोहगुप्तो, निरीक्ष्य परितस्तनुम् । तद्रजोहरणं भ्राम, भ्रामं तेन जघान ताम् ।। ४५।। तन्महिना निष्प्रभावा, निवृत्ता साऽपि रासभी । तस्योपरि परिव्राज-श्छर्दयित्वा तिरोदधे ।। ४६।। क्षीणविद्याबलः सोऽथ, त्रिदण्डी तेन निर्जितः । अहील्याताऽखिलैलोकै-निर्दष्ट्र इव पन्नगः ।। ४७ ।। ततः स लजितोऽत्यर्थ, निरगाद्राजसंसदः । रोहगुप्तस्त्वगाल्लोकः, स्तूयमानोऽन्तिके गुरोः ।। ४८।। यथा जातमवादीच, वादव्यतिकरं गुरोः । तदाकावदत्सूरि-दूंरीकृतकदाग्रहः ।। ४९।। विजेतुं वादिनं राशि-त्रितयं स्थापितं मया । राशिद्वितयमेवास्ति, वास्तवं तु जगत्त्रये ।।५०।। एवमुत्तिष्ठता वत्स !, नोक्तं चेत्पर्षदि त्वया । इदानीमपि तत्तत्र, गत्वाख्याहि यथातथम् ।। ५१।। (युग्मम्) श्रीगुप्तसूरिभिरिति, प्रोक्तोऽपि स पुनः पुनः । ममापभ्राजना माऽभूदिति नैषीद्गुरोगिरम् ।। ५२।। isill Mall lish Isl Ifoll ||sl Jell leoli Ish Isl For Personal Private Use Only Page #312 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २७० HD कब कर बालने की पूर्व बाते बने बात की हो 1911 एवमूचे च नन्वत्र, दोष: को नाम विद्यते ? । अस्त्येव राशित्रितयं, वास्तवं यज्जगत्त्रये ।। ५३ ।। गुरुर्जगावसद्भाव -मेनं माख्याहि सन्मते ! । आशातना जिनानां स्या-दसतो हि प्ररूपणे ।। ५४ ।। एवं निवार्यमाणोऽपि सूरिभिः स तमाग्रहम् । नात्याक्षीत्किन्तु तैः साक-मारेभे वादमुन्मदः ।। ५५ ।। ततस्तेन सहाचार्या, गत्वा पार्थिवपर्षदि । इत्यूचुर्मम शिष्येणा - ऽमुनाऽयुक्तं तदोदितम् ।। ५६ ।। द्वावेव राशी विद्येते, मते नः कथितौ जिनैः । असौ तु वादिनं जेतुं, जगौ राशित्रयं तदा ।। ५७ ।। अथ चाऽयं मदाध्मातः, सत्यं न प्रतिपद्यते । मया प्रज्ञाप्यमानस्तु, विवादायोपतिष्ठते ।। ५८ ।। आकर्णयोभयाकणि, राजंस्तद्वादमावयोः । सत्यासत्यविवेको हि, न स्याद्युष्मादृशैर्विना ।। ५९ ।। ततो राज्ञाभ्यनुज्ञाता स्तत्र श्रीगुप्तसूरयः । उपविश्याऽवदन् रोहगुप्तं ब्रूहि निजं मतम् ।। ६० ।। रोहगुप्तो जगौ जीवा-दजीवो भिद्यते यथा । विलक्षणत्वान्नोजीवो ऽप्येवं तस्माद्विभिद्यते । । ६१ । । जीवाजीवनोजीव-रूपं राशित्रयं स्फुटम् । मतं ममेति तेनोक्ते, जजल्पुरिति सूरयः ।। ६२ ।। जीवाद्विलक्षणत्वं य-न्नोजीवस्योदितं त्वया । तन्न सङ्गच्छते जीव-धर्माणां तत्र दर्शनात् ।। ६३ ।। नोजीवो हि छिन्नपल्ली - पुच्छादिस्तव सम्मतः । तत्र तु प्रेक्ष्यते जीव-लक्षणं स्फुरणादिकम् ।। ६४ ।। अथ चेज्जीवदेशत्वा-नोजीवः स त्वयोच्यते । तत्किं स देशः स्याज्जीवा-द्भिन्नस्तदितरोऽथवा ? ।। ६५ ।। For Personal & Private Use Only TTTTTTTTTTTTI ॥७॥ चतुरङ्गीयनाम तृतीय मध्ययनम् DOSTO GOATTTTT २७० www.jninelibrary.org Page #313 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २७१ कि चतुरङ्गीयनाम तृतीयमध्ययनम् भित्रश्चेत्तेन जीवेन, पुनस्तत्सङ्गमः कथम् ? । भिन्नो हि देशोऽन्यत्रापि, सम्मिलेत्परमाणुवत् ।।६६।। तस्य देशस्य चान्येन, जीवेन सह सङ्गमे । सुखदुःखादि साङ्कर्य, स्यात्तयोः कर्मसङ्करात् ।। ६७।। अथ जीवस्य कर्मेव, देशे सङ्क्रामतीति चेत् । तदा तु दोषौ जायेतां, तनाशाकृतागमौ ।। ६८।। कृतनाशो हि जायेत, नाशाद्देशस्थकर्मणः । जीवस्थकर्मणो देशे, सञ्चाराचाकृतागमः ।। ६९।। किञ्चामूर्तस्य जीवस्य, गगनस्येव कर्हिचित् । नैव देशो भवेद्भित्रः, स्वतोऽपि परतोऽपि च ।। ७०।। अभिन्नश्चेत्तदा तु स्या-जीवान्तर्गत एव सः । तदा च राशिद्वितय-मेवासीन तु तत्त्रयम् ।। ७१।। अथाऽभिन्नोऽप्ययं देशः, स्थानभेदविवक्षया । नो जीवः कथ्यते कुम्भ-गृहाद्याकाशवद्यदि ।। ७२।। तर्हि राशि!अजीव-नामाऽपि प्रतिपद्यताम् । व्योमादीनामजीवाना-मप्येवं देशसम्भवात् ।।७३।। तथात्वे च भवेद्राशिचतुष्कं भवतो मते । तद्राशित्रयमेवात्र, कुतस्त्वं प्रतिपद्यसे ? ।।७४।। अथाऽजीवानोअजीवो, लक्षणैक्यानभिद्यते । नो जीवोऽपि तदा जीवा-ल्लक्षणैक्यान भिद्यते ।।७५।। तद्राशिद्वयमेवास्ति, वास्तवं न तु तत्त्रयम् । एवं तयोरभूद्वादः, षण्मासी यावदन्वहम् ।। ७६ ।। अथ भूपो गुरुं प्रोचे, स्वामिन् ! वादः समाप्यताम् । नित्यं सीदति मे राज-कार्य व्यग्रतयाऽनया ।। ७७।। ऊचे सूरिरियत्कालं, धृतोऽयं लीलया मया । अथाऽस्य निग्रहं प्रातः, करिष्ये नात्र संशयः ।।७८।। २७१ lls fiel lil liall Boall Jan Education international For Personal & Private Use Only Page #314 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २७२ Ifoll lioall चतुरङ्गीयनाम in तृतीय Insal tol मध्ययनम् 161 JAN IN Ilal ततः प्रभाते गुरवः, सभां गत्वेति तं जगुः । एहि सत्यपरीक्षार्थ, गच्छामः कुत्रिकापणम् ।।७९।। हट्टो हि देवसम्बन्धी, 'कुत्रिकापण' उच्यते । सद्भावानखिलास्तत्र, प्रदत्ते प्रार्थितः सुरः ।। ८०।। इत्युक्त्वा ते सहादाय, रोहगुप्तं नृपान्विताः । सुधियामापणा जग्मु-र्गुरवः कुत्रिकापणम् ।। ८१।। तत्र जीवानजीवांश्च, नोजीवांश्च प्रदेहि नः । तैरित्युक्तः सुरो जीवा-नजीवांश्च ददौ द्रुतम् ।। ८२।। नोजीवास्तु जगत्यत्र, नो सन्तीति शशंस च । नोजीवे याचिते भूयो-ऽप्यजीवं वा ददौ सुरः ।। ८३।। रोहगुप्तं तत: सूरि-रूचे मुञ्च कदाग्रहम् । नोजीवश्चेदस्ति विश्वे, तर्हि नादात्कथं सुरः ? ।। ८४ ।। प्रश्नरित्यादिभिः सूरि-स्तं द्रुतं नृपसाक्षिकम् । निजग्राह चतुश्चत्वा-रिंशद्युतशतोन्मितैः ।। ८५।। तथापि रोहगुप्तस्या-ऽत्यजतस्तं कदाग्रहम् । खेलमल्लकभस्म द्राक् शिरसि न्यक्षिपद्गुरुः ।। ८६।। ततस्तं निह्नव इति, सूरिराजेर्बहिष्कृतम् । चक्रे निविषयं भूपः, क्रुद्धस्तच्छाठ्यदर्शनात् ।। ८७।। जयति श्रीमहावीर-जिन इत्यखिले पुरे । उद्घोषणां धराधीश-श्चकार गुरुशासनात् ।।८८।। गुरुदत्तेयमित्यङ्गे, वहन् भूति ततः परम् । निर्लज्जो रोहगुप्तोऽपि, स्वैरं बभ्राम भूतले ।। ८९।। स वैशेषिकसूत्राणि, कल्पयामास च स्वयम् । पदार्थानियतं द्रव्य-गुणादीन् षट् प्ररूपयन् ।। ९०।। ||७|| New ||ll Illl का lal || 1180 २७२ Isil lifall Isail ||sil For Personal & Private Use Only Page #315 -------------------------------------------------------------------------- ________________ wom lol उत्तराध्ययन- ||l सूत्रम् २७३ llell leil is चतुरङ्गीयनाम तृतीय||७॥ Isll मध्ययनम् ||Gll Isil llell lell Jel liol Ioll |Tell पूर्वोदिताः प्रश्नगणास्त्विह ज्ञे- या बृहद्वृत्तिविलोकनेन । आसादितोऽप्येवमपैति बोधि-र्यत्नादयं तन्न नु रक्षणीयः ।। ९१।। इति षष्ठनिह्नवकथा ।।६।। "अथो चतुरशीत्याढ्य-वर्षाणां पञ्चभिः शतैः । श्रीवीरमुक्तेर्जातस्य, सप्तमस्योच्यते कथा ।।१।।" "तथा हि" - देवेन्द्रवन्दिता: पूर्वो-दिताः श्रीआर्यरक्षिताः । पुरं दशपुरं जग्मु-रन्यदा गच्छसंयुताः ।।२।। तेषां शिष्यास्त्रयोऽभूवन, विशेषेण विचक्षणा: । तेषु दुर्बलिकापुष्प-मित्रनामादिमो मतः ।।३।। द्वैतीयिकस्तु सूरीणां, सोदरः फल्गुरक्षितः । तृतीयस्त्वभवद्गोष्ठा-माहिल: सूरिमातुलः ।। ४ ।। तदा च मथुरापुर्या-माययो कोऽपि नास्तिकः । नास्त्यात्मेत्यादिभिर्वाक्य-र्लोकान् व्युद्ग्राहयन बहून् ।।५।। तत्र चाऽभूत्साधुसङ्घो, न पुनः कोऽपि वादकृत् । नास्तिकस्तु स निग्राह्यः, कथञ्चिल्लोकवञ्चकः ।।६।। इति वादिनमानेतुं, सङ्घः स मथुरास्थितः । श्रमणान् प्राहिणोत् श्रीमदार्यरक्षितसन्निधौ ।। ७।। इति व्यज्ञपयंस्तेऽपि, गत्वा श्रीआर्यरक्षितान् । लोकान् व्युद्ग्राहयत्युञ्चै-मथुरापुरि नास्तिकः ।।८।। तत्तं जेतुं स्वयं पूज्या, नगरी पावयन्तु ताम् । प्रेषयन्त्वथवा कञ्चि-द्विनेयं वादिजित्वरम् ।।९।। ततस्ते सूरयस्तत्र, वृद्धत्वाद्गन्तुमक्षमाः । वादलब्धिधरं गोष्ठा-माहिलं प्रेषयंस्तदा ।।१०।। सोऽपि तत्रागमत्सत्रा-ऽऽह्वातुमागतसाधुभिः । वादे निरुत्तरीचक्रे, तञ्च चार्वाकमुग्रधीः ।।११।। lifell Hell alll sill Ioll 16ll llell lell leill Ill || leslil ||60 २७३ Nell Rell lall lie.ll in Education International 115 llol Ilroll For Personal & Private Use Only Page #316 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २७४ I ॥ चतुरङ्गीयनाम or तृतीयMH मध्ययनम् Isll le Isll जितकाशी सूरिपाचे, यियासुरपि स व्रती । सङ्घाग्रहवशात्तत्र, चतुर्मासीमवास्थितः ।।१२।। इतश्च विश्ववन्द्याः श्री-आर्यरक्षितसूरयः । निजायुःप्रान्तमासत्रं-विज्ञायैवमचिन्तयन् ।।१३।। योग्यस्यैव विनेयस्य, प्रदेया गणधारिता । अयोग्यस्य तु तद्दाने, दातुर्दोषो भवेन्महान् ।। १४ ।। यदाहुः - "वूढो गणहरसद्दो, गोअमाईहिं धीरपुरिसेहिं । जो तं ठवेइ अपत्ते, जाणतो सो महापावो ! ।।१५।।" तदाचार्यपदं देयं, योग्यस्यैव विवेकिना । अयोग्यस्तु न तस्याहः, पायसस्येव वायसः ! ।।१६।। योग्यस्तु मम शिष्येषु, गुणरत्नमहोदधिः । अस्ति दुर्बलिकापुष्प-मित्रनामा महाशयः ।।१७।। सर्वेषामात्तदीक्षाणां, मद्वन्धूनां तु सर्वथा । श्रीफल्गुरक्षितो गोष्ठा-माहिलो वाऽस्ति सम्मतः ।।१८।। काङ्क्षन्ति गणधारित्वं, स्वजनत्वाद्धि ते तयोः । सम्यग्जानन्ति न त्वेषां, त्रयाणां गौणमन्तरम् ।।१९।। ततस्तदन्तरं प्रोच्य, सर्वर्षीणां निजे पदे । शिष्यं दुर्बलिकापुष्प-मित्राख्यं स्थापयाम्यहम् ।।२०।। विमृश्येत्यखिलान् साधून्, समाहूय मुनीश्वरः । वल्लतैलाज्यकुम्भानां, दृष्टान्तानित्यवोचत ।। २१।। वल्लकुम्भाद्यथा रिक्ती-कर्तुं नीचैर्मुखीकृतात् । निष्पावा निखिला मध्य-गता निर्यान्ति सत्वरम् ।। २२।। एवं दुर्बलिकापुष्प-मित्रनाम्नो महामतेः । जातोऽस्मि श्रुतसूत्रार्थ-दाने वल्लघटोपमः ।। २३।। अधोमुखीकृतात्तैल-घटात्तैलं यथा द्रुतम् । नियति भूरि किञ्चित्तु, तिष्ठत्यपि घटाश्रितम् ।।२४।। ||sil fell Nell २७४ Jel JOI isi llol llel Isl WAN el Jan Education international For Personal & Private Use Only Page #317 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २७५ का चतुरङ्गीयनाम तृतीयमध्ययनम् Ioll lall Mail all ||७|| फल्गुरक्षितसञ्जस्य, श्रुताम्नायार्पणे तथा । जातोऽस्म्यहं तैलकुम्भ-सत्रिभो भो महर्षयः ! ।।२५।। अवाङ्मुखीकृतादाज्यकुम्भात्तु स्तोकमेव हि । घृतं निर्याति भूयस्तु, तिष्ठत्येव घटान्तरे ।। २६ ।। एवं जातोऽस्म्यहं गोष्ठा-माहिलाभिधसन्मुनेः । श्रीमत्सिद्धान्तसूत्रार्थ-दाने घृतघटोपमः ।। २७ ।। तदयं श्रुतपाथोधि-पारदृश्वा गुणोदधिः । अस्तु दुर्बलिकापुष्प-मित्रर्षिर्वो गणाधिपः ।। २८।। इयत्कालं मदादेशो, युष्माभिर्मानितो यथा । अतः परं तथा मान्यं, वचोऽमुष्य गणेशितुः ।। २९।। अकृतेऽपि मदादेशे, जातु कोपो न मे भवेत् । अयं तु स्तोकमप्यागो, न कस्यापि सहिष्यते ।। ३०।। इत्युक्ते सूरिभिः सर्वे, प्रत्यपद्यन्त तत्तथा । ततो दुर्बलिकापुष्प-मित्रमित्थं जगी गुरुः ।।३१।। गुणित्वाद्वत्स ! गच्छोऽयं, त्वदङ्के स्थाप्यते मया । तदसौ भवता मद्व-त्पालनीयो महामते ! ।। ३२।। श्रीफल्गुरक्षिते गोष्ठा-माहिले च यथा मया । प्रवृत्तं भवताऽप्येवं, वर्तितव्यं, विशेषतः ।।३३।। इत्युक्त्वा स्थापयित्वा च, तं मुनीन्द्र निजे पदे । विहितानशनाः स्वर्ग, जग्मुः श्रीआरक्षिताः ।।३४ ।। श्रीआर्यरक्षिताचार्यान्, समाकर्ण्य दिवङ्गतान् । गोष्ठामाहिलनामापि, ययौ दशपुरे द्रुतम् ।। ३५।। न्यधीयत निजे पट्टे, शिष्यः को नाम सूरिभिः ? । इति चागतमात्रोऽपि, सोऽप्राक्षीदखिलान् मुनीन् ।।३६ ।। ततोऽभ्युत्थाय ते कुम्भ-दृष्टान्तांस्तानुदीर्य च । श्रीमदुर्बलिकापुष्प-मित्राख्यं सूरिमूचिरे ।।३७।। cl sill lish lol २७५ II litell litel isi in Econo For Personal Private Use Only Page #318 -------------------------------------------------------------------------- ________________ Mol चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २७६ तृतीय ls ||७|| मध्ययनम् तनिशम्योद्गतामों, माहिल: सर्वसाधुभिः । इहैव तिष्ठतेत्युक्तो-ऽप्यनिच्छनिर्ययो बहिः ।। ३८।। पूर्वोपाश्रयपार्श्वस्थे, स्थित्वा सोपाश्रये पृथक् । प्रावतिष्ठान्यसाध्वादीन्, व्युद्ग्राहयितुमुञ्चकैः ।। ३९ ।। व्युद्ग्राहयितुमैशिष्ट, न पुनः कञ्चनापि सः । ततः सोऽन्वेषयामास, सूरीणां छिद्रमन्वहम् ।। ४०।। इतश्च पुष्पमित्राख्य-सूरयोप्यर्थपौरुषीम् । सवर्षीणां पुरश्चक्रुः, श्रुतार्थकथनात्मिकाम् ।। ४१।। सूरीणां सन्निधानेऽर्थ, शृणुतेति महर्षिभिः । तदा प्रोक्तो माहिलर्षि-ईविष्टोऽब्रवीदिति ।। ४२।। निष्पावकुम्भकल्पस्य, तस्याभ्यणे महाधियः ! । यूयमेव श्रुताम्नायान्, गृह्णीत निखिलानपि ।। ४३।। पूर्व कर्मप्रवादाख्य-मष्टमं सूरयस्तु ते । अध्यापयन्तो वन्ध्यादि-साधूनामभवंस्तदा ।। ४४ ।। तत्रावन्ध्यमतिवन्ध्यो-ऽन्यदाधीत्यानुचिन्तयन् । त्रैविध्यं कर्मबन्धस्य, व्याचख्याविति तद्यथा ।। ४५।। जीवैर्हि बध्यते कर्म, बद्धं स्पृष्टं निकाचितम् । तत्र बद्धं यथा सूची-कलापस्तन्तुवेष्टितः ।। ४६।। स्पृष्टं यथा सूचिकास्ताः, किट्टेनैकत्वमाश्रिताः । निकाचितं यथा ताप-कुट्टनैरेकतां गताः ।। ४७।। बध्नात्येवं पूर्वमात्मा, रागादिपरिणामतः । प्रदेश: सकले: कर्म, विज्ञानावरणादिकम् ।। ४८।। तदेव कुरुते स्पृष्टं, तत्परीणामवृद्धितः । सक्लिष्टात्तु परीणामा-त्तत्करोति निकाचितम् ।। ४९।। तत्र बद्धं याति नाश-मुपायैनिन्दनादिभिः । प्रायश्चित्ताधुपायैस्तु, स्पृष्टं कर्म निवर्तते ।। ५०।। llol lal २७६ ||ll llroll Illl For Personal & P Use Only Page #319 -------------------------------------------------------------------------- ________________ Hal NGll foll ism चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २७७ ME तृतीय मध्ययनम् || oll Hol 61 Mail || ||sl Isl Jell ||6|| IGN निकाचितं तु यत्कर्म, जीवैः सुदृढबन्धनात् । उदयेनैव तत्प्रायो, वेद्यते नान्यथा पुनः ।।५१।। इत्यनुप्रेक्षमाणं तं, गोष्ठामाहिल इत्यवक् । मैवं वादीर्यदस्माभि-गुरुभ्यो नेदृशं श्रुतम् ।। ५२।। यदि स्यादात्मना कर्म, बद्धं स्पृष्टं निकाचितम् । तदा तदपृथग्भावा-न्मोक्षस्तस्य कथं भवेत् ? ।। ५३।। वन्थ्योऽभ्यधात्कथं तर्हि, सम्बन्धो जीवकर्मणोः । तत इत्यलपद्गोष्ठा-माहिल: कल्पनापटुः ।। ५४।। यथा कञ्चुकिनो देहं, बहिः स्पृशति कञ्चकः । वपुषा सह सम्बद्धो, न त्वसौ जातु जायते ।। ५५।। एवं कर्मापि जीवेन, स्पृष्टं बद्धं पुनर्न तत् । यस्तु तन्मन्यते बद्धं, तस्य न स्याद्भवक्षयः ।। ५६।। एतावदेव गुरुभिः, प्रोक्तं नः पाठनक्षणे । एष सूरिस्तु तत्तत्त्वं, नैव जानाति किञ्चन ।। ५७।। जाताशङ्कस्ततो गत्वा, वन्ध्यः सूरीन्द्रसन्निधौ । निवेद्य माहिलवचः, किं तथ्यमिति पृष्टवान् ? ।। ५८।। सूरयः प्रोचुरुक्तं हि, प्राग्मया तथ्यमेव ते । माहिलस्य तु गीनैव, युक्ता युक्तिविरोधतः ।।५९।। जीवो हि स्वावगाहाभि-व्याप्त एवाम्बरे स्थितम् । गृह्णाति कर्मदलिकं, जातु न त्वन्यदेशगम् ।।६०।। तथा च वह्नयः पिण्ड-वदैक्यं जीवकर्मणोः । स्यान्न तु स्पृष्टमात्रत्वं, देहकञ्चकवत्तयोः ।। ६१।। अथात्मान्यप्रदेशस्थं, कर्मादायनुवेष्टयेत् । यद्यात्मानं तदा तस्य, घटते कञ्चकोपमा ।। ६२।। किन्तु स्यादपसिद्धान्त-स्तदा सूत्रविरोधतः । सूत्रे ह्यन्यप्रदेशस्थ-कर्मादानं निषिध्यते ।। ६३।। ilsil lali ||Gll Mer 16 Isl leel Nell Isl lish २७७ lell Tell min Education International For Personal & Private Use Only Page #320 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २७८ किञ्च कञ्चकवत्कर्म, चेद्बहिः स्थितमात्मनि । वेदनापि तदा कर्म-निमित्तान्तः कथं भवेत् ? ।। ६४ ।। अथ सञ्चारिभावात्स्यात्कर्म मध्येपि संस्थितम् । इत्यन्तर्वेदनापि स्यादिति चेत्तेन मन्यते ।। ६५ । तर्हि कककल्पत्वं कर्मणो व्याहतं स्फुटम् । कञ्चको हि बहिः स्पृष्ट, एव स्यान्न तु मध्यगः ।। ६६।। तदा च युगपन्न स्या-द्वहिर्मध्ये च वेदना । कर्मणो बहिरन्तर्वा, सम्बन्धाद्वेदना कृतः ।। ६७ ।। सञ्चारित्वाच्च तत्कर्म, न गच्छति भवान्तरे । जीवेन सह देहस्थ- निःश्वासादिसमीरवत् ।। ६८ ।। सर्वैर्जीवप्रदेशैस्त- त्रिबद्धं कर्म मन्यताम् । रागादिबन्धहेतूनां सद्भावात्सकलात्मनि ।। ६९ ।। न चाविभागसम्बन्धात्पार्थक्यं जीवकर्मणोः । नैव भावीति विज्ञेयं, तद्वाक्याकर्णनात्त्वया ।। ७० ।। तोऽविभागसम्बन्ध-वतोरप्यश्महेमयोः । पृथग्भावो जायमानः, प्रत्यक्षेण निरीक्ष्यते ।। ७१ । । इत्यादिभिः सूरिवाक्यै-र्वन्ध्यो निःशङ्कतां गतः । माहिलायाऽवदत्तानि द्रुतं गत्वा तदन्तिके ।। ७२ ।। तथापि स शठश्चित्ता नात्याक्षीत्तं कदाग्रहम् । क्षोभनां पुनरन्यत्र, करिष्यामीति चिन्तयन् ।। ७३ । अन्यदा नवमं पूर्वं, प्रत्याख्यानाभिधं पठन् । वन्ध्यसाधुर्मुनेः प्रत्याख्यानमेवमवर्णयत् ।। ७४ ।। यावज्जीवं सर्वमेव, प्राणिप्राणातिपातनम् । त्रिविधं त्रिविधेनाङ्गी, प्रत्याख्याति व्रतीभवन् ।। ७५ ।। इत्याद्याकर्ण्य तं गोष्ठा-माहिल: प्रोचिवानिति । परिमाणयुतं प्रत्याख्यानं साधोर्न युज्यते ।। ७६ ।। For Personal & Private Use Only చాచాచా చా చా చా చా చా చా చా చా చా చా చా చా చా చా చా S S T U T S S వెలె లే రా రా ర్డ్ వార్డ్ चतुरङ्गीयनाम तृतीय मध्ययनम् २७८ www.jninelibrary.org Page #321 -------------------------------------------------------------------------- ________________ ||७|| Ill उत्तराध्ययन सूत्रम् २७९ Wel ॥ चतुरङ्गीयनाम 6 तृतीय मध्ययनम् ||sil llsll ||७|| यावजीवमिति प्रोक्ते, कालमानमुरीकृतम् । तथा चाग्रे हनिष्यामी-त्याशंसादूषणं भवेत् ।। ७७।। तस्मादपरिमाणेन, प्रत्याख्याम्यखिलं बधम् । त्रिविधं त्रिविधेनेति, वाच्यं स्वीकुर्वता व्रतम् ।। ७८।। एवं वदन्तं तं वन्ध्यो-भ्यधादिति महामति: । आशंसा कि कालमाना-जायते वाञ्छयाऽथवा ? ।। ७९।। आद्ये पक्षे मुनेरद्धा-प्रत्याख्यानं वितन्वतः । पौरुष्यादिपदोचारे-ऽप्याशंसा स्यादनाहता ! ।। ८०।। पौरुष्यादिपदेनाद्धा-प्रत्याख्यानेऽपि निश्चितम् । यामादिकं कालमान-मेव यस्मादुदीर्यते ।। ८१।। अथ तत्रापि पदं त-त्रो वाच्यमिति चेत्तदा । भवेदनशनापत्तिः, प्रव्रज्यादिन एव हि ! ।। ८२।। न च साधोर्भवेन्नाद्धा-प्रत्याख्यानमिति त्वया । वक्तव्यमपसिद्धान्त-दोषापत्तिर्यतो भवेत् ।। ८३।। सिद्धान्ते हि जिनैरद्धा-प्रत्याख्यानं तपस्विनाम् । कर्तव्यत्वेन कथितं, दशधाऽनागतादिकम् ।। ८४ ।। वाञ्छारूपो द्वितीयोऽपि, पक्षो नो युज्यते क्वचित् । मुनेरन्यभवेऽवद्य-सेवाशा यन्न विद्यते ।। ८५।। अन्यञ्चापरिमाणत्वं, प्रत्याख्यानस्य यत्पुरा । त्वया प्रोक्तं तदपि नो, युक्तं युक्तिविरोधतः ।। ८६।। क्रियमाणेऽपरिमाण-प्रत्याख्याने हि जायते । अनागताद्धा सर्वापि, प्रत्याख्यानस्य गोचरः ।।८७।। तदा चायु:क्षयाद्देव-भवं गतवतो यतेः । सावद्यसेवनेऽवश्यं, व्रतभङ्ग प्रसज्यते ! ।। ८८।। अथ यावच्छक्ति यस्मात्, प्रत्याख्यानं विधीयते । तस्मादपरिमाणत्व-मिति चेदभिधीयते ।। ८९।। || ||ol ||Gll Ill ||ralll ||७|| lll ||6| 16ll ||Gll ||sil Isl Mail lel २७९ llell Mol llell llell Jain Education intermin. Mail For Personal & Private Use Only vaaww.jainelibrary.org Page #322 -------------------------------------------------------------------------- ________________ lei isl il चतुरङ्गीयनाम 16 उत्तराध्ययन सूत्रम् २८० llell 16 ॐ तृतीय Isl मध्ययनम् Isl foll lil ||Gll || ilcil llel ||sl liall llell तर्हि शक्तिमितं प्रत्या-ख्यानमङ्गीकृतं स्वयम् । तथा चापरिमाणत्व-स्वीकारस्तस्य नोचितः ।।१०।। किचाशंसावशान्नेव, यावजीवेति पठ्यते । व्रतभङ्गभयात्किन्तु, यावज्जीवेति पठ्यते ।। ९१।। आशंसारहितत्वेन, तत्सावधिकमप्यहो । प्रत्याख्यानं न दोषाय, कायोत्सर्गनिदर्शनात् ।। ९२।। इत्यादिवन्ध्यवचनं, न यदा स्वीचकार सः । तदा सर्वेऽपि मुनय-स्तमेवं प्रोचिरे मुहुः ।। ९३।। महात्मनित्थमेवेदं, वन्ध्यवाक्यमुरीकुरु । एवमेवैतदुक्तं श्री-आर्यरक्षितसूरिभिः ।।९४ ।। अन्येऽपि स्थविरा अन्य-गच्छीया ये बहुश्रुताः । तेऽपि पृष्टा जगुः प्रत्या-ख्यानं सावधिकं ध्रुवम् ।। ९५।। तथाऽपि माहिलो नैव, तं कदाग्रहमत्यजत् । आग्रहो ह्यङ्गिनां प्रायो-ऽसाध्यः स्यात्क्षयरोगवत् ।। ९६ ।। तानित्यूचे च नो यूयं, तत्त्वं जानीथ किञ्चन । तीर्थङ्करैर्हि भावोऽयं, कथितोऽस्ति मदुक्तवत् ।। ९७ ।। तत: साध्वादिकः सर्व-सङ्घः प्रष्टुं जिनेश्वरम् । उद्दिश्य शासनसुरीं, कायोत्सर्ग विनिर्ममे ।। ९८ ।। सुरी साऽप्याऽऽययो ब्रूत, किं करोमीति वादिनी ? । सङ्घः स्माहेति पृच्छ त्वं, गत्वा सीमन्धराधिपम् ।। ९९।। किं गोष्ठामाहिलमुनि-रुदीरयति सूनृतम् । सङ्घो दुर्बलिकापुष्प-मित्रादिः सकलोऽथवा ? ।। १०० ।। ततो देव्यवदद्दत्त, कायोत्सर्गबलं मम । यथाऽनेकसुराकीणे, मार्गे स्यां गन्तुमीश्वरी ।।१।। सङ्ग्रेनाऽथ कृते कायो-त्सर्गे शासनदेवता । गत्वा विदेहे सङ्घोक्त-युक्तयाऽप्राक्षीजगत्प्रभुम् ।।२।। llsil ||७|| 16 lIsl isi ||ll isil २८० islil ||sll Ill For Personal Private Use Only Page #323 -------------------------------------------------------------------------- ________________ का चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २८१ तृतीय or lal मध्ययनम् शशंस शम्भुशक्रोऽथ, सङ्घोऽसौ वक्ति सूनृतम् । माहिलस्त्वनृतं ब्रूते, निह्नवो ह्येष सप्तमः ।।३।। तदाकाऽऽगता देवी, सङ्घमेवमवोचत । कायोत्सर्ग पारयित्वा, भाषितं शृणुताऽर्हतः ।। ४।। सङ्घः सत्यो माहिलस्तु, निह्नवोऽनृतभाषकः । तयेत्युक्तेऽवदद्गोष्ठा-माहिलोऽतिकदाग्रही ! ।।५।। असौ वराकी स्वल्पी -स्तत्र गन्तुं व शक्नुयात् ? । तत्कल्पितमियं वक्ति, न पुनर्जिनभाषितम् ! ।।६।। ततस्तं पुष्पमित्राख्य-सूरयोऽप्येवमूचिरे । सम्यक् श्रद्धेहि नोचेत्त्वं, सङ्घबाह्यः करिष्यसे ! ।।७।। तथापि तत्तन्मतमत्यजन्तं, चकार सङ्घोऽखिलसङ्घबाह्यं । व्युद्ग्राहयन् सोऽपि जनाननेकान्, बभ्राम भूमो गतबोधिरत्नः ! ।।१०८।। इति सप्तमनिह्नवकथा ।।७।। "इति स्वल्पजिनप्रोक्त-वचनोत्थापका अमी । सप्तोक्ता निह्नवाः पूर्वं, प्रोक्ता गाथाद्वयेन ये ।।१।।" “अथ भूरिविसंवादी, प्रसङ्गात् प्रोच्यतेऽष्टमः । श्रीवीरमुक्तेर्जातोऽब्द-शतैः षड्भिर्नवोत्तरः ।। २।।" "तथाहि" - रथवीरपुराभिख्ये, पुरेऽभूद्दीपकाभिधम् । वनं तत्रार्यकृष्णाख्याः , सूरयः समवासरन् ।।३।। इतच शिवभूत्याख्यः, क्षत्रियः सात्विकाग्रणीः । सहस्रयोधी तत्रत्यं, नृपं सेवितुमाश्रयत् ।। ४ ।। नृपो दध्यो परीक्षेऽह-मस्य धैर्यादिकान् गुणान् । निर्गुणो ह्यनुजीवी स्या-त्स्वामिनो नो सुखाकरः ।।५।। परीक्षापूर्वमेवास्मै, प्रदास्ये वृत्तिमप्यहम् । निर्गुणे हि जने दत्तं, स्याद्भस्मनि हुतोपमम् ! ।।६।। |sil lol lol Ill lall ||all Iroll ||all Ifoll lifall llell Del Isil lel ||rall in Econo For Personal Private Use Only Page #324 -------------------------------------------------------------------------- ________________ Nell उत्तराध्ययन सूत्रम् २८२ isi चतुरङ्गीयनाम is तृतीय Isl मध्ययनम् ध्यात्वेति भूपतिः श्याम-चतुर्दश्यां निशामुखे । पशुमेकं वारुणीं च, तस्य दत्वैवमब्रवीत् ।।७।। श्मशानस्थे मातृदेवी-गृहे गत्वा त्वमेककः । पशुमद्यबलिं देहि, कृत्यमेतद्विधेहि नः ।।८।। शिवभूतिस्तदादाय, धीरः प्रेतवने ययौ । निहत्य छगलं मातृदेवीनां च बलिं ददौ ।।९।। क्षुधितोऽस्मीति तत्रैवा-ऽऽरेभे तन्मांसभक्षणम् । श्मशानमातृदेवीभ्यो, बिभयामास न त्वसौ ।।१०।। तदा च तद्भापनाय, भूपेन प्रहिता नराः । तत्रागत्य शिवाशब्दान्, भैरवान् परितो व्यधुः ।।११।। बभाज तैरपि क्षोभं, तन्मनो न मनागपि । न चाङ्गेऽप्यभवत्तस्य, रोमोद्भेदो भयोद्भवः ।।१२।। तत्स्वरूपं ततो राज्ञे, प्रोचुस्ते राजपूरुषाः । सोऽपि स्वस्थतया भुक्त्वा, जगाम मापसन्निधौ ।।१३।। ततोऽवबुध्य तं शूरं, बह्रीं वृत्तिं ददौ नृपः । शिवभूतिस्ततो भूपं, सिषेवे तमहर्निशम् ।। १४ । । अन्यदा स नृपः सेना-पत्यादीनखिलान् भटान् । इत्यादिदेश मथुरा-नगरी गृह्यतां द्रुतम् ।। १५ ।। ततः सर्वाभिसारेण, चेलुस्ते मथुरां प्रति । पुराबहिश्च गत्वेति, परस्परमचिन्तयन् ।।१६।। वयं हि मथुरां जेतुं, प्रस्थिताः पार्थिवाज्ञया । द्वे चात्र मथुरापुर्या, विद्येते दक्षिणोत्तरे ।।१७।। तद्गोचरो विशेषश्च, नोक्तः कोऽपि महीभृता । चण्डस्वभावो भूपश्च, न प्रष्टुं शक्यते पुनः ! ।।१८।। तदस्माभिः क्व गन्तव्यं, ध्यायन्त इति तेऽखिलाः । स्थातुं गन्तुं चासमर्था, यावन्मार्गेऽवतस्थिरे ।।१९।। Iell Isl sil ||७|| llel Nsil Nell 16ll 15 २८२ Ifoll Moll in Education International For Personal & Private Use Only Page #325 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम il चतुरङ्गीयनाम तृतीयमध्ययनम् २८३ 16 lls शिवभूतिस्तावदागा-त्तत्र तांश्चैवमब्रवीत् । किं स्थिता यूयमशुभ-निमित्तस्खलिता इव ।।२०।। यथास्थितेऽथ तैरुक्ते, सोऽवादीञ्चिन्तया कृतम् । सममेव ग्रहीष्यामो, वयं तन्नगरीद्वयम् ।।२१।। ते प्रोचुरस्या: सेनायाः, विभागयुगले कृते । नाऽऽदातुं शक्यतेऽस्माभि-रेकापि नगरी सखे ! ।।२२।। भावी भूयस्तर: काल, एकस्या अपि निर्जये । एकां जित्वा तदन्यस्या, निर्जयोऽप्यऽति दुष्करः ।।२३।। शिवभूतिस्ततोऽवादी-द्यद्येवं तर्हि भो भटाः ! । तयोर्मध्ये दुर्जया या, सा सद्यो मम दीयताम् ।।२४।। द्वयोर्मध्ये दविष्ठा या, तां व्रजेत्युदितेऽथ तैः । सोऽपाच्य मथुरादेशं, ययौ बुद्धिबलोर्जितः ।। २५।। तस्य देशस्य च प्रान्त्यान्, ग्रामादीन् साधयन् स्वयम् । दुर्गान् जग्राह निखिलान्, क्रमाञ्च नगरीमपि ।।२६।। वशीकृत्याथ तद्राज्यं, शिवभूतिर्महामतिः । गत्वा च भूभुजोऽभ्यणे, सर्वं व्यतिकरं जगौ ।। २७।। ततः प्रीतोऽवद्धूपः, कामितं ते ददामि किम् ? । किञ्चिद्विमृश्य सोऽप्यूचे, स्वातन्त्र्यं देहि मे प्रभो ! ।।२८।। यथा हि मां मनोभीष्टां, क्रीडां कुर्वन्तमुञ्चकैः । यत्तद्वा वस्तु गृह्णन्तं, न कोऽपि प्रतिषेधयेत् ! ।।२९।। एवमस्त्विति भूपोऽपि, सत्यसन्धोऽभ्यधात्ततः । सोऽपि नानाविधाः क्रीडाः, कुर्वंस्तत्राऽभ्रमत्पुरे ।।३०।। द्यूतकारैः समं रेमे, स कदाचिद्दिवानिशम् । कदाचित्तु सुरां पीत्वा, क्षीबः क्षीबैः सहारमत् ।।३१।। कदाचित्तु सिषेवेऽसौ, सुन्दरं गणिकागणम् । कदाचित्तु जलक्रीडां, चकार जलहस्तिवत् ।।३२।। || lll llol Ifoll For Personal & Private Use Only Page #326 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २८४ al चतुरङ्गीयनाम or तृतीय|| मध्ययनम् oll || Itall all विजहार कदाचित्तु, कानने नन्दनोपमे । कुर्वन् पुष्पोञ्चयक्रीडां, वृतो विटजनैर्धनैः ।।३३।। भ्रमन्नेवं स स्वसौधे, निशीथेऽप्याऽऽययौ न वा । उल्लङ्घते हि मर्यादां, प्रायो वीतभयो जनः ! ।।३४।। यावश स गृहे नागा-त्तावत्तस्य वशा स्वयम् । नानाति स्म न चाशेत, पालयन्ती सतीव्रतम् ।। ३५ ।। नित्यं क्षुधाजागराभ्यां, साऽथ खिन्ना मनस्विनी । अन्यदा तस्य जननी-मिति स्माह सगद्गदम् ।।३६।। पुत्रो युष्माकमायाति, निशीथे प्रत्यहं गृहे । यावदागमनं चाहं, न भुझे न शयेऽन्वहम् ।। ३७।। नित्यं क्षुजागराभ्यां तत्पीडा मे जायते भृशम् । तत्किङ्करोम्यहं मात-स्त्वदादेशवशंवदा ।। ३८।। श्वश्रूः शशंस सुभगे !, स्वपिहि त्वं यथासुखम् । अद्याहमेव जागर्मि, तयेत्युक्ताऽस्वपीद्वधूः ।।३९।। गृहद्वारं पिधायास्थात्तस्य माता तु जाग्रती । सोऽथाऽऽगतोऽवदत्सद्यो, द्वारमुद्धाट्यतामिति ।। ४०।। माता प्रोचेऽधुना यत्र, द्वारमुद्घाटितं भवेत् । तत्र प्रयाहि न ह्यत्र, द्वारमुद्धाट्यतेऽधुना ! ।। ४१।। तदाकाऽखर्वगर्वः, शिवभूतिरचिन्तयत् । मात्राऽपमानितोऽद्याऽहं, तद्याम्यन्यत्र कुत्रचित् ! ।। ४२।। यतः - "स्थानस्थादपमानेऽपि, देहिनस्तद्वरं रजः । पादाहतं यदुत्थाय, मूर्धानमधिरोहति ! ।। ४३।।" विमृश्येति निजाद्हा-द्याघुट्य नगरे भ्रमन् । दैवादुद्धटितद्वारं, साधूपाश्रयमैक्षत ! ।। ४४ ।। ततस्तत्र प्रविश्यार्य-कृष्णाचार्यान् प्रणम्य तान् । मां प्रव्राजयतेत्यूचे, ते तु प्रावाजयन्न तम् ।। ४५ ।। 116ll 16ll ller Isll Isil 1161 lol lIsll || २८४ sil ler Boll lall For Personal & Private Use Only Page #327 -------------------------------------------------------------------------- ________________ isi चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २८५ II तृतीय IN मध्ययनम् ||ll Gil Isil ||SIL foll Well ||slil स्वयमेव ततस्तेन, लुञ्चिते, स्वीयमस्तके । गुरवो ददिरे तस्मै, लिङ्गं धर्मध्वजादिकम् ।। ४६।। तमुपात्तव्रतं ज्ञात्वा, प्रातस्तत्राऽऽययौ नृपः । मामनापृच्छ्य किमिदं, त्वया कृतमिति ब्रुवन् ? ।। ४७।। स प्रोचे पृष्टमेवैत-त्स्वातन्त्र्यप्रार्थिना मया । ततो नृपस्तं नत्वाऽगा-द्विमनास्तद्वियोगतः ।। ४८।। बहिर्विहत्य तत्राऽऽगुः, सूरयोऽप्यऽन्यदा पुनः । तदा शिवं नृपः स्नेहा-दाहूय स्वगृहेऽनयत् ।। ४९।। अनिच्छतोऽपि तस्याऽदा-द्भूधवो रत्नकम्बलम् । तमादायागतं सूरिः, शिवभूतिं तदेत्यवक् ।।५०।। किमयं भवता वत्स !, जगृहे रत्नकम्बलः । न हि नो बहुमूल्यस्य, वस्त्रादेर्ग्रहणं मतम् ! ।। ५१।। इत्युक्तोऽपि स सूरीन्द्र-स्तं न तत्याज मूर्छया । किन्तूपधौ गोपयित्वा, ररक्ष छन्नमन्वहम् ।। ५२।। अस्य मूर्छानिदानेन, किमननेति सूरयः । तस्मिन् क्वापि गते रत्न-कम्बलं तमकर्षयन् ।।५३।। विधाय तस्य शकला-निषद्यायै तपस्विनाम् । आर्पयंस्तञ्च विज्ञाय, शिवभूतिरदूयत ।। ५४ ।। कृतावहित्थस्तस्थौ च, गुरोश्छिद्राणि मार्गयन् । अन्यदा वर्णयंश्चैवं, सूरयो जिनकल्पिकान् ।। ५५।। भवन्ति द्विविधास्ताव-जिनकल्पिकसाधवः । तत्रैके भुञ्जते पाणा-वन्ये त्वश्नन्ति पात्रके ।। ५६।। तेऽपि प्रत्येकमुदिता, द्विविधा जिनपुङ्गवैः । तत्र वस्रधरा एके-ऽन्ये तु चीवरवर्जिताः ।।५७।। श्रुत्वेत्यादि शिवोऽवोच-जिनकल्पोऽधुना कुतः । विधीयते न निर्ग्रन्थै-निष्परिग्रहतार्थिभिः ? ।।५८।। leel foll Isl Mall Isll lfell ill lol ||all llol ilal २८५ Isl Wel IAN in Economia For Personal Private Use Only Page #328 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् 6 चतुरङ्गीयनाम Mall Islil मध्ययनम् तृतीय २८६ सूरिर्जगाद व्युछिन्नो, जिनकल्पो हि भारते । श्रीवीरस्वामिपौत्रेण, श्रीजम्बूस्वामिना समम् ।।५९।। सोऽवादीदल्पसत्त्वानां, व्युछिन्नोऽसौ न मादृशाम् । मादृशो हि महासत्वः, कर्तुमीष्टेऽधुनाप्यमुम् ! ।।६०॥ मोक्षार्थिना हि सकल-स्त्याज्य एव परिग्रहः । वस्त्रपात्रादिकमपि, तत्त्यक्ष्यामि परिग्रहम् ! ।। ६१।। सूरयः प्रोचिरे वत्स !, वस्त्रपात्रादिकं ह्यदः । धर्मोपकरणं तेन, न परिग्रह उच्यते ! ।। ६२।। तद्रक्षणे च नो कश्चि-दोषो मोक्षार्थिना भवेत् । लोभादेव हि मोक्षस्य, विघ्नः स्यान तु चीवरात् ! ।।३।। प्रयोगश्चात्र वस्त्रादि, न दोषाय तपस्विनाम् । धर्मोपष्टम्भदायित्वात्, शुद्धाहारादिवत्स्फुटम् ! ।।६४।। न च हेतुरसिद्धोऽय-मिति वाच्यं त्वया यतः । धर्मोपष्टम्भदायित्वं, तस्याऽध्यक्षेण दृश्यते ! ।। ६५ ।। तथा हि स्थानोपवेशनस्वाप-निक्षेपग्रहणादिषु । जन्तुप्रमार्जनार्थं हि, रजोहरणमिष्यते ।। ६६।। सम्पातिमादिसत्वानां, रक्षायै मुखवस्त्रिकाम् । भक्तपानस्थजन्तूनां, परीक्षायै च पात्रकम् ।। ६७।। सम्यक्त्वज्ञानचारित्र-तपः साधनहेतवे । चीवराणि च कल्पादी-न्यङ्गीकुर्वन्ति साधवः ।।६८।। (युग्मम्) वस्त्रविना तु शीतोष्ण-दंशादिभिरुपद्रुतः । अपध्यानान्मुनिर्जातु, सम्यक्त्वादेः स्खलेदपि ! ।। ६९।। धर्मोपकरणस्यैवं, धर्मोपष्टम्भदायिता । सुनिश्चितेति व्रतिना, तदादानं न दुष्यति ।। ७०।। विनोपकरणं यस्तु, जीवादीस्त्रातुमीश्वरः । जिनेन्द्रवत्तस्य दोषः, स्यात्तदग्रहणेऽपि न ।। ७१।। २८६ ller el Isl || la.I Jain Education international For Personal & Private Use Only Page #329 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २८७ || Ilall स चाद्यसंहननवा-नेवस्यात्राऽपरः पुनः । तञ्च संहननं कस्या-ऽप्यधुना नास्ति भारते ।।७२।। is चतुरङ्गीयनाम Ioll युक्तयेत्यादिकयोक्तोऽपि, शिवोऽत्यक्तकदाग्रहः । हित्वा वस्त्रादिकं नग्नो, निरगानगराबहिः ।।७३।। तृतीयतञ्चोद्यानस्थितं नन्तुं, तद्भगिन्युत्तराभिधा । ययौ नग्नं च तं वीक्ष्य, साऽपि नग्नाऽभवद्रुतम् ! ।।७४।। मध्ययनम् भिक्षार्थं नगरीमध्ये, प्रविष्टां तां तु नग्निकाम् । ददर्श गणिका काचि-द्दध्यौ चैवं स्वचेतसि ।। ७५।। अङ्गान्याच्छादितान्येवा-ऽस्माकं गौरवमियति । प्रकाश्यानि तु तानि स्यु-र्जुगुप्स्यानि स्वभावतः ।। ७६।। तदेनां नग्निकां वीक्ष्याऽस्मास लोको विरङक्ष्यते । ध्यात्वेति तस्यै वस्त्राणि, सा बलात्पर्यधापयत् ।। ७७।। तथापि तामनिच्छन्ती, शिवभूतिरदोऽवदत् । साध्वीनां वसनादाने, नूनं दोषो न विद्यते ।। ७८।। अत एव च देवीयं, प्रदत्ते चीवराणि ते । तत्त्वयामूनि धार्याणी-त्युक्ता सा तेन तान्यधात् ।। ७९।। शिवभूतेश्च शिष्यो द्वा-वभूतां बुद्धिशालीनौ । कोडिनकोट्टवीराख्यौ, ताभ्यामासीत्परम्परा ।। ८०।। इत्यष्टमो दिक्पटसज्ञनिह्नवः, प्रकाशितो हारितशुद्धबोधिकः । लब्धोऽपि बोधिव्रजतीति कस्यचित्, तद्रक्षणं तत्कुरुत प्रयत्नतः ! ।। ८१।। इत्यष्टमनिह्नवकथा ।। ८।। इति समाप्ता निह्नववक्तव्यतेति सूत्रार्थः ।।९।। अथ मानुषत्वादित्रयावाप्तावपि संयमे वीर्यं दुर्लभमित्याह - सुई च लद्धं सद्धं च, वीरिअं पुण दुल्लहं । बहवे रोअमाणावि, नोयणं पडिवजए ।।१०।।। व्याख्या - श्रुति, चशब्दात्मानुषत्वं च, लब्ध्वा प्राप्य, श्रद्धां च, वीर्य, प्रक्रमात्संयमविषयं पुनःशब्दस्य विशेषकत्वात् विशेषेण दुर्लभं, यतो Nel i lal || For Personal Private Use Only Page #330 -------------------------------------------------------------------------- ________________ तृतीय Mer IAll ||sil उत्तराध्ययन- IS बहवो रोचमाना अपि श्रद्दधाना अपि 'नोयणंति' सूत्रत्वान्नो एनं संयमं प्रतिपद्यन्ते चारित्रमोहनीयकर्मोदयतः सत्यकिश्रेणिकादिवत्कर्तुं । चतुरङीयनाम सूत्रम् 6 नाङ्गीकुर्वन्तीति सूत्रार्थः ।।१०।। २८८ मध्ययनम् अथास्य चतुरङ्गस्य फलमाह - माणुसत्तंमि आयाओ, जो धम्म सुञ्च सरहे । तवस्सी वीरिअं लड़े, संवुडे निद्भुणे रयं ।।११।। व्याख्या - मानुषत्वे आयातो यो धर्म श्रुत्वा 'सद्दहेत्ति' श्रद्धत्ते स तपस्वी निदानादिरहिततया प्रशस्यतपोन्वितः वीर्य संयमोद्योगं लब्ध्वा संवृतः || स्थगिताश्रवो निधुनोति नितरामपनयति, रजो बध्यमानकर्मरूपं, तदपनयनाञ्च मुक्तिमेवाप्नोतीति भाव इति सूत्रार्थः ।।११।। इत्यामुष्मिकं फलमुक्तमिदानीमैहिकं फलमाह - सोही उज्जुअभूअस्स, धम्मो सुद्धस्स चिट्ठइ । णिव्वाणं परमं जाइ, घयसित्तिव पावए ।।१२।। व्याख्या - शुद्धिः कषायकालुष्यापगमः, स्यादिति गम्यते, ऋजुभूतस्य चतुरङ्गप्राप्त्या मुक्तिं प्रति प्रगुणीभूतस्य तथा च धर्मः क्षान्त्यादिः lion शुद्धस्य तिष्ठत्यविचलतया आस्ते, अशुद्धस्य तु कदाचित्कषायोदयादसो विचलत्यपि, धर्मावस्थितौ च निर्वाणं जीवन्मुक्तिरूपं परमं प्रकृष्टं याति ॥ का गच्छति, उक्तं हि - Isl llell __"निर्जितमदमदनानां, वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशाना-मिहैव मोक्ष: सुविहितानाम् ।।१।। इति" [प्रशमरति श्लो.] llell ||slil foll llell llel llel llell Isl ISI JainEducation a l For Personal Private Use Only Page #331 -------------------------------------------------------------------------- ________________ Hum तृतीय Post Ivall उत्तराध्ययन कथम्भूतः सन् ? घृतसिक्तः पावक इव ज्वलन इव, तपस्तेजोज्वलितत्वेन घृततपितानलसमानः सन्निति सूत्रार्थः ।।१२।। इत्थं फलमुपदयॆ ॥ चतुरङ्गीयनाम सूत्रम् || शिष्योपदेशमाह - M २८९ मध्ययनम् विगिंच कम्मुणो हेर्छ, जसं संचिणु खंतिए । पाढवं सरीरं हिचा, उड्डे पक्कमई दिसि ।।१३।। व्याख्या - 'विगिचत्ति' विवेचय पृथक्कुरु कर्मणः प्रस्तावान्मानुषत्वादिप्रतिबन्धकस्य हेतुमुपादानकारणं मिथ्यात्वाविरत्यादिकं, तथा । MG! यशोहेतुत्वात् यशः संयमो, विनयो वा, तत्सञ्चिन पष्टं करु, कया ? क्षान्त्या, उपलक्षणत्वान्मार्दवादिभिश्च, एवं च कृते किं स्यादित्याह - Mai 'पाढवंति' पार्थिवं, परप्रसिद्ध्या पृथिवीविकारं, शरीरं वपुर्हित्वा त्यक्त्वा, उर्ध्वा दिशमिति सम्बन्धः, प्रक्रामति प्रकर्षेण पुनर्भवाभावरूपेण in गच्छतीति सूत्रार्थः ।।१३।। एवं तद्भव एव मुक्तियायिनां फलमुक्त्वा सम्प्रति तदितरेषां तदाह - ||sil || विसालिसेहिं सीलेहिं, जक्खा उत्तरउत्तरा । महासुक्काव दिप्पंता, मण्णंता अपुणञ्चयं ।।१४।। || ||७| अप्पिआ देवकामाणं, कामरूवविउब्विणो । उड्डे कप्पेसु चिटुंति, पुवावाससया बहू ।।१५।। व्याख्या - विसालिसेहिति मगधदेशीभाषया विसदृशैः स्वस्वचारित्रमोहनीयकर्मक्षयोपशमापेक्षया विभिन्नः शीलैव्रतपालनात्मकैरनुष्ठानविशेषैर्यक्षा देवा ऊर्ध्वं कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः । कीदृशा यक्षा इत्याह-उत्तरोत्तरा यथोत्तरं प्रधानाः, महाशुक्ला अतिशयोचलतया । I चन्द्रादित्यादयः ते इव दीप्यमानाः प्रकाशमानाः, अनेन शरीरसम्पदुक्ता, सुखसम्पदमाह-मन्यमाना मनस्यवधारयन्तो ॥ i विशिष्टकामादिप्राप्तिसमुत्थरतिसागरावगाढतया दीर्घस्थितिमत्तया च अपुनश्च्यवं अपुनश्यवनं तिर्यगादिषूत्पत्तेरभावम् ।।१४।। २८९ foll || II leir Isll ||s For Personal Use Only Ifel Page #332 -------------------------------------------------------------------------- ________________ ॥ उत्तराध्ययन सूत्रम् २९० lifsil sil Mail ISi तृतीय || || तथा 'अप्पि अत्ति' अर्पिता इवार्पिता ढौकिताः प्रक्रमात्प्राकृतसुकृतेन, केषामित्याह-देवकामानां दिव्याङ्गनास्पर्शादीनां, कामेन इच्छया चतुरङ्गीयनाम in रूपविकरणं येषां ते कामरूपविकरणा यथेष्टरूपादिकरणशक्तियुक्ता इत्यर्थः । ऊर्ध्वमुपरिकल्पेषु सौधर्मादिषु, उपलक्षणत्वात् मध्ययनम् ग्रैवेयकानुत्तरेषु च, तिष्ठन्ति आयु:स्थितिमनुभवन्ति, पूर्वाणि सप्ततिकोटिलक्षषट्पञ्चाशत्कोटिसहस्रवर्षपरिमितानि, वर्षशतानि प्रतीतानि, 8 बहून्यसङ्ख्येयानि, जघन्यतोऽपि तत्र पल्योपमस्थितित्वात्, पल्योपमे च तेषामसङ्ख्येयानामेव भावात्, पूर्ववर्षशतग्रहणं त्विह ॥ MS पूर्ववर्षशतायुषामेव चरणयोग्यतया विशेषाद्देशनायोग्यत्वमिति सूचनार्थमिति सूत्रद्वयार्थः ।।१४।। १५ ।। ___ अथ तेषामेतावदेव फलमुतान्यदपीत्याह - || तत्थ ट्ठिा जहाठाणं, जक्खा आउक्खए चुआ । उवेन्ति माणुसं जोणिं, से दसंगेभिजायइ ।।१६।। sal ___ व्याख्या - तत्र तेषु देवलोकेषु सौधर्मादिषु स्थित्वा यथास्थानं यद्यस्य स्वानुष्ठानानुरूपमिन्द्रादिपदं तस्मिन् यक्षा आयुःक्षये ॥ 8 स्वस्वजीवितावसाने च्युता भ्रष्टा उपयान्ति गच्छन्ति मानुषीं योनि, तत्र च 'सइति' सावशेषशुभकर्मा जन्तुर्दश अङ्गानि भोगोपकरणानि । यस्यासौ दशाङ्गोऽभिजायते, एकवचननिर्देशस्त्विह विसदृशशीलतया कश्चिद्दशाङ्गः कश्चिन्नवाङ्गादिरपि जायते इति वैचित्र्य सूचनार्थ इति । ॥ सूत्रार्थः ।।१६।। अथ दशाङ्गान्येवाह - २९० lesall Isll 1lroll lll Mol || Insil Woil all |lalll liall ||ll || Isl For Person Pause Only Page #333 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम व तृतीय २९१ Isll Isl खित्तं वत्थु हिरण्णं च, पसवो दास पोरुसं । चत्तारि कामखंधाणि, तत्थ से उववजई ।।१७।। लि चतुरङ्गीयनाम व्याख्या - क्षेत्रं ग्रामारामादि, सेतुकेतूभयात्मकं वा, वास्तु खातोच्छ्रितोभयात्मकं, हिरण्यं सुवर्ण, उपलक्षणत्वात् रूप्यादि च, पशवो मध्ययनम् ॥ गोमहिष्यादयाः, दासाश्च प्रेष्यरूपाः, 'पोरुसंति' प्राकृतत्वात् पौरुषेयं च पदातिसमूहो दासपौरुषेयमिति, चत्वारश्चतुःसङ्ख्या, अत्र हि क्षेत्रं l MS वास्तु चेत्येकः, हिरण्यमिति द्वितीयः, पशव इति तृतीयः, दासपौरुषेयमिति चतुर्थः, एते कामा मनोज्ञाः शब्दादयः तद्धेतवः 6. स्कन्धास्तत्तत्पुद्गलसमूहाः कामस्कन्धा यत्र भवन्तीति गम्यते, प्राकृतत्वाञ्च नपुंसकनिर्देशः, तत्र तेषु कुलेषु स उपपद्यते ।। १७।। अनेन चैकमङ्गमुक्तमथ शेषाणि नवाङ्गान्याह - मित्तवं नाइवं होइ, उच्चागोए अवण्णवं । अप्यायंके महापण्णे, अभिजाए जसो बले ।।१८।। व्याख्या - मित्रवान्वयस्यवान् भवतीति योगः १ । ज्ञातिमान् स्वजनवान् भवति २ । उचैर्गोत्र उत्तमकुलः ३ । चः समुञ्चये, वर्णवान् l ॥ प्रशस्तशरीरच्छवि: ४ । अल्पातङ्क आतङ्कविरहितो नीरोग इत्यर्थः ५ । महाप्राज्ञः पण्डित: ६ । अभिजातो विनीतः, स हि सर्वजनाभिगम्यो l (१) तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिश्यते ।।१।। केतुक्षेत्रमाकाशोदकनिष्पाद्यसस्यम् ।।२।। उभयक्षेत्रं तु उभयजलनिष्पाद्यसस्यमिति ।।३।। (२) तत्र खातं भूमिगृहादि ।।१।। उच्छ्रितं all प्रासादादि ।।२।। तदुभयं भूमिगृहोपरिस्थप्रासादम् ।।३।। २९१ ol le Isil Isl Pel For Personal Prese Only Page #334 -------------------------------------------------------------------------- ________________ || (Ill all उत्तराध्ययन सूत्रम् २९२ lell Halll ||OM el 11 Ileall IMGll || llol ॥ भवति, दुविनीतस्तु शेषगुणयुक्तोपि न तथेति ७ । अत एव च 'जसोत्ति' यशस्वी शुभख्यातिमान् ८ । 'बलेत्ति' बली कार्यकरणम्प्रति चतुरङ्गीयनाम तृतीयil सामर्थ्यवान् ९ । उभयत्र सूत्रत्वान्मत्वर्थीयलोप इति सूत्रद्वयार्थः ।।१८।। मध्ययनम् ननु यथोक्तगुणयुक्तं मानुष्यमेव तत्फलमुतान्यदपीत्याह - भोञ्चा माणुस्सए भोए, अप्पडिरूवे अहाउअं । पुव्वं विसुद्धसद्धम्मे, केवलं बोहि बुझिआ ।। १९ ।। व्याख्या - भुक्त्वा मानुष्यकान् मनुष्यसम्बन्धिनो भोगान् मनोज्ञशब्दादीन्, अप्रतिरूपान् अनन्यतुल्यान्, यथायुरायुषोऽनतिक्रमेण, पूर्व पूर्वजन्मनि विशुद्धो निदानादिरहितः सद्धर्मः शोभनधर्मोऽस्येति विशुद्धसद्धर्मः, केवलमकलङ्कं बोधिं जिनोक्तधर्मावाप्तिलक्षणं बुद्ध्वा अनुभूय प्राप्येति यावत् ।।१९।। ततः किमित्याह - चउरंगं दुल्लहं मञ्चा, संजमं पडिवज्झिआ । तवसा धुअकम्मंसे, सिद्धे हवइ सासएत्ति बेमि ।। २० ।। व्याख्या - चतुरङ्गमुक्तस्वरूपं दुर्लभं दुष्प्रापं मत्वा ज्ञात्वा संयम सर्वसावद्यविरतिरूपं प्रतिपद्यासेव्य तपसा बाह्येनान्तरेण च धुतकर्मांशो कि विध्वस्ताशेषकर्मभाग: सिद्धो भवति, स चान्यतीर्थिककल्पितसिद्धवन पुनरिहायातीत्याह-शाश्वतः शश्वद्भवनात्, शश्वद्भवनञ्च foll Jell foll Mah२९२ Intell Moll Mall For Personal & Private Use Only www. by.org Page #335 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २९३ *FFFFF पुनर्भवनिबन्धनकर्मबीजात्यन्तिकोच्छेदात्तथा चाह - "दग्धे बीजे यथात्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ।। चतुरङ्गी lol तृतीय१ । ।" इति [ तत्त्वा. का. २ श्लो. ८] सूत्रद्वयार्थः इति ब्रवीमीति प्राग्वत् ।। २० ।। मध्ययनम् इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ तृतीयाध्ययनं सम्पूर्णम् ।।३।। ।। इति तृतीयाध्ययनंसम्पूर्णम् ।। For Personal & Private Use Only कर र सर २९३ Page #336 -------------------------------------------------------------------------- ________________ उत्तराध्ययन llol ||७|| सूत्रम् २९४ || ||७|| lroll Ilal Illl “अथ प्रमादाप्रमादनाम चतुर्थाध्ययनम्" ||६प्रमादाप्रमादनाम चतुर्थ। अर्हन् ।। उक्तं तृतीयमध्ययनमथ चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने चतुरङ्गी दुर्लभेत्युक्तमिह तु तत् ॥ मध्ययनम् डा प्राप्तावपि महते दोषाय प्रमादो, महते गुणाय चाप्रमाद इति प्रमादाप्रमादौ हेयोपादेयतया वक्तुं प्रमादाप्रमादाभिधं चतुर्थाध्ययनमाह, तस्य । चेदमादिसूत्रम् - IGll असंखयं जीविअ मा पमायए, जरोवणीअस्स हु नत्थि ताणं । एअं विआणाहि जणे पमत्ते, कं नु विहिंसा अजया गर्हिति ।।१।। व्याख्या - असंस्कृतं असंस्करणीयं, जीवितं प्राणधारणं, यत्नशतैरपि सतो वर्धयितुं त्रुटितस्य वा तस्य कर्णपाशवत्सन्धातुमशक्यत्वात्, यदुक्तं | i - "वासाई दोण्णि तिण्णि व, वाहिजइ जइ घरं पि सीडेइ । सा का वि नत्थि नीई, सीडिजइ जीविअंजीए ! ।।१।।" तथा- "मङ्गलै: कौतुकैोगै l विद्यामन्त्रैस्तथौषधैः । न शक्ता मरणात्त्रातुं, सेन्द्रा देवगणा अपि ! ।।१।।" ततः किं कार्यमित्याह-मा प्रमादी:, अयं भावः – यद्यायुः ॥९ ॥ कथञ्चित्संस्कर्तुं शक्यं स्यात्तदा चतुरङ्गीप्राप्तावपि न प्रमादो दोषाय, यदा तु नैवं तदा चतुरङ्गी प्रमादिनां भूयो दुर्लभेति मा प्रमादं कृथाः । ननु ? वार्धक Meal एव धर्म करिष्यामीति कोऽपि वक्ति इत्याशक्याह-जरामुपनीतः प्रापितो गम्यमानत्वात्स्वकर्मभिर्जरोपनीतस्तस्य 'हु' इति निश्चये नास्ति त्राणं शरणं, ॥ Me येन जराऽपनीयते न तच्छरणमस्ति, यदुक्तं - "रसायणं निसेवंति, मज्जं मंसं रसं तहा । भुंजंति सरसाहारं, जरा तहवि न नस्सए ।।१।।" is roll || ||oll |lal ||sil Ill lish Dell roll Ilell Mel Isl Jell IPoll lirail in Education international llell For Personal & Private Use Only Page #337 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम २९५ ॥ बाध्यते प्रसभम् । तावच्छरीरमूच्छ, त्यक्त्वा धर्मे कुरुष्व मतिम् ।।१।। " जरोपनीतस्य च त्राणं नास्तीत्यत्राऽट्टनमल्लो दृष्टान्तस्तत्र चायं सम्प्रदायः, तथाहि जराजर्जरवपुषश्च नैव तादृशी धर्मकरणशक्तिः स्यात्ततो यावदसौ न व्याप्नोति तावद्धर्मे मा प्रमादीः । उक्तं च - " तद्यावदिन्द्रियबलं, जरया रोगैर्न उज्जयन्यां नगर्यां श्री - जितशत्रुर्नृपोऽभवत् । तत्र चाप्रतिमल्लोभू-न्मल्लराजोऽट्टनाभिधः । । १ । । स च गत्वान्यराज्यस्थै-रपि मलैरयुध्यत । तस्य दोर्दण्डकण्डूस्तु, व्यपनिन्ये न केनचित् ।। २ ।। तदा चाम्भोधितीरस्थे, पुरे सोपारकाभिधे । मल्लयुद्धप्रियः सिंह- गिरिसञ्ज्ञोऽभवनृपः ।।३।। यो मल्लेष्वजयत्तस्मै, भूपः सोऽदाद्धनं घनम् । इति तत्राऽट्टनो गत्वा, प्रत्यब्दमजयत्परान् ।। ४।। ततः सिंहगिरिर्दध्यौ यदागत्यान्यराज्यतः । अयं जयति मन्मल्लान्ममापभ्राजना हि सा ।। ५॥ ततोऽहमपरं कञ्चित्कुर्वे मल्लं बलोत्कटम् । ध्यात्वेति मार्गयन्मल्लं, वाद्धितीरे ययौ नृपः ।। ६ ।। वसां पिबन्तं मीनानां तत्राद्राक्षी धीवरम् । ततस्तं बलिनं ज्ञात्वा, पोषयामास पार्थिवः ।। ७ ।। अशिक्षयन्नियुद्धं च, भूपस्तस्य तरस्विनः । ततः सोऽभून्महामल्लो-ऽजय्योन्यैर्हस्तिमल्लवत् ।। ८ ।। अथाट्टनो नियुद्धाहे, समासन्ने निजात्पुरात् । शम्बलेन बलीवर्दं भृत्वा सोपारकं ययौ ।। ९ ।। स च मात्स्यिकमल्लेन, नियुद्धे निर्जितो द्रुतम् । विषादमाससादो-र्भग्नो हस्तीव हस्तिना ।। १० ।। For Personal & Private Use Only 네네네네네네네네에에에에에에에에에에에에 प्रमादाप्रमादनाम चतुर्थ मध्ययनम् २९५ Www.jainelibrary.org Page #338 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २९६ 16 प्रमादाप्रमादनाम 151 Ifoll मध्ययनम् Wall चतुर्थ Toll M lesil lell स्वीयावासे ततो गत्वा-ऽट्टनं एवं व्यचिन्तयत् । केनाप्यजितपूर्वोह, मल्लेनानेन निर्जितः ।।११।। तारुण्योपचयाञ्चायं, चीयमानबलः कथम् ? । पुनर्जय्यो मया क्षीणो-जसा यौवनहानित: ! ।। १२ ।। कर्तव्या वैरशुद्धिश्च, मयोपायेन केनचित् । शल्यवत् खाट्करोत्यन्त-निम्लानिर्हि मानिनाम् ।।१३।। ध्यात्वेति तज्जैवबलं, सोऽन्यं मलं गवेषयन् । सौराष्ट्र बहवो मल्लाः, श्रुत्वेति तमभिव्रजन् ।।१४।। भृगुकच्छसमीपस्थ-हरणीग्रामसीमनि । एकं कर्षकमद्राक्षी-त्कर्पासवपनोद्यतम् ।। १५ ।। (युग्मम्) हलमेकेन हस्तेन, वाहयन्तं द्रुतं द्रुतम् । द्वितीयेनोत्पाटयन्तं, फलहीस्तृणलीलया ।।१६।। तञ्च प्रेक्ष्य पुमानेष, बलिष्ठ इति चिन्तयन् । तदीयाहारवीक्षायै, तत्रास्थाद्यावदट्टनः ।।१७।। (युग्मम्) प्रातराशकृते तावल्लात्वा कूरभृतं घटम् । तत्रागात्तत्प्रिया सोऽपि, सीरमच्छोटयत्ततः ।।१८।। कूरञ्च सद्यः कुम्भस्थं, जनसे ग्रासलीलया । गत्वा क्वापि पुरीषस्यो-त्सर्ग चक्रे च कर्षकः ।। १९।। अट्टनोऽपि ततो गत्वा, तत्पुरीषं व्यलोकत । तञ्चाद्राक्षीदतिस्वल्पं, शुष्कं छागपुरीषवत् ।। २०।। जाठराग्निं ततस्तस्य, ज्ञात्वा प्रबलमट्टनः । वैरशुद्धिसमर्थोयं, भावीत्यन्तरभावयत् ।। २१।। तस्यैव सौधे सन्ध्यायां, ययाचे वसतिं च सः । सोऽपि तामार्पयत्तत्र, मल्लोप्यस्थाद्यथासुखम् ।। २२।। का युष्माकं जीविकेति, तं च पप्रच्छ वार्तयन् । प्रोचे कृषीवलोप्येव-मस्म्यहं ननु निर्धनः ।। २३।। lesil llell ilsil licell ||sll Ilasil lll ell sill Ilel WOM || Mail Holl ||all Mall Tall २९० liall 116ll www. in Education International For Personal & Private Use Only by.org Page #339 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २९७ 11ell ||७|| LOTTTTT तत्प्राज्येन प्रयत्नेन, कृषिं कुर्वे तथापि हि । अन्नमप्युदरापूर्ति करं सम्पद्यते न मे ! ।। २४ ।। मल्लोवादीदमुं मुक्त्वोद्यममेहि समं मया । अतिस्तोकेन कालेन कुर्वे त्वामीश्वरं यथा ! ।। २५ ।। सोप्पूचेऽहं तदागच्छाम्यादिशेद्यदि मां वशा । पृष्टा मल्लेन तत्रार्थे, ततः साप्येवमब्रवीत् ।। २६ ।। उतोत्यनेन कर्पासो ऽधुना स च विनाऽमुना । विनश्यति तदा च स्यात्कथमाजीविका मम ? ।। २७ ।। मल्लोब्रवीदत्र यावान्, कर्पासश्चिन्तितो भवेत् । गृहाण तावतो मूल्य- मधुनैवार्पयामि ते ।। २८ ।। इत्युदीर्य तया प्रोक्त-मानं मल्लो ददौ धनम् । ततोनुमेने सा कान्तं किं हि वित्तान्न जायते ? ।। २९ ।। अनोथ तमादाय, ययावुज्जयनीं जवात् । पोषयामास तं प्रो-रुपायैश्च परश्शतैः ।। ३० ।। अशिक्षयच्च तस्योग्रं, मल्लयुद्धं महौजसः । फलहीमल्ल इत्यस्या ऽभिधानं च विनिर्ममे ।। ३१ । । द्वितीयाब्दे च सम्प्राप्ते, मल्लयुद्धमहोत्सवे । अट्टनोगात्समं तेन, पुनः सोपारके पुरे ।। ३२ ।। अथ सिंहगिरी राज्ञि मल्लयुद्धदिदृक्षया । समं पौरैः परोलक्षै रङ्गमण्डपमाश्रिते ।। ३३ ।। योधं योधमनेकेषु, मल्लेषूपरतेषु च । नियुद्धार्थमढौकेतां, फलहीमात्स्यिकौ मिथ: ।। ३४ ।। (युग्मम् ) क्षोभयन्तौ भुजास्फोट-रवैर्वीरमनांस्यपि । कम्पयन्तौ धरापीठं, दुर्धरैः पाददर्दुरैः ।। ३५ ।। मुष्टामुष्टिप्रकुर्वन्तौ, दन्तादन्तीव कुञ्जरौ । प्रबलैः पादविन्यासै - र्नमयन्ताविव क्षमाम् ।। ३६ ।। For Personal & Private Use Only ||६|| प्रमादाप्रमादनाम चतुर्थ मध्ययनम् ॥६) 에에에에에에에에에에에에에에 २९७ Page #340 -------------------------------------------------------------------------- ________________ प्रमादाप्रमादनाम उत्तराध्ययन सूत्रम् २९८ चतुर्थ मध्ययनम् भूतले निपतन्तौ च, छिन्नमूलमहाद्रुवत् । क्ष्मातलाचावधूयाङ्ग-मुत्तिष्ठन्तौ विनिद्रवत् ।।३७।। विलगन्ती मिथो बाढं, चिरान्मिलितबन्धुवत् । कृतप्रहारहुडुव-द्वियुञ्जानौ च सत्वरम् ।। ३८।। उत्पतन्तौ पतङ्गवत्, प्लवमानौ प्लवङ्गवत् । तौ चिरं चक्रतुमल्ल-युद्धं मल्लशिरोमणी ।। ३९ ।। (पञ्चभिः कुलकम्) किन्तु तुल्यबलौ वीक्ष्य, तौ जयश्रीः स्वयंवरा । ध्यायन्ती कं वृणोमीति, नैकमप्यवृणोत्तदा ।। ४०।। पूर्ण भावि द्वितीयेह्नि, नियुद्धमनयोर्ननु । इत्युत्तस्थौ नृपस्ताव-त्तावपि स्वाश्रयं गतो ।। ४१।। ततोट्टनेन फलही, प्रोचे पुत्र ! तदुच्यताम् । तेन मल्लेन यद्वाढं, त्वदङ्गं बाधितं भवेत् ।। ४२।। अट्टनाय ततः सर्वं, फलही सत्यमब्रवीत् । प्रायश्चित्तग्रहीतेव, गुरवे शुद्धमानसः । ।। ४३।। ततोऽट्टनः पक्कतैल-मर्दनैर्वह्नितापनः । तदहभैषजैश्च द्राग, विदधे तं पुनर्नवम् ।। ४४।। मात्स्यिकस्यापि पार्श्वेऽङ्ग-मर्दकान्प्राहिणोनृपः । सा तु श्रमादिताङ्गोऽपि, गर्वान्नामर्दयद्वपुः ।। ४५।। प्रोचे च क्वनु रङ्कोयं, स्थातुं शक्ष्यति मे पुरः । अहं ह्यमुष्य जनक-मप्यजेषं पुरा जवात् ! ।। ४६।। समयुद्धावजायेतां, द्वितीयदिवसेऽपि तौ । पार्थिवे चोत्थिते प्राग्व-त्तमसजयदट्टनः ।। ४७।। मात्स्यिकस्तु मदाविष्टो-ऽचीकरनाङ्गमर्दनम् । नियुद्धमारभेतां तौ, तृतीयेप्यह्नि पूर्ववत् ।। ४८।। तदा च मात्स्यिकं वीक्ष्य, नियुद्धश्रान्तविग्रहम् । निरोजस्कप्रहारञ्च, वैशाखस्थानसंस्थितम् ।। ४९।। २९८ in Education For Personal & Private Use Only Page #341 -------------------------------------------------------------------------- ________________ Poll उत्तराध्ययन सूत्रम् २९९ Ioll ||७|| प्रमादाप्रमादनाम 16 IT चतुर्थ मध्ययनम् ||७|| ||६|| Ifoll isll Nei फलहीति वदंस्तस्य, भ्रूसज्ञामट्टनो व्यधात् । जग्राह फलहीग्राहं, पाणिना सोऽपि मात्स्यिकम् ।। ५०।। (युग्मम्) तं कमण्डलुवन्मौलिं, परितोऽभ्रमयञ्च सः । ततस्तुष्टो बहुद्रव्य-मट्टनायार्पयन्नृपः ।।५१।। तञ्च दत्वा हालिकाया-ऽट्टनोऽपि विससर्ज तम् । स्वयं त्ववन्तीमगमत्, कृतार्थो वैरशुद्धितः ।। ५२।। विमुक्तयुद्धव्यापारो, गृहे तिष्ठन् सुतादिभिः । वृद्धोऽयमऽसमर्थोय-मिति सोऽहील्यतान्वहम् ! ।। ५३।। ततो मानादनापृच्छ्य, तान् कौशाम्बी जगाम सः । आवत्सरं सिषेवे च, स्थित्वा क्वापि रसायनम् ।। ५४।। बलिष्ठतां ततः प्राप्तः, प्राप्ते युद्धोत्सवेऽट्टनः । कुर्वनियुद्धमवधीद्राज्ञो मल्लं निरङ्गणम् ।। ५५।। आगन्तुकेन मल्लो मे, व्यापादित इति क्रुधा । प्रशशंस न तं भूप-स्तेन लोकोऽपि नाऽस्तवीत् ! ।। ५६।। ततो माभूच्छ्रमो व्यर्थो, ममेयानिति चिन्तयन् । इत्येकामब्रवीदााँ, स्वं ज्ञापयितुमट्टनः ।।५७।। सा चेयं - "कथयति वनशकुनानां, कथयत हे शकुनकाः ! शकुनकानाम् । यदिहाट्टनेन निहतो, निरङ्गणः शस्त्ररहितेन ! ।। ५८।।" श्रुत्वेति श्रुतपूर्वी तं, महामल्लं महीपतिः । यावज्जीवं जीविकार्ह, तुष्टस्तस्मै ददौ धनम् ।। ५९।। लोकोऽपि द्रविणं तस्मै, यथाशक्ति ददौ तदा । तत्रस्थं प्राप्तवित्तं च, श्रुश्रुवुर्बन्धवोऽपि तम् ।। ६० ।। ततस्तेऽभ्येत्य तत्पाचे, तं पादपतनादिभिः । विश्वास्योपयिकैः प्राग्व-दश्रयन् वित्तलोभतः ।।६।। अध्यासीदट्टनो वित्त-लुब्धा ह्येते श्रयन्ति माम् । निर्धनस्य तु मे भूयः, करिष्यन्ति पराभवम् ।। ६२।। sil llel |lol sil Isil llell 16 २९९ lifoll in Education Internal For Personal & Private Use Only www. by.org Page #342 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३०० 22222220 विस्त्रसापि शरीरं मे, स्वीकरोति शनैः शनैः । तया व्याप्तस्तु नैवाहं, भविष्याम्यौषधैर्युवा ।। ६३ ।। अधीनं मानवानां त-द्वेषजं न हि विद्यते । पुनर्नवं भवेद्येन, जराजर्जरमङ्गकम् ।। ६४ ।। न च वार्धकदिव्यास्त्रं प्रयुक्तं कालविद्विषा । पतत्काये स्खलयितुं शक्यं स्वजनकङ्कटैः ! ।। ६५ ।। तज्जराया न हि त्राणं, भेषजं बन्धवोऽपि च । त्राणं तु धर्म एव स्यात्सर्वावस्थासु तत्वतः ।। ६६ ।। तत्सामर्थ्यं किञ्चिदस्तीह देहे, यावत्तावद्धर्ममाराधयामि । ध्यात्वेत्यन्तं सद्गुरूणामुपान्ते, प्रव्रज्याऽभूदट्टनः सौख्यपात्रम् ।। ६७ ।। इत्यट्टनमल्लकथा ।। एवं जराभिभूतस्याट्टनस्येव भेषजैः स्वजनैर्वा त्राणं न भवति । ततश्च 'एअमित्यादि एतमनन्तरोक्तमर्थं विजानीहि विशेषेणावबुध्यस्व, तथा एतच्च वक्ष्यमाणं जानीहि जना लोकाः प्रमत्ताः प्रमादपराः 'उभयत्र सूत्रत्वादेकवचनं' कं ? अर्थ, प्रक्रमात् त्राणं, 'नु' इति वितर्के, विहिंस्रा विविधहिंसनशीलाः, तथा अयताः पापस्थानेभ्यो ऽनुपरताः, 'गहिंतित्ति' ग्रहीष्यन्ति स्वीकरिष्यन्ति, अयं भावः एते प्रमत्तादिविशेषणान्विताः स्वकृतदुष्कर्मभिर्नरकादिकमेव यातनास्थानं यास्यन्ति परं नास्ति त्राणमिति सूत्रार्थः || १ || इह चासंस्कृतं जीवितं, जरोपनीतस्य च न त्राणमतो मा प्रमादीरित्युक्ते, अर्थस्यापि पुरुषार्थतया सकलैहिकामुष्मिकफलनिबन्धनतया च तदूपार्जनं प्रति प्रमादो न कार्य इति केषाञ्चित्कदाशयो भवतीति तन्मतमपाकर्तुमाह Jain Education Inional For Personal & Private Use Only ||६|| प्रमादाप्रमादनाम चतुर्थमध्ययनम् पूरी पूरी पूरी पूरी पूरी कर ३०० " Page #343 -------------------------------------------------------------------------- ________________ Isl चतुर्थ IGN उत्तराध्ययन जे पावकम्मेहिं धणं मणूसा, समाययंती अमई गहाय । पहाय ते पासपयट्टिए नरे, वेराणुबद्धा नरयं उविंति ।।२।। 6l प्रमादाप्रमादनाम सूत्रम् ३०१ व्याख्या - ये केचन पापकर्मभिः कृषिवाणिज्यादिभिरनुष्ठानैर्धनं द्रव्यं मनुष्या मानवास्तेषामेव प्रायो द्रव्योपार्जनोपायप्रवृत्तेरित्थमुक्तं, 8 मध्ययनम् ॥ समाददते स्वीकुर्वते, अमतिं कुमति, "धनैर्दुःकुलीना: कुलीना भवन्ति, धनैरेव पापात्पुनर्निस्तरन्ते । धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चि का द्धनान्यर्जयध्वं धनान्यर्जयध्वम् ।।१।।" इत्यादिकां गृहीत्वा सम्प्रधार्य, प्रहाय प्रकर्षण हित्वा धनमेव ते धनेकरसिकाः, 'पासपयट्टिअत्ति' कि पाशा इव पाशा बन्धननिबन्धनत्वात्स्त्रियः, उक्तं च - "वारी गयाण जालं, तिमीण हरिणाण वग्गुरा चेव । पासा य सउणयाणं, नराण बंधत्थमित्थीओ ।।१।। | इति, तेषु पयट्टिअत्ति' आर्षत्वात् प्रवृत्ताः पाशप्रवृत्ता नरा: पुरुषाः, पुनर्नरोपादानमादरख्यापनार्थं, वैरेण वैरहेतुना पापकर्मणानुबद्धाः । 6 सततमनुगता वैरानुबद्धा नरकं रत्नप्रभादिकं उपयान्ति गच्छन्ति, ते हि द्रव्यमुपायं रामास्वभिरमन्ते, तदभिरत्या च नरकगतिभाज एव 15 स्युरिति भावः, तस्मादिहैव वधबन्धादिहेतुतया परत्र च नरकादि दुर्गतिदायित्वेन तत्वतः पुरुषार्थ एव न भवत्यर्थ इति तत्त्यागतो धर्म प्रति मा प्रमादीरित्युक्तं भवति । द्रव्यलुब्धानां चात्रैवापायदर्शकोऽयमुदाहरणसम्प्रदाय: - तथा हि नगरे क्वापि, बभूवैको मलिम्लुचः । स चैकमखनत्कूपं, महान्तं स्वगृहान्तरे ।।१।। दत्वा क्षात्रं तमस्विन्यां, सलक्ष्मीकगृहेषु सः । बहुलं द्रव्यमादाय, कूपे तत्राक्षिपत्सदा ।।२।। NA leol lish llol ३०१ lish liell Isl I6I For Person Pause Only Page #344 -------------------------------------------------------------------------- ________________ llol उत्तराध्ययन सूत्रम् चतुर्थ ३०२ i l७ प्रमादाप्रमादनाम Illl lel ||Gll ||ol Illl lel lll lel lel मध्ययनम् Welhi Neil Nell sill lIsll धनं दत्वा च कस्यापि, परिणिन्ये स कन्यकाम् । निर्गुणोऽपि जनो जाया-मवाप्नोति धनेन हि ! ।।३।। प्रजातायां तु जायाया-मिति दध्यो स तस्करः । वृद्धिङ्गतान्यपत्यानि, वक्ष्यन्त्यन्यस्य मे रमाम् ! ।।४।। अपत्यमपि हन्तव्यं, तल्लक्ष्मीक्षयकृन्मया । तज्जनन्यां तु जीवन्त्यां, तनिहन्तुं न शक्ष्यते ! ।।५।। सापत्यापि वधूर्वध्या, तन्मयेति विमृश्य सः । तत्रैव कूपे चिक्षेप, निहत्य ससुतां स्त्रियम् ।।६।। द्रव्येणान्यां पुनः पाणी, कृत्य प्राग्वजधान सः । एवं पुन: पुनर्लोभ-ग्रहग्रस्तो विनिर्ममे ! ।।७।। अन्यदा स कनीमेका-मुपयेमे मनोरमाम् । जातापत्यामपि न ता-मवधीद्रूपमोहितः ।।८।। पूर्णाष्टवर्षे सञ्जाते, तजाते चेत्यचिन्तयत् । मया भूयस्तरं काल-मियं मोहेन रक्षिता ।।९।। एनां निहत्य तत्पश्चात्, मारयिष्यामि दारकम् । ध्यात्वेति मारयित्वा तां, कूपे तत्राक्षिपद् द्रुतम् ! ।।१०।। मार्यमाणां च तां वीक्ष्य, भयभ्रान्तस्तदङ्गजः । गृहानिर्गत्य पूञ्चक्रे, निर्बलानां ह्यदो बलम् ! ।।११।। तत: किं पूत्करोषीति, लोकैः पृष्टो जगाद सः । निहत्य जनयित्री मे, कूपे क्षिप्ताधुनामुना ।।१२।। तच्छ्रुत्वा तस्य सौधान्तः, प्रविश्योर्वीशपूरुषाः । तं चौरं जगृहुर्जीव-ग्राहं ग्राहा इव द्विपम् ।।१३।। कूपं च ददृशुर्द्रव्या-पूर्णमस्थिभिराकुलम् । ततोऽवबुध्य तं दस्युं, बद्ध्वा निन्युनूपान्तिकम् ।।१४।। भूपोप्युपायैर्भूयोभि-स्तं प्रपीड्याखिलं धनम् । लोकेभ्यो दापयत्तं च, विडम्ब्यामारयद् द्रुतम् ।। १५ ।। llell Gll lifall ||ll fel Ifoll foll Iolll lel 16ll llell ell llel llol foll foll Ioll ||Gl Moll ३०२ ||७|| ||l JainEducation intellellinal For Personal & Private Use Only Illiainsbrary.org Page #345 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३०३ || Isl ||sil ||sil IIsl Is ||G इत्यर्थलोभेन कुकर्म कुर्व-निहापि पीडामधियाति जन्तुः । अमुत्र चाधोगतिमेति तेन, त्यक्त्वार्थलोभं कुरु धर्मयत्नम् ।।१६।। ||प्रमादाप्रमादनाम lal इति द्रव्यलोभे चोरकथा । तदेवं धनमत्र परत्र चानर्थकारीति सूत्रार्थः ।।२।। चतुर्थ मध्ययनम् अथ कर्मणोऽवन्ध्यतां कथयन् प्रस्तुतमेवार्थं द्रढयितुमाह - तेणे जहा संधिमुहे गहीए, स कम्मुणा किञ्चइ पावकारी । एवं पया पेञ्च इदं च लोए, कडाण कम्माण न मुक्खु अस्थि ।।३।। व्याख्या - स्तेनश्चौरो यथा सन्धिमुखे क्षात्रद्वारे गृहीत आत्तः स्वकर्मणा स्वीयानुष्ठानेन कृत्यते छिद्यते पापकारी पापकरणशीलः, कथं पुनरयं ॥ कृत्यते ? इत्यत्र सम्प्रदायस्तथा हि - नगरे वाप्यभूत्कोपि, चौरश्चौर्यविशारदः । स चानेकप्रकारेषु, क्षात्रेषु निपुणोभवत् ।।१।। lIsl नन्द्यावर्तघटाम्भोधि-कपिशीर्षादिसंस्थितम् । क्षात्रं दत्वान्वहं चक्रे, तास्कयं स हि तस्करः ।।२।। सर्वतो दत्तफलके-ऽन्यदाऽपवरके क्वचित् । स क्षात्रमखनञ्चारु, कपिशीर्षकसंस्थितम् ।।३।। तत्र क्षात्रं खनन्तं तं, ज्ञात्वा जाग्रगृहाधिपः । उत्थाय तं प्रदेशं द्राक्, बभाज निभृतक्रमः ।। ४ ।। गृहे प्रविष्टः शस्त्रेण, प्रहरिष्यति मामसौ । इति सोऽर्धप्रविष्टं तं, द्रुतं जग्राह पादयोः ।।५।। ilsil Isl Jain Education instag For Personal Private Use Only Page #346 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३०४ llell ॥७॥ llell ततो गृहीतोहमिति, स प्रोचे बाह्यदस्यवे । सोऽपि तं हस्तयोर्धृत्वा, बहिः क्रष्टुं समाकृषत् ।।६।। सोऽन्तःस्थेन गृहेशेन, बहिःस्थेन च दस्युना । आकृष्यमाणो नैवाभू-त्स्वाङ्गसङ्गोपने क्षमः ।। ७ ।। अतीव सङ्कटे क्षात्रे, तदा तत्र स्वनिर्मिते । सोऽकृत्यत भृशं तीक्ष्णैः, कपिशीर्षकदन्तकैः ||८|| ततः स चौरः सपराक्रमाभ्यां ताभ्यामुभाभ्यामपि कृष्यमाणः । क्षात्रेण तेन स्वकृतेन कृत्तः, पीडां प्रपेदे मरणावसानाम् ! ।। ९।। इति स्वकृतकर्मभोगे चोरकथा । एवमनेनोदाहरणदर्शितन्यायेन प्रजा प्राणिसमूहरूपा, प्रेत्य परलोके, 'इहं च लोएत्ति' इह लोके च, स्वकृतकर्मनिर्मितविविधबाधाभिः कृत्यते, कुतश्चैवमुच्यत इत्याह-यतः कृतानां कर्मणां न मोक्षोऽस्ति, यदुक्तं - "यदिह क्रियते कर्म, तत् परत्रोपभुज्यते । मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते ।। १ ।। " ततः पापकर्म न विधेयं, आस्तां वा पापकर्म, तत्प्रशंसाऽऽशंसाऽपि न कार्या, तस्या अप्यनर्थहेतुत्वात्तथा च वृद्धा: - दस्युरेकः पुरे क्वापि, दुरारोहेपि मन्दिरे । आरुह्य क्षात्रमखन-द्धनं चादाय निर्ययौ ॥ | १ || ततः प्रातर्बहुद्रव्य - विनाशोत्पन्नदुःखतः । प्रबुद्धेन गृहेशेन, तुमुले बहुले कृते ।। २ ।। लोके च मिलिते भूरि-तरे तत्र स तस्करः । कः किं वक्तीति निर्णेतु-मागान्मञ्जुलवेषभृत् ।। ३।। (युग्मम्) लोकाचैवं तदा प्रोचु-दुरारोहेऽत्र वेश्मनि । आरुह्य दस्युना तेन, क्षात्रमेतत्कथं कृतम् ? ।। ४ ॥ For Personal & Private Use Only お 20 త ర లి లె లె లో ఫాలో प्रमादाप्रमादनाम चतुर्थमध्ययनम् ३०४ www.jninelibrary.org Page #347 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३०५ क्षात्रेणानेन लघुना, परास्कन्दी कथं च स । प्रविष्टो वित्तमादाय, निर्गतो वा भविष्यति ? ।। ५ ।। तदस्य खेचरस्येव, पाटचरशिरोमणेः । वाचामगोचरां शक्तिं दृष्ट्वा चित्रीयते मनः ।। ६ ।। संसारमावण्ण परस्स अट्ठा, साहारणं जं च करेइ कम्मं । कम्मस्स ते तस्स उ वेअकाले, न बंधवा बंधवयं उविंति ।। ४ ।। व्याख्या - संसरणं तेषु तेषूच्चावचकुलेषु पर्यटनं संसारस्तमापन्नः प्राप्तः परस्यात्मव्यतिरिक्तस्य पुत्रकलत्रादेः 'अट्ठत्ति' अर्थात् प्रयोजनमाश्रित्य साधारणं 'जं चत्ति' चस्य वा शब्दार्थत्वाद्भिन्नक्रमत्वाच्च साधारणं वा यदात्मनोन्येषाञ्चैतद्भविष्यतीति बुद्धिपूर्वकं करोति कर्म कृष्याद्यनुष्ठानं, भवानिति गम्यं, कर्मणस्तस्यैव कृष्यादेः ते तव कर्मकर्तुः 'तस्सउत्ति' तु शब्दस्यापिशब्दार्थत्वात्तस्यापि परार्थस्य साधारणस्य वा Jain Education Intentional इति लोकोक्तिमाकर्ण्य, तुष्टश्चौरोऽप्यचिन्तयत् । सत्यमेतत्कथमहं प्रविष्टो निर्गतोऽमुना ? ।। ७ ।। इति स्वीयं वीक्षमाणो, वक्षः कुक्षी कटीतटम् । मुहुर्मुहुः क्षात्रमुखं, प्रेक्षाञ्चक्रे जडाशयः ! ।। ८ ।। तत्रागता राजनरास्ततस्तं, निश्चित्य चौरं जगृहुः सुदक्षाः । निन्युश्च सद्यो नृपतेरुपान्ते, नृपोपि तं शिक्षयति स्म सम्यक् ! ।। ९ ।। इति पापप्रशंसाभिलाषे चौरकथा । एवं पापकर्मप्रशंसाभिलाषोपि सदोष इति न कार्य इति सूत्रार्थः ।। ३॥ इह च कर्मणामवन्ध्यत्वमुक्तं, तत्र च कदाचिद्वन्धुभ्य एव तन्मुक्तिर्भाविनी, अमुक्तौ वा धनादिवत्तद्विभज्यैवामी भोक्ष्यन्त इत्यपि ॥ कश्चिन्मन्येताऽत आह - DOODLE For Personal & Private Use Only ||७|| प्रमादाप्रमादनाम चतुर्थ मध्ययनम् ३०५ Page #348 -------------------------------------------------------------------------- ________________ 161 उत्तराध्ययन सूत्रम् ३०६ 161 Inel Mall Isll ॥ आस्तामात्मनिमित्तस्येति भावः, वेदकाले विपाककाले न नैव बान्धवाः स्वजना यदर्थ कर्म कृतवान् ते बान्धवतां तद्विभजनस्फेटनादिना 'उवितित्ति' ७॥ प्रमादाप्रमादनाम M उपयान्ति, तेन स्वजनोपरि मोहं हित्वा धर्म एवावहितेन भाव्यं । उक्तञ्च - Mall चतुर्थPoll मध्ययनम् "रोगाघ्रातो दुःखादितस्तथा स्वजनपरिवृतो जीवः । क्वणति करुणं सबाष्पं, रुजं निहन्तुं न शक्तोसौ ।।१।। माता भ्राता भगिनी, भार्या पुत्रस्तथा च मित्राणि । न नन्ति ते यदि रुजं, स्वजनबलं किं वृथा वहसि ? ।।२।। Isll रोगहरणेप्यशक्ता:, प्रत्युत धर्मस्य ते तु विघ्नकराः । मरणाञ्च न रक्षन्ति, स्वजनपराभ्यां किमभ्यधिकम् ? ।।३।। Holl तस्मात्स्वजनस्यार्थे, यदिहाकार्यं करोषि निर्लज्ज ! । भोक्तव्यं तस्य फलं, परलोकगतेन ते मूढ ! ।।४।। ell तस्मात्स्वजनस्योपरि, विहाय रागं च निवृतो भूत्वा । धर्मं कुरुष्व यत्ना-दिहपरलोकस्य पथ्यदनम् ! ।।५।।" अत्रोदाहरणमाभीरीवञ्चकवणिजस्तत्र चायं सम्प्रदायः - तथा हि नगरे क्वापि, वणिगेकोऽभवत्पुरा । स च हट्टस्थितश्चक्रे, व्यापार प्रतिवासरम् ।।१।। Hell अन्यदा सरलात्यर्थ-माभीर्येका तदापणे । रूपकद्वयमादाय, कासार्थमुपागमत् ।।२।। Moll कर्पासश्च समर्थोऽभू-त्तदा तस्मात्सनैगमः । एकरूपककर्पासं, तोलयित्वा ददो द्विशः ।।३।। lel द्वयो रूपकयोर्दत्तः, कर्पासो मे द्विरर्पणात् । सा तु ज्ञात्वेति तावन्तं, तमादाय ययौ द्रुतम् ।। ४।। 16 वणिक् स तु तदा दध्यो, रूपकोऽयं मया मुधा । लेभे भाग्यात्तदद्यैन-मुपभुञ्जेऽहमात्मना ! ।।५।। ३०६ Neil Mal ||oll ||all Iroll lifal | || Jain Education intensila For Personal & Private Use Only lettaww.jainelibrary.org Page #349 -------------------------------------------------------------------------- ________________ Bell ||oll llell Hell ||5| प्रमादाप्रमादनाम उत्तराध्ययन सूत्रम् ३०७ ||slil |ON ell To चतुर्थ lel lifall Ifoll Ioll मध्ययनम् M || || lrell इति ध्यात्वा रूपकस्य, तस्याज्यसमितागुडान् । गृहे प्रेषीद्भार्यया च, घृतपूरानचीकरत् ! ।।६।। तयाऽथ घृतपूरेषु, कृतेष्वागात्पुरान्तरात् । तज्जामाता तत्र मित्र-युक्तः कार्येण केनचित् ! ।।७।। ततः सा घृतपूरैस्तै-स्तं सतन्त्रमभोजयत् । जामाता हि भवेत्प्रायः, श्वश्रूणामतिवल्लभः ! ।।८।। तस्मिन् गते च स वणिग्, भोजनाय गृहं गतः । वीक्ष्य स्वाभाविकं भक्त-मेवं पप्रच्छ कामिनीम् ! ।।९।। मनस्विनि ! कुतो नाद्य, प्रतपाः कृतास्त्वया ? । जगाद रमणी स्वामि-निर्मितास्तेऽभवन्मया ।।१०।। किन्तु हेतोः कुतोप्यत्रा-यातोऽस्मद्दुहितुः पतिः । समित्रो घृतपूरैस्तै- जितो गमनोत्सुकः ! ।।११।। तन्निशम्य समुत्पन्न-विषादः स व्यचिन्तयत् । मया परार्थमाभीरी-वराकी वञ्चिता वृथा ! ।। १२ ।। तद्विप्रतारणोत्पन्नं, पापमेव मम स्थितम् । घृतपूरास्तु ते जग्धाः, परैरेत्य कुतश्चन ।।१३।। पापं हि क्रियते मूढः, स्त्रीपुत्रादिकृते भृशम् । विपाकस्य तु काले त-त्स्वयमेवोपभुज्यते ! ।।१४।। इति ध्यायन् बहिर्गत्वा, देहचिन्तां विधाय सः । ग्रीष्ममध्याह्नार्कतप्तो, विशश्राम तरोस्तले ।। १५ ।। साधुमेकं च भिक्षायै, यान्तं वीक्ष्यैवमब्रवीत् । भगवन्नेहि विश्राम्य, वार्तयन्मामिह क्षणम् ।।१६।। मुनिर्ज्ञानी जगौ गम्यं, स्वकार्येण मया द्रुतम् । विश्रामाय ततो नाहं, स्थास्यामीह महामते ! ।।१७।। वणिक् प्रोचेन्यकार्येणा-ऽप्यार्य ! किं कोपि गच्छति ? । यद्भवद्भिः स्वकार्येण, मया गम्यमितीरितम् ! ।।१८।। Isll Ill usl Isll ३०७ lol For Personal & Private Use Only Page #350 -------------------------------------------------------------------------- ________________ Isl IIII प्रमादाप्रमादनाम उत्तराध्ययन- l सूत्रम् Isl ३०८ Mor चतुर्थ मध्ययनम् lel lal isi Iroll lol उवाच मुनिरन्यार्थे, क्लिश्यन्ते बहवो जनाः । भार्याद्यर्थं क्लिश्यमान-स्त्वमेवात्र निदर्शनम् ।।१९।। इत्यकेनैव वाक्येन, प्रतिबोधमवाप सः । समयाईं वचः स्वल्प-मपि हि स्यान्महाफलम् ! ।।२०।। ततः पूज्याः क्व तिष्ठन्ती-त्यपृच्छत्तं मुनि वणिक् । जगाद यतिरुद्याने, तिष्ठाम्यहमितः स्थिते ।। २१।। निर्ग्रन्थोऽथ पुरे गत्वा, प्राप्तप्रासुकभोजनः । उद्यानेगात्कृताहारः, स्वाध्यायं च व्यधात्सुधीः ।। २२।। वेलानुसारतो ज्ञात्वा, कृताहारं तपोधनम् । गत्वा तदन्तिके श्रौषी-जैन धर्म स नैगमः ।। २३।। बन्धूनापृच्छ्य दीक्षाये, यावदायाम्यहं विभो ! । तावत्पूज्यैरिह स्थेय-मित्यूचे च विरक्तधीः ।। २४ ।। गृहे च गत्वा स्वजनान्, जायां चेति जगाद सः । हट्टव्यापारतो लाभः, स्वल्पं एव प्रजायते ।। २५ ।। करिष्ये देशवाणिज्यं, प्राज्यलाभकृते ततः । तच स्यात्सार्थवाहेन, विद्येते द्वौ च ताविह ।। २६ ।। तत्रैकः स्वधनं दत्वा, नयते पुरमीहितम् । तत्र चोपार्जिते वित्ते, भागं गृह्णाति न स्वयम् ।। २७ ।। द्वितीयस्तु निजं वित्तं, प्रदत्ते नैव किञ्चन । पूर्वार्जितं च सकलं, सेवितः सन् विलुम्पति ।।२८।। तद् ब्रूत सार्थनाथेन, केन साकं व्रजाम्यहम् ? । स्वजना: प्रोचिरे यातु, प्रथमेन समं भवान् ।। २९।। ततः स बन्धुभिस्सत्रा, तत्रोद्याने द्रुतं ययौ । क्व सार्थवाह इति तैः, पृष्टश्चैवमवोचत ।।३०।। स्थितः किङ्केल्लिवृक्षाधः, साधुरेष गुणोदधिः । सिद्धिपुर्याः सार्थवाहो, दत्वा धर्मधनं निजम् ।।३१।। ||Gl ||l Isll Isll llsil lish isi ३०८ llsil For Personal Private Use Only 1. Marw.jainelibrary.org Page #351 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् चतुर्थ ३०९ ME llall lel Isll leir alll foll fell llall व्यापारं कारयत्यंशं, न च गृह्णात्युपार्जिते । तदनेन समं मुक्ति-पुरीं यास्यामि कामिताम् ।।३२।। (युग्मम्) M6ll प्रमादाप्रमादनाम सार्थेशोऽन्यस्तु विज्ञेयो, जायादिस्वजनात्मकः । स हि धर्मधनं प्राच्यं, हन्ति दत्ते न च स्वतः ।।३३।। मध्ययनम् किञ्च युष्माभिरेवोक्तं, यदाद्येन समं व्रज । तन्मुक्त्वा बन्धुसम्बन्धं, साधुमेनं श्रयाम्यहम् ।।३४।। इत्युदीर्य स वणिग्मुनिपाचे, बन्धुमोहमपहाय महात्मा । स्वीचकार मुनिधर्ममुदारं, सौख्यमत्र च परत्र च लेभे ।।३५।। इति बन्धुमोहापोहे वणिक्कथा । यथा चायं वणिक् स्वजनस्वरूपं भावयन् धर्मं प्रतिपन्नस्तथान्यैरपि दक्षैर्यतितव्यमिति सूत्रार्थः ।। ४ ।। इत्थं तावत्स्वकृतकर्मणां बन्धुभ्यो न मुक्तिरित्युक्तं, अधुना तु द्रव्यमेव तन्मुक्तये भावीति कस्याप्याशयः स्यादत आह - || वित्तेण ताणं न लभे पमत्ते, इमम्मि लोए अदुवा परत्था । दीवप्पणद्वैव अणंतमोहे, नेआउअं दमदट्ठमेव ।।५।। व्याख्या - वित्तेन द्रव्येण त्राणं स्वकृतकर्मभ्यो रक्षणं न लभते न प्राप्नोति, प्रमत्तो मद्यादिप्रमादवशं गतः, क्वेत्याह – 'इमम्मित्ति' II अस्मिन्ननुभूयमाने लोके जन्मनि, 'अदुवत्ति' अथवा परत्रेति परभवे । यञ्चोक्तमिह लोके इति, तत्र पुरोहितपुत्रोदाहरणम्, तत्र चायं सम्प्रदाय: - 1 तथा हि नगरे क्वापि, भूप: कुत्रचिदुत्सवे । बहिनिर्याति शुद्धान्ते, प्रोबॅरित्युदघोषयत् ।।१।। सर्वैरपि नरैः सद्यो, निर्गन्तव्यं बहिः पुरात् । न निर्यास्यति यस्तं तु, निग्रहीष्यति भूपतिः ।।२।। Hell llell likel llel 16ll lioil litell liall ||Gll lal lei ३०९ ||sil Jer IIsil llel Isil Jan Education Intellona all Indiww.iainelibrary.org For Personal & Private Use Only Page #352 -------------------------------------------------------------------------- ________________ leil उत्तराध्ययन sil सूत्रम् Isil ||6प्रमादाप्रमादनाम चतुर्थमध्ययनम् ३१० Hell isll Jell likel loll alll Mall llel तदाकर्ण्य नरा: सर्वे, निर्ययुस्त्वरितं पुरात् । राज्ञामाज्ञामनुल्लङ्घयां, सुधीरुल्लङ्घते हि कः ? ।।३।। तदा चैको राजमित्रं, पुरोहितसुतो युवा । न निर्ययौ पुराद्वार-वधूधामनि संस्थितः ।। ४ ।। कथञ्चित्तं च विज्ञाय, जगृहुर्नुपपुरुषाः । तेभ्यः किञ्चिद्वितीर्यात्मा, न तु तेन व्यमोच्यत ।।५।। किन्तु राज्ञो वयस्योह-मिति दात्स तैः समम् । चक्रे विवादं दो हि, स्यादन्धकरणो नृणाम् ! ।।६।। ततस्तं पार्थिवोपान्ते, निन्थिरे नृपपुरुषाः । राज्ञाप्याज्ञाभङ्गकारी-त्यादिष्टो वध्य एव सः ! ।।७।। पुरोहितस्तदाको -पेत्योर्वीशमदोवदत् । स्वामिन् ! ददामि सर्वस्वं, तद्विमुञ्चत मे सुतम् ।।८।। पुरोहितेनेति धनेन भूपो, निमन्त्र्यमाणोऽपि न तं मुमोच । ततः सशूलामधिरोपितोऽन्तं, जगाम दीन: शरणेन हीनः ! ।।९।। धनं न त्राणायेत्यर्थे पुरोहितसुतकथा । एवमन्येपि वित्तेन त्राणमत्रैव तावन्न लभन्ते आस्तामन्यजन्मनि, तन्मूर्छावतः पुनरधिकं दोषमाह-'दीवेत्यादि' तत्र 'दीवप्पणद्वेत्ति' | rel प्राकृतत्वात्प्रनष्टदीप इव, विगतप्रकाशदीप इव, अनन्तस्तद्भव एव प्रायस्तस्यानुपरमात् मोहो मिथ्याज्ञानमोहरूपो द्रव्यादिमोहात्मको हित वाऽस्येत्यनन्तमोहः, 'नेआउअंति' निश्चित आयो लाभो न्यायो मुक्तिरित्यर्थः, स प्रयोजनमस्येति नैयायिकस्तं, सम्यग्दर्शनादिरूपं मुक्तिमार्ग, tion 'दटुंति' अपेर्गम्यत्वाद् दृष्ट्वापि उपलभ्यापि, 'अदद्रुमेवत्ति' प्राकृतत्वादद्रष्टैव भवति, अत्र चायं सम्प्रदाय: - ना all lloil il lvall lall oll fel || ller lalll leil Ioll lesell llbil ||all ३१० Isil Isil llsil Isil ||sil le|| in Education Interior For Personal & Private Use Only Page #353 -------------------------------------------------------------------------- ________________ oll lifoll III प्रमादाप्रमादनाम चतुर्थमध्ययनम् lifall Hell Moll Moll उत्तराध्ययन तथा हि महति क्वापि, भूधरे भूरिकन्दरे । तिग्मांशुकिरणाभेद्य-नीरन्ध्रवनगह्वरे ।।१।। सूत्रम् ३११ वह्निमेधांसि चादाय, गृहीतगुरुदीपिकाः । बिलेन विविशुः केपि, धातुवादपरा नराः ।।२।। (युग्मम्) तत्र तेषां प्रमादेन, विध्यातौ वह्निदीपको । सर्वेषामपि जन्तूनां, प्रमादो हि रिपूयते ! ।।३।। ततो गुहातमोजात-मोहास्ते परितोऽभ्रमन् । दृष्टपूर्वं बिलाध्वानं, न पुनर्लेभिरे तदा ।। ४ ।। Nell तत्र भ्रमन्तश्च महाविषैस्ते, दष्टा भुजङ्गैर्विषघूर्णिताङ्गाः । कुत्रापि गर्ने पतिताश्च निम्ने, जग्मुः कृतान्तातिथितां वराकाः ।।५।। इति धातुवादिकथा ।। यथा चैते प्रदीपदृष्टबिलाध्वानोपि प्रमादप्रनष्टप्रदीपास्तमोविमूढाः सर्पदष्टा गर्ने पतिताश्च तं मागं दृष्ट्वाप्यद्रष्टार एव जाताः, एवमन्योऽपि IN प्राणी कथञ्चित्कर्मक्षयोपशमादेः प्राप्तात् श्रुतज्ञानदीपान्मुक्तिमार्ग दृष्ट्वापि वित्ताद्यासक्तिप्रमादनष्टश्रुतज्ञानदीपो मिथ्याज्ञानतमोविमूढो | Moll लोभाहिदष्टः कुगतिगर्ते पतितश्च तस्याऽद्रष्टैव भवति, तथा च न केवलं स्वतस्त्राणाय वित्तं न भवति किन्तु कथञ्चिल्लब्धं त्राणहेतु ॥ IM सम्यग्दर्शनादिकमप्युपहन्तीति सूत्रार्थः ।।५।। एवं वित्तादि न त्राणायेत्युपदर्श्य यत्कर्तव्यं तदाह - Wall Nell isll llel llol Isl Ioll Mall ३११ iell Wall liel Jain Edicional For Personal & Private Use Only m. Page #354 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३१२ Wel llel Dell Isil IS Isl ||s1 le सुत्तेसु आवी पडिबद्धजीवी, न वीससे पंडिअ आसुपण्णे । || प्रमादाप्रमादनाम चतुर्थघोरा मुहुत्ता अबलं सरीरं, भारुडपक्खीव चरप्पमत्तो ।।६।। मध्ययनम् व्याख्या -- सुप्तेषु द्रव्यतः शयानेषु, भावतस्तु धर्म प्रत्यजाग्रत्सु, 'च:' पादपूरणे, 'अपि:' सम्भावने, ततोऽयमर्थः, सुप्तेष्वप्यास्तां जाग्रत्सु, ॥ प्रतिबुद्धो द्रव्यतो निद्रारहितो, भावतस्तु यथावस्थितवस्तुज्ञानवान्, जीवतीत्येवं शील: प्रतिबुद्धजीवी, अयं भावः-द्विधा सुप्तेष्वपि निर्विवेकजनेषु ॥ विवेकी न गतानुगतिकतया स्वपिति, किन्तु द्विधापि प्रतिबुद्ध एव यावजीवमास्ते, अत्र च द्विधाप्यप्रमत्ततायां 'अगडदत्त' उदाहरणं, तत्र चायं ॥ Men सम्प्रदायः । तथा हि अत्रैव भरते पुण्य-पीयूषकमलाकरे । पद्माश्रितं पद्ममिवा-ऽभवच्छङ्खपुरं पुरम् ।।१।। न्यायान्यायक्षीरनीर-विवेचनविचक्षणः । राजहंसोऽभवत्तत्र, गुणर्नाम्ना च सुन्दरः ।।२।। शक्रस्येव शची तस्य, सुलसाख्या महिष्यभूत् । सर्वाङ्गसुभगालोक-नेत्राध्वगसुधाप्रपा ।।३।। यथामनोरथं भोगा-नुपभुञ्जानयोस्तयोः । बभूवागडदत्ताह्वो, नन्दनः सुन्दराकृतिः ।। ४ ।। पित्रोमनोरथैः सार्धं, वर्धमानः क्रमेण सः । प्राप तारुण्यमस्वर्ण-रत्नं सर्वाङ्गभूषणम् ।।५।। ish लोकम्पृणस्य तस्योर्वी-दयितस्य सुतोऽपि सः । जनोद्वेगकरो जज्ञे, भानोः पुत्र इवान्तकः ।।६।। Isl Its sil Isll Ilall sil ३१२ Isll ||sil ||61 ||sil llel Mel Mall Hal in Education Internal For Personal & Private Use Only lel Page #355 -------------------------------------------------------------------------- ________________ si || llell उत्तराध्ययन सूत्रम् ३१३ Illl 61 प्रमादाप्रमादनाम चतुर्थ| Mali मध्ययनम् ||७|| ||७|| स हि हिंसाप्रियोऽलीक-वादी धर्मार्थवर्जितः । रममाणोऽन्यरामाभि-नि:शङ्कं गर्वपर्वतः ।।७।। मांसाशी मद्यपो द्यूत-रतिव्यूतो वृतो विटैः । वेश्यावृन्दैरनुगतो-ऽन्वहं तत्राभ्रमत्पुरे ।।८।। (युग्मम्) ततो विमुक्तमर्यादं, महोन्मादमुदीक्ष्य तम् । व्याकुलाः सकला: पौरा, भूपायेति व्यजिज्ञपन् ।।९।। स्वामिस्त्वदीयपुत्रेण, षण्ढवत्स्वैरचारिणा । उद्वेजिता वयं भूरि-भुजगेनेव मूषकाः ! ।।१०।। न च वाच्यं मत्सुतो वः, कथमुद्वेजयेदिति ? । क्षीरोदादपि सम्भूतः, कालकूटो न हन्ति किम् ? ।।११।। अनाचारा न ये स्वप्ने-ऽप्यभवन् भवतां पुरे । ते सर्वेपि तदाचार्ये-णेवानेन प्रवर्तिताः । ।।१२।। न चैवं चेष्टमानस्य, तस्योपेक्षा वरीयसी । दाहाय जायते वह्नि-रिवान्यायो ह्युपेक्षितः ! ।।१३।। इत्यादिभिर्लोकवाक्य-राकर्ण्य सुतचेष्टितम् । मर्यादाजलधिभूपः, कोपाटोपाददोवदत् ।।१४।। अरे ! कुमारं वदत, यन्मे देशाद्वज द्रुतम् ! । अतः परं तवान्यायं, सहिष्ये न हि सर्वथा ! ।।१५।। पुत्रोप्यन्यायकृन्याय-तत्परैः परिहीयते । न हि कर्णापहं स्वर्णं, केनापि परिधीयते ! ।।१६।। इदञ्च वचनं राज्ञो, जनश्रुत्या निशम्य सः । खड्गपाणिरहङ्कारा-त्कुमारो निरगावहिः ।।१७।। उल्लच्याद्रिसरिद्ग्राम-पुरारण्यानि भूरिशः । गङ्गाजलाप्लुताभ्यर्णा, पुरीं वाराणसी ययो ।।१८।। स चापरिचितत्वेन, केनाप्यविहितादरः । बभ्राम विमनास्तत्र, यूथभ्रष्ट इवैणकः ।।१९।। Ill roll || Ifoll Gl ||७|| ३१३ Isr 161 Is JainEducation inde For Personal Private Use Only Page #356 -------------------------------------------------------------------------- ________________ ||6| प्रमादाप्रमादनाम उत्तराध्ययन सूत्रम् ३१४ MI चतुर्थ lall मध्ययनम् ||७|| Holl 16ll lel Mall Meli lisil भ्रमंश्चैवं महात्मानं, शास्त्राकूपारपारगम् । कृपावन्तं पापभीरु, गम्भीरमुपकारिणम् ।।२०।। रथाश्वगजशिक्षाश्च, शिक्षयन्तं नृपाङ्गजान् । क्वचित्पवनचण्डाख्यं, कलाचार्यं स दृष्टवान् ।। २१।। (युग्मम्) तं च प्रेक्ष्य कुमारोन्त-रविन्दत परां मुदम् । निर्वापयन्ति सन्तो हि, दर्शनेनापि चन्द्रवत् ।। २२।। अमुं कलाचार्यरविं, प्रतिभाभानुभासुरम् । श्रये तमोपनोदार्थ-मिति चान्तरचिन्तयत् ।। २३।। तत्पादकमले नत्वो-पाविशञ्च तदन्तिके । कुतस्त्वमागा इति तं, कलाचार्योऽपि पृष्टवान् ।। २४ ।। एकान्तेऽथ तमाहूय, कुमारश्चरितं निजम् । जगाद सकलं सत्य-मित्यूचे च कृताञ्जलिः ।। २५ ।। स्वामिन् ! दुर्मतिना क्रीडा-रतिना मयका पुरा । कलाभ्यास: कृतो नास्ति, नास्तिकेन दमो यथा ! ।।२६।। चिकीर्षामि कलाभ्यासं, पूज्यानामन्तिके ततः । निष्कलो हि पुमान् विश्वे, पशोरप्यतिरिच्यते ।। २७।। ततोऽलपत्कलाचार्यः, परोपकृतिकर्मठः । वत्स ! मत्सदने स्थित्वा, कलाभ्यासं कुरुष्व हे ! ।।२८।। किन्तु त्वया स्ववंशादि-प्रकाश्यं नैव कस्यचित् । इहत्यभूपत्वत्पित्रो-र्नास्ति तुष्टिमिथो यतः ! ।।२९।। कुमारोऽपि वचस्तस्य, तत्तथा प्रत्यपद्यत । ततस्तं सार्धमादाय, निजं धाम जगाम सः ।।३०।। भ्रातृव्योऽयं ममायात, इति पल्यै जगाद च । जननीमिव तां भक्तया, कुमारोप्यनमत्ततः ।।३१।। ततः सा स्त्रपयित्वा तं, भोजयामास सादरम् । कलाचार्योप्यदात्तस्मै, वस्त्राण्याभरणानि च ।। ३२।। Isll |Jasll Mall Nell Isl Isil llell liell foll Joil ३१४ Ifoll IGI 16 all ||6|| For Personal & Private Use Only lleliainelibrary.org Page #357 -------------------------------------------------------------------------- ________________ ७॥ Isll 161 ll sil उत्तराध्ययन सूत्रम् ३१५ ॥७॥ प्रमादाप्रमादनाम Ill चतुर्थ1161 मध्ययनम् Isl ||sill lel llel llalll lol || foll llell ||sh llel lel इदं मदीयं तुरग-सदन-स्यन्दनादिकम् । स्वकीयं भवता ज्ञेयं, स्थेयं चात्रेत्युवाच च ।।३३।। ततः कुमारः सन्तुष्ट-चेतास्तस्य गृहे वसन् । प्राच्या विमुच्य दुश्चेष्टाः, कलाभ्यासपरोभवत् ।।३४।। विनयामृतवान् लोक-कैरवाणि प्रमोदयन् । सोग्रहीदल्पकालेन, चन्द्रवत्सकला: कलाः ।।३५।। मा विस्मरन्त्विमा भूरि-भाग्यैर्लब्धा ममेति सः । कलापरिश्रमं चक्रे, गृहोद्यानगतोन्वहम् ! ।।३६।। तस्योद्यानस्य पाद्यं च, चारुवातायनाञ्चितम् । अभूद्विशालमुत्तई, श्रेष्ठस्य श्रेष्ठिनो गृहम् ।।३७।। तत्र चासीत्सुता तस्य, नाम्ना मदनमञ्जरी । स्वर्वधूगर्वसर्वस्व-सर्वङ्कषवपुलता ।।३८।। सा च नित्यं गवाक्षस्था, तं ददर्श नपाङ्गजम । प्राक्षिपत्तं प्रतिप्रेम्णा, पत्रपुष्पफलादि च ।।३९।। राजाङ्गजस्तु नो सम्यक्, तां मृगाक्षीमुदैक्षत । विद्याग्रहणलोभेन, गुरोराशङ्कया तथा ।। ४०।। अन्यदा मदनोन्माद-विवशा सा वशा द्रुतम् । जघानाशोकगुच्छेन, तं कलाभ्यासतत्परम् ।। ४१।। तदा त्वगडदत्तस्तां, सविशेषं निरक्षत । नित्यं नितम्बिनीसङ्गे, कस्य वा स्यान्मनो दृढम् ? ।। ४२।। सम्पूर्णचन्द्रवदनां, विनिन्द्राम्भोजलोचनाम् । स्वर्णकुम्भाभवक्षोजा, पल्लवाताम्रपाणिकाम् ।। ४३।। प्रादुर्भूतैर्बहिर्मूर्त-रनुरागलवैरिव । किङ्केल्लिपल्लवैश्छन्नां, मूर्तामिव वनश्रियम् ।। ४४।। लिप्तां स्वर्णद्रवेणेव, पीयूषेणेव निर्मिताम् । तां वीक्ष्य विस्मितश्चित्ते, कुमारो ध्यातवानिति ।। ४५।। (त्रिभिर्विशेषकम्) किमियं कमला नाग-कनी देवाङ्गनाऽथवा । विद्याधरी वा मत्पुण्यैः, प्रत्यक्षा वा सरस्वती ? ।। ४६।। lIsl Iroll ||sil lelll llsil ller || Moll sil Woh llel || llsil IIsl llel llll ller Mell ३१५ sil Isil Isll ||61 o na in Education int For Personal & Private Use Only Page #358 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३१६ 161 161 ||७|| प्रमादाप्रमादनाम चतुर्थमध्ययनम् Nor ध्यात्वेत्यूचे च तां सुभ्र !, काऽसि त्वं कस्य वा सुता ? । मां कलाभ्यासरक्तञ्च, परिमोहयसे कुतः ? ।। ४७।। सानन्दा सा तत: प्रोचे, नाम्ना मदनमञ्जरी । बन्धुदत्ताभिधश्रेष्ठि-मुख्यस्य तनयाऽस्म्यहम् ।। ४८।। इहैव हि पुरे यूना, केनाप्यस्मि विवाहिता । इदं तु मन्दिरं विद्धि, मत्पितुर्गुणमन्दिरम् ।। ४९।। त्वां च दृष्ट्वा जगज्जेत्र-रूपं चित्ताब्जभास्करम् । जाताम्येषा महाभाग !, त्वदेकायत्तजीविता ।। ५०।। मारधिक्कारिरूपस्त्वं, यतःप्रभृति वीक्षितः । ततः प्रभृति मामुछे-बर्बाधते घस्मरः स्मरः ! ।। ५१।। कामदाघज्वरोच्छित्यै, नित्यं त्वद्दर्शनामृतम् । पिबामि स तु तेनापि, वृद्धिमेव प्रयात्यहो ! ।।५२॥ अमृतस्यापि तन्नून-मसाध्योऽसौ महाज्वरः । नो चेत्तद्भोजना देवाः, सन्ताप्यन्तेऽमुना कथम् ? ।। ५३।। त्वत्सङ्गमैकगोशीर्ष-साध्योऽयमथवा ज्वरः । परःशतैरपि परै-हीयते भेषजैः कथम् ? ।।५४।। तद्दोषज्ञोपचारं मे, न करिष्यति चेद्धवान् । तदावश्यमयं जन्तुः, परलोकं गमिष्यति ! ।।५५।। यथा निर्वापिते नेत्रे, दर्शनेन श्रुती गिरा । तथा निर्वापय स्वाङ्ग-सङ्गमेनाङ्गमप्यदः ।।५६।। इति तद्वाक्यमाकर्ण्य, कुमारोन्तरचिन्तयत् । नूनं कामानलप्लुष्टा, प्राप्नुयात्प्रान्तमप्यसौ ।। ५७।। "प्राणिनां हि सकामानां, शास्त्रे प्रोक्ता दशा दश । तत्राद्यायां भवेछिन्ता-ऽपरस्यां सङ्गमस्पृहा ।। ५८।। तृतीयायां तु नि:श्वास-श्चतुझं तु स्मरज्वरः । देहे दाहश्च पञ्चम्यां, षष्ठ्यां स्याद्भोजनारुचिः ।। ५९।। ||61 || ||७|| ||SIL lel ३१६ ||७| llll Jan Education internal For Personal & Private Use Only - inww.jainelibrary.org Page #359 -------------------------------------------------------------------------- ________________ Del Isil उत्तराध्ययन सूत्रम् ३१७ Noil Mail 16 || प्रमादाप्रमादनाम 6 चतुर्थ मध्ययनम् Woh Isil सप्तम्या तु भवेन्मूर्छा-ऽष्टम्यामुन्माद उल्वणः । नवम्यां प्राणसन्देहो, दशम्यां प्राणविच्युतिः ।।६०।।" तदसौ सुन्दरी मा स्म, म्रियतां मद्वियोगतः । ध्यात्वेत्यूचे कुमारस्तां, गिरा पीयूषकल्पया ।। ६१।। मृगाक्षि ! सुन्दराख्यस्य, राज्ञः शङ्खपुरेशितुः । प्रथमं नन्दनं नाम्ना-ऽगडदत्तमवेहि माम् ।।१२।। कलाचार्यान्तिके कर्तु, कलाभ्यासमिहागमम् । त्वत्सेवने तु नायान्ति, कला रुष्टा इवाङ्गनाः ।। ६३।। तदुत्सुकोऽपि नेदानीं, त्वया सङ्गन्तुमुत्सहे । इतो व्रजंस्तु हत्वा त्वां, गमिष्यामि न संशयः ।। ६४।। इत्याद्युक्त्वा कथञ्चित्तां, स्वस्थीकृत्य नृपाङ्गजः । जगाम गेहमुद्याना-त्तद्रूपाक्षिप्तमानसः ।। ६५।। अन्यदा भूपभूरश्वा-रूढो राजपथे व्रजन् । तुमुलं रोदसीकुक्षि-म्भरिं श्रुत्वेत्यचिन्तयत् ।। ६६।। किं चुक्षोभ पयोराशी- ज्वाल ज्वलनोऽथवा । वैरिसैन्यमुतायातं, तडिद्वा पतिता क्वचित् ! ।।६७।। ध्यायनेवं ददर्शकं, कुमारो मत्तदन्तिनम् । मूलादुन्मूलितालानं, पर्यटन्तमितस्ततः ।। ६८।। निषादिना परित्यक्तः, कुशिष्य इव सूरिणा । महाबलेः पादपातै-य॑ञ्चयन्निव मेदिनीम् ।। ६९।। मारयन् पशुमादीन्, गृहहट्टादि पातयन् । सोऽपि व्याल: क्षणात्काल, इवाभ्यागानृपाङ्गजम् ।। ७०।। (युग्मम्) तदा च लोकाः प्राकारा-गारादेरुपरि स्थिताः । मुञ्च मुञ्च व्यालमार्ग-मिति राजाङ्गजं जगुः ।। ७१।। कुमारस्तु हयं हित्वा, तूर्णमाह्वास्त हस्तिनम् । ततस्तं प्रति मत्तेभो, दधावे क्रोधविह्वलः ।। ७२।। उत्तरीयं पुरस्तस्य, कुमारः प्राक्षिपत्ततः । दन्तप्रहारांस्तत्रादा-द्रोषान्धः सिन्धुरस्तु सः ।।७३।। ||oll IGE | Isl lear || || || || ill ||roll Isl ||5| ||७|| Isil ||sl fell 16 llell lles 16 l l ||ll Hell Ilall Jain Education inte For Personal & Private Use Only le.la.jainelibrary.org Page #360 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३१८ पृष्ठे गत्वा कुमारोऽथ, गाढमुष्ट्या जघान तम् । अवलिष्ट ततस्तूर्णं, कुमारमभिकुञ्जरः ।। ७४ ।। तत्पृष्ठस्थः स्वयं भ्राम्यन्, प्रहरंस्तं च मुष्टिभिः । चक्रभ्रमेणाभ्रमयत्, कुमारस्तु द्विपं चिरम् ।। ७५ । भ्रामं भ्रामं च निर्विण्णं, तं गजं सुलसाङ्गजः । आरुरोह महासत्वः, पारीन्द्र इव पर्वतम् ।। ७६ ।। वशीकृतद्विपं तं च वीक्ष्य सौधोपरि स्थितः । भूपो भुवनपालाख्यः, प्राज्यं विस्मयमानशे ।। ७७ ।। सूर्याचन्द्रमसौ तेज:- सौम्यत्वाभ्यां जयन्निव । कुमारः कोयमित्युर्वी - नाथोऽपृच्छच वेत्रिणम् ।। ७८ ।। वेत्री प्रोचे प्रभोऽमुष्य, वेद्मि नाहं कुलादिकम् । पठन् किन्तु कलाचार्य पार्श्वे दृष्टोस्त्ययं मया ।। ७९ ।। ततः पृष्टः कलाचार्य:, समाकार्य महीभृता । समभ्यर्थ्याभयं तस्य, वृत्तान्तं सर्वमब्रवीत् ।। ८० ।। ततस्तुष्टस्तमाह्वातुं, वेत्रिणं प्राहिणोनृपः । रिपोरपि गुणान् दृष्ट्वा, गुणरागी हि मोदते ! ।। ८१ ।। तेनाहूतः कुमारोऽपि, बद्ध्वालाने मतङ्गजम् । साशङ्कः क्ष्मापतेः पार्श्वे, ययौ लोकैः कृतस्तुतिः ।। ८२ ।। यावत्रनाम पञ्चाङ्ग-प्रणामेन स पार्थिवम् । तावदालिङ्गय भूपस्त-मुपावेशयदासने ।। ८३ ।। तं च पश्यन्नृपो दध्यौ, पुरुषो ह्ययमुत्तमः । एतादृशो भवेदस्मिन्विनयः कथमन्यथा ? ।। ८४ ।। यथा नमन्ति पाथोभिः, पाथोदा: फलदाः फलैः । नमन्ति विनयेनैव तद्वदुत्तमपुरुषाः । । ८५ । ध्यात्वेत्यादि नृपः प्रेम्णा, ताम्बूलादि समर्प्य च । तमित्यपृच्छदक्षत्व मस्ति कासु कलासु ते ? ।। ८६ ।। ततो व्रीडावशात्किञ्चिदजल्पति नृपाङ्गजे । गुरुः प्रोचेऽस्ति दक्षोऽसौ, कलासु सकलास्वपि ।। ८७ ।। For Personal & Private Use Only SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS ||७|| प्रमादाप्रमादनाम चतुर्थ मध्ययनम् ३१८ www.jninelibrary.org Page #361 -------------------------------------------------------------------------- ________________ Hel ||७|| प्रमादाप्रमादनाम ||l 6 चतुर्थ fol inall मध्ययनम् IIGl Illl lel || llsil llell || ||01 ||Gl 16ll III उत्तराध्ययन किन्तु सन्तो न भाषन्ते, सतोपि स्वगुणान् ह्रिया । इत्यसो मौनमाधत्ते, कुमारो गुणसेवधिः ।।८८।। सूत्रम् Ioll ||७| इति श्रुत्वा गुणास्तस्य, राज्ञि रोमाञ्चमञ्चति । उपदापाणयः पौरा-स्तत्राजग्मुः सहस्रशः ।। ८९।। ३१९ ते मुक्त्वा प्राभृतं नत्वा, नृपं चोपाविशन् पुरः । प्राभृतं तत्तु भूजानिः, कुमाराय ददौ मुदा ।। ९०।। अथ ते नागरा इत्थं, नरनाथं व्यजिज्ञपन् । स्वामित्रियं पूरी पूर्व-मासीत्स्वर्गपुरीसमा ।। ९१।। सा तस्करेण केनापि, मुष्यमाणा प्रतिक्षणम् । जातास्ति रोरसदन-प्राया तद्रक्ष रक्ष ताम् ।। १२ ।। ततोब्रवीत्पुरारक्ष-मेवं क्रुद्धो नराधिपः । रे ! सत्यपि त्वयि कथं, मुष्यते दस्युना पुरी ? ।। ९३।। पुरारक्षोऽवदद्देव !, भूयांसो दिवसा गताः । ममान्वेषयतश्चौरं, न तु प्राप करोमि किम् ? ।। ९४ ।। अत्रान्तरे नृपं नत्वा-ऽगडदत्तो व्यजिज्ञपत् । समादिशत मां स्वामिन् !, यथा गृह्णामि तस्करम् ।। ९५ ।। lall || 'सप्तभिर्वासरैश्चौरा-ऽलाभे त्वग्नौ विशाम्यहम् । ततोतिविस्मितः मापः, स्माह साधय कामितम् ! ।।१६।। || ततोभिनम्य भूजानि-मनुद्विग्नमनाः स्वयम् । बभ्राम भूपभूश्चौर-वीक्षायै परितः पुरीम् ।।९७ ।। मठप्रपादेवकुल-वेश्याशौण्डिकवेश्मसु । मालिकबूतकारादि-स्थानेषु विपिनेषु च ।। ९८।। प्रत्यहं कुर्वतस्तस्य, परिमोषिगवेषणम् । षड् दिनानि ययुः किन्तु, नाससाद स तं क्वचित् ।। ९९।। (युग्मम्) सप्तमेऽह्नि कुमारोऽथ, चिन्ता चान्तो व्यचिन्तयत् । मुधा सन्धां व्यधामेना-महं जीवितनाशिनीम् ! ।।१००।। ||७१. मध्ये सात दिनं चौरा-लाभेत्वग्नो विशाम्यहम् । इति ग सजक पुस्तके ।। ||61 || || || lol Nei Ioll ||sl ||७|| Isl ||७|| ||७|| Isll IIsl lel Hell ३१९ || lish llsil Neil Nel Nell ||s For Personal & Private Use Only Page #362 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३२० Msl| प्रमादाप्रमादनाम चतुर्थ मध्ययनम् ॥७॥ Mell Isil Moll Msll fol तत्तामादाय वामाक्षीं, क्वचिदन्यत्र याम्यहम् । यद्वा स्वयं प्रतिश्रुत्य, करोमि कथमन्यथा ? ।।१०१।। प्रतिज्ञापालनं वीर-नराणां हि महाव्रतम् । शिरश्छेदेऽपि तद्वीरः, स्वां प्रतिज्ञां न मुञ्चति ! ।। १०२।। ततः प्रतिज्ञानिर्वाहः, कार्य एव मयाधुना । ध्यात्वेत्यादि कुमारोगा-दपराह्वे पुरावहिः ! ।।१०३।। अधो रसालसालस्य, कस्यचित्संस्थितोऽथ सः । विद्याभ्रष्टः खेचरेन्द्र इवापश्यद्दिशोखिलाः ।। १०४।। अत्रान्तरे च तत्रैकः, परिव्राजक आययौ । त्रिदण्डकुण्डिकामाली, मुण्डमौलिमहाबलः ।। १०५ ।। रक्ताक्षं हस्तिहस्ताभ-हस्तं कर्कशकुन्तलम् । रौद्राकारं दीर्घजङ्घ-मजिनोद्वद्धपिण्डिकम् ।। १०६।। तं वीक्ष्य मापभूइँन-ममीभिर्देहलक्षणैः । तस्करोयमिति ध्यायन्, परिव्राजेत्यभाषत ।। १०७।। (युग्मम्) कोसि त्वं हेतुना केन, चिन्ता चान्तश्च दृश्यसे ? । ततः कुमारो धिषणा-धिषणस्तमदोवदत् ।। १०८।। दारिद्र्यविद्रुतः शून्य-स्वान्तः स्वामिन् ! भ्रमाम्यहम् । परं पराभवस्थानं, विशां दारिद्रयमेव हि ! ।। १०९।। अद्य छिनद्मि ते दौःस्थ्य-मित्यूचेऽथ त्रिदण्डिकः । सोप्यूचे सर्वमिष्टं मे, भावि युष्मत्प्रसादत: ! ।। ११०।। तदा चोरुनभोमार्गो-लङ्घनोत्थश्रमादिव । पश्चिमाम्भोनिधौ तूर्णं, मजति स्म नभोमणिः ।। १११।। ततोऽर्ककान्तविश्लेषो-त्पन्नशोकभरैरिव । दिगङ्गनासु मालिन्य-मुपेतासु तमोभरैः ।। ११२।। कोशात्कृपाणमाकृष्य, बद्ध्वा परिकरं च सः । प्रोचे कुमारमे।हि, यथा कुर्वे तवेहितम् ! ।। ११३ ।। (युग्मम्) 1161 Isll II Moll lil 16 ॥ll lish Iel leel Moll Jain Education interlealhar For Personal & Private Use Only ||ollow.jainelibrary.org Page #363 -------------------------------------------------------------------------- ________________ urall Iell Wall प्रमादाप्रमादनाम Poll उत्तराध्ययन सूत्रम् ३२१ का चतुर्थ मध्ययनम् hell lel Mel ||6|| lel fell foll all ell llell ill Holl foll इत्युदीर्य समं तेन, गत्वा पुर्यां स तस्करः । क्वचिदिभ्यगृहेऽकार्षी-त्क्षात्रं श्रीवत्ससंस्थितम् ।।११४ ।। तेन क्षात्रेण गेहान्तः, प्रविश्य निभृतक्रमम् । पेटा: पाटञ्चरो बह्वी, वित्तापूर्णाः समाकृषत् ।। ११५ ।। तद्रक्षायै कुमारं च, तत्र संस्थाप्य तस्करः । प्रलोभ्य दुःस्थानानिन्ये, सुप्तान्देवकुलादिषु ।। ११६ ।। पेटाश्चोत्पाट्य तेः शेषं, कुमारेणात्मना तथा । नगर्या निर्ययौ केना-ऽप्यदृष्टः स पिशाचवत् ।। ११७।। तदा च भूपभूर्दध्यौ, हन्म्येनमसिनाऽधुना । यद्वा मम कुलीनस्य छलं कर्तुं न युज्यते ! ।। ११८ ।। किञ्च नित्यं कृते कस्य, मुष्णाति नगरीमयम् । गेहे चास्य कियद्वित्त-मिति च ज्ञेयमस्ति मे ।।११९।। तन्नायमधुना मार्य, इति ध्यायन्नृपाङ्गजः । तमन्वयासीद्दक्षो हि, नौत्सुक्यं कुरुते क्वचित् ।। १२०।। सर्वेष्वथ पुरोद्यान-मागतेषु मलिम्लुचः । ऊचे कुमारमद्यापि, बहुका विद्यते निशा ।। १२१।। क्षणमात्रमिहोद्याने, वत्स ! विश्रम्यतां ततः । विनीयते यथा सर्व-वीवधोद्वहनश्रमः ।।१२२।। ओमेत्युक्त्वा ततो राज-पुत्रो वृक्षस्य कस्यचित् । मूलाद्दक्षिणतस्तस्थौ, परिमोषी तु वामतः ।। १२३।। अन्योन्यं हन्तुमिच्छन्ती, विजेतुं वादिनाविव । अलीकनिद्रया धूर्त-प्रष्टौ सुषुपतुश्च तौ ! ।।१२४ ।। भारवाहास्तु ते श्रान्त-सुप्ता विश्रब्धचेतसः । तीव्रां तन्द्रामविन्दन्त, तादृशां सुलभा हि सा ! ।।१२५ ।। उत्थाय स्रस्तराद्दक्षः, कुमारस्तु शनैः शनैः । कृपाणपाणिरन्यस्य, तरोर्मूलमशिश्रियत् ।। १२६ ।। 16ll Jell lioil lifoll liall imil sil llell llel lell Jell oll 116 Mell ||sil || || Mooll lol ३२१ lll Isl 116 Neil 116 16 Isill Itallen.jainelibrary.org Jan Education internet For Personal & Private Use Only Page #364 -------------------------------------------------------------------------- ________________ ||७| प्रमादाप्रमादनाम उत्तराध्ययन सूत्रम् ३२२ चतुर्थ si Mail मध्ययनम् अप्रमत्ते श्रमणवत्, कुमारे तत्र संस्थिते । निस्त्रिंशपाणिनिस्त्रिंशः, समुत्तस्थौ स तस्करः ।।१२७ ।। निहत्य भारिकांस्तांश्च, कुमारं यावदेक्षत । आकृष्टासिः पुरोभूय, तावत्सोप्येवमब्रवीत् ।।१२८।। पुरलुण्टाक रे ! पाप !, विश्वस्तजनघातक ! । चिरं कृतस्य पापस्य, फलमाप्नुहि साम्प्रतम् ! ।।१२९।। इत्युक्त्वा गच्छतस्तस्य, पादौ खरुन सोऽच्छिनत् । छिन्नमूलस्तरुरिवा-पतञ्चौरस्ततो भुवि ।।१३०।। प्रोचे चैवं परित्यक्त-जीविताशो नृपाङ्गजम् । अहं भुजङ्गमाह्वान-श्चौरोऽभूवं महाबलः ।।१३१।। इह श्मशाने भूम्यन्तः, सदनं मम विद्यते । तत्रास्ति मे स्वसा, 'वीरमती' सज्ञा कुमारिका ।। १३२।। अभिज्ञानाय तदसिं, ममादाय महामते ! । गत्वामुष्य वटस्याधः, शब्दयेस्तां सुलोचनाम् ।। १३३ ।। मद्भूमिवेश्मनो द्वारे, तया चोद्घाटिते सति । तामुदुह्याखिलं द्रव्य-माददीथा मदर्जितम् ।।१३४।। पश्चात्तु ससुखं तत्र, तिष्ठेरन्यत्र वा व्रजेः । तेनेत्युक्तः कुमारस्तं, वाक्यैराश्वासयच्छुभैः ।।१३५ ।। तस्मिन्मृते तु तत्खड्ग, लात्वा गत्वा वटान्तिके । शब्दिता तेन सम्भ्राता, सा द्वारमुदघाटयत् ।।१३६ ।। तां च दृष्ट्वा जगन्नेत्र-कैरवाकरकौमुदीम् । इयं हि स्मरसर्वस्व-मिति दध्यो नृपात्मजः ।। १३७ ।। सौम्य ! कस्त्वं किमर्थं वा-ऽऽ यासीरिति तया च सः । पृष्टोऽवादीद्यथा वृत्तं, तत: सान्तरदूयत ।।१३८ ।। कृतावहित्था प्रोचे च, स्वामिन्नेहि गृहान्तरे । वीरः सोप्यविशत्तत्र, तस्मै साप्यासनं ददौ ।। १३९।। Isll fol lil liol lel loll foll Isil ३२२ Jell isil lioll llell For Personal Private Use Only Page #365 -------------------------------------------------------------------------- ________________ all Moll 6ll III प्रमादाप्रमादनाम उत्तराध्ययन सूत्रम् ३२३ चतुर्थ Isl Io मध्ययनम् Neil अथ नाथस्त्वमेवास्य, भूघनस्य धनस्य च । इत्युदीर्याथ धूर्ता सा, वासवेश्मोदघाटयत् ।।१४०।। तल्पं च प्रगुणीकृत्य, स्माह विश्रम्यतामिह । अहं तु त्वत्कृते कान्त !, गोशीर्षद्रवमानये ।।१४१।। तयेत्युक्तः कुमारोपि, भेजे तल्पमनल्पधीः । तस्यां बहिर्गतायां च, चेतसीति व्यचिन्तयत् ।।१४२।। न्यायशास्त्रे हि विश्वासः, सर्वस्यापि निषिध्यते । विशेषतस्तु नारीणा-मरीणां च विचक्षणैः ।।१४३।। स्त्रीणां द्विषां वा विश्वासो, विश्वासं जनयेजनम् । इयं तु स्त्रीरिपुश्चेति, विश्वासार्हा न सर्वथा ।।१४४।। ध्यात्वेति तल्पे विन्यस्य, वसनच्छन्नदारुकम् । ततो दूरे तिरोधाय, तस्थौ सुन्दरनन्दनः ।।१४५।। बहिर्हन्तुमशक्यो यः, सोऽत्र सुप्तो हनिष्यते । इत्यूर्ध्वं तस्य तल्पस्य, न्यस्ता यन्त्रशिलाभवत् ।। १४६।। तदा च सा शिला दस्यु-स्वस्त्रा यन्त्रप्रयोगतः । पातिताऽचूर्णयत्तूर्णं, तां शय्यां शरकाण्डवत् ।।१४७।। ततो मया हत: सुष्टु, भ्रातृघातीति वादिनीम् । धृत्वा केशेषु तामेव-मवादीत्पार्थिवाङ्गजः ।।१४८।। कपटैरपि मां हन्तु-माः ! पापे ! कः प्रभुर्भवेत् ? । शाम्येत्किं वडवावह्नि-घनैरपि घनाघन: ? ।।१४९।। इत्युक्त्वा तां सहादाय, भूगेहानिर्जगाम सः । रूपं निरूप्य रक्तोऽपि, विरक्तस्तत्कुकर्मणा ।।१५०।। अथ धैर्यनिधेस्तस्य, मुखाब्जमिव वीक्षितुम् । पूर्वाचलशिरोदेश-मारुरोह नभोमणिः ।।१५१।। भूपाभ्यर्णं ततो गत्वा, निशावृत्तं निवेदयन् । हतो दस्युः स्वसा तस्या-ऽऽनीतेयमिति सोऽब्रवीत् ।। १५२।। Jell all Jell 161 Ioll Jell llsil llel lloll ३२३ lloll JainEducation interdiall For Personal & Private Use Only nehejainelibrary.org Page #366 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३२४ Jain Education Intellal मेदिनीमन्दिरं तच्चा-दीदृशन्मेदिनीपतेः । नृपोपि वित्तं तत्रस्थं सर्वं तत्स्वामिनामदात् ।। १५३ ।। निजाङ्गजाञ्च कमल-सेनाख्यां कमलेक्षणाम् । ददौ भूपभुवे भूप-स्तचरित्रैश्चमत्कृतः ।। १५४ ।। शतं गजेन्द्रान् ग्रामांश्च सहस्रमयुतं हयान् । लक्षं पदातीनिष्कांश्च, तस्मै प्रयुतमार्पयत् ।। १५५ ।। पौरा अपि पुरीदस्यु हन्तारं तमपूजयन् । गुणवान् राजमान्यश्च यद्वा केन न पूज्यते ? ।। १५६ ।। ततो भूमीभुजा दत्ते, प्रासादे सप्तभूमिके । तस्थौ नृपात्मजश्चित्ते, बिभ्रन्मदनमञ्जरीम् ।। १५७ ।। प्राप्तोऽपि भूपतेः पुत्रीं लक्ष्मीं कीर्त्तिञ्च भूयसीम् । ता नोदतारयचित्ता-दहोमोहोऽतिदुस्त्यजः ! ।। १५८ ।। अथान्यदा कुमारस्य, स्वसौधे तस्थुषोऽन्तिके । आगात्काचिद्वशा दत्ताऽऽसना चोपविशत्पुरः ।। १५९ ।। किमर्थमागतासीति, तेन पृष्टा च साब्रवीत् ? । अहं मदनमञ्जर्या, प्रेषितास्मि तवान्तिके ।। १६० ।। तयेत्युक्तं च हे कान्त !, मां वियोगाग्नितापिताम् । निजसङ्गमगोशीर्ष - द्रवैर्निर्वापय द्रुतम् ।। १६१ । । अन्य मत्तमातङ्ग-बन्धं तस्करमारणम् । दुष्टस्त्रीदम्भवेदित्वं नृपनिर्मितपूजनम् ।। १६२ ।। लोके च विश्रुतां कीर्ति, तवाकर्ण्यातिविस्मिता । त्वत्सङ्गमोत्सुका प्राणानपि कृच्छ्राद्दधाति सा ।। १६३ ।। (युग्मम्) श्रुत्वेति दत्वा ताम्बूलं, तस्यै भूपात्मजोऽवदत् । भद्रे ! ब्रूहि यन्त्रैव, विधेयोत्सुकता त्वया ! ।। १६४ ।। यथा मत्सङ्गमौत्सुक्यं, बाधते त्वां सुलोचने ! । तथा त्वत्सङ्गमौत्सुक्यं, बाढं मामपि बाधते ! ।। १६५ ।। For Personal & Private Use Only ଚିକି ॥७॥ ||६|| प्रमादाप्रमादनाम चतुर्थमध्ययनम् SSSSS. ३२४ Page #367 -------------------------------------------------------------------------- ________________ iii उत्तराध्ययन सूत्रम् ३२५ Hell all प्रमादाप्रमादनाम foll चतुर्थllll मध्ययनम् 116ll llel Nal llol Ilal Isl lal liell Isll el ell leil llell प्रस्तावमन्तरा किन्तु, न किञ्चित्क्रियते बुधैः । ततः समयमासाद्य, करिष्यामि समीहितम् ! ।।१६६।। इत्युक्त्वा सुलसासूनु-र्दुतिकां विससर्ज ताम् । सापि प्रामूमुदत्तस्य, वाक्यैर्मदनमञ्जरीम् ।।१६७।। अन्येद्युः करभारूढी, तत्पितुः सेवकावुभौ । आयातौ तगृहे तो च, दृष्ट्वाऽमोदत भूपभूः ।।१६८।। तो चालिङ्गय दृढं बाष्प-जलाप्लावितलोचनः । सोप्राक्षीत्कुशलं ? पित्रो-स्ततस्तावित्यवोचताम् ।।१६९।। पित्रोः श्रेयोस्ति किन्तु त्व-द्विरहाकुलयोस्तयोः । न चेत्त्वदर्शनं भावि, तदा तूर्णं मरिष्यतः ! ।।१७०।। सोथ गत्वा नृपं प्रोचे, मत्पितुः सेवकावुभौ । मामाह्वातुमिहायातो, तत्र तद्गन्तुमुत्सहे ।।१७१।। स्माहोर्वीशः पुनर्देय-मस्माकं दर्शनं त्वया । त्वद्दर्शनेन तृप्ताः स्मः, पीयूषेणेव नो वयम् ।।१७२।। इत्युदित्वा नृपस्तस्मै, दत्वा चाभरणादिकम् । समं तेन निजां पुत्री, प्राहिणोत्सपरिच्छदाम् ।।१७३।। तत: पुर्या बहिः सेना, निवेश्य सकलां निजाम् । एकेन स्यन्दनेनास्था-त्पूर्मध्ये भूपभूः स्वयम् ।।१७४।। यामिन्याः प्रथमे यामे, रहस्तां दूतिकां प्रति । प्राहिणोत्सेवकं चैकं, सोपि गत्वेति तां जगौ ।।१७५।। सेनां प्रस्थाप्य नृपभू-रथेनैकेन तिष्ठति । कृते मदनमञ्जर्या-स्तत्तामानय सत्वरम् ।। १७६ ।। ततो गत्वा तया क्षिप्रं, प्रोक्ता मदनमञ्जरी । पार्श्वे भूपभुवो हर्षो-त्फुल्लाङ्गाऽऽगात्सखीयुता ।। १७७।। सोपि रागामयक्षीण-दाक्ष्यमन्दाक्षलोचनः । स्यन्दनेध्यारोपयत्ता-महो सर्वकषा: स्त्रियः ! ।।१७८।। 1161 Isl || Gll lll ||७| leil llell ||sil llel Jell icall le Ill Ill Isll llell lall Isl Iell ३२५ Jell lel llell llsil fell Halwmtiainelibrary.org Jan Ecation intonal For Personal & Private Use Only Page #368 -------------------------------------------------------------------------- ________________ loll lioil IIsll प्रमादाप्रमादनाम उत्तराध्ययन सूत्रम् liell चतुर्थ ३२६ मध्ययनम् 16ll Hell lasil Ifoll lIsll lisil leel सोथ प्रेर्य हयान् पुर्या, निर्यातोऽनीकमागतः । प्रयाणं कारयामास, ढक्कावादनपूर्वकम् ।। १७९।। गच्छन् प्रयाणैरच्छिन्न-देशमुल्लध्य भूभृतः । कुमारः पादपाकीर्णा, प्रापदेकां महाटवीम् ।।१८०।। प्रमद्वरानरान् गर्जा-रवैर्जागरयन्निव । धारासारैर्भुवं सिञ्चं-स्तदा चागाद् घनागमः ।। १८१।। ऋतौ तत्रापि राट्पुत्रः, पित्रोः सङ्गन्तुमुद्यतः । न तस्थौ क्वापि चक्राङ्ग, इव मानसमन्तरा ।। १८२।। तत्रारण्ये व्रजत्तस्य, सैन्यं च बहु भिल्लवान् । रुरोध कोपि भिल्लेशः, स्रोतोवेगमिवाचलः ।।१८३।। तद्भिल्लैः प्रबलैभिन्नं, कुमारस्याबलं बलम् । दिशोदिशं ननाश दाग, मेघवृन्दमिवानिलैः ।। १८४।। सैन्ये नष्टेपि सुलसा-सुतः प्राज्यपराक्रमः । युक्तो मदनमञ्जर्या, रथेनैकेन तस्थिवान् ।। १८५।। युध्यमानश्च तल्लि-बलं प्रबलमप्यलम् । स शरैरुपदुद्राव, ध्वान्तमंशुरिवांशुभिः ।। १८६ ।। ततो नष्टं निजानीकं, दृष्ट्वा भिल्लप्रभुः स्वयम् । युद्धायाढौकत क्रोध-दष्टोष्ठो निष्ठुरं ब्रुवन् ।। १८७।। घोराघातनिर्घोषै-स्त्रासयन्तौ वनेचरान् । पृषक्तैः सततोन्मुक्तैः, कुर्वाणो व्योनि मण्डपम् ।। १८८।। अन्योन्यमुक्तनाराच-घर्षणोत्पन्न वह्निना । अनभ्रं विद्युदुद्योतं, दर्शयन्तौ मुहुर्मुहुः ।। १८९।। साश्चर्य वनदेवीभि-वीक्षितौ वीरकुञ्जरौ । ततस्तौ चक्रतुर्बाणा-बाणि तुल्यबलौ चिरम् ।। १९०।। (त्रिभिर्विशेषकम्) न त्वेकोपि जयं लेभे, ततो दध्यौ नृपात्मजः । जय्योऽसौ नौजसा तस्मा-च्छलेनापि जयाम्यमुम् ।। १९१।। lel Isl llol lish foll Mell Isil Isl IIsl 16 16l ||७|| Isl ३२६ llell ||sil Isil llel lol Isl isil For Personal & Private Use Only Ilellww.iainelibrary.org Page #369 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३२७ cl प्रमादाप्रमादनाम चतुर्थमध्ययनम् विमृश्येति धराधीश-सूनुर्मदनमञ्जरीम् । कारितोदारशृङ्गारां, पुरः स्वस्य न्यवीविशत् ।। १९२।। तां च प्रेक्ष्य सुरीकल्प-रूपां मोहितमानसम् । कुमारस्तीक्ष्णबाणेन, हन्मर्मणि जघान तम् ।। १९३।। ततः स भिल्लभूमीशः, पतितः पृथिवीतले । घातव्यथाकुलोप्येवं, कुमारं प्रत्यभाषत ।।१९४।। अहं हि स्मरवीरेण, हतपूर्वस्त्वया हतः । तन्मयायं हत इति, स्मयं मा स्म कृथा वृथा ।। १९५।। इत्युदीर्य मृते तस्मिन्, भूपभूः स्वपरिच्छदम् । प्रेक्षमाणोपि नैक्षिष्ट, नंष्ट्वा क्वापि गतं तदा ।।१९६।। एकेनैव स्यन्दनेन, ततो गच्छन्नपाङ्गजः । उल्लङ्घ्य तामरण्यानी-मेकं गोकुलमासदत् ।। १९७।। निर्गत्य गोकुलाच द्वौ, पुरुषो तमपृच्छताम् । क्व यास्यसीति स स्माह, यामि शङ्खपुरे ह्यहम् ।। १९८ ।। आवामपि त्वया सार्ध-मागच्छावो यदीच्छसि ? । इति ताभ्यां पुनः पृष्टोऽवादीदोमिति भूपभूः ।। १९९।। रथे चाश्वौ योजयन्तं, तमेवं ताववोचताम् । अस्त्यत्र मार्गे कान्तारं, क्रूरश्वापदसङ्कलम् ।। २०० ।। चौरो दुर्योधनाह्वान-स्तत्र तिष्ठति दुर्जयः । मत्तो हस्ती दृग्विषश्च, व्यालो व्याघ्रश्च दारुणः ।। २०१।। तदध्वानममुं मुक्त्वा, सौम्य ! गच्छाधुनामुना । सोपद्रवं हि पन्थान-मृजुमप्याश्रयेत कः ? ।।२०२।। प्रोचे कुमारोस्मिन्नेव, मार्गे गच्छत निर्भयाः । ससुखं प्रापयिष्यामि, युष्मान् शङ्खपुरे द्रुतम् ।। २०३।। तच्छ्रुत्वा तौ नरावन्ये, चाध्वनीना धनान्विताः । चेलुस्तेन समं मीना, इवाब्धिः स्रोतसा सह ।। २०४ ।। toil leir ३२७ llell llell llell lall leil JainEducation india 16 || 16ll For Personal Use Only aailaw.jainelibrary.org Page #370 -------------------------------------------------------------------------- ________________ Well उत्तराध्ययन सूत्रम् ||७|| प्रमादाप्रमादनाम चतुर्थ Mall Noll Holl ||Gll oll ३२८ Ioll मध्ययनम् oll ||sil ||Gll lil IIGll lirail lall Hell lleel 116ll तदा चैको जटाजूट-मुकुटाङ्कितमस्तकः । त्रिशूलकुण्डिकाधारी, भस्मोद्धूलितभूघन: ।। २०५ ।। महाव्रती समेत्यैव-मुवाच नृपनन्दनम् । पुत्र ! शङ्खपुरे देवा-वन्तुमेमि त्वया समम् ।। २०६।। (युग्मम्) किन्तु मत्सन्निधौ स्वर्ण-दीनाराः सन्ति केचन । देवानां बलिपूजार्थं, दत्ता धार्मिकपुरुषैः ।। २०७।। तानादत्स्व यथा मार्गे, व्रजामो निर्भयं वयम् । धने हि निकटस्थे नः, साशङ्कं स्यान्मनो भृशम् ।। २०८।। इत्युदित्वा कुमाराय, स धनग्रन्थिकां ददौ । आशिषश्च ददत्तस्मै, चचाल सह सार्थिकैः ।। २०९।। स च गानेन नृत्येन, चेष्टाभिर्गतिभिः स्वरैः । कथाभिर्विविधाभिश्चा-ऽरञ्जयत्पथिकान् पथि ।। २१०।। न तस्य व्यश्वसीद्भिक्षु-वेषस्यापि नृपात्मजः । अविश्वासः श्रियां मूल-मित्यन्तः परिचिन्तयन् ।। २११ ।। वाहांश्च वाहयंस्तूर्ण, कान्तारान्तर्जगाम सः । तदा च राजपुत्रादीन्, जटिल: सोऽब्रवीदिदम् ।। २१२।। एकं गोकुलमस्त्यत्र, कलगोकुलसङ्कलम् । वर्षारानं तत्र चाहं, गतवर्षे स्थितोऽभवम् ।। २१३।। तत्रत्यानां बल्लवाना-मत्यर्थं वल्लभोस्म्यहम् । सर्वेषामात्मानां तस्मा-तेऽद्य दास्यन्ति भोजनम् ।। २१४ ।। गत्वाऽऽगच्छामि तद्यावत्तावदत्र प्रतीक्षताम् । करोमि सफलं जन्म, यथातिथ्यं विधाय वः ।। २१५ ।। इत्युक्त्वा स व्रती गत्वा-5ऽनीय दध्याज्यपायसम् । कुमारमवदत्पुत्र !, कृतार्थय मम श्रमम् ।। २१६ ।। प्रत्युत्पन्नमति: सोऽथ, प्रोचे मौलो व्यथास्ति मे । ऋषिभोज्यं च नो कल्प्यं, तन्नेदं भोक्ष्यते मया ।। २१७ ।। Isll Iloall foll lalll lifoll 161 llel foll ३२८ liall isill || Jan Education international For Personal & Private Use Only Page #371 -------------------------------------------------------------------------- ________________ llell llell Is उत्तराध्ययन सूत्रम् 18 प्रमादाप्रमादनाम lifal चतुर्थ ३२९ lal 16ll lel 16 Holl ||6ll ||6 मध्ययनम् liel lifell lish llall foll llel lion liell lel इत्युक्त्वा वारयन्नेत्र-सञ्जया सार्थिकांश्च सः । कुशिष्या इव गुर्वाज्ञां, ते तु तां नैव मेनिरे ।। २१८।। विषमिश्रं च तद्भोज्यं, भुक्त्वा द्राग् मृत्युमाप्नुवन् । ततोऽधावच्छरान्मुञ्चन्, कुमारं प्रति स व्रती ।। २१९ ।। कुमारोऽप्यर्धचन्द्रेण, हत्वा मर्माणि मर्मवित् । पातयामास तं पृथ्व्यां, तत: सोप्येवमब्रवीत् ।। २२०।। अहं दुर्योधनाह्वान-श्चौरः केनाप्यनिर्जितः । त्वयैकेनैव बाणेन, प्रापितः प्राणसंशयम् ।। २२१ ।। त्वद्वीर्यं वीक्ष्य तुष्टोन्त-र्वच्मि ते सूनृतं वचः । वामतोऽस्माद्रेिमध्ये, नद्योरस्ति सुरालयः ।। २२२।। तस्य पश्चिमभागे च, सजिता विद्यते शिला । तां प्रेर्य प्रविशेर्वाम-भागस्थे भूमिधामनि ।। २२३ ।। तत्रास्ति रूपलावण्य-पुण्यागी नवयौवना । नाम्ना जयश्री: पत्नी मे, द्रविणं चातिपुष्कलम् ।। २४ ।। तत्सर्वमात्मसात्कुर्या, दद्याश्चाग्निं मृतस्य मे । वदनेवं क्षणाद्दस्यु-र्दीर्घनिद्रामवाप सः ।। २२५ ।। ततो दारूणि सम्मील्य, तं प्रज्वाल्य महीशसूः । रथमारुह्य तत्प्रोक्ते, ययौ देवकुले द्रुतम् ।। २२६ ।। शिलां चोद्धाट्य तेनोचैः, शब्दिता दस्युसुन्दरी । मध्येसौधं समेहीति, समेत्य तमभाषत ।। २२७ ।। तद्रूपं च जगजेत्रं, कुमारो यावदेक्षत । तं जघानापहस्तेन, तावन्मदनमञ्जरी ।। २२८ ।। इति चाख्यन्मया सख्यः, पितरौ स्वजनास्तथा । त्यक्तास्तव कृते त्वञ्चा-ऽत्रपः कामयसे पराम् ।। २२९।। ततोऽसौ मा भवत्वस्या, विषाद इति चिन्तयन् । विहाय वित्तयुक्तां तां, रथारूढः पुरोऽचलत् ।। २३०।। Islil llsil ||sil lisil libil Nell lel ३२९ le hell liell isil 1181 Jain Education intelle. Il Nell Isil Hell H ijainelibrary.org For Personal & Private Use Only Page #372 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ३३० SSSSSSS ॥६॥ Jain Education Intellefonal लङ्घमानश्च गहनं, गहनं स्त्रीचरित्रवत् । पुलिन्दवृन्दमुत्त्रस्त-मपश्यन्नश्यदुच्चकैः ।। २३१ । । किमस्ति मत्तहस्तीति, ध्यायंश्चायं व्यलोकयत् । यावत्सर्वादिशस्ताव - ददर्शेकं मतङ्गजम् ।। २३२ ।। उदस्तेन स्वहस्तेन, पातयन्तं पतत्रिणः । मूलादप्युन्मूलयन्तं पादपान् सिन्धुवेगवत् ।। २३३ ।। मदाम्बुनिर्झरक्लिन्नं सितं सितमरीचिवत् । उग्रदन्तं महापादं कैलासमिव जङ्गमम् ।। २३४ ।। तं मत्तानेकपं प्रेक्ष्य, त्रस्तां मदनमञ्जरीम् । आश्वास्योदतरत्तूर्णं, स्यन्दनान्नृपनन्दनः ।। २३५ ।। (त्रिभिर्विशेषकम् ) ययौ च सम्मुखं तस्य, धैर्याधरितभूधरः । तं च वञ्चयितुं न्यास्थ-दुत्तरीयं तदग्रतः ।। २३६ ।। प्रहर्तुं तत्र दन्ताभ्यां नीचैर्जातं च तं गजम् । उत्प्लुत्यारोहदत्यर्थं, खेदयित्वा मुमोच च ।। २३७ ।। रथमारुह्य गच्छंश्च पुरो व्याघ्रं विलोक्य सः । हित्वा रथमगात्तस्य, सम्मुखं विकसन्मुखः ।। २३८ ।। तमायान्तं प्रति व्याघ्रः क्रोधोद्धुषितकेसरः । पुच्छमाच्छोटयन् व्यात्त वक्त्रो यावदधावत ।। २३९ ।। तावद्वामकरं वस्त्रा-वेष्टितं न्यस्य तन्मुखं । जघानापरपाणिस्थकृपाण्या निष्कृपः स तम् ।। २४० ।। पुनः शताङ्गमारुह्य, पुरो गच्छन्नतुच्छधीः । दूरादध्वनि निःशूकं, दन्दशूकं ददर्श सः ।। २४१ । । अत्युत्कटस्फटाटोपं, भासुरं मणिकान्तिभिः । धमनीस्फारफूत्कारं, प्रचण्डं यमदण्डवत् ।। २४२ । । लोहिताक्षं कालकान्ति-मायान्तं वीक्ष्य तं भयात् । कम्प्राङ्गी व्यलगत्पत्युः कण्ठे मदनमञ्जरी ।। २४३ ।। (युग्मम् ) For Personal & Private Use Only ल ल ल ल ||६|| प्रमादाप्रमादनाम all चतुर्थ मध्ययनम् [**££2 ३३० le.ww.jainelibrary.org Page #373 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३३१ Isil Neil 16|| प्रमादाप्रमादनाम llsil चतुर्थell 16 मध्ययनम् || ||all भुजङ्गाद्भीरु ! मा भैषी-रित्युक्त्वा भूपभूस्ततः । तन्नेत्रगतिवक्त्राणि, स्तम्भयामास विद्यया ।।२४४।। आहितुण्डिकवद्भरिः, क्रीडयित्वा मुमोच तम् । इत्थं कथञ्चिदुल्लया-उरण्यं शङ्खपुरे ययौ ।। २४५।। यञ्च तस्य बलं भिल्ल-बलानष्टमभूत्पुरा । तदप्यन्येन मार्गेणा-ऽऽययौ भूपभुवोन्तिके ।। २४६।। तं चायान्तं समाकर्ण्य, सुन्दरो भूपुरन्दरः । अभ्याजगाम सानन्दं, नन्दनं द्रष्टुमुद्यतः ।। २४७।। अभ्यायान्तं कुमारोपि, श्रुत्वा तातं ससम्भ्रमः । गत्वा ननाम भूपीठ-न्यस्तशस्तस्वमस्तकः ।। २४८।। ततः प्रमोदाश्रुजल-क्लिन्ननेत्रो धराधवः । तमालिङ्ग्य निवेश्याङ्के, मूर्ध्नि जघ्रौ मुहुर्मुहुः ।। २४९।। उत्तम्भितध्वजे बद्ध-तोरणे स्वपुरे च तम् । प्रियाद्वयान्वितं हस्त्या-रूढं प्रावीविशन्नृपः ।। २५०।। ततो गतो गृहेऽनंसी-त्स सवित्री वधूयुतः । पुत्र ! त्वमक्षयो भूया, इति साप्याशिष ददौ ।। २५१।। भोजनानन्तरं पित्रा, पृष्टः पुत्रो यथातथम् । सर्वं स्ववृत्तमाचख्यौ, सर्वेषां विस्मयावहम् ।। २५२।। ततो राज्ञा यौवराज्ये, स्थापितो मोदयन् जनान् । कुर्वाणो विविधाः क्रीडाः, स कालं कञ्चिदत्यगात् ।। २५३।। अन्यदानङ्गभूपाज्ञा-वत्तिनं जनयन् जनम् । द्रुमान् विभूषयन् सर्वान्, मानवानिव यौवनम् ।। २५४।। मानिनीमानकुट्टाक-कलकोकिलकूजितः । मत्तद्विरेफझङ्कार-मुखरीकृतदिग्मुखः ।। २५५।। विप्रयुक्तवधूधैर्य-लुण्टाकमलयानिलः । मदमुत्पादयन् यूना, प्रावर्त्तत मधूत्सवः ।। २५६।। (त्रिभिर्विशेषकम्) fol leol ||७|| ३३१ ||Gl Wel Isl llellww.jainelibrary.org ins For Personal & Private Use Only Page #374 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३३२ ||७|| प्रमादाप्रमादनाम llel चतुर्थमध्ययनम् 16 Moll तदा च रन्तुमुद्यानं, पार्थिवः पौरसंयुतः । ययौ कृताह्वानमिव, वातोद्भूतद्रुपल्लवैः ।। २५७।। समं मदनमञ्जर्या, तत्रागाद्भूपभूरपि । सविस्मयं सकामं च, पौरदारैर्निरीक्षितः ।। २५८।। दोलान्दोलनपानीय-क्रीडापुष्पोञ्चयादिभिः । स तत्र कान्तया साकं, रेमे हरिरिव श्रिया ।। २५९।। रामं रामं यथाकाम, विनोदैविविधैरथ । अपराहे पुराधीशः, समं पौरैः पुरे ययौ ।। २६०।। रतिप्रिय: कुमारस्तु, विसृष्टान्यपरिच्छदः । प्रियाद्वितीयः सुचिरं, रन्त्वा यावत्पुरे व्रजेत् ।। २६१।। तावत्प्राणप्रिया तस्य, दष्टा दुष्टेन भोगिना । उत्सङ्गे न्यपतत्पत्यु-र्दष्टाहमिति वादिनी ।। २६२।। ततो मन्त्रादिभिर्याव-त्तां चिकित्सति भूपभूः । तावत्सा गरलव्यापा-न्मूर्छिताऽभूदचेतना ।। २६३।। ततो विपन्नां तां ज्ञात्वा, कुमारो मोहमोहितः । रुरोद रोदसीकुक्षि-म्भरिभिः परिदेवनैः ।। २६४ ।। दध्यौ चैवं विनामुष्याः, कथं जीविष्यते मया । वल्लभानां वियोगो हि, वह्वेरप्यतिरिच्यते ।। २६५।। तदवश्यं प्रवेष्टव्यं, मया वह्नौ सहानया । स्वल्पा हि सह्यते पीडा, भूरिपीडापहा बुधैः ।। २६६।। इति ध्यात्वा चितां कृत्वा, तत्र कान्तां निधाय च । प्रविविक्षुः स्वयं याव-ज्वलयामास सोऽनलम् ।। २६७।। तावत्तत्राजग्मतुः, देवाद्विद्याधरोत्तमौ । इत्यूचतुश्च तं सद्य-स्तदुःखं वीक्ष्य दुःखितौ ।। २६८।। हुताशे होतुमात्मानं, कुतो हेतोस्त्वमीहसे ? । न हीष्टं विद्यते किञ्चित्, प्राणिनां प्राणिताहते ! ।। २६९।। Hell 1161 Iol 161 Poll IMell lall all 161 Mail ३३२ oil Ifoll nau ||ll Nell For Personal & Private Use Only Page #375 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् || प्रमादाप्रमादनाम चतुर्थHoll all मध्ययनम् ३३३ lel lel lall liall Moll all कुमारः स्माह कान्ता मे, विपना पनगादियम् । विना चैनां न शक्नोमि, जीवितुं तच्छ्रयेऽनलम् ।। २७०।। जीवयावो जीवितेशां, तव तन्मा मृथा वृथा । इत्युक्त्वा मन्त्रितैीरैः, खेचरो तामसिञ्चताम् ।। २७१।। ततः सा वीतनिद्रेव, विकसल्लोचना स्वयम् । संवृत्य स्वाङ्गमुत्तस्थौ, कुमारस्य मुदा समम् ।। २७२।। अथापृच्छ्य कुमारं खे-चरयोर्गतयोस्तयोः । घोरान्धकारनिकरे, जाते च क्षणदाक्षणे, ।। २७३।। पुरमध्येऽधुना गन्तुं, न युक्तमिति चिन्तयन् । सप्रियो भूपभूः प्रत्या-सत्रदेवकुले ययौ ।। २७४ ।। (युग्मम्) उद्योतायाऽऽनयाम्यग्नि-मित्युदित्वा गतश्च सः । आत्ताग्निः पुनरायाति, यावद्ध्यायनिजां प्रियाम् ।।२७५ ।। तावदालोकमद्राक्षी-न्मध्येदेवकुलं स्फुटम् । तत आगत्य साशवं, स कान्तामिति पृष्टवान् ।। २७६।। आदाय वह्निमहाय, निवृत्तेन मया प्रिये ! । दृष्टो महानिहालोकः, सोऽधुना किं न दृश्यते ? ।। २७७।। सा प्रोचे स्वकरस्थस्य, वढेर्दीप्तस्य वायुना । आलोक इह सङ्क्रान्तो, दृष्टो भावी प्रिय ! त्वया ।। २७८ ।। तत: प्रियायै दत्वासिं, निधाय भुवि जानुनी । धमत्यधोमुखो धूम-ध्वजं यावन्नृपाङ्गजः ।। २७९।। तावत्तस्याः करात्कोश-विहीनोऽसिस्तदग्रतः । पपात गुरुनिर्घातो, विद्युद्दण्ड इवाम्बुदात् ।। २८०।। कृपाण: कोशहीनोऽय-मपतद्भूतले कुतः ? । सम्भ्रान्तेनाऽथ तेनैव-मपृच्छयत नितम्बिनी ।। २८१।। सम्मोहव्याकुलं चेतः, साम्प्रतं मेऽभवद्धृशम् । ततोऽयं न्यपतत्पाणे:, कृपाण इति साऽब्रवीत् ।। २८२।। lalll llell llell lloll llsil llall llll llsil llroll isll 16ll Jell Nell lain daction inte For Personal & Private Use Only llell Hellww.jainelibrary.org Page #376 -------------------------------------------------------------------------- ________________ Mall ||sil Poll प्रमादाप्रमादनाम उत्तराध्ययन सूत्रम् ३३४ foll 16 चतुर्थ III fall 61 ||ol foll llsil मध्ययनम् 100 16 lish || al lal 16 Ilcoll || lol Wol ततो ज्वलनमुज्वाल्य, रात्रिं तत्रातिवाह्य च । प्रातर्जायापती स्वीय-सौधे तो मुदितौ गतौ ।।२८३।। वृत्तान्तं तं च बन्धूना-मूचतुः खेदहर्षदम् । सुखं चाभजतां नित्यं, पञ्चगोचरगोचरम् ।। २८४ ।। अन्यदा भूपभूर्वाह-वाहनार्थं बहिर्गतः । निन्येऽरण्येऽपहृत्याशु, वक्रशिक्षितवाजिना ।। २८५।। तत्र चायं भ्रमन्नेक-मद्राक्षीचैत्यमुत्तमम् । किमिहाद्भुतवीक्षार्थं, सिद्धसद्माऽऽगतं दिवः ।। २८६ ।। चैत्यस्य तस्य पार्वे च, कल्पद्रुरिव जङ्गमः । चतुर्ज्ञानधरः साम्य-सुधारसमहोदधिः ।। २८७।। व्रतिव्रातः परिवृतः, पुरन्दर इवामरैः । आश्रयः श्रेयसां श्रेष्ठ-रत्नानामिव रोहणः ।। २८८।। भासमानो गुरुगुणै-महोभिरिव भास्करः । जितेन्द्रियत्वरूपाभ्यां, कलाकेलिकलां हरन् ।। २८९।। चारणश्रमणस्तेन, नयनानन्दचन्द्रमाः । अदर्शि साहसगति-र्नाम्ना धाम्ना रविं जयन् ।। २९० ।। (चतुर्भि:कलापकम्) ततः प्रणम्य तं भक्त्या, प्राप्ताशीरुपविश्य च । शुश्राव भूपभूधर्म-देशनां क्लेशनाशिनीम् ।। २९१।। तत्र च प्रेक्ष्य पुरुषान्, पञ्च चारित्रकाक्षिणः । कुमारोऽवसरं प्राप्य, पप्रच्छेति कृताञ्जलिः ।। २९२।। रूपलावण्यतारुण्य-पुण्याः पञ्च नरा अमी । स्वामिन् ! दीक्षां जिघृक्षन्ति, कुतोहेतोस्त्वदन्तिके ।। २९३।। गुरुर्जगाद चमरी-सञ्ज्ञा पल्लीह विद्यते । धरणीधरनामासी-दिल्लेशस्तत्र दुर्धरः ।। २९४ ।। अन्यदा नृपभूः कश्चि-दागात्तद्धवि सैन्ययुक् । सेनामनाशयत्तस्य, भिल्लेशो भिल्लवृन्दयुक् ।। २९५ ।। foll 15 lei ||sil ||sil || 16 Isl || Ilcil liell llel lioll liell Isll ३३४ llsil llell llell min Educationa lio.1 l For Personal & Private Use Only diww.jainelibrary.org Page #377 -------------------------------------------------------------------------- ________________ 16ll उत्तराध्ययन सूत्रम् ३३५ Mish llell 16 ||७| प्रमादाप्रमादनाम चतुर्थ मध्ययनम् sil தா ||6|| liall ISM llsil Isil lell llell नाशिते भिल्लचक्रे च, कुमारेण तरस्विना । 'स्तेनेशस्तेन युयुधे, न त्वेकोप्यजयत्परम् ।। २९६ ।। तत: कुमारः स्वां नारी, पुरश्चक्रे मनोरमाम् । तां च प्रेक्ष्य क्षुब्धचित्तं, सोवधीद्भिलभूपतिम् ।। २९७ ।। कुमारे च गते पञ्च, सोदराः शबरप्रभोः । तदाययुर्विपन्नं चा-पश्यन् ज्येष्ठसहोदरम् ।। २९८ ।। ततस्ते वैरशुद्ध्यर्थं, रथाध्वानमनुश्रिताः । प्राप्ताः शङ्खपुरेऽद्राक्ष-स्तं कुमारं भटैर्वृतम् ।। २९९।। कुमारमारणच्छिद्रं, वीक्षमाणाश्च तेऽन्यदा । उद्याने ददृशुः सायं, तं स्त्रीमात्रपरिच्छदम् ।। ३०० ।। तदा तन्मारणोपायं, तेषु ध्यायत्सु भोगिना । दष्टा तस्याङ्गना तां च, कुमारो ज्ञातवान् मृताम् ।।३०१।। ततस्तया समं मोहात्, कुमारे मर्तुमुद्यते । आयातं खेचरयुगं, कृपया तामजीवयत् ।। ३०२।। विहायोद्यानमासने, गत्वा देवकुले ततः । विमुच्य कामिनीं तत्र, कुमारो वह्नये ययौ ।।३०३।। चिराल्लब्धच्छलास्ते तु, छन्नं देवकुले स्थिताः । अत्रागतममुं हन्म, इति पञ्चाप्यचिन्तयन् ।।३०४।। अन्यानिवार्य चतुरः, चतुरश्छद्मकर्मणि । तद्विघातकनिष्ठोऽस्था-त्कनिष्ठो द्वारसनिधौ ।। ३०५ ।। विस्मेरकौतुकः सोऽथ, तजायारूपमीक्षितुम् । चिरसङ्गोपितं दीप-माविश्चक्रे समुद्रकात् ।। ३०६ ।। ततो निरीक्ष्य तं जाता-नुरागा सैवमब्रवीत् । सौम्य ! त्वं भव भर्ता मे, मरिष्यामि न चेदहम् ।। ३०७ ।। १. तो चिरं चक्रतुयुद्धं । इति 'ग' संज्ञकपुस्तके ।। lell 16 llell llell sil Isil llol Mel 16 |61 Well llall || || ||Gl ell Ill ||७|| lall ||61 leir ३३५ Isil liell ||oll || IIII all in Education International For Personal & Private Use Only le Page #378 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ३३६ SSSSSSSSS Jain Education Inte मुग्धे ! त्वां कामये कामं, बिभेमि त्वत्पतेः परम् । तेनेत्युक्ता च सा क्रूरा-शया पुनरदोवदत् । । ३०८ ।। अधुनाहं हनिष्यामि, स्वपतिं तव पश्यतः । तन्मा भैषीस्तयेत्युक्तः, स दीपं निरवापयत् ।। ३०९ ।। अचिन्तयच यो मर्तुमुद्यतोऽभूत्सहानया । कान्तं तमपि दुष्टेयं, मयि रक्ता जिघांसति ! ।। ३१० ।। हरिद्रारागया तन्मे, कृतमङ्गनयानया । विषवल्लीमिव क्रूरो- दर्कां नारी हि कः श्रयेत् ? ।। ३११ ।। अस्या दुष्टस्त्रिया योगा-द्विद्यते मृत एव यः । विपक्षस्यापि तस्याथ, मारणं नो न युज्यते ।। ३१२ ।। तत्सर्वथा वराकं तं, जीवयिष्यामि साम्प्रतम् । तत्रैवं चिन्तयत्येव, सोऽप्यागादात्तपावकः ।। ३१३ ।। आगच्छता मयोद्योतो, दृष्टः कुत इहाधुना । स्वकान्तामित्यपृच्छत्र, ततः सा कुटिलाब्रवीत् ।। ३१४ । । स्वपाणिस्थज्वलद्वह्नेः, प्रकाश इह सङ्क्रमात् । दृष्टो भावीति तन्मेने, सरलः सोऽपि सूनृतम् ।। ३१५ । अथ पत्न्याः प्रदायासिं, तस्मिन् धमति पावकम् । कोशात्कृपाणमाकृष्य, घातं, यावन्मुमोच सा ।। ३१६।। तावत्कृपारसाम्भोधि-रसौ भिल्लाधिपानुजः । अपहस्तेन हत्वासिं, पातयामास भूतले ।। ३१७ ।। तच स्त्रीचरितं प्रोचे, सोदराणां स दारुणम् । ततो विरक्ताः सर्वेऽमी, व्रतं लातुमिहाययुः ।। ३१८ । कुमारेदं तव प्रोक्त- मेषां वैराग्यकारणम् । तदाकर्ण्यातिसम्भ्रान्तः कुमारो ध्यातवानिति ।। ३१९ । । अहो ! चरित्रं नारीणां दारुणेभ्योऽपि दारुणम् । अहो तन्मनसां क्रूर भावो व्याघ्रादिजित्वरः ।। ३२० ।। For Personal & Private Use Only נו ॥६॥ प्रमादाप्रमादनाम lall चतुर्थ||६|| मध्ययनम् ३३६ Page #379 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३३७ 6 प्रमादाप्रमादनाम चतुर्थ||oll मध्ययनम् IGl ||७|| loll lel llell llell ||6|| lell Nell Wol Wel Mool 16 ध्यातुं वक्तुं च यनैव, शक्यं धीधनवाग्मिभिः । नार्यो रक्ता विरक्ताश्च, विचेष्टन्ते तदप्यहो ! ।।३२१ ।। यः प्रेम्णा मन्यते वामाः, स्वप्राणेभ्योऽपि वल्लभाः । अध्यवस्यन्ति तमपि, हन्तुं हेतुं विनापि ताः ।। ३२२ ।। अपि वारानिधेरापो, गङ्गायाः सिकताकणाः । मीयन्ते धीधनैः कैश्चि-नैव स्त्रीचरितं पुनः ।। ३२३ ।। ध्यायन्त्यन्यद्वदन्त्यन्य-त्राय: कुर्वन्ति चेतरत् । या मायाशाकिनीग्रस्ता-स्तासु रज्येत कः सुधी: ? ||३२४ ।। तन्मां धिगस्तु निर्लजं, येन तस्याः कृते मया । अहारि तद्यशो हारि, कुलञ्च मलिनीकृतम् ।। ३२५।। यद्वा विवेको वैराग्यं, पाण्डित्यं संयमो दमः । तावत्स्यात्प्राणिनां याव-त्र स्युस्ते रमणीवशाः ।। ३२६।। संसारे च सुखं स्त्रीभ्य-स्ताश्चैवंविधचेष्टिताः । तन्मे संसारवासेन, कृतं दुःखौघदायिना ! ।। ३२७।। ध्यात्वेत्यादि गुरूत्रत्वा, जगादेवं नृपाङ्गजः । स्वामिन्निदं चरित्रं मे, यत्पूज्यैः प्रतिपादितम् ।। ३२८ ।। अहं ह्येषां भ्रातृघाती, तस्या दुष्टस्त्रियाः पतिः । निविण्णोस्मि भवादस्मा-निशम्य चरितं निजम् ! ।।३२९।। सद्यः प्रसद्य तन्मह्यं, दीक्षां दत्त मुनीश्वराः ! । ऐहिकामुष्मिकानन्त-सुखाङ्करसुधापगाम् ! ।।३३०।। ततस्तैर्दीक्षितो दीक्षा-मत्युग्रां परिपाल्य सः । सुदुस्तपं तपस्तप्त्वा, क्रमानिर्वाणभागभूत् ।। ३३१।। यथा चायं सुधीर्द्रव्य-निद्रां परिहरन् पुरा । दस्युना तद्भगिन्या च, नावयत कथञ्चन ! ।। ३३२।। प्रान्ते च भावतो जाग्र-त्परत्राप्यभवत्सुखी । अन्योप्येवं द्विधा जाग्र-दुभयत्र सुखी भवेत् ।। ३३३ ।। Me 6 || || 161 lial llol ||6| 16 Ilel ३३७ || llel foll Jain Education intere For Personal & Private Use Only tellww.jainelibrary.org Page #380 -------------------------------------------------------------------------- ________________ ||61 oil ||6| प्रमादाप्रमादनाम foll चतुर्थall मध्ययनम् उत्तराध्ययन इति सुन्दरभूपनन्दनये-श्चरितं चित्रकरं निशम्य सम्यक् । भाविकैः शिवकाङ्क्षिभिर्द्विधापि, श्रयणीयः प्रतिबुद्धजीविभावः ।। ३३४ ।। सूत्रम् ३३८ इति द्रव्यभावनिद्रात्यागेऽगडदत्तसाधुकथा ।। प्रतिबुद्धजीवी सन् किं कुर्यादित्याह – 'न वीससे' इत्यादि - न विश्वस्यात्प्रमादेष्विति गम्यते, अयं भावः-बहुजनादृतत्वात् प्रमादा नानर्थकारिण इति विश्रम्भवान्न भवेत्, पण्डितो विद्वान् । आशु शीघ्रमुचितकृत्येषु प्रवर्तितव्यमिति प्रज्ञा यस्य स आशुप्रज्ञः, 6कुतश्चायमाशुप्रज्ञो ? यतो घोरा रौद्राः सततमपि प्राणापहारिणो मुहूर्ताः कालविशेषा दिवसाधुपलक्षणं चैते, कदाचिच्छारीरबलात् घोरा Hel अप्यमी न प्रभविष्यन्तीत्यत आह-अबलं बलरहितं मृत्युदायिनो मुहूर्तानिराकर्तुं विसोढुं वा असमर्थं शरीरं वपुः, उक्तञ्च - ___"सत्थगीजलसावय-वीसूइआवाहिअहिविसाईहिं । जजरमिणं सरीरं, उवक्कमेहिं बहुविहेहिं ।।१।। जं ऊसासायत्तं, देहं जीवस्स कयलिखंभसमं । जरडाइणिआवासं, का कीरउ तत्थ दीहासा ! ।।२।।" तर्हि किं कार्यमित्याह-भारुण्डपक्षीव चराऽप्रमत्तः, यथा भारुण्डपक्षी अप्रमत्तश्चरति, तथा त्वमपि प्रमादरहितश्चर, विहितानुष्ठानमासेवस्व, अन्यथा तु यथा भारुण्डपक्षिणः पक्ष्यन्तरेण सह साधारणस्य मध्यवर्तिचरणस्य सम्भवात्स्वल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः, उक्तञ्च - "एकोदरा: पृथग्ग्रीवा, अन्यान्यफलकाङ्क्षिणः । प्रमत्ता हि विनश्यन्ति, भारुण्डा इव पक्षिणः ।।१।।" तथा तवापि प्रमाद्यतः M संयमजीविताभ्रंश एवेति सूत्रार्थः ।।६।। अमुमेवार्थं स्पष्टयन्नाह - Holl ३३८ lol | ASTI Wall min Education International For Personal & Private Use Only Page #381 -------------------------------------------------------------------------- ________________ Isl Jell उत्तराध्ययन- सूत्रम् ३३९ ll lsil Ill 16|| प्रमादाप्रमादनाम Isl चतुर्थ मध्ययनम् Isl Ho lell llel ||OM चरे पयाइं परिसंकमाणो, जं किंचि पासं इह मन्त्रमाणो । लाभंतरे जीविअ वूहइत्ता, पच्छा परिण्णाय मलावधंसी ।।७।। व्याख्या - चरेद्गच्छेन्मुनिरिति शेषः, पदानि पादनिक्षेपरूपाणि परिशङ्कमानः, मा मे संयमविराधना भूयादिति परिभावयन् तथा 'जं is किंचित्ति' यत्किञ्चिद्दुश्चिन्तिताद्यपि प्रमादपदं पाशमिव पाशं बन्धहेतुतया मन्यमानो जानानः, अयं भावः - यथा भारुण्डपक्षी पदानि l IM परिशङ्कमानश्चरति, यत्किञ्चिद्दवरकाद्यपि पाशं मन्यमानस्तथा साधुरप्यप्रमत्तश्चरेत् । ननु ? यदि परिशङ्कमानश्चरेत्तर्हि MSM IN पूर्वोक्तदोषपरिहारार्थमादित एवाऽनशनं कुरुतामित्याशङ्कानिरासार्थमाह-लाभान्तरे अपूर्वार्थप्राप्तिरूपे सति, अयं भाव: l यावद्विशिष्टविशिष्टतरसम्यग्दर्शनज्ञानाद्यवाप्तिरितः सम्भवति तावदिदं जीवितं प्राणधारणरूपं बृंहयित्वा, अकालोपक्रमरक्षणेन कि fell अनपानोपयोगादिभिश्च वृद्धि नीत्वा पश्चाल्लाभविशेषप्राप्तेरुत्तरकालं परिज्ञाय सर्वप्रकारैरवबुध्य यथेदं नेदानीं प्राग्वद्गुणविशेषार्जनक्षम, न on चातस्तादृशी निर्जरा, न च जरया व्याधिना चाभिभूतं तत्तथाविधधर्मध्यानं प्रति समर्थमिति ज्ञपरिज्ञया ज्ञात्वा ततः प्रत्याख्यानपरिज्ञया भक्तं का प्रत्याख्याय सर्वथा जीवितनिरपेक्षो भूत्वेति भावः, मलापध्वंसी कर्ममलविनाशी स्यादिति शेषः, यद्वा मलाश्रयत्वान्मल औदारिकं शरीरं, i॥ तदपध्वंसी स्यात्तनिरपेक्षो भवेदिति भावः । ततो यथागमं प्रवर्त्तमानस्य यावल्लाभं देहधारणमपि गुणायैवेति स्थितम् । इह च यावल्लाभं ॥ देहधारणे मण्डिकदस्युरुदाहरणम्, तत्रायं वृद्धवादः । तथाहि - ||Gl ३३९ llsil llsil || llel || llell min Education International For Personal & Private Use Only Page #382 -------------------------------------------------------------------------- ________________ fall उत्तराध्ययन सूत्रम् ३४० llel II चतुर्थ ell ||७|| 16 प्रमादाप्रमादनाम Isl ||al मध्ययनम् roll Isil Isll वेण्णातटपुरे तुन-कारो मण्डिकसञ्जकः । परस्वहरणासक्तो-ऽभवन्मायानिकेतनम् ।।१।। स च मे व्रणमस्तीति, जानुबद्धपटञ्चरः । राजमार्ग स्थितश्चक्रे, वासरे तुन्नकारताम् ।।२।। रात्री तु धनिधामभ्यो, धनं हत्वा पुराद्वहिः । उद्यानस्थे भूमिगेहे, निचिक्षेपानुवासरम् ।।३।। तत्र चासीत्स्वसा तस्य, कन्यका प्राप्तयौवना । कूपश्चैकोऽभवत्तत्रो-पकण्ठन्यस्तविष्टरः ।।४।। यं च प्रलोभ्यानयति, स चौरो भारवाहकम् । तमुपावीविशत्कूप-पार्श्वस्थासने तत्स्वसा ।।५।। पादशौचमिषात्पादे, धृत्वान्धो न्यक्षिपञ्च तम् । इत्थं तस्यात्यगात्कालो, मुष्णतः सकलं पुरम् ।।६।। पिशाचमिव तं धर्तुं, पुरारक्षोपि नाशकत् । पूर्वोक्तो मूलदेवाह्व-स्तत्र चाभूनृपस्तदा ।।७।। तत उद्वेजितास्तेन, राक्षसेनेव दस्युना । पौराः सर्वे मूलदेव-भूपमेवं व्यजिज्ञपन् ।।८।। स्वामिन् ! केनापि चौरेण, प्रत्यहं मुष्णता पुरम् । व्रतं विनापि निर्ग्रन्थो, निर्ममे निखिलो जनः ! ।।९।। स च ग्रहीतुं केनापि, शक्यते न महीपते ! । पाहि पाहि प्रजाः सर्वा-स्तस्मादस्मादुपद्रवात् ! ।।१०।। सद्यस्तं निग्रहीष्यामी-त्युक्त्वा पौरान विसृज्य च । नृपश्चक्रेन्यमारक्षं, तं धर्तुं सोऽपि नाशकत् ! ।।११।। ततो निशि स्वयं श्यामां-शुकं प्रावृत्य भूपतिः । शङ्कास्थानेषु बभ्राम, न तु तस्करमैक्षत ।। १२।। श्रान्तो भूपस्ततो याव-त्सभायामस्वपीक्वचित् । कोत्रास्तीति वदस्ताव-त्तत्रोपेयाय मण्डिकः ।।१३।। अहं कार्पटिकोऽस्मीति, समयज्ञोऽवदनृपः । एहि त्वामीश्वरं कुर्वे, मण्डिकोप्येवमब्रवीत् ।।१४।। Isil ||6ll Isl Jiol sil ISI Gl sil ॥७ hell sil ३४० Isll Mel For Personal Private Use Only www.jaineibrary.org Page #383 -------------------------------------------------------------------------- ________________ lall Isll उत्तराध्ययन सूत्रम् ३४१ ller iii प्रमादाप्रमादनाम or चतुर्थ मध्ययनम् भुजिष्य इव भूजानि-स्ततो मण्डिकमन्वगात् । स्वकार्यसिद्ध्यै दक्षो हि, नीचमप्यनुवर्तते ।।१५।। ततो धनिगृहे क्वापि, कृत्वा क्षात्रं मलिम्लुचः । आकृक्षत्सारवस्तूनि, भानुसूनुरसूनिव ।।१६।। तञ्च सर्वं परास्कन्दी, शिरस्यारोप्य भूपतेः । पुरस्कृत्य च तं कृष्ट-कृपाणो भूगृहं ययौ ।।१७।। मध्ये भूमिगृहं भूप-मानीयोत्तार्य वीवधम् । क्षालयाऽस्यातिथे: पादा-विति जामिमुवाच सः ।।१८।। तत: कूपोपकण्ठस्थे, पीठे सा विनिवेश्य तम् । पादशौचच्छलाद्याव-त्तस्य पादमुपाददे ।।१९।। तावत्तन्मृदुतामब्ज-जित्वरीमनुभूय सा । मदिराक्षी मृदूभूत-चित्ता चित्ते व्यचिन्तयत् ।।२०।। एष सत्पुरुषो भुक्त-पूर्वराज्योऽस्ति निश्चितम् । जन्मतो भारवाहस्य, पादस्पर्शो हि नेदृशः ! ।।२१।। नरोत्तमममुं तत्र, कूपे क्षेप्यामि सर्वथा । ध्यात्वेति सा शनैरेवं, तमुवाच मनस्विनी ।।२२।। कूपेऽत्र बहवः क्षिप्ताः, पादशौचमिषान्मया । त्वां तु क्षेप्स्यामि नैवात्र, त्वमहिम्ना वशीकृता ! ।। २३।। ततो द्रुतमितः स्वामिन् !, याहि कृत्वा कृपां मयि । अन्यथा त्वधुना भावि, मरणं ध्रुवमावयोः ! ।।२४ ।। तन्निशम्य बलस्यायं, समयो नेति चिन्तयन् । आनीतवित्तविन्यास-व्यग्रे चौरे ननाश सः ।। २५।। गते च राज्ञि नष्टोय-मित्यूचे सा तु सोदरम् । कङ्कलोहासिमादाया-ऽनुभूपं सोप्यधावत ।। २६ ।। तं सन्निकृष्टमाकृष्ट-कृपाणं प्रेक्ष्य पार्थिवः । निलीयास्थाञ्चत्वरस्थ-पाषाणस्तम्भसन्निधौ ।। २७।। lol ligil lall lel ||sill ३४१ llel lei liell ||७|| ill o n in Educati For Personal Private Use Only Page #384 -------------------------------------------------------------------------- ________________ ॥७॥ ||६|| ||७|| Isl उत्तराध्ययन सूत्रम् ३४२ Is| प्रमादाप्रमादनाम चतुर्थlol isil मध्ययनम् llel Islil Isll 16ll s|| lIsll leil Isl lisil कोपान्धो मण्डिकस्तु द्राक्, स एवायं पुमानिति । कङ्कासिना दृषत्स्तम्भं, छित्त्वा तं स्वगृहे ययौ ।। २८ ।। पाटनरो जानुबद्धा-वलेपार्द्रपटग्नरः । प्रातश्च तुनकारत्वं, गत्वा राजपथे व्यधात् ।। २९।। भूपोपि स्वगृहे गत्वा-ऽतिवाह्य रजनीं च ताम् । तं द्रष्टुं निरगाद्राज-पाटिकाकपटाद्वहिः ।।३०।। तं च प्रेक्ष्यापणद्वारे, तीक्ष्णप्रेक्षापणो नृपः । रात्रिदृष्टानुमानेन, प्रत्यभिज्ञातवान् द्रुतम् ।।३१।। दध्यौ च निशि वाजीव, यो जवेन व्रजन्नभूत् । स एवायं दिने खञ्ज, इव व्याजेन चेष्टते ! ।।३२।। स्ववेश्मनि ततो गत्वा-ऽभिज्ञानाख्यानपूर्वकम् । तमाकारयितुं क्षमापः, प्राहिणोनिजसेवकान् ।।३३।। तैराहूतः स चौरोपि, मनस्येवममन्यत । न हतः स नरो नून-मुत्तालेन मया निशि ! ।।३४।। सम्भाव्यते नराधीशः, स एव च पुमान् सुधीः । मां हि प्रत्यभिजानीया-भ्रूजानिः कथमन्यथा ? ।। ३५।। इति ध्यायन् ययौ राज्ञः, समीपे स मलिम्लुचः । तञ्चोपाविविशद्भूपो, महाबुद्धिर्महासने ।।३६।। आलापयन् सुधाकल्पे-स्तञ्चालापैः सगौरवम् । इत्यूचे पार्थिवो मां, दीयतां भगिनी निजा ।। ३७।। दृष्ट्वा मे भगिनीं नान्यो, निरगान्मगृहाबहिः । तत्स एवायमित्यन्त-निश्चिकाय स तस्करः ।। ३८।। स्वसा मे गृह्यतां स्वामि-नित्यूचे च धराधवम् । नृपोपि चारुरूपाढ्या-मुपयेमे तदैव ताम् ।।३९।। मण्डिकं च महामात्यं, चक्रे नीतिविदांवरः । द्रव्येण कार्यमस्तीति, तं च राजाऽन्यदाऽवदत् ।। ४०।। lIsll llell llell le Jell all Isll llell Holll Itall ३४२ Ill likel IIGll Jell a lel Jain Edicion For Personal & Private Use Only in mww.iainelibrary.org Page #385 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३४३ ततोऽतिप्रचुरे वित्ते, दत्ते तेन महीपतिः । तं बह्वमानयद्भूयो-ऽप्यन्यदानाययद्धनम् ।। ४१।। ||| प्रमादाप्रमादनाम एवं पुनः पुनः कुर्वं-स्तद्वित्तं सकलं नृपः । आनाययद्विदग्धा हि, कार्य बुद्ध्यैव कुर्वते ! ।। ४२।। or चतुर्थ मध्ययनम् कियन्मात्रमथ द्रव्य-मस्ति त्वत्सोदरान्तिके । इत्यन्यदा तत्स्वसार-मप्राक्षीञ्च क्षमाप्रभुः ।। ४३।। धनमेतावदेवाभूद-स्येत्युक्ते तया च राट् । लेख्यकस्यानुसारेण, तत्पौराणामदापयत् ।। ४४ ।। मण्डिकञ्च प्रचण्डाज्ञो, विडम्ब्य निबिडं नृपः । शूलामारोपयत्पाप-कारिणां हि कुतः सुखम् ? ।। ४५।। यथा चायं मूलदेव-नृदेवेन मलिम्लुचः । अकार्यकार्यपि द्रव्य-लाभं यावदधार्यत ! ।। ४६।। एवं मुनीन्द्ररपि भूरिदोष-निदानमप्यङ्गमुदारसत्वैः । आनिर्जरालाभमपेक्षणीय-मुपेक्षणीयं च ततोऽन्यथात्वे ।। ४७।। इति यावल्लाभं देहधारणे मण्डिकदृष्टान्त इति सूत्रार्थः ।।७।। सम्प्रति यदुक्तं जीवितं बृंहयित्वा मलापध्वंसी स्यादिति तत्किं का स्वातन्त्र्येणैव ? उतान्यथेत्याह - छंदं निरोहेण उवेइ मुक्खं, आसे जहा सिक्खिअवम्मधारी । पुवाई वासाई चरप्पमत्तो, तम्हा मुणी खिप्प मुवेइ मुक्खं ।।८।। व्याख्या - छन्दोनिरोधेन स्वच्छन्दतानिषेधेन उपैति मोक्ष मुक्तिं, अयं भाव:-गुरुपारतन्त्र्येण स्वाग्रहविरहेण च तत्र तत्र प्रवर्तमानोपि Ill ell llel el el Hell Poll llsil lil New WOM llall 6 For Use Only Page #386 -------------------------------------------------------------------------- ________________ ||७॥ उत्तराध्ययन सूत्रम् ३४४ चतुर्थ Mail सक्लेशविकलतया न कर्मबन्धभाक् किन्त्वविकलचरणतया निर्जरामेवाप्नोति, गुरुपारतन्त्र्येणाप्रवर्तमानश्चाग्रहग्रहग्रस्ततया ॥ प्रमादाप्रमादनाम ॥ अनन्तसंसारित्वाद्यनर्थभागेव भवति, यदुक्तं - "छट्ठट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं । अकरितो गुरुवयणं, अणंतसंसारिओ होई ।। १।।" ॥७॥ मध्ययनम् तत्सर्वथा गुरुपरतन्त्रेणैव मुनिना भाव्यं उक्तञ्च - "नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ । धण्णा आवकहा ए, गुरुकुलवासं न मुंचंति "s I ।।१।।" अत्र दृष्टान्तमाह - 'आसे' इत्यादि-अश्वस्तुरगो, यथा शिक्षितो वल्गनोत्प्लवनधावनादिशिक्षा ग्राहितो, वर्मधारी सन्नाहधरस्ततो ll विशेषणकर्मधारयः, अनेन शिक्षकपरतन्त्रतया स्वातन्त्र्यापोहमाह, ततोयमर्थ:-यथाश्वः स्वातन्त्र्यं विहाय प्रवर्तमानो रणाङ्गणे नो वैरिभिरुपहन्यते, ML Ill इति तन्मोक्षं प्राप्नोति, स्वतन्त्रस्तु पूर्वमशिक्षितो रणस्थानं प्राप्तस्तैरुपहन्यते, अत्र चायं सम्प्रदाय: - तथा ह्येकेन भूपेन, द्वयोः क्षत्रियपुत्रयोः । दत्तावश्वकिशोरौ द्वौ, शिक्षायै पोषणाय च ।।१।। तत्रैकः कालयोग्यस्त-माहारैः पोषयन् शुभैः । अशिक्षयद्वाजिकला, वल्गनोत्प्लवनादिकाः ।।२।। अन्यस्त्वस्मै शुभं वस्तु, को ददातीति चिन्तयन् । तुषादिकं ददौ तं च, घरट्टेऽवाहयत्सदा ।।३।। राज्ञा दत्तं च तद्योग्य, बुभुजे स्वयमेव सः । न च वाजिकलां तस्मै, शिक्षयामास काञ्चन ! ।।४।। अन्यदोपस्थिते युद्धे, राज्ञोक्ताविति तो नरौ । आगच्छतं युवां तूर्ण-मारुह्याश्वं निजं निजम् ।।५।। ततस्तौ तुरगारूढी, प्राप्तौ भूभर्तुरन्तिकम् । तदाज्ञया प्राविशतां, मध्येयुद्धमुदायुधौ ।।६।। तयोरेक: सादिचित्ता-नुवृत्त्या सञ्चरन् हयः । सद्यो जगाम सङ्ग्राम-पारं शिक्षागुणान्वितः ।।७।। ३४४ foll foll Isll llel Isll Isl ||७ || || Isl leill foll Ilesil sil Wood IMGl llel Hell llall llell Jain Education in For Personal & Private Use Only IRallumiainelibrary.org Page #387 -------------------------------------------------------------------------- ________________ I उत्तराध्ययन सूत्रम् ३४५ Isi sil el - मध्ययनम् Mall अन्यस्तु दुष्टशिक्षावान्, शुभशिक्षाविनाकृतः । तत्रापि भ्रमिमारेभे, घरट्टकनियुक्तवत् ।।८।। ial प्रमादाप्रमादनाम यन्त्रभ्रमेण भ्राम्यन्तं, तं च प्रेक्ष्य तुरङ्गमम् । अशिक्षितोयमित्यन्त-विंदाञ्चक्रुः परे भटाः ।।९।। व चतुर्थततस्तत्सादिनं हत्वा, जगृहस्तमरातयः । विज्ञेया भावना चैवं, दृष्टान्तस्यास्य धीधनः ।।१०।। आद्यो यथाश्वो निजसादिपार-तन्त्र्यात्समित्यारमवाप सद्यः । धर्मार्थिनोप्येवमवाप्नुवन्ति, संसारपारं गुरुपारतन्त्र्यात् ।।११।। इति वाजिद्वयकथा ।। अत एव च 'पुव्वाइंति' पूर्वाणि पूर्वोक्तप्रमाणानि वर्षाणि च चर, सततमागमोक्तक्रियां सेवस्व, अप्रमत्तः प्रमादपरिहर्ता, 'तम्हत्ति' । &ll तस्मात्स्वातन्त्र्यविमुक्तादप्रमादाचरणादेव मुनिः क्षिप्रमुपैति मोक्षं, अत्र पूर्वाणि वर्षाणि इति च एतावदायुषामेव चारित्रपरिणामः स्यादिति In दर्शनार्थमुक्तमिति सूत्रार्थः ।।८।। ननु ? यदि छन्दोनिरोधेन मुक्तिस्तन्तकाले एवायं क्रियतामित्याशङ्कानिरासार्थमाह - स पुवमेवं न लभेज पच्छा, एसोवमा सासयवाइआणं । विसीअई सिढिले आउअम्मि, कालोवणीए सरिरस्स भेए ।।९।। व्याख्या - स इति यत्तदोनित्याभिसम्बन्धात् यः पूर्वप्रमत्तो न स्यात् सोऽप्रमादात्मकं छन्दोनिरोधं पुव्वमेवंति' एवं शब्दस्य उपमार्थत्वात् । ७ पूर्वमिव अन्त्यकालात् प्रागिव न लभेत न प्राप्नुयात् पश्चादन्त्यकालेपि, किञ्च एसोवमत्ति' एषोपमा इयं सम्प्रधारणा यद्वयं पश्चाद्धर्म करिष्याम इति । sil ||sil ३४५ le For Personal Private Use Only Page #388 -------------------------------------------------------------------------- ________________ Mon ||oll उत्तराध्ययन सूत्रम् प्रमादाप्रमादनाम चतुर्थ ३४६ मध्ययनम् foll Isll Ioll Isil Jell Isll Isil fol शाश्वतवादिनां निरुपक्रमायुष्कतया शाश्वतमिवात्मानं मन्यमानानां युज्येतापि, न तु जलबुद्धदसमानायुषामन्येषां, तथा चायमुत्तरकालेपि ला छन्दोनिरोधमनाप्नुवन् विषीदति, कथमहमकृतधर्मकर्मा परत्र नरकादिवेदना अनुभविष्यामीति वैक्लव्यमनुभवति, शिथिले आत्मप्रदेशान्मुञ्चत्यायुषि is कालेन मृत्युना उपनीते ढोकिते शरीरस्य भेदे सर्वशाटात् पृथग्भावे तस्मादादित एव प्रमादः परिहर्तव्य इति सूत्रार्थः ।। ९।। कथं पुन: पूर्वमिव ic पश्चादपि छन्दोनिरोधं न लभते ? इत्याह - खिप्पं न सक्केइ विवेगमेऊं, तम्हा समुट्ठाय पहाय कामे । समेच लोगं समया महेसी, अप्पाणुरख्खी चरमप्पमत्तो ।।१०।। व्याख्या -- क्षिप्रं तत्क्षण एव न शक्नोति विवेकं द्रव्यतो बहिःसङ्गत्यागरूपं, भावतः कषायापोहात्मकं, एतुं गन्तुं कर्तुमित्यर्थः । कृतपरिकर्मा " हि द्रुतं तत्परित्यागं कर्तुमलं, न तु तदन्यः, अत्रोदाहरणं, ब्राह्मणी - तथा ह्येको द्विजोऽन्यत्र, गत्वा देशे महामतिः । साङ्गान् वेदानधीत्यागा-त्कृतकृत्यो निजं गृहम् ।।१।। तस्मै चैकेन विप्रेण, सुरूपा स्वसुता ददे । लोकाश्च दक्षिणाभिस्तं, वेदशं धनिनं व्यधुः ।।२।। तत: स स्त्रीकृते भूरीनलङ्कारानकारयत् । सापि तान् परिधायास्था-द्भूषितैव दिवानिशम् ।।३।। तां चेत्युवाच तत्कान्तः, कान्ते ! पर्वोत्सवादिषु । परिधेयाः परिष्कारा, न तु प्रतिदिनं त्वया ।। ४।। leil Jell IIGH ३४६ Nell || ||७|| || Mall min Education International For Personal & Private Use Only Page #389 -------------------------------------------------------------------------- ________________ उत्तराध्ययन |||७|| ||७|| ॥७॥ सूत्रम् ||७|| ३४७ العال Hell तस्करोपद्रवः प्रान्त-ग्रामे ह्यत्र भवेद्भृशम् । न चोत्तारयितुं शक्या, द्रुतमेते तदागमे ।। ५ ।। साथ स्माह यदा स्वामि त्रायास्यन्तीह दस्यवः । एतानुत्तारयिष्यामि, तदाहमविलम्बितम् ||६|| इत्युक्त्वा सा तथैवास्था-त्र तु तानुदतारयत् । सुशिक्षामपि मन्यन्ते, दक्षम्मन्या न जन्तवः ।। ७ ।। चौराः केचिच्च तां नित्यं, मण्डितां दृष्टपूर्विणः । तस्या एव गृहेऽन्येद्यु- विविशुर्जगृहुश्च ताम् ।।८।। नित्यं स्त्रिग्धाशनात्पीन-पाणिपादा तदा च सा । कटकाद्यपनेतुं द्राक्, नानभ्यासादभूत् प्रभुः ।। ९ ।। ततस्तस्या: करौ छित्त्वा, लात्वा च कटकादिकम् । पाटचरा ययुस्तूर्णं, पापानां हि कुतो दया ? ।। १० ।। यथा च सा प्राक् परिकर्महीना, तदापनेतुं न शशाक भूषाः । कर्तुं विवेकं न तथा परोपि, क्षिप्रं प्रभुः स्यात्परिकर्महीनः ।। ११ । । इति द्विजवधूकथा । न च मरुदेव्युदाहरणमत्र वाच्यमाश्चर्यरूपत्वात्तस्य यत एवं तस्मात्समुत्थाय पश्चाद्धर्मं करिष्यामीत्यालस्य त्यागेनोद्यमं कृत्वा प्रहाय परित्यज्य कामान् इच्छामदनात्मकान् समेत्य ज्ञात्वा लोकं प्राणिसमूहं 'समयत्ति' समतया समशत्रुमित्रतया महर्षिः सन् यद्वा मह एकान्तोत्सवरूपो मोक्षस्तमिच्छतीत्येवं शीलो महैषी सन्, आत्मानुरक्षी कुगतिगमनादिभ्योऽपायेभ्य आत्मनो रक्षकः चराप्रमत्तः प्रमादरहितः, इह च प्रमादपरिहारापरिहारयोरैहिकमुदाहरणं वणिग् महिला, तत्र चायं सम्प्रदायः, तथा हि - नैगमः स्वगृहे कोपि, नानाशिल्पविधायिनः । मुक्त्वा कर्मकरान् वाणिज्यार्थं देशान्तरे ययौ ।। १ ।। तांश्च कर्मकरांस्तस्य, महिला स्वस्वकर्मसु । न प्रायुङ्ग शुभेर्वाक्यैः, स्वाङ्गसंस्कारतत्परा ।। २ ।। For Personal & Private Use Only DSTITIS ||७|| प्रमादाप्रमादनाम OTTTT चतुर्थ मध्ययनम् ३४७ Page #390 -------------------------------------------------------------------------- ________________ !! Illl ||61 उत्तराध्ययन सूत्रम् ३४८ || l/61 all Holl प्रमादाप्रमादनाम Mall चतुर्थ मध्ययनम् Hell llell liall Iell Illl ||oll 161 Isll Mall lisil ell Isil all 160 ||oll Jell न च तेषामदात्कालो-पपन्नं भोजनादिकम् । सीदन्तो ययुरन्यत्र, सर्वे कर्मकरास्ततः ।।३।। ततस्तत्तत्कृत्यहान्या, व्यनेशत्प्रचुर धनम् । तञ्च स्वरूपमायातो-ऽज्ञासीत्सर्वं गृहप्रभुः ।। ४ ।। अलक्ष्मीवत्ततो गेहा-त्प्रमदां तां प्रमद्वराम् । निष्काश्यान्यां निःस्वकन्यां, सोऽवृणोद्बहुभिर्धनैः ।।५।। तद्वन्धूंश्चैवमूचे चे-दात्मानं रक्षयत्यसौ । तदा परिणयाम्येना-मन्यथा तु न सर्वथा ।।६।। तदाकर्ण्य कनी ज्ञात-परमार्था महामतिः । रक्षिष्याम्यहमात्मान-मित्यूचे स्वजनानिजान् ।।७।। ततस्तां परिणीयागा-त्पुनर्देशान्तरे वणिक् । नाङ्गभूषादिकं चक्रे, प्रमादं तद्वशा तु सा ।।८।। आलापयन्ती मधुरै-रालापैः श्रावणामृतैः । दासकर्मकरादींश्च, प्राय स्वस्वकर्मणि ।।९।। प्रातराशादिकं तेषां, भोजनं समये ददौ । अकालपरिहीणं त-द्वेतनं च यथोदितम् ।।१०।। एवमावर्जिताः सर्वे, तया कर्मकरादयः । सोद्यम स्वस्वकर्माणि, चक्रिरे प्रतिवासरम् ।। ११ ।। इत्थं प्रमादादात्मानं, रक्षन्ती सा मनस्विनी । नैव व्यनाशयत्किञ्चि-दपि कृत्यं धनं तथा ।।१२।। गृहेशोथ गृहे प्राप्त-स्तामुदीक्ष्याप्रमादिनीम् । सर्वस्वस्वामिनी चक्रे, मुदितस्तद्गुणैर्भृशम् ।।१३।। इत्यप्रमादो महते गुणाय, भवेदिहैवापगुणाय चान्यः । तस्मात्परत्रापि भवेद्गुणाया-ऽप्रमाद एवेति चराप्रमत्तः ।।१४ ।। इति वणिक्पनीकथेति सूत्रार्थः ।।१०।। प्रमादमूलं च रागद्वेषाविति सोपायं तत्त्यागमाह - 16l ||ll ||6ll 1161 Mel lol Jell lol ||ol || Isill Isl llll 16 ||oll ३४८ lil Illl JainEducation intelinthral For Personal & Private Use Only ||kallumiainelibrary.org Page #391 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३४९ IGN मुहं मुहं मोहगुणे जयंतं, अणेगरूवा समणं चरंतं । ial प्रमादाप्रमादनाम फासा फुसंती असमंजसं च, न तेसु भिक्खु मणसा पउस्से ।।११।। चतुर्थ मध्ययनम् व्याख्या -- मुहुर्मुहुर्वारं वारं मोहोपकारिणो गुणा मोहगुणाः शब्दादयस्तान् जयन्तमभिभवन्तं, अनेकानि कार्कश्यकुरूपत्वादीनि रूपाणि ॥ MS येषां ते अनेकरूपाः श्रमणं मुनिं चरन्तं संयमाध्वनि गच्छन्तं, स्पृशन्ति स्वानि स्वानि इन्द्रियाणि गृह्यमाणतया इति स्पर्शाः, शब्दादयस्ते स्पृशन्ति, * गृह्यमाणतयैव सम्बध्नन्ति, 'असमंजसं चत्ति' चशब्दस्यावधारणार्थत्वादसमञ्जसमेव अननुकूलमेव यथास्यात्तथा न तेषु भिक्षुः, 'मणसत्ति' ला ॥ अपेर्गम्यत्वान्मनसापि, आस्तां वाचा कायेन च, प्रद्विष्यात्, अयं भावः-अमनोज्ञशब्दादिषु कथञ्चिदिन्द्रियविषयत्वमापनेषु अहो एषामनिष्टत्वमिति । M न चिन्तयेत् न वा तान् परिहरेदिति सूत्रार्थः ।।११।। तथा - मंदा य फासा बहुलोहणिज्जा, तहप्पगारेसु मणं न कुज्जा । ||ail रक्खिन कोहं विणइज माणं, मायं न सेवे पयहिज लोहं ।।१२।। ||sil व्याख्या -- मन्दयन्ति विवेकिनमपि जनमज्ञतां नयन्तीति मन्दाः, च समुचये, स्पर्शाः शब्दाद्याः, बहून लोभयन्ति मोहयन्तीति बहुलोभनीयाः, ॐ IIM अनेन तेषामाक्षेपकत्वमुक्तं, 'तहप्पगारेसुत्ति' अपेर्गम्यमानत्वात्तथाप्रकारेष्वपि बहुलोभनीयेष्वपि मृदुस्पर्शमधुररसादिषु मनश्चित्तं न कुर्यात्र निवेशयेत्, il एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य, स च कथं स्यादित्याह-रक्षेनिवारयेत्क्रोधं, विनयेदपनयेन्मानमहङ्कारं, मायां I 4 परवञ्चनबुद्धिरूपां न सेवेत न कुर्यात्, ‘पयहिज्जत्ति' प्रजह्याल्लोभमभिष्वङ्गरूपं, तथा च क्रोधमानयोद्वेषात्मकत्वान्मायालोभयोश्च ३४९ lel llall Jan Education International For Personal Private Use Only www.by. Page #392 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३५० IN T Jir.ll रागरूपत्वात्क्रोधादिनिग्रह एव रागद्वेषपरिहार इति सूत्रार्थः ।।१२।। अथ यदुक्तं 'तम्हा समुट्ठाय पहाय कामे' इत्यादि-तत्कदाचिचरकादिष्वपि ||९|| प्रमादाप्रमादनाम ol स्यादिति शङ्कापोहार्थमाह - चतुर्थ मध्ययनम् जे संखया तुच्छपरप्पवाई, ते पिज्जदोसाणुगया परज्झा । s ol एए अहम्मुत्ति दुगंच्छमाणो, कंखे गुणे जाव सरीरभेओ ।।१३।। त्ति बेमि व्याख्या - ये इत्यनिर्दिष्टस्वरूपा: संस्कृताः कृत्रिमशुद्धिमन्तो न तु तत्ववेदिनः, अत एव तुच्छा यदृच्छाभिधायितया निःसाराः, परप्रवादिनः । no परतीर्थिकास्ते प्रेमद्वेषानुगता ज्ञेया इति शेषस्तथाहि-सर्वथा सूनृते जिनवाक्येपिया कदाग्रहादप्रतीतिः सा न रागद्वेषाभ्यां विनेति भावनीयं, अत एव Mon परज्झत्ति' देश्यत्वात् परवशा रागद्वेषग्रहग्रस्ततया तद्वशाः, यदि ते ईदृशास्तर्हि किं कार्यमित्याह-एते अधर्महेतुत्वादधर्मा इत्यमुनोल्लेखेन जुगुप्समाना ॥ उन्मार्गगामिनोऽमी इति तत्स्वरूपमवधारयन् न तु निन्दन्, निन्दायाः सर्वत्र निषेधात्, एवंविधश्च किं कुर्यादित्याह-काङ्क्षदभिलषेद्गुणान् । Mel ज्ञानदर्शनचारित्रादीन् जिनागमोक्तान, कियत्कालमित्याह-यावच्छरीरभेदो देहात् पृथग्भावो मरणमिति यावत्, अनेन च जैनेष्वेव समुत्थानं ॥ Mal कामप्रहाणंच तात्विकमन्यत्र तु न तादृशमिति सूचितमिति सूत्रार्थः ।।१३।। इति ब्रवीमीति प्राग्वत् ।। इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराII ध्ययनसूत्रवृत्तौ चतुर्थाध्ययनं सम्पूर्णम् ।। ४।। ।। इति चतुर्थाध्ययनं सम्पूर्णम् ।। lall IST ३५० 16 lisil Ital ||All itell For Personal & Private Use Only Page #393 -------------------------------------------------------------------------- ________________ lish IA नाम पञ्चम lioni उत्तराध्ययन।।अथा अकाममरणीयनाम पञ्चमाध्ययनम्।। il अकाममरणीयसूत्रम् ३५१ उक्तं चतुर्थाध्ययनमथाकाममरणीयाख्यं पञ्चममारभ्यते । अस्य चायमभिसम्बन्ध इहानन्तराध्ययने काक्षेद्गुणान् यावच्छरीरभेद इति वदता ॥ मध्ययनम् in मरणं यावदप्रमादो विधेय इत्युक्तं, मरणं च कति भेदं ? किं हेयं ? किञ्चोपादेयमित्यनेन सम्बन्धेनायातमिदं, ततोस्य प्रारम्भे मरणविभागो ॥ नियुक्तिकृता प्रोक्तः सङ्क्षपात्तावदुच्यते । तथाहि - "आवीइ १ ओहि २ अंतिअ ३ वलायमरणं ४ वसट्टमरणं च ५ । अंतोसल्लं ६ तब्भव ७ ॥ ran बालं ८ तहपंडिअं९ मीसं १० ।।१।। छउमत्थमरण ११ केवलि १२ वेहायस १३ गिद्धपिट्ठमरणं च १४ । मरणं भत्तपरिण्णा १५ इंगिणि १६ ॥ पाओवगमणं च १७ ।।२।।" इति सप्तदशविधमरणम्, तत्र वीचिविच्छेदः अन्तरमित्यर्थस्तदभावादवीचि, नारकतिर्यग्नरामराणामुत्पत्तिसमयाi॥ प्रभृतिनिजनिजायु:कर्मदलिकानामनुसमयमनुभवनाद्विचटनं तत्प्रधानं मरणमवीचिमरणं १ । अवधिर्मर्यादा, ततश्च यानि नारकादिभवनिबन्धनतया . i॥ आयुःकर्मदलिकान्यनुभूय म्रियते, मृतो वा यदि पुनस्तान्येवानुभूय मरिष्यति तदा तद्रव्यावधिमरणं, सम्भवति हि गृहीतोज्झितानामपि । ॥ कर्मदलिकानां पुनर्ग्रहणं, परिणामवैचित्र्यात् । एवं क्षेत्रादिष्वपि भावनीयं २ । अन्तेभवमन्तिकं, अयं भावः-यानि नारकाद्यायुष्कतया । ॥ कर्मदलिकान्यनुभूय म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति तद्व्यतोऽन्तिकमरणं, एवं क्षेत्रादिष्वपि वाच्यं ३ । “वलायमरणंति" वलतां | il संयमानिवर्तमानानां, दुश्चरं तपश्चरणं कर्तुं व्रतं मोक्तुञ्चाशक्नुवतां कथञ्चिदस्माकमस्मान्मुक्तिरस्तु इति ध्यायतां यन्मरणं तद्वलन्मरणं, एतच ॥ Me|भग्नव्रतपरिणामानां मुनीनामेव स्यात् ४ । वशेन इन्द्रियविषयविषयेण परवशत्वेन आर्ता दीपशिखावलोकनाकुलपतङ्गवदाकुलिता वशास्तेिषां ॥ Mel मरणं वशार्त्तमरणं ५ । अन्तः शल्यं लज्जादिवशादनालोचितदुराचाररूपं येषां ते अन्तःशल्यास्तेषां मरणमन्तःशल्यमरणं, इदञ्चातीव दुष्टं यदाहुः । ३५१ leel JI wol For Personal Private Use Only Page #394 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३५२ fol lol in - "एअं ससल्लमरणं, मरिऊण महाभए दुरंतंमि । सुचिरं भमंति जीवा, दीहे संसारकंतारे ।। ६ ।। "तब्भवत्ति” यस्मिन् भवे साम्प्रतं प्राणी वर्त्तते ॥ अकाममरणीयIS तद्भवयोग्यमेवायुर्बद्ध्वा पुनस्तत्क्षयेण यदा म्रियते तदा तद्भवमरणं, इदञ्च सङ्ख्यातवर्षायुषां नृतिरश्चामेव, न त्वसङ्ख्यातवर्षायुषां नृतिरश्चां, ॥ मध्ययनम् देवनारकाणां च, तेषां पुनरनन्तरं तद्भवाभावात् ७ । बालानां मिथ्यादृशामविरतसम्यग्दृशां वा मरणं बालमरणम् ८ । पण्डितानां | सर्वविरतिमभ्युपगतानां मरणं पण्डितमरणम् ९ । मिश्राणां बालपण्डितानां देशविरतानां मरणं मिश्रमरणम् १० । छद्मस्थानां मतिश्रुतावधिमन:पर्यायज्ञानवतां वतिनां मरणं छद्मस्थमरणम् ११ । केवलिनां उत्पन्नकेवलानां मरणं केवलिमरणम् १२ । विहायसि आकाशे भवं IN हायसं, अयं भाव:-उर्ध्वं वृक्षशाखादावुद्वन्धनेन भृगुपातकूपपातशस्त्रादिभिर्वा मरणं वैहायसमरणं १३ । गृधैरुपलक्षणत्वाच्छकुनिकाशिवादिभिश्च IN स्पृष्टं स्पर्शनं यत्र तगृध्रस्पृष्टं, इदञ्च मृतगजादिशवान्तः प्रविश्य गृध्राद्यैरात्मानं भक्षयतः स्यात् १४ । भक्तं भोजनं तस्य, उपलक्षणत्वात् पानादेश्च मला M परिज्ञा, इदं मया भूरिशो भुक्तमेतद्धेतुकञ्चावद्यमिति, ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यागो भक्तपरिज्ञा तया मरणं भक्तपरिज्ञामरणम् १५ । | ॥ इङ्यते प्रतिनियतदेश एव चेष्ट्यते यत्र तदिङ्गिनीमरणं, इदञ्च चतुर्विधाहारप्रत्याख्यानवतो नियमितप्रदेशे स्वयमेवोद्वर्त्तनादि कुर्वतो मुनेः I स्यात् १६ । पादपो वृक्षः, उपशब्दः सादृश्ये, तत: पादपमुपगच्छति सादृश्येन प्राप्नोतीति पादपोपगमनं, अयं भाव:-यथा पादपः पतित: समं का Bविषममित्यचिन्तयत्रिश्चलमास्ते परप्रयोगात्तु कम्पते, तथायमपि भगवान् यदङ्गं प्रथमतो यत्र समे विषमे वा पतितं तत्तत्रैव स्थापयति न तु ॥ का स्वतश्चलयतीति १७ । इदञ्चान्त्यमरणत्रयं यद्यपि वैमानिकत्वमुक्तिलक्षणसमानफलदं, यदुक्तं - "एअं पञ्चक्खाणं, अणुपालेऊण सुविहिओ सम्मं । या in वेमाणिओ य देवो, हविज़ अहवा वि सिज्झेज्जा ।।१।।" तथापि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेवोत्तरोत्तरं सम्भवतीति विशेषात् प्रथम 116॥ illi llel ३५२ Jiom in Eco For Personal Private Use Only Page #395 -------------------------------------------------------------------------- ________________ NEW Mish Mall उत्तराध्ययन- 6 कनीयः, द्वितीयं मध्यं, तृतीयं ज्येष्ठमिति ध्येयं । एषु च साध्वीनामाद्यमेव । यदाहुः – “सव्वावि अ अलाओ, सब्वेवि अ पढमसंघयणवज्जा । सब्वे ॥ अकाममरणीयसूत्रम् ran वि देसविरया, पञ्चखाणेण उ मरंति ।।" अत्र हि प्रत्याख्यानशब्देन भक्तपरिज्ञैव ज्ञेया । इङ्गिनीमरणं तु विशिष्टतरधृतिसंहननवतामेव ॥ ३५३ मध्ययनम् lal स्यादित्यार्यिकानिषेधादेवावसीयते, पादपोपगमनं तु विशिष्टतमधृतिमतां वज्रर्षभनाराचसंहननवतामेव स्यादुक्तञ्च - “पढमंमि अ संघयणे, वÉतो l 16 सेलकुड्डसामाणो । तेसिपि अ वुच्छेओ, चउदसपुव्वाण वुच्छेए ।।१।।" इत्युक्त: सक्षेपान्मरणविभागो विस्तरतस्तु बृहट्टीकातो ज्ञेयः । एषाञ्च Mell मध्ये "धीरेण वि मरिअव्वं, काउरिसेण वि अवस्स मरिअव्वं । तम्हा अवस्समरणे, वरं खु धीरत्तणे मरणं ।।१।। संसाररंगमज्झे, Mel धीबलसनद्धबद्धकच्छो उ । हंतूण मोहमल्लं, हरामि आराहणपडागं ।।२।।" इत्यादि ध्यात्वा धीरैः पण्डितमरणमुपादेयमन्यत्तु हेयमित्यलं प्रसङ्गेन । | 16 साम्प्रतं सूत्रमनुगम्यते । अण्णवंसि महोहंसी, एगे तिण्णे दुरुत्तरे । तत्थ एगे महापण्णे, इमं पण्हमुदाहरे ।।१।। व्याख्या - अर्णव इवार्णवोऽदृष्टपरपारतया भव एव तस्मिन्, महानोघः प्रबाहो भव'रम्परात्मको यत्र स महोघः तस्मिन्, एको | " रागद्वेषादिसहभावरहितः, तीर्ण इव तीर्णः तीरप्राप्त इत्यर्थः । दुरुत्तरे दुखेनोत्तरितुं शक्ये भवार्णवे एव, तत्र सदेवमनुजासुरायां पर्षदि, ॥ एकस्तीर्थकरनामकर्मोदयादनुत्तरावाप्तविभूतितया अद्वितीयः, स हि एकदा एक एव भवतीत्येवमुक्तं, महती निरावरणतया अपरिमाणा प्रज्ञा ॥ केवलज्ञानलक्षणा यस्य स तथा, इममनन्तरवक्ष्यमाणं प्रष्टव्यार्थरूपमुदाहरेदुदाहृतवानिति सूत्रार्थः ।।१।। तथा हि - ३५३ 1ell lilall 6ll lell fleel NEN ||७| For Personal & Private Use Only www.alibra Page #396 -------------------------------------------------------------------------- ________________ Isa 16 11 al उत्तराध्ययनसन्तिमे अ दुवेठाणा, अक्खाया मारणंतिआ । अकाममरणं चेव, सकाममरणं तहा ।।२।। foll अकाममरणीयसूत्रम् नाम पञ्चम३५४ व्याख्या - 'संतित्ति' वचनव्यत्ययात् स्तो विद्येते, इमे प्रत्यक्षे, च: पूरणे, द्वे द्विसंङ्ख्ये, तिष्ठन्त्यनयोर्जन्तव इति स्थाने, आख्याते, in मध्ययनम् प्राक्तनतीर्थकरैरपि कथिते । मरणमेवान्तो निजायुषः पर्यन्तो मरणान्तस्तस्मिन् भवे मारणान्तिके, ते एव नामतः प्रकाशयति, अकाममरणं वक्ष्यमाणलक्षणं, च: समुञ्चये, एवेति पूता, सकाममरणं तथा वक्ष्यमाणमेवेति सूत्रार्थः ।।२।। केषां पुनरिमे ? कियद्वारं ? चेत्याह - Isl बालाणं अकामं तु, मरणं असई भवे । पंडिआणं सकामं तु, उक्कोसेणं सई भवे ।।३।। ||७|| 16 व्याख्या - बाला इव बाला: सदसद्विवेकविकलास्तेषां अकामं, 'तुत्ति' तुशब्दस्य एवकारार्थत्वादकाममेव मरणमसकृद्वारंवारं भवेत्ते हि ॥ | विषयाभिष्वङ्गान्मरणमनिच्छन्त एव म्रियन्ते, तत एव च भवाटवीमटन्तो भूयो भूयस्तदेव मरणमासादयन्ति, पण्डितानां चारित्रवतां सह ॥ l कामेनाभिलाषेण वर्त्तते इति सकामं सकाममिव सकामं, सकामत्वञ्च मरणागमे त्रासाभावात्, तदभावश्च तादृशां मरणस्योत्सवभूतत्वात् । यदाहुः । ॥ - "सञ्चिततपोधनानां, नित्यं व्रतनियमसंयमरतानाम् । उत्सवभूतं मन्ये, मरणमनपराधवृत्तीनाम् ।।१।।" न तु परमार्थतस्तेषां मरणं प्रति सकामत्वं, मरणाभिलाषस्य निषिद्धत्वादुक्तं हि - "मा मा हु विचिंतेज़ा, जीवामि चिरं मरामि अ लहुंति । जइ इच्छसि तरिउं जे, al MS संसारमहोअहिमपारं ।।१।।" तु शब्दः पूर्वापेक्षया विशेषद्योतकः, तञ्च मरण 'उक्कोसेणंति' उत्कर्षोपलक्षितं केवलिसम्बन्धीत्यर्थः, अकेवलिनो हि ॥ Mo संयमजीवितं दीर्घ स्पृहयेयुरपि, मुक्तिप्राप्तिरितः स्यादिति । केवलिनस्तु कृतकृत्यतया तदपि नेच्छन्ति आस्तां भवजीवितमिति तन्मरणस्यैवोत्कर्षेण ॥ ३५४ 1181 11 lie.. in Education For Personal Private Use Only Page #397 -------------------------------------------------------------------------- ________________ sil उत्तराध्ययन सूत्रम् ३५५ Mail lol All lifal IAll Irall IA | सकामता । 'सइंति' सकृदेकवारमेव भवेत्, जघन्येन तु शेषचारित्रिणां सप्ताष्ट वा वारान् स्यादित्याकूतमिति सूत्रार्थः ।।३।। अथानयोर्द्वयोः ला अकाममरणीयक स्थानयोराद्यं स्थानमाह - ME नाम पञ्चम मध्ययनम् तत्थिमं पढमं ठाणं, महावीरेण देसि । कामगिद्धे जहा बाले, भिसं कूराई कुव्वई ।।४।। व्याख्या - तत्रेति तयोरकाममरणसकाममरणाख्ययोः स्थानयोर्मध्ये इदं वक्ष्यमाणं प्रथम स्थानं महावीरेण चरमतीर्थकृता, तत्रैको महाप्रज्ञ ॥6॥ इति सामान्योक्तेरभिव्यक्तिनिमित्तमिदं 'देसिअं' प्ररूपितं । किं तदित्याह-कामेषु इच्छामदनात्मकेषु गृद्धोऽभिकाङ्क्षावान् कामगृद्धः, - यथेत्युपदर्शनार्थं, बाल उक्तरूपो भृशमत्यर्थ क्रूराणि रौद्राणि प्राणिव्यपरोपणादीनि कर्माणीति शेषः, 'कुम्वइत्ति' करोति शक्तो सत्या, अशक्तो || तु तन्दुलमत्स्यवन्मनसापि करोति । तानि च कृत्वा प्रक्रमादकाम एव म्रियते इति सूत्रार्थः ।। ४ ।। इदमेव स्पष्टयति - जे गिद्धे कामभोएसु, एगे कूडाय गच्छइ । न मे दिट्टे परे लोए, चक्खुदिट्ठा इमा रई ।।५।। ||6 व्याख्या - य इत्यनिर्दिष्टनामा गृद्धो लम्पटः, कामौ च शब्दरूपाख्यौ, भोगाश्च स्पर्शरसगन्धाह्राः, कामभोगास्तेषु एकः कश्चिदतिक्रूरकर्मा | I कूटाद गच्छति । तत्र कूटं द्रव्यतो मृगादिबन्धनं, भावतो मिथ्याभाषणादि, तस्मै प्रवर्त्तते इत्यर्थः । स हि मांसादिलुब्धतया मृगादिबन्धनान्यारभते, Mel मिथ्याभाषणादीनि च सेवते, प्रेरितश्च कैश्चिद्वक्ति, । 'न में' इति, न मया दृष्टः परलोको भूतभाविजन्मात्मकः, कदाचिद्विषयरतिरपि तादृश्येव । iirl Ill hell bll ill lls ३५५ Isl ell fel JainEducation.in For Personal Private Use Only Page #398 -------------------------------------------------------------------------- ________________ ||७| Ilesil उत्तराध्ययन सूत्रम् ३५६ llisil llel Ill Isl Isil Joil ||sil Ifoll ॥ स्यादित्याह, चक्षुषा दृष्टा चक्षुर्दृष्टा, इयं रतिः कामजनिता चित्तप्रह्लात्तिः तत्कथं दृष्टत्यागाददृष्टप्रार्थनयात्मानं वञ्चये ? इति तस्याशय इति सूत्रार्थः अकाममरणीय।।५।। पुनस्तदाशयमेव व्यञ्जयति - नाम पञ्चम मध्ययनम् हत्थागया इमे कामा, कालिआ जे अणागया । को जाणइ परे लोए, अस्थि वा नत्थि वा पुणो ।।६।। व्याख्या - हस्तागताः स्वाधीनतया हस्तप्राप्ता इमे प्रत्यक्षाः कामाः शब्दाद्याः, कालिका अनिश्चितकालान्तरप्राप्तयो ये अनागता ॥ i॥ भाविभवसत्काः, कथं पुनरमी अनिश्चितलाभा: ? इत्याह - क इत्यत्र पुन: शब्दस्य व्यवहितस्य सम्बन्धात्कः पुनर्जानाति ? नैव ॥॥ i कश्चिदित्यर्थः । यथा परलोकोऽस्ति वा ? नास्ति वा ? ततः सन्दिग्धे परलोके कः प्रत्यक्षान् कामान् विहाय कालिककामार्थं यतेतेति ॥ ॥ तस्याभिप्राय इति सूत्रार्थः ।।६।। कश्चित्तु ज्ञातपरलोकोपि कामांस्त्यक्तुमशक्त इदमाह - जणेण सद्धि होक्खामि, इइ बाले पगब्भइ । कामभोगाणुराएणं, केसं संपडिवजइ ।।७।। व्याख्या - जनेन लोकेन सार्द्ध सह भविष्यामि, अयं भावः, बहुर्जनो भोगासङ्गी तदहमपि तद्गतिं गमिष्यामि ! न हि इयान् जनो मूढ all Mal इत्यमुना प्रकारेण बालोऽज्ञः प्रगल्भते धाऱ्यामवलम्बते । अलीकवाचालतया स्वयं नष्टः परानपि नाशयति । न च किम्बहुनापि SM ३५६ 161 Nell liall tell 10-11 lil (१) चित्तप्रसत्तिः lish Jel ||७|| JAI Jaindicational For Personal Private Use Only le-flverw.jainelibrary.org Page #399 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् जनेनोन्मार्गप्रस्थितेनेति चिन्तयति ! स चैवं कामभोगानुरागेण क्लेशमिह परत्र च सम्प्रतिपद्यते प्राप्नोतीति सूत्रार्थः ।।७।। यथा चायं क्लेशं 5 अकाममरणीयप्राप्नोति तथा प्राह - नाम पञ्चम ३५७ Is मध्ययनम् I lol 161 तओ से दंडं समारभइ, तसेसु थावरेसु अ । अट्ठाए व अणट्ठाए, भूअग्गामं विहिंसइ ।।८।। व्याख्या - ततः कामभोगानुरागात्स धृष्टो दण्डं मनोदण्डादिकं समारभते प्रवर्त्तयति, त्रसेषु द्वीन्द्रियादिषु, स्थावरेषु च पृथिव्यादिषु, अर्थाय कि वित्तप्राप्त्यादिकार्याय, अनर्थाय वा यदात्मनो मित्रादेर्वा नोपयुज्यते तस्मै निरर्थकमित्यर्थः । ननु निरर्थकमपि किं कोपि दण्डमारभते ? आरभत एव तादृशपशुपालवत् ।। तथाहि कोप्यजापालः, संनिवेशे क्वचिद्वसन् । अजाश्चारयितुं नित्य-मटति स्म वनान्तरे ।।१।। अजाव्रजे च मध्याह्ने, न्यग्रोधद्रुममाश्रिते । तस्य छायामुपाश्रित्य, सोप्युत्तानतयाऽस्वपीत् ।।२।। लघुना धनुषा मुक्तै-बंदरास्थिभिरन्वहम् । वटस्य तस्य पत्राणि, छिद्रयामास चासकृत् ।।३।। क्रीडापरेण तेनैवं, प्रायो विद्धाखिलच्छदः । न्यग्रोधो निर्ममे नित्या-भ्यासाद्वा किं न साध्यते ? ।।४।। तत्र चैकोन्यदा भ्राम्य-नागतो गोत्रिविद्रुतः । भूपभूस्तं तथाभूतं, वटं वीक्ष्य विसिष्मिये ! ।।५।। केनैवमस्य पर्णानि, छिद्रितान्यखिलान्यपि ? । इत्यपृच्छञ्च तमजापालं भूपालनन्दनः ।।६।। isi lish ३५७ Jan Education international For Personal & Private Use Only Page #400 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३५८ ne Isl IGll Mall सोऽवादीत्क्रीडयैतानि, छिद्रितानि मया सखे ! । ततस्तस्मै बहु द्रव्यं, दत्वा राजाङ्गजो जगो ।।७।। Moll अकाममरणीयमदुक्तमर्त्यनेत्रे त्वं, यदि स्फोटयितुं स्फुटम् । प्रभूयसे तदा कार्य, समग्रं मम सिद्ध्यति ।।८।। Men नाम पञ्चमlei मध्ययनम् स प्रोचे चेत्स पुरुषः, पार्श्ववर्ती भवेन्मम । तदाहं भवतः कार्य, कर्तुं शक्नोमि नान्यथा ।।९।। ||७|| पशुपालं ततो नीत्वा, पुरमध्ये नृपात्मजः । छन्नमस्थापयद्राज-मार्गासन्ने निकेतने ।।१०।। दायादञ्च निजं राज-पाटिकायै विनिर्गतम् । तस्यादर्शयदस्याशु, नेत्रे स्फोट्ये इति ब्रुवन् ।।११।। सोपि चापविमुक्ताभ्यां, गोलिकाभ्यां तदीक्षणे । पक्वस्फोटकवत्सद्यो-ऽस्फोटयत्स्वयमस्फुटः ।।१२।। तत: सम्प्राप्तसाम्राज्य-स्तमाहूय स भूपभूः । पशुपालमुवाचैवं, ब्रूहि कं ते वरं ददे ? ।।१३।। सोऽब्रवीद्यत्र तिष्ठामि, देहि ग्रामं तमेव मे । ततस्तस्मै ददौ राजा, तदिष्टं तुष्टमानसः ।।१४।। सोऽथ ग्रामे तत्र तुम्बी-रिझूश्चावापयद्बहून् । निष्पत्रं च गुडं तुम्बैः, साकं खादत्रिदं जगौ ।।१५।। "अट्टमट्टं पि सिक्खिजा, सिक्खिन निरत्थयं । अट्टमट्टप्पसाएण, खजए गुडतुंबयं ।।१६।।" इत्थं गायन प्रतिदिन-ममन्दामोदमेदुरः । पशुपालः सुखं काल-मतिवाहयति स्म सः ।।१७।। यथायमर्थेन विना वटस्य, पत्राणि विव्याध दृशौ तु सार्थम् । अन्योपि जन्तुर्वितनोति दण्डा-रम्भं तथा सार्थमनर्थकञ्च ।।१८।। इति पशुपालकथा ।। दण्डमारभत इत्युक्तं, न चासो दण्डारम्भमात्रेणावतिष्ठते, किन्तु भूअग्गामंति' भूताः प्राणिनस्तेषां ग्राम: समूहस्तं ॥ leil ||७|| llsil 116ll Wall lell Iell ell Isil Hell Jan Education international For Personal & Private Use Only Hollumiainelibrary.org Page #401 -------------------------------------------------------------------------- ________________ Isl WM IIsll Hell मध्ययनम् Ish lish उत्तराध्ययन- M विविधैः प्रकारे हिनस्ति व्यापादयति, अनेन दण्डत्रयव्यापार उक्त इति सूत्रार्थः ।।८।। किमयमेतावदेव करोतीत्याह - Moll अकाममरणीयसूत्रम् ME नाम पञ्चम३५९ हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेअमेअंति मन्नइ ।।९।। व्याख्या - हिंस्रो हिंसनशील: सन्, बालो मूढो, मृषावादी मिथ्याभाषणशील:, 'माइल्लेति' माया परवञ्चनोपायचिन्तनं तद्वान्, पिशुनः ॥ परदोषप्रकाशकः, शठो वेषविपर्यासादिना आत्मानमन्यथाभूतं दर्शयति, मण्डिकचौरवत् । अत एव च भुञ्जानः, सुरां मद्यं, मांसं च, श्रेयोतिप्रशस्यमेतदिति मन्यते, उपलक्षणत्वाद्भाषते च । “न मांसभक्षणे दोषो, न मद्ये न च मैथुने" इत्यादीति सूत्रार्थः ।।९।। तथा - कायसा वयसा मत्ते, वित्ते गिद्धे अ इत्थिसु । दुहओ मल संचिणइ, सिसुणागुव्व मट्टि ।।१०।। व्याख्या - 'कायसत्ति' सूत्रत्वात्कायेन, वचसा वचनेन, उपलक्षणत्वान्मनसा च, मत्तो दृप्तः । तत्र कायेन मत्तो मदान्धगजवत् यतस्ततः प्रवृत्तिमान्, यद्वा अहो ! अहं बलवान् रूपवांश्चेति चिन्तयन, वचसा स्वगुणान् ख्यापयन् अहो ! अहं सुस्वर इति वा ध्यायन्, Mell ii मनसा च मदाध्मातचेताः, अहो ! अहमवधारणशक्तिमानिति वा मन्यमानो वित्ते धने गृद्धो गृद्धिमान् । चशब्दो भिन्नक्रमः, ततः स्त्रीषु च ll गृद्धः । तत्र वित्ते गृद्ध इत्यनेन अदत्तादानग्रहणम् तद्भावभावित्वात्तस्य । तथा स्त्रीषु गृद्ध इत्यनेन तु मैथुनासेवित्वमुक्तं, स हि स्त्रियः ॥ Hel संसारसारभूता मन्यते वक्ति च । “सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचना ।।१।।" ll तदासक्तश्च मैथुन सेवत एवेति । ततः स किं कुर्यादित्याह-'दुहओत्ति' द्विधा रागद्वेषाभ्यां मलमष्टप्रकारं कर्म सञ्चिनोति बध्नाति, क इव sil ३५९ liall Mall a Is Jell Jain Edicion l For Personal & Private Use Only .inwww.iainelibrary.org Page #402 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ३६० किमित्याह-शिशुनाग इवालस इव मृत्तिकां, स हि स्निग्धतनुतया बहीरजोभिरवगुण्ड्यते, तामेव चाश्नातीति बहिरन्तश्च मलमुपचिनोति, ततश्च खरतरदिनकरकरनिकरस्पर्शतः शुष्यन्निहैव क्लिश्यते । तथायमप्युपचितकर्मवशादिहैव जन्मनि क्लिश्यते विनश्यति चेति सूत्रार्थः ।। १० ।। इदमेव स्पष्टयति - तओ पुट्ठो आयंकेण, गिलाणो परितप्पइ । पभीओ परलोगस्स, कम्माणुप्पेहि अप्पणो । ११ । । ||६|| व्याख्या -- 'तओत्ति' स एवैकः ततो वा दण्डारम्भाद्युपार्जितमलादनुस्पृष्टोऽभिभूतः केन ? आतङ्केन आशुघातिना शूलविशूचिकादिरोगेण ॥ ग्लानो मन्दः परितप्यते, बहिरन्तश्च खिद्यते । प्रभीतः प्रकर्षेण त्रस्तः 'परलोगस्सत्ति' परलोकात्, आर्षत्वात्पञ्चम्यर्थे षष्ठी, कुत एवं ? यतः कर्म क्रियां अनुप्रेक्षते इत्येवंशीलः कर्मानुप्रेक्षी, कस्य ? आत्मनः, स हि हिंसादिकां स्वचेष्टां स्मरन्मया न किञ्चिच्छुभमाचरितं ! किन्तु सदैवाजरामरवच्चेष्टितमिति ध्यायन् मनसि रोगेण वपुषि च खिद्यते । भवति हि विषयलोलुपमनसोपि प्रायः प्राणत्यागसमयेऽनुतापः ! यदुक्तं - "भवित्रीं भावानां परिणतिमनालोच्य नियतां, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां ॥ व्यथयति जराजीर्णवपुषाम् । । १ । ।" इति सूत्रार्थः । । ११ । । एतदेव व्यक्तीकरोति - सुआ मे नरए ठाणा, असीलाणं च जा गई । बालाणं कूरकम्माणं, पगाढा जत्थ वेअणा ।। १२ ।। व्याख्या - श्रुतानि 'मे' मया नरके स्थानानि कुम्भीवैतरण्यसिपत्रवनादीनि तत्किमियतापि परितप्यत इत्याह- अशीलानां च दुराचाराणां ॥६॥ For Personal & Private Use Only lle. काममरणीयपञ्चम मध्ययनम् ३६० Page #403 -------------------------------------------------------------------------- ________________ Mroll Mall Isil ||oll उत्तराध्ययन- 6 या गतिर्नरकादिका सापि श्रुता, कीदृशीत्याह-बालानामज्ञानां क्रूरकर्मणां हिंसादिरौद्रकर्मकारिणां प्रगाढाः प्रकृष्टा यत्र यस्यां गतौ वेदना: ॥ अकाममरणीयसूत्रम् " नाम पक्षम३६१ ॥ शीतोष्णाद्याः । ततश्च ममाप्येवंविधानुष्ठानस्य तादृश्येव गतिरिति ध्यायन् परितप्यत इति सूत्रार्थः ।। १२ ।। किञ्च - मध्ययनम् Isl तत्थोववाइअं ठाणं, जहा मे तमणुस्सुअं । अहा कम्मेहिं गच्छंतो, सो पच्छा परितप्पइ ।।१३।। व्याख्या - तत्र नरकेषु उपपाते भवमोपपातिकं स्थानं स्थिति: यथा येन प्रकारेण स्यादिति शेषः, मे मया तदित्यनन्तरोक्तमनुश्रुतमवधारितं, M6ll गुरुभ्य इति शेषः । अयं भावः - गर्भजत्वे हि गर्भावस्थानावस्थां यावच्छेदभेदादिदुःखानामन्तरमपि स्यात्, औपपातिकत्वे त्वन्तर्मुहूर्त्तानन्तरमेव । महावेदनोदय इति कुतस्तदन्तरसम्भवः ? तथा च 'अहाकम्मेहिति' यथाकर्मभिर्गमिष्यमाणगत्यनुरूपैः कर्मभिस्तीव्रतीव्रतराद्यनुभावान्वितैर्गच्छन् । M॥ तदनुरूपमेव स्थानं स इति बालः पश्चादित्यायुषि हीयमाने परितप्यते, यथा धिग्मां दुष्कर्मकारिणं ! किमधुना मन्दभाग्य: करोमि ? इत्यादि । & शोचतीति सूत्रार्थः ।।१३।। अमुमेवार्थं दृष्टान्तद्वारा दृढयन्नाह - isil जहा सागडिओ जाणं, समं हेचा महापहं । विसमं मग्गमोइण्णो, अक्खे भग्गंमि सोयइ ।।१४।। व्याख्या - यथा शाकटिको गन्त्रीवाहकः 'जाणंति' जानन् सममुपलादिरहितं हित्वा त्यक्त्वा महापथं राजमार्ग विषमं मार्गमवतीर्णो गन्तुं MAA प्रवृत्तोऽक्षे धुरि भग्ने खण्डिते शोचति, धिग्मे ज्ञानं ! यदहं जाननपायमवापमिति सूत्रार्थः ।।१४।। अथोपनयमाह - Ma ३६१ Mel Isll 101 Jal Jel in El For Personal Private Use Only Page #404 -------------------------------------------------------------------------- ________________ Hol 16 llsil lell fiel 16ll lel || 16 llel Ill ||Gll lell ॥6॥ उत्तराध्ययनएवं धम्मं विउकम्म, अहम्मं पडिवजिआ । बाले मञ्चमुहं पत्ते, अक्खे भग्गेव सोअइ ।।१५।। isll अकाममरणीयसूत्रम् He नाम पञ्चम३६२ व्याख्या - एवमिति शाकटिकवत् धर्म शुभाचारं व्युत्क्रम्य उल्लङ्घ्य अधर्मं हिंसादिकं प्रतिपद्य स्वीकृत्य बालो मूढो मृत्युमुखं मरणगोचरं प्राप्तः ॥ मध्ययनम् M6l अक्षे भग्न इव शोचति, अयं भावः - यथाऽक्षभङ्गे शाकटिकः शोचति तथायमपि मरणावस्थायामात्मानं शोचति, हा ! किमेतन्मया कृतमिति ॥ MM सूत्रार्थः ।।१५।। शोचनानन्तरञ्च किमसौ करोतीत्याह - तओ से मरणंतंमि, बाले संतस्सई भया । अकाममरणं मरइ, धुत्ते वा कलिणा जिए ।।१६।। . ||ll ||७ll ||sil व्याख्या - तत इत्यातकोत्पत्तौ शोचनानन्तरं 'सेत्ति' स बालः, मरणमेवान्तो मरणान्तस्तस्मिन्नुपस्थिते इति शेषः, बालो रागादिव्यग्रचित्तः । Jiol सन्त्रस्यति बिभेतीत्यर्थः । कुतः ? भयानरकगतिगमनसाध्वसात्, अनेन तस्याकामत्वमुक्तं, स च तथापि मरणान्न मुच्यत इत्याह-M || अकामस्यानिच्छतो मरणमकाममरणं तेन म्रियते, सूत्रे चार्षत्वात् द्वितीया, नरकञ्चासौ गच्छति, तत्र चासौ शोचतीति शेषः । क इव कीदृशः ॥ सन् ? धूर्त इव द्यूतकार इव, वाशब्दस्योपमार्थत्वात्कलिना एकेन प्रक्रमाद्दायेन जितः, यथा ह्ययमेकेन दायेन जितः सन्नात्मानं शोचति, in तथायमप्यतितुच्छरतुच्छसङ्क्लेशफलैर्मर्त्यभोगैर्दिव्यसौख्यं हारितो दुःखी सन् शोचतीति सूत्रार्थः ।। १६ ।। प्रस्तुतमर्थं निगमयितुमाह - एअं अकाममरणं, बालाणं, तु पवेइ । एत्तो सकाममरणं, पंडिआणं सुणेह मे ।।१७।। व्याख्या - एतदनन्तरमेव दुःकृतकर्मणां परलोकाद्विभ्यतां यन्मरणमुक्तं तदकाममरणं बालानामेव, 'तु' शब्दस्य एवार्थत्वात् प्रवेदितं ३६२ Wealth foll 1 .| lel Ioll 16 lain Ecction in For Personal & Private Use Only Hell Page #405 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- प्ररूपितं तीर्थकरादिभिरिति शेषः । पण्डितमरणप्रस्तावनामाह - 'एत्तोत्ति' इतोऽकाममरणादनु सकाममरणं पण्डितानां सम्बन्धि शृणुताकर्णयत डा अकाममरणीयसूत्रम् Mol मे मम वदत इति शेष इति सूत्रार्थः ।।१७।। यथा प्रतिज्ञातमेवाह - 6 नाम पञ्चम मध्ययनम् मरणं पि सपुण्णाणं, जहा मे तमणुस्सुअं । विप्पसनमणाघायं, संजयाणं वुसामआ ।।१८।। व्याख्या - मरणमपि आस्तां जीवितमित्यपिशब्दार्थः, भवतीति गम्यते सपुण्यानां पुण्यवता, किं सर्वमपि ? नेत्याह-यथा येनप्रकारेण मे Iol कि मम कथयत इति शेषः । तदिति पूर्वसूत्रोपात्तं, अनुश्रुतमवधारितं भवद्भिरिति गम्यं, कीदृशं? मरणमित्याह - 'विप्पसनंति' विविधैर्भावनादिभिः का प्रकारैः प्रसन्ना मरणेप्यनाकुलचेतसो विप्रसन्नास्तत्सम्बन्धि मरणमपि विप्रसत्रं, तथा न विद्यते आघात: पीडात्मकस्तादृशयतनया in परप्राणिनामात्मनश्च विधिवत्संलिखितशरीरतया यस्मिंस्तदनाघातं, केषां ? पुनरिदमित्याह-संयतानां चारित्रिणां 'वुसीमओत्ति' आर्षत्वावश्यवन्तः is वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषां, एतञ्चार्थात्पण्डितमरणमेव, ततोयमर्थः - यथा ह्येतत्संयतानां वश्यवतां S विप्रसन्नमनाघातं च भवति तथा नाऽन्यप्राणिनामिति सूत्रार्थः ।।१८।। किञ्च - ण इमं सब्वेसु भिक्खुसु, न इमं सव्वेसु गारिसु । नाणासीला अगारत्था, विसमसीला य भिक्खुणो ।।१९।। व्याख्या - नेदं पण्डितमरणं 'सव्वेसु भिक्खुसुत्ति' सूत्रत्वात्सर्वेषां भिक्षूणां परदत्तोपजीविनां व्रतिनामिति यावत्, किन्तु | II केषाञ्चिदेवोपचितपुण्यानां भावभिक्षूणां । तथा च तद्गृहस्थानां दूरापास्तमेव, अत एवाह-नेदं सर्वेषामगारिणां, सर्वचारित्रिणामेव Iol sil ३६३ lisil sil ||७|| llsil Jain Education international IST For Personal Private Use Only Page #406 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३६४ तत्सम्भवात्, सर्वचारित्रपरिणामे तु सति तेषामपि तत्त्वतो यतित्वात् । कुत एवं ? यतो नानाशीला अनेकविधव्रता अगारस्था गृहस्था अनेकविधभङ्गकोपेतत्वाद्देशविरतेः । विषमशीलाश्च विसदृशशीलाश्च भिक्षवो, न हि सर्वेजिनमतप्रतिपन्ना अप्यनिदानिनोऽविकलचारित्रिणो वा म्रियन्ते ! तर्हि क्व तीर्थान्तरीया: ? इति सूत्रार्थः । । १९ । । विषमशीलतामेव भिक्षूणां समर्थयितुमाह - संति एहिं भिक्खूहिं, गारत्था संजमुत्तरा । गारत्थेहि अ सव्वेहिं, साहवो संजमुत्तरा ।। २० ।। व्याख्या - सन्ति विद्यन्ते एकेभ्यः कुप्रवचनभिक्षुभ्यः 'गारत्थत्ति' सूत्रत्वादगारस्थाः संयमेन देशविरत्यात्मकेन उत्तराः प्रधानाः संयमोत्तराः, कुतीर्थिकभिक्षवो हि जीवास्तिक्यादिरहिताः सर्वथाऽचारित्रिणश्चेति कथं तेभ्यः सम्यग्दृशो देशचारित्रिणो गृहिणः संयमोत्तरा न स्युः ? किञ्च अगारस्थेभ्यश्च सर्वेभ्य इति, अनुमतिवर्जसर्वोत्तमदेशविरतिं प्राप्तेभ्योऽपि साधवः संयमोत्तराः सम्पूर्णसंयमान्वितत्वात्तेषां । अत्र च वृद्धवादो यथा श्राद्धः साधुं पप्रच्छ, श्राद्धसाध्वोः किमन्तरमिति ? साधुरूचे मेरुसर्षपान्तरं । तदाकर्ण्याकुलीभूतः पुनः पप्रच्छ, कुलिङ्गिश्राद्धयोः किमन्तरं ? मुनिः स्माह तदेव, ततः प्रसादमाससादेति । उक्तञ्च - "देसिक्कदेसविरया, समणाणं सावगा सुविहिआणं । तेसिं परपासंडा, सइमं पि कलं न अग्घंति ।। १।।” तदेवं भिक्षूणामपि तेषां चारित्राभावात् पण्डितमरणाभाव एवेति सूत्रार्थः ।। २० ।। ननु कुतीर्थिकभिक्षवोपि नानालिङ्गधरा एव तत्कथं तेभ्यो गृहस्थाः संयमोत्तराः ? इति सन्देहापोहायाह - Jain Education Inteutional For Personal & Private Use Only ॥७॥ TTTTTT अकाममरणीयनाम पञ्चम मध्ययनम् ३६४ Page #407 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३६५ llol llel चीराजिणं नगिणिणं, जडी संघाडि मुंडिणं । एआई पि न ताइंति, दुःसीलं परिआगयं ।। २१।।। il अकाममरणीय Mi नाम पञ्चमव्याख्या - चीराणि च चीवराणि, अजिनं च मृगादिचर्म, चीराजिनं । 'नगिणिणंति' आर्षत्वान्नाग्नयं, 'जडित्ति' भावप्रधानत्वानिर्देशस्य ॥ मध्ययनम् 1 जटित्वं, सङ्घाटी वस्त्रसंहतिजनिता कन्थेत्यर्थः, 'मुंडिणंति' मुण्डत्वं, एतान्यपि निजनिजप्रक्रियाकल्पितानि व्रतिलिङ्गान्यपि, किं ? 5 पुनर्हिस्थ्यमित्यपिशब्दार्थः, न नैव त्रायन्ते नरकादिदुर्गतः, कमित्याह-दुःशीलं दुराचारं 'परिआगयंति' पर्यायागतं प्रव्रज्यापर्यायं प्राप्तं, आर्षत्वान याकारस्यैकस्य लोपः । न हि कषायकलुषचेतसोऽतिकष्टहेतुरपि बहिर्बकवृत्तिर्नरकादिकुगतिनिवारणायालं ! ततो न लिङ्गधारणं वैशिष्ट्यहेतुरिति । सूत्रार्थः ।।२१।। ननु ? कथं गृहाद्यभावेपि तेषां दुर्गतिरिति चेदुच्यते - __पिंडोलएव्व दुस्सीले, नरगाओ न मुञ्चई । भिक्खाए वा गिहत्थे वा, सुव्वए कमई दिवं ।। २२।। व्याख्या - ‘पिंडोलएव्वत्ति' वा-शब्दोऽपि-शब्दार्थस्ततश्च पिण्डावलगकोऽपि स्वीयाहाराभावतो भक्ष्यसेवकोपि, आस्तां गृहादिमान्, व दुःशीलो नरकात्स्वकर्मोपस्थापितात् सीमन्तकादेर्न मुच्यते । तत्र चोदाहरणं तथाविधद्रमकः - तथाहि द्रमकः कोपि, पुरे राजगृहेऽभवत् । स च भिक्षाकृते नित्यं, बभ्राम सकले पुरे ।।१।। Isl वैभारगिरिपार्श्वस्थ-मुद्यानं स गतोन्यदा । उद्यानिकार्थमायातं, जनं भुञ्जानमेक्षत ।।२।। || I . पिण्ड परदत्तग्रासमवलगते सेवते इति पिण्डाबलगः स एव पिण्डावलगकः । ३६५ Ifoll ||sil tle.ll For Personal Private Use Only Page #408 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३६६ Jain Education Inb ATTOOTOD ततः स तत्र भिक्षार्थं, पर्यभ्राम्यन्मुहुर्मुहुः । वदन्नुच्चैः स्वरं दीन- वचांसि रसलोलुपः ।। ३ ।। न तु कोपि ददौ तस्मै, भाग्यहीनाय किञ्चन । ततः प्रद्विष्टचित्तः स दुष्टधीरित्यचिन्तयत् ।।४।। अमी हि कुक्षिम्भरयो, भक्षयन्त्यखिलं स्वयम् । दीनाय न तु मे स्वल्प-मपि यच्छन्ति निर्दयाः । । ५ । । तदमूनुपवैभारं निविष्टान् दुष्टचेतसः । कयाचिच्छिलया तूर्णं, चूर्णयामीति चिन्तयन् ।। ६ ।। वैभारगिरिमारुह्य, स क्रोधाध्मातमानसः । सर्वात्मना विलग्यैकां, शिलां गुवमचीचलत् ।। ७।। (युग्मम्) तस्यां विलुण्ठितायां द्राक्, स पृथक् स्थातुमक्षमः । लुण्ठंस्तया समं तस्या, एवाधस्तादुपाययौ ।। ८ ।। ततस्तया क्षुण्णतनुः स रौद्र-ध्यानानुबन्धी द्रमको विपद्य । तमस्तमायां भुवि नारकत्वं, मध्येऽप्रतिष्ठानमवाप पापात् ।। ९ ।। इति द्रमककथा । ततो न भिक्षुत्वमात्रं कुगतिनिवारकं, ननु ? तर्हि तत्वतः किं सुगतिहेतुरित्याह – 'भिक्खाए वत्ति' भिक्षामत्ति भुङ्क्ते इति भिक्षादः, वा विकल्पे, अनेन व्रती प्रोक्तः, गृहस्थो वा, सुष्ठु शोभनं निरतिचारतया सम्यग्भावानुगतया च व्रतं शीलपालनात्मकं यस्येति सुव्रतः, क्रामति गच्छति दिवं देवलोकं । मुख्यतया व्रतपालनस्य मुक्तिहेतुत्वेऽपि दिवं क्रामतीति कथनं जघन्यतोऽपि देवलोकावाप्तिरितः स्यादिति सूचनार्थं, अनेन च व्रतपालनमेव तत्वतः सुगतिहेतुरिति प्रोक्तमिति सूत्रार्थः ।। २२ ।। अथ यैर्व्रतैर्गृहस्थोऽपि दिवं याति तान्याह - ational For Personal & Private Use Only |||| ॥७॥ ||७|| अकाममरणीयनाम पञ्चम||७|| मध्ययनम् ॥६॥ ॥६॥ ३६६ Page #409 -------------------------------------------------------------------------- ________________ ॥७॥ Jell उत्तराध्ययन सूत्रम् ३६७ leil sil 116 Islil ||७|| आगारिसामाइअंगाई, सड्डी कारण फासए । पोसहं दुहओ पक्खं, एगराई न हावए ।।२३।। अकाममरणीय is नाम पञ्चमव्याख्या - आगारिणो गृहिण: सामायिकं सम्यक्त्वश्रुतदेशविरतिरूपंतस्याङ्गानि निःशङ्कताकालाध्ययनाणुव्रतादिरूपाणि अगारिसामायि मध्ययनम् Hal काङ्गानि 'सड्डीत्ति' श्रद्धावान् कायेन उपलक्षणत्वान्मनसा वाचा च 'फासएत्ति' स्पृशति सेवते, तथा पौषधं आहारपौषधादिकं 'दुहओ पक्खंति' Isil 6 प्राकृतत्वात् द्वयोरपि सितेतररूपयो: पक्षयोः चतुर्दशीपूर्णिमादितिथिषु 'एगराइंति' अपेर्गम्यमानत्वादेकरात्रिमपि केवलरात्रिसम्बन्धिनमपीत्यर्थः, MASTI उपलक्षणत्वाञ्चैकदिनमपिन'हावएत्ति'नहापयेत्रहानिप्रापयेत्, रात्रिग्रहणंतुदिवाव्याकुलतयाकर्तुमशक्तौ रात्रावपिपौषधंकुर्यादिति सूचनार्थं ।इह SI || चसामायिकाङ्गत्वेनैव सिद्धे यदस्य भेदेनोपादानंतदादारख्यापनार्थमिति सूत्रार्थः ।।२३।। प्रस्तुतमेवार्थमुपसंहरनाह एवं सिक्खासमावण्णे, गिहवासे वि सुव्वए । मुञ्चई छविपव्वाओ, गच्छे जक्खसलोगयं ।। २४।। व्याख्या - एवमुक्तन्यायेन शिक्षया व्रतात्मिकया समापनो युक्तः शिक्षासमापन्नः गृहवासेप्यास्तां दीक्षापर्याय इत्यपिशब्दार्थः, सुव्रत: । Man शोभनव्रतो मुच्यते मुक्तिमाप्नोति, कुत इत्याह- छविपब्वाओत्ति' छविस्त्वक्, पर्वाणि जानुकूर्परादीनि, तयोः समाहारे छविपर्व तद्योगादौदारिक का देहमपि छविपर्व तस्मात्ततश्च गच्छेत् यायात्, यक्षा देवाः, समानो लोकोऽस्येति सलोकः तस्य भावः सलोकता सादृश्यमित्यर्थः, यक्षैः । in सलोकता यक्षसलोकता तां । इयं च देवगतावेव स्यादित्यर्थादेवगतिं । अनेन च पण्डितमरणावसरे प्रसङ्गाद्वालपण्डितमरणमुक्तमिति सूत्रार्थः । ।।२४।। अथ प्रस्तुतं पण्डितमरणमेव फलोपदर्शनद्वारेणाह - ३६७ ||Gl ||all 1/01 16 lall Nell lalliww.jainelibrary.org Jain Education For Personal & Private Use Only Page #410 -------------------------------------------------------------------------- ________________ II liel 116 llol उत्तराध्ययनअह जे संवुडे भिक्खू, दुण्हमन्नयरे सिआ । सव्वदुक्खप्पहीणे वा, देवेवावि महिड्डिए ।। २५।। Hell अकाममरणीयसूत्रम् नाम पञ्चम३६८ व्याख्या - अथेत्युपदर्शने, यः कश्चित्संवृतः पिहितसमग्राश्रवद्वारो भिक्षुर्भावसाधुः स च द्वयोरन्यतर एकतर: स्यात्, ययोर्द्वयोरेकतरः मध्ययनम् 1 स्यात्तावाह-सर्वाणि यानि दुःखानि क्षुत्पिपासाभीष्टवियोगानिष्टसंयोगादीनि तैः प्रकर्षेण पुनरनुत्पादलक्षणेन हीनो रहितः सर्वदुःखप्रहीणो वा ॥ स्यादिति सम्बन्धः, स च सिद्ध एव देवो वा स्यात्, अपिः सम्भावने, सम्भवति हि संहननादि वैक्लव्यान्मुक्तेरप्राप्ती देवोऽपि स्यादिति, कीटक् ? || महर्द्धिक इति सूत्रार्थः ।। २५ ।। यत्रासौ देवो भवति तत्र कीदृशा आवासाः कीदृशाश्च देवा इत्याह - उत्तराई विमोहाइं, जुइमंताणुपुव्वसो । समाइण्णाइं जक्खेहिं, आवासाइं जसंसिण्णो ।।२६।। ____व्याख्या - उत्तरा उपरिवर्तिनोऽनुत्तरविमानाख्या विमोहा इव विमोहा अल्पवेदादिमोहनीयत्वात्, द्युतिमन्तो दीप्तिमन्तः, 'अणुपुव्वसोत्ति' आनुपूर्व्या क्रमेण विमोहादिविशेषणविशिष्टाः, सौधर्मादिषु हि अनुत्तरविमानान्तेषु पूर्वापूर्वापेक्षया प्रकर्षवन्त्येव विमोहत्वादीनि विशेषणानि । तथा समाकीर्णा व्याप्ता यक्षैर्देवैरावासाः, प्राकृतत्वानपुंसकलिङ्गत्वं सर्वत्र । देवास्तु तत्र यशस्विनः श्लाघान्विताः ।।२६।। तथा - दीहाउआ इड्डिमंता, समिद्धा कामरूविणो । अहुणोववन्नसंकासा, भुज्जो अञ्चिमालिप्पभा ।। २७।। व्याख्या – दीर्घायुषश्चिरञ्जीविनः, ऋद्धिमन्तो रत्नादिसम्पदुपेता:, 'समिद्धा' अतिदीप्ताः, कामरूपिण: अभिलाषानुरूपरूपविधायिनः, in ३६८ Ilsil llll 116 118l Moh 116 lish lol 16 in Education International For Personal & Private Use Only Page #411 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सत्रमा अनुत्तरेष्वपि तच्छक्तियुक्तत्वात्, अधुनोपपन्नशङ्काशास्तत्कालोत्पन्नदेवकल्पाः, अनुत्तरेषु हि वर्णद्युत्यादि यावदायुस्तुल्यमेव स्यात्, 'भुजोत्ति' भूयांस: अकाममरणीय5. प्रभूता ये अचिर्मालिनः सूर्यास्तद्वत् भा येषां ते तथा । न त्वेकस्यार्कस्य तादृशी द्युतिरस्तीति सूत्रार्थः ।। २७।। उपसंहर्तुमाह - नाम पज्ञम HI मध्ययनम् तानि ठाणाणि गच्छंति, सिक्खित्ता संजमं तवं । भिक्खाए वा गिहत्थे वा, जे संति परिनिव्वुआ ।।२८।। ||oll isi व्याख्या - तान्युक्तरूपाणि स्थानानि आवासान् गच्छन्ति शिक्षित्वाऽभ्यस्य, संयम सप्तदशभेदं, तपो द्वादशभेदं, भिक्षादा वा गृहस्था वा, प्राकृतत्वाद्वचनव्यत्ययः, ये शान्त्या उपशमेन परिनिर्वृताः विध्यातकषायानलाः शान्तिपरिनिर्वृता भवन्तीति शेष इति सूत्रार्थः ।। २८।। एतञ्च विज्ञाय मरणेपि महात्मानो यथाभूता भवन्ति तथाह - तेसिं सुचा सपुज्जाणं, संजयाणं वुसीमओ । न संतंसंति मरणंते, सीलवंता बहुस्सुआ ।।२९।। व्याख्या - तेषामनन्तरोक्तस्वरूपाणां यतीनां श्रुत्वा आकर्ण्य पूर्वोक्तस्थानावाप्तिमिति शेषः । कीदृशानामित्याह सतामिन्द्रादीनां पूज्याः । ॥ सत्पूज्यास्तेषां संयतानां संयमवतां 'वुसीमओत्ति' 'प्राग्वत्, न सन्त्रस्यन्ति नोद्विजन्ते मरणान्ते उपस्थिते शीलवन्तश्चारित्रवन्तो बहुश्रुता is आगमवचःश्रवणशुद्धधियः, अयं भाव:-अज्ञातधार्मिकगतयोऽनुपार्जितधर्माणश्च मरणादुद्विजन्ते, यथा क्वाऽस्माभिर्गन्तव्यमिति, न तु १. वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषाम् ।। Is/ Isl For Personal Private Use Only Page #412 -------------------------------------------------------------------------- ________________ डा lell 16 Mel Well मध्ययनम् Isl मध्ययनम् llel ||७|| || llell 161 1191 ||s|| उत्तराध्ययन- 6. निश्चितसद्गतिगमना उपार्जितधर्माणः । यदाहुः “चरितो निरूपक्लिष्टो धर्मो हि मयेति निवृतः स्वस्थः । मरणादपि नोद्विजते,कृतकृत्योस्मीति सूत्रम् in धर्मात्मा ।।१।।" - इति सूत्रार्थः ।।२९ ।। इत्थं सकाममरणस्वरूपमभिधाय शिष्योपदेशमाह - isi नाम पञ्चम३७० तुलिआ विसेसमादाय, दयाधम्मस्स खंतिए । विप्पसीएज मेहावी, तहाभूएण अप्पणा ।।३०।। व्याख्या - तोलयित्वा परीक्ष्य, बालमरणपण्डितमरणे, विशेषञ्च बालमरणात् पण्डितमरणस्य विशिष्टत्वं, आदाय गृहीत्वा दयाधर्मस्य च, is ॥ यतिधर्मस्य च, चस्य गम्यत्वात् विशेषमशेषधर्मातिशायित्वलक्षणमादाय क्षान्त्या क्षमया करणभूतया विप्रसीदेत् प्रसन्नतां भजेत्, न तु is in कृतद्वादशवर्षसंलेखनतथाविधतपस्विवत्रिजाङ्गलिभङ्गादिना कषायमवलम्बेत मेधावी मर्यादावी, तथाभूतेन यथामरणकालात्पूर्व- Mel मनाकुलमना अभूत् मरणकालेऽपि तथास्थितेनात्मनोपलक्षित इति सूत्रार्थः ।।३०।। विप्रसन्नश्च किं कुर्यादित्याह - तओ काले अभिप्पेए, सड्डी तालिसमंतिए । विणइज लोमहरिसं, भेअं देहस्स कंखए ।।३१।। व्याख्या - ततः कषायोपशान्तेरनन्तरकाले मरणकाले अभिप्रेते अभिरुचिते, कदा च मरणमभिप्रेतं ? यदा योगा नोत्सर्पन्ति, 'सड्डीत्ति' का il श्रद्धावान् तादृशं मरणभयोत्थं अन्तिके समीपे गुरूणामिति शेषः विनयेदपनयेद्रोमहर्ष, हा ! अहं मरिष्यामीत्यभिप्रायोद्भवं रोमाञ्चं, किञ्च भेदं l M विनाशं देहस्य काङ्क्षदिव काङ्क्षत्त्यक्तपरिकर्मतया, न तु मरणासंशया, हेयत्वात्तस्या इति सूत्रार्थः ।।३१।। निगमयितुमाह - ३७० llll lell le Isll ||61 Ilal fol Jan Education intonal For Personal & Private Use Only tolly Page #413 -------------------------------------------------------------------------- ________________ Wel उत्तराध्ययन सूत्रम् Isl ३७१ अह कालम्मि संपत्ते, आघायाय समुस्सयं । सकाममरणं मरइ, तिण्हमन्नयरं मुणि ।।३२।। त्ति बेमि Ill अकाममरणीयव्याख्या - अथ मरणाभिलाषानन्तरं काले मरणकाले सम्प्राप्ते "निप्फाइआ य सीसा, सउणी जह अंडयं पयत्तेणं । बारस संवच्छरिअं, अह II लिग नाम पञ्चम मध्ययनम् || संलेहं तो करेइ ।।१।।" इत्यादिना क्रमेण समायाते, आघाताय संलेखनादिक्रमेण विनाशाय 'समुस्सयंति' स्यादिव्यत्ययात्समुच्छ्रयस्यान्तः ॥७॥ M कार्मणदेहस्य बहिरौदारिकाङ्गस्य, किं कुर्यादित्याह-सकामस्येव साभिलाषस्येव मरणं सकाममरणं तेन म्रियते, त्रयाणां ॥ भक्तपरिजेङ्गिनीपादपोपगमनानामन्यतरेण सूत्रत्वाद्विभक्तिव्यत्ययः सर्वत्र मुनिः साधुरिति सूत्रार्थः ।।३२।। इति ब्रवीमिति प्राग्वत् ।। isi इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तरा-९॥ Mall | ध्ययनसूत्रवृत्तौ पञ्चमाध्ययनं सम्पूर्णम् ।।५।। ।। इति पञमाध्ययनं सम्पूर्णम् ।। roll Isil sill |Jel lirail Iol lil III Nel ligil Isl || Isl 1161 || Nei ३७१ llsll all ||७| Wel JainEducation intellelhi For Personal & Private Use Only Www.jainelibrary.org Page #414 -------------------------------------------------------------------------- ________________ IGI lloll उत्तराध्ययन सूत्रम् ३७२ llsell Ioll lall ||oll ||Gll ||ll 116 Ie1 Isl ।।अथ क्षुल्लकनिर्ग्रन्थीयनाम षष्ठाध्ययनम् ।। Siक्षुल्लकनिर्ग्रन्थीय। अर्हन् ।। उक्तं पञ्चमाध्ययनमथ क्षुल्लकनिम्रन्थीयाख्यं षष्ठमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने मरणविभक्तिरुक्ता तत्र चान्ते । मध्ययनम 6 नाम षष्ठपण्डितमरणमुक्तं तञ्च विद्याचरणसम्पन्नानां निर्ग्रन्थानामेव स्यात् इति तत्स्वरूपमनेनोच्यते इत्यनेन सम्बन्धेनायातस्यास्यादौ नियुक्तिकारोक्तं पञ्चनिर्ग्रन्थस्वरूपं बृहट्टीकातो ज्ञेयमत्र तु सूत्रमेवानुस्रियते, तछेदं - जावंतविजा पुरिसा, सव्वे ते दुक्खसंभवा । लुप्पंति बहुसो मूढा, संसारंमि अणंतए ।।१।। व्याख्या - यावन्तो यत्परिमाणाः, न विद्यते विद्या तत्वज्ञानात्मिका येषां ते अविद्याः, पुरुषा नराः, सर्वे ते दुःखस्य सम्भव उत्पत्तिर्येषु ते II M&ll दुःखसम्भवाः । ईदृशः सन्तो लुप्यन्ते दारिद्रादिभिर्बाध्यन्ते, बहुशोऽनेकशः मूढा हिताहितविवेकं प्रत्यसमर्थाः, संसारे भवे अनन्तके अन्तरहिते, on अनेन निर्ग्रन्थस्वरूपज्ञापनार्थं तद्विपक्ष उक्त इति भावनीयं । अत्र चायं कथानकसम्प्रदायस्तथाहि - एक: कोपि पुमान् दौःस्थ्यो-पद्रुतो भाग्यवर्जितः । कृष्यादि कुर्वन्नपि नो, तत्फलं किञ्चिदासदत् ।।१।। ||60 ततो गृहाद्विनिर्गत्य, द्रविणोपार्जनाय सः । उपायान् विविधान् कुर्वन्, भूयो बभ्राम भूतले ।।२।। न तु किञ्चिदपि प्राप, धनमुद्यमवानपि । अप्युद्यतै: श्वभिरिव, न श्री: पुण्यं विनाप्यते ।।३।। निष्फलभ्रमणेनाथ, निर्विण्णः स गृहं प्रति । न्यवतिष्ट विनालाभ-मुद्यमो हि श्लथो भवेत् ।।४।। ३७२ llol llol llel || ISI llell lel lel Mail || l Mel llel min Education International For Personal & Private Use Only Page #415 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् क्षुलकनिम्रन्थीयisi नाम षष्ठ मध्ययनम् ३७३ li स चान्यदा क्वचिद्ग्रामे, निशि वासार्थमागतः । तस्थौ देवकुले स्थाना-वाप्तिस्तव तादृशाम् ।।५।। तत्र तत्रस्थिते पश्य-त्येव देवकुलात्ततः । विद्यासिद्धः कुम्भपाणिः, पुरुषः कोऽपि निर्ययो ।।६।। सोऽपि तं कुम्भमभ्या -वादीदतिमनोरमम् । कुरु वासगृहं शय्यासनभार्यादिसंयुतम् ।।७।। तेनाथ कामकुम्भेन, तदुक्ते निर्मितेऽखिले । तत्र स्थित्वाऽभुक्त भोगान्, सोऽङ्गनाभिः सहाद्भुतान् ।।८।। सञ्जहार प्रभाते च, तत्सर्वमपि सत्वरम् । तत्स्वरूपं तदखिलं, दुःस्थमयों ददर्श सः ।।९।। दध्यौ चैवं निष्फलेन, किमायासेन मेऽमुना । एनमेवाथ सेविष्ये, कामितार्थसुरद्रुमम् ।।१०।। ध्यात्वेति सेवनं तस्य, कुर्वन् विनयपूर्वकम् । स तन्मनो वशीचक्रे, विनयाद्वा न किं भवेत् ? ।।११।। तत: सिद्धपुमानूचे, ब्रूहि किं ते समीहितम् ? । विना समीहां सेवा हि, न केनापि विधीयते ।।१२।। स स्माहाहं जन्मतोऽपि, दारिद्रेणास्मि विद्रुतः । न चाप्नोमि धनं किञ्चित्, प्रयत्नैर्विविधैरपि ।।१३।। दौस्थ्यस्यैवापनोदाय, बम्भ्रमीमि महीतले । स्निग्धं मित्रमिवोपान्तं, न तु तन्मे विमुञ्चति ।।१४।। त्वाञ्चोपकारिणं प्रेक्ष्य, हृद्यविद्यासुधाम्बुदम् । दारिद्रग्रीष्मसन्ताप-समुत्तप्तः श्रितोस्म्यहम् ।।१५।। तत् प्रसद्य महाभाग !, तथा कुरु यथा मम । त्वद्वत्सुखोपभोगः स्या-त्सन्तो ह्याश्रितवत्सलाः ।।१६।। |७|| llell Isl Isil ||6ll ||७|| iell llell ३७३ lain Education in For Personal & Private Use Only Hal Page #416 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् isi ३७४ ||७|| IIsll iSI क्षुल्लकनिर्ग्रन्थीयNall नाम षष्ठliGll llell मध्ययनम् llell 16ll lell lialll liel llell 16ll lIsll Nell liell Nell Nell Well || lioll |Gll Iom तच्छ्रुत्वा ध्यातवान् सिद्ध-पुमानेवमहो ! अयम् । दुरवस्थापराभूतो, जायते भृशमातुरः ।।१७।। व्रतं सत्पुरुषाणाञ्च, दीनादीनामुपक्रिया । तदस्योपकृतिं कृत्वा, करोमि सफलं जनुः ।।१८।। ध्यात्वेत्यूचे सिद्धविद्यः, किमु विद्यां ददामि ते । विद्याभिमन्त्रितं कुम्भ-मथवेति निगद्यताम् ।।१९।। भोगाभोगोत्सुकः सोथ, विद्यासाधनभीरुकः । विद्याधिवासितं कुम्भ-मेव देहीत्युवाच तम् ।।२०।। विद्यासिद्धस्ततस्तस्मै, सद्यस्तं कलशं ददौ । दक्षः कक्षीकृते ह्यर्थे, विलम्बं नावलम्बते ।। २१।। दुःस्थमयोपि तं कुम्भ-मादायामोदमेदुरः । ययौ तूर्णं निजग्राम-मिति दध्यौ च चेतसि ।।२२।। देशान्तरप्राप्तया किं, पीनयापि तया श्रिया । यां विद्विषो न पश्यन्ति, या च मित्रैर्न भुज्यते ।।२३।। इत्यसौ घटमाहात्म्यात्, कृत्वा वेश्मादि कामितं । स्वच्छन्दं बुभुजे भोगान्, बन्धुमित्रादिभिः समम् ।।२४।। स्वत: सिद्धेषु भोगेषु, किमेभिरिति बुद्धयः । तदा कृष्यादिकर्माणि, मुमुचुस्तस्य बन्धवः ।। २५ ।। धेन्वादीनां पशूनाञ्च, रक्षां चक्रुर्न ते जडा: । नश्यन्ति स्म ततस्तेपि, तिष्ठेद्वा किमरक्षितम् ? ।।२६।। सुखीकृतोऽमुना बन्धु-युक्तोऽहमिति सम्मदात् । पीतासवोऽन्यदा स्कन्धा-हितकुम्भो ननर्त सः ।। २७।। उन्मत्तस्य करात्तस्य, विच्युतः कलशस्ततः । सद्योऽभूच्छतधा भाग्य-हीनस्येव मनोरथः ।। २८ ।। कुम्भप्रभावप्रभवं, भवनं विभवादि च । ततो गन्धर्वनगर-मिव तूर्णं तिरोदधे ।। २९ ।। lioll llell Islil liGll llel Ioll lil Isl leell ||oll || lol || ३७४ llll llell min Education International NSI For Personal & Private Use Only Page #417 -------------------------------------------------------------------------- ________________ Jel llel 19 le ||6l lal lival Isl llell llell ell lel llell Isll Mel llel Wel उत्तराध्ययनकुम्भोत्थया प्राच्यया च, सम्पदा रहिता भृशम् । ततस्तेऽन्वभवदुःखं, सर्वेऽन्यप्रेष्यतादिभिः ।।३०।। isi क्षुल्लकनिर्ग्रन्थीयसूत्रम् अथ प्रागेव तां विद्यामग्रहीष्यत्स चेत्स्वयम् । एकस्य तस्य भङ्गेऽन्य-मकरिष्यत्तदा घटम् ।।३१।। 91 नाम षष्ठ३७५ विद्यां विना तु कलशं, तादृशं कर्तुमक्षमः । नित्यं दौर्गत्यसाङ्गत्या-दत्यन्तं व्याकुलोऽभवत् ।।३२।। मध्ययनम् यथा प्रमादादनुपात्तविद्यः, स मन्दधीवुःखमिहैव लेभे । तथाङ्गिनोऽन्येपि लभान्ति तत्व-ज्ञानं विना दुःखमनेकभेदम् ।।३३।। ||6|| इति विद्याहीनत्वे दुःस्थकथेति सूत्रार्थः ।।१।। यतश्चैवं ततो यत्कार्यं तदाह - || || समिक्खं पंडिए तम्हा, पास जाइपहे बहू । अप्पणा सञ्चमेसिज्जा, मित्तिं भूएसु कप्पए ।।२।। व्याख्या - समीक्ष्य आलोच्य पण्डितस्तत्त्वातत्त्वविवेकनिष्णः, 'तम्हत्ति' यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात् किं समीक्ष्येत्याह - Mor 'पासेत्यादि' - पाशा इव पाशा अत्यन्तपारवश्यहेतवो भार्यादिसम्बन्धास्त एव तीव्रमोहोदयादिहेतुतया जातीनामेकेन्द्रियादिजातीनां ला पन्थानस्तत्प्रापकत्वान्मार्गाः पाशजातिपथास्तान् बहून् प्रभूतान् विद्यारहितानां विलुप्तिहेतून्, किं कुर्यादित्याह - आत्मना स्वयं न तु । Hel परोपरोधादिना, सयो जीवेभ्यो हितः सत्यः संयमस्तं एषयेद्वेषयेत्, किञ्च मैत्री मित्रभावं भूतेषु पृथिव्यादिप्राणिषु कल्पयेत्कुर्यादिति ॥ 18 सूत्रार्थः ।।२।। अपरञ्च - माया पिआ ण्हुसा भाया, भज्जा पुत्ता य ओरसा । नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा ।।३।। १. आत्मनेपदस्यानित्यत्वादयं प्रयोगः समर्थनीयः ।। Isll ३७५ isi ||s isi leir le ||sil lel foll sil le lal liel lisil lisil For Personal Private Use Only Page #418 -------------------------------------------------------------------------- ________________ lal 6 नाम षष्ठ Mell मध्ययनम् || Itall llell उत्तराध्ययन व्याख्या - पूर्वार्धं स्पष्टं, नवरं 'ण्हुसत्ति' स्नुषा पुत्रवधूः, 'ओरसत्ति' उरसि भवा औरसाः स्वयमुत्पादिता इत्यर्थः, नालं न समर्थास्ते मात्रादयो । चालकनिर्ग्रन्थीयसूत्रम् मम त्राणाय रक्षणाय लुप्यमानस्य स्वकर्मणा ज्ञानावरणीयादिनेति ।।३।। ततश्च - ३७६ एअमटुं सपेहाए, पासे समिअ दंसणे । छिंद गेहिं सिणेहं च, न कंखे पुव्वसंथवं ।।४।। व्याख्या - एवमनन्तरोक्तमर्थं स्वप्रेक्षया स्वबुद्ध्या 'पासेत्ति' पश्येदवधारयेत्, शमितमुपशमितं दर्शनं प्रस्तावान्मिथ्यात्वात्मकं येन स l on 'शमितदर्शनः सम्यग्दृष्टिः सन्, 'छिंदत्ति' सूत्रत्वात् छिन्द्यात्, गृद्धि विषयाभिष्वङ्गरूपां, स्नेहञ्च स्वजनादिप्रेम, न नैव काक्षेदभिलषेत् । Ho पूर्वसंस्तवं पूर्वपरिचयं, एकग्रामोषितोऽयमित्यादिकं, यतो न कोपि दुःखोत्पत्तौ अत्रामुत्र वा त्राणाय धर्म विनेति सूत्रद्वयार्थः ।।४।। IN एनमेवार्थं विशेषतोऽनूद्यास्यैव फलमाह - गवासं मणिकुंडलं, पसवो दास पौरूषं । सव्वमेअंचइत्ता णं, कामरूवी भविस्ससि ।।५।। व्याख्या-गावश्चअश्वाश्च गवाश्वं, अत्र गोशब्देन धेनवो वृषभाश्च गृह्यन्ते, पशुत्वेऽप्यनयोः पृथगुपादानमत्यन्तोपयोगित्वेन प्राधान्यात्, ॥ मणयश्च चन्द्रकान्ताद्याः, कुण्डलानि च कर्णाभरणानि मणिकुण्डलं, उपलक्षणं चैतत्स्वर्णादीनां सर्वभूषणानाञ्च । पशवोऽजैडकादयः । ॥ in दासाश्च गृहजातादयः 'पोरुसंति' सूत्रत्वात् पौरुषेयं च पुरुषसमूहो दासपौरुषेयं । सर्वमेवैतत् पूर्वोक्तं त्यक्त्वा हित्वा संयमाङ्गीकारेणेति भावः, कामरूपी भविष्यसि, इहैव विकरणाद्यनेकलब्धियोगात् परत्र च देवभवाप्तेरिति सूत्रार्थः ।। ५ ।। पुनर्द्वितीयगाथोक्तसत्यस्वरूपमेव ॥ विशेषत आह - Isll १. अथवा - सम्यकप्रकारेण इतं प्राप्तं दर्शनं सम्यक्त्वं येन स समितदर्शन: एतादृशः संयमी ।। ग, घ. ३७६ Isl Jell Noil ||5|| llcall in Education International For Personal & Private Use Only Page #419 -------------------------------------------------------------------------- ________________ Jel उत्तराध्ययनथावरं जंगमं चेव, धणं धनं उवक्खरं । पञ्चमाणस्स कम्मेहिं, नालं दुक्खाओ मोअणे ।।६।। II क्षुल्लकनिम्रन्थीयसूत्रम् नाम षष्ठ३७७ व्याख्या - स्थावरं गृहारामादि, जङ्गमं पत्यादि, 'चेवत्ति' समुञ्चये, धनधान्ये प्रतीते, उपस्करं गृहोपकरणं, एतानि कर्मभिः पच्यमानस्य || जीवस्य नालं, न प्रभूणि दुःखाद्विमोचने इति सूत्रार्थः ।।६।। ततश्च - ||७| Isl Ilal lel अज्झत्थं सवओ सव्वं, दिस्स पाणे पिआयए । न हणे पाणिणो पाणे, भय वेराओ उवरए ।।७।। Illl Ill व्याख्या - 'अज्झत्थंति' सूत्रत्वादध्यात्मस्थं, तत्राध्यात्म मनस्तत्र तिष्ठतीति अध्यात्मस्थं, तझेह प्रस्तावात्सुखादि सर्वत Mell इष्टसंयोगानिष्टवियोगादिहेतुभ्यो जातमिति शेषः, सर्व सकलं 'दिस्सत्ति' दृष्ट्वा प्रियादिस्वरूपेणावधार्य, चस्य गम्यमानत्वात्प्राणांश्च जीवान् ॥७॥ "पिआयएत्ति" प्रिय आत्मा येषां ते तथा तान्, बहुहिरण्यकोटिमूल्येनाऽभयकुमाराप्राप्तयवमात्रकालेयदृष्टान्तेन' दृष्ट्वा न हन्यात् प्राणिनः । Mell प्राणान् इन्द्रियादीन, प्राणिन इत्यत्र जातित्वादेकवचनं कीदृशः सनित्याह-भयं च भीतिर्वैरं च द्वेषो भयवैरं तस्मादुपरतो निवृत्तः सन्निति Ma सूत्रार्थः ।।७।। एवं हिंसाश्रवनिरोधमुक्त्वा शेषाश्रवनिरोधमाह - foll Mll १. यथाराजगृहे सभास्थितेन श्रेणिकनृपेण प्रोक्तं, सम्पति नगरे कि वस्तु सुलभं स्वाद चास्ति ? क्षत्रियाः प्रोचुर्मासं समर्थ स्वाद चास्ति । तदा अभयकुमारेण चिन्तितं, एते निर्दयाः । यथा ॥ पुनरप्येवं न जल्पेयुस्तथा कुर्याम् । ततो रात्री सर्वक्षत्रियगृहेषु पृथक पृथक् गत्वा अभय एवमवादीत् । भो क्षत्रियाः ! राजपुत्रशरीरे महाव्याधिरुत्पन्नोस्ति । यदि मनुष्यसत्कं कालेयमांसं 18| टंकद्वयमितं दीयते तदा स जीवति नान्यथेति वेद्येरुक्तमस्ति ! ततो यूयं राज्ञो ग्रासजीबिनो भवद्धिरेवैतत्कार्य कर्त्तव्यं ! तदा एकेनोक्तं दीनारसहसं गृहाण परं मां मुझ, अन्यत्र गच्छ ! ell अभयेन तगृहीतम् । एवं राम्रो प्रतिगृह परिभ्रम्य तैर्दत्तानि बहूनि दीनारलक्षाण्यादाय प्रभाते नृपसभायां तद्धनं क्षत्रियेभ्यो दर्शितं, प्रोक्त । अहो । गतदिने यूयमेवमवदत ! यन्मांस | llell सुलभमिति, अद्य तु एतावता द्रव्येणापि तन्मांसं मया न प्राप्त ! ततो लजिता अभयेन हकिता मांसभक्षणनियम प्रापिताश्च । अत्रार्थे श्लोकः - "स्वमांसं दुर्लभं लोके, लक्षणापि न लभ्यते । अल्पमूल्येन लभ्येत, पलं परशरीरजम्" ||Gl ler lol lisil ३७७ leel Iel lish llol For Personal Private Use Only Page #420 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३७८ आदाणं नरयं दिस्स, नायइज्ज तणामवि । दोगुंछी अप्पणो पाए, दिण्णं भुंजिज भोअणं ।।८।। ii क्षुल्लकनिर्ग्रन्थीयव्याख्या - आदीयते इत्यादानं, धनधान्यादि, नरकहेतुत्वान्नरकं दृष्ट्वावधार्य नाददीत न गृह्णीयात्तृणमपि, आस्तां हिरण्यादि । कथं तर्हि fil .in नाम षष्ठ मध्ययनम् जीवनमित्याह - 'दोगुंछित्ति' जुगुप्सते आत्मानं आहारं विना धर्मधुराधरणाक्षममित्येवं शीलो जुगुप्सी, न तु रसादिलम्पटः, आत्मनः । सम्बन्धिनि पात्रे, न तु गृहस्थपात्रे, तत्र भुञ्जानस्य पश्चात्कर्मादिदोषसम्भवात्, दत्तं गृहस्थैरिति शेषः, भुञ्जीत भोजनमाहारं । अनेन परिग्रहाश्रवपरिहार उक्तः, तदेवं तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति न्यायान्मृषावादादत्तादानमैथुनलक्षणाश्रवत्रयनिरोध उक्त एवेति सूत्रार्थ: ।।८।। एवं पञ्चाश्रवविरमणात्मके संयमे प्रोक्ते यथा परे विप्रतिपद्यन्ते तथा दर्शयितुमाह - इहमेगे उ मण्णंति, अप्पञ्चक्खाय पावगं । आयरिअं विदित्ता णं, सव्वदुक्खा विमुञ्चइ ।।९।। व्याख्या - इह जगति एके केचित्परतीथिकाः, तुः पुनरर्थे, मन्यन्ते अभ्युपगच्छन्ति उपलक्षणत्वात्प्ररूपयन्ति च, यथा अप्रत्याख्याय il अनिवार्य पातकं प्राणातिपातादि 'आयरिअंति' आचारिकं निजनिजाचारभवमनुष्ठानं तदेव विदित्वा यथावदवबुध्य सर्वदुःखात् 6 शारीरमानसाद्विमुच्यते, यदाहु - “पञ्चविंशतितत्वज्ञो, यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः ।।१।। तेषां हि IS ज्ञानमेव मुक्तिकारणं, न चैतारु, न हि रोगिणामप्यौषधादिज्ञानादेव रोगाभावः, किन्तु तदासेवनादेव, तर्हि भावरोगेभ्यो । il ज्ञानावरणादिकर्मभ्योपि महाव्रतात्मकपञ्चाङ्गोपलक्षितक्रियां विना कथं मुक्तिरिति ? ते चैवमनालोचयन्तो भवदुःखाकुलिता वाचालतयैव । in आत्मानं स्वस्थयन्तीति ।।९।। तथा चाह - ३७८ ||७| in Education For Personal Private Use Only Page #421 -------------------------------------------------------------------------- ________________ उत्तराध्ययनभयंता अकरिता य, बंधमोक्खपइण्णिणो । वायावीरिअमेत्तेणं, समासासंति अप्पयं ।।१०।। I क्षुलकनिर्गन्धीयसूत्रम् ३७९ व्याख्या - भणन्तः प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति ब्रुवन्तः, अकुर्वन्तश्च मुक्तयुपायानुष्ठानं, बन्धमोक्षयोः प्रतिज्ञाभ्युपगमो II नाम षष्ठ॥ बन्धमोक्षप्रतिज्ञा तद्वन्तो बन्धमोक्षप्रतिज्ञिनो, विद्यते बन्धमोक्षावित्येवंवादिन एव, न तु तथानुष्ठायिनः । वाग्वीर्यं वचनशक्तिर्वाचालतेति यावत्, MSM मध्ययनम् ॥ तदेवानुष्ठानशून्यं वाग्वीर्यमानं तेन समाश्वासयन्ति, ज्ञानादेव वयं मुक्तिं यास्याम इति स्वस्थयन्त्यात्मानमिति सूत्रद्वयार्थः ।।१०।। न च All तद्वाग्वीर्यं त्राणाय स्यादित्याह - ण चित्ता तायए भासा, कओ विजाणुसासणं । विसण्णा पावकम्मेहि, बाला पंडिअमाणिणो ।।११।। . व्याख्या - न नैव चित्रा प्राकृतसंस्कृतादिका त्रायते रक्षति भाषा वचनात्मिका पापेभ्य इति शेषः, स्यादेतदचिन्त्यो हि मणिमन्त्रौषधीनां ॥ प्रभाव इति मन्त्राद्यात्मिका भाषा त्राणाय भाविनीत्याशङ्कापोहायाह-कुतो विद्याया विचित्रमन्त्रात्मिकाया अनुशासनं शिक्षणं विद्यानुशासनं त्रायते ॥ Is पापान कुतोऽपि, तन्मात्रादेव मुक्तौ शेषानुष्ठानवैयर्थ्यप्रसङ्ग इति भावः । ये तु विद्यानुशासनं त्राणायेत्याहुस्ते कीदृशा इत्याह - 'विसण्णत्ति' विविधं का 8. सन्ना मग्नाः पापकर्मसु हिंसाद्यनुष्ठानेषु सततकारितयेति भावः, कुतश्चैवं ? यतस्ते बाला मूढाः पण्डितमात्मानं मन्यन्त इति पण्डितमानिनः, अयं कि ॥ भावः – ये बाला: पण्डितमानिनश्च न स्युस्ते स्वयं सम्यगजानानाः परं पृच्छेयुस्तदुपदेशाञ्च दुष्कर्माणि त्यजेयुर्न तु तेषु विषण्णा एवासीरन् ! ये । तु बाला: पण्डितमानिनश्च ते तु स्वयमज्ञा अपि ज्ञत्वगर्वादन्यं ज्ञानिनमनाश्रयन्तो विषण्णा एव स्युरिति सूत्रार्थः ।।११।। अथ सामान्यतयैव ॥ l मुक्तिपथप्रत्यर्थिनां दोषमाह - ३७९ Isl Jan Education international For Personal & Private Use Only Page #422 -------------------------------------------------------------------------- ________________ Hign 16ll loll उत्तराध्ययन सूत्रम् ३८० 15 नाम षष्ठ 16ll llel ||6ll जे केइ सरीरे सत्ता, वण्णे रूवे अ सव्वसो । मणसा कायवक्केणं, सव्वे ते दुक्खसंभवा ।।१२।। Mi क्षुलकनिर्ग्रन्थीय ||6|| व्याख्या - ये केचिच्छरीरे सक्ता लालनाभ्यञ्जनोद्वर्तनादिभिर्बद्धाग्रहाः तथा वर्णे गौरवत्वादिके, रूपे सौन्दर्ये, च शब्दात् स्पर्शादिषु च सक्ता ॥ मध्ययनम आसक्ताः, 'सब्बसोत्ति' सूत्रत्वात्सर्वथा स्वयं करणकारणादिभिः सर्वैः प्रकारैः, मनसा कथं वयं पीनदेहा वर्णादिमन्तश्च भविष्याम इति ध्यानात्, कायेन रसाधुपभोगेन, वाक्येन रसायनादिप्रश्नरूपेण, सर्वे ते ज्ञानादेव मुक्तिरित्यादिवादिनो दुःखसम्भवा इहामुत्र च दुःखभाजनमिति सूत्रार्थः ।। MII १२ ।। यथा चैते दुःखभाजनं तथा दर्शयन्नुपदेशसर्वस्वमाह - आवना दीहमद्धाणं, संसारंमि अणंतए । तम्हा सव्वदिसं पस्स, अप्पमत्तो परिव्वए ।।१३।। व्याख्या - आपन्नाः प्राप्ता दीर्घमनाद्यनन्तं अध्वानमिवाध्वानं, अन्यान्यभवभ्रमणरूपं मार्ग, संसारे अनन्तके अपर्यवसाने दुःखान्यनुभवन्तीति शेष: 'तम्हत्ति' यस्मादेवमेते मुक्तिमार्गवैरिणो दुःखसम्भवास्तस्मात् 'सव्वदिसंति'सर्वदिशः प्रस्तावादशेषभावदिशोष्टादशभेदाः ॥ Moll "पुढवि' जल' जलण वाया मूला खंध ग्ग" पोरबीआ य । बिति चउ" पणिदितिरिआ२ य नारया देवसंघाया" ।।१।। समुच्छिम ५ || कम्मा' कम्मभूमिगनरा' तहतरद्दीवा' । भावदिसाओ दिस्सति, संसारी निअयमेआहिं ।।२।।" इति गाथाद्वयोक्ताः पश्यन् अप्रमत्तः ॥ Mel प्रमादरहितः, यथा तेषां एकेन्द्रियादीनां विराधना न स्यान्न च तेषु पुनरुत्पत्तिर्भवति तथा परिव्रजे: संयमाध्वनि यायाः सुशिष्येति सूत्रार्थः ।।१३।। ial कथं परिव्रजेदित्याह - llel 6 foll lal ||s fel lell liall 16 min Education International For Personal & Private Use Only Page #423 -------------------------------------------------------------------------- ________________ Wel llroll roll उत्तराध्ययन सूत्रम् llol IIsl ३८१ Gll बहिआ उड्डमादाय, नावकंखे कयाइवि । पुव्वकम्मक्खयट्ठाए, इमं देहं समुद्धरे ।।१४।। 16|| क्षुल्लकनिम्रन्थीय हा नाम षष्ठव्याख्या - बहिर्भूतं संसारादिति गम्यते, ऊर्ध्वं सर्वोपरिस्थितमर्थान्मोक्षमादाय गृहीत्वा मयैतदर्थं यतितव्यमिति निश्चित्य ॥ मध्ययनम् नावकाङ्क्षद्विषयादिकं नाभिलषेत् कदाचिदपि उपसर्गपरीषहाकुलिततायामपि आस्तामन्यदा । एवञ्च सत्याकाङ्क्षाकारणं ॥ देहधारणमप्ययुक्तमित्याशङ्कापोहार्थमाह-पूर्वं पूर्वकालभावि यत्कर्म तत्क्षयार्थं इमं प्रत्यक्षं देहं समुद्धरेत् उचिताहारादिभिः परिपालयेत्, ॥ Moll तद्धारणस्य विशुद्धिहेतुत्वात्तत्पाते हि भवान्तरोत्पत्तावविरतिः स्यादुक्तञ्च - "सव्वत्थ संजमं संजमाओ अप्पाणमेव रक्खिज़ा । मुञ्चति ॥ Mell तिवायाओ, पुणो विसोही न याविरई ।।१।।" ततो निरभिष्वङ्गतया शरीरोद्धरणमपि कर्त्तव्यमिति सूत्रार्थः ।।१४ ।। देहपालने च ॥ निरभिष्वङ्गताविधिमाह - विगिंच कम्मुणो हेळं, कालकंखी परिव्वए । मायं पिंडस्स पाणस्स, कडं लभ्रूण भक्खए ।।१५।। व्याख्या - विविच्य पृथकृत्य कर्मणो ज्ञानावरणादेहेतुमुपादानकारणं मिथ्यात्वाविरत्यादिकं, कालमनुष्ठानावसरं काङ्क्षतीत्येवं शीलः ॥ is कालकाङ्क्षी परिव्रजेदिति प्राग्वत्, मात्रां यावत्या संयमनिर्वाहस्तावतीं ज्ञात्वेति शेषः, पिण्डस्य ओदनादेः, पानस्य च सौवीरादेः, कि 16 | खाद्यस्वाद्यानादानं तु यतेः प्रायस्तत्परिभोगासम्भवात्, कृतं स्वार्थमेव विहितं गृहस्थैरिति शेषः, प्रक्रमात् पिण्डादिकमेव लब्ध्वा प्राप्य ॥ MI भक्षयेदिति सूत्रार्थः ।। १५ ।। भुक्तशेषञ्च न दिनान्तरभुक्तये स्थाप्यमित्याह - Jell Isll llol llell llell ३८१ Isil llell For Personal & Private Use Only Page #424 -------------------------------------------------------------------------- ________________ ||७|| ||Gll उत्तराध्ययन- Gl सूत्रम् llel ३८२ loll Well lol llell सन्निहिं च न कुविजा, लेवमायाइ संजए । पक्खीपत्तं समादाय, निरविक्खो परिव्वए ।।१६।। III क्षुल्लकनिम्रन्थीय 8 नाम षष्ठव्याख्या – सन्निधिः समयोक्त्या दिनान्तरे भोजनार्थ भक्तादिस्थापनं तं न कुर्वीत, चः पूर्वापेक्षया समुच्चये, लेपमात्रया यावता पात्रं लिप्यते । IM तावन्तमपि सन्निधिं न कुर्यादास्तां बहुं, संयतो मुनिः, किमेवं पात्राद्युपकरणसन्निधिरपि न कर्तव्य इत्याह – 'पक्खीत्यादि' पक्षीव पक्षी, पात्रं ll MS पतद्ग्रहादिभाजनं, उपलक्षणत्वाच्छेषोपकरणञ्च समादाय गृहीत्वा निरपेक्षो निरभिलाषः परिव्रजेदयं भावः - यथा पक्षी पक्षसञ्चयमादाय याति ISll तथायमपि पात्रादिकमिति, ततश्च प्रत्यहमसंयमपलिमन्थभीरुत्वात् पात्रादिसत्रिधिकरणम् न दोषायेति सूत्रार्थः ।। १६ ।। कथं पुनर्निरपेक्षः ||७| 8 परिव्रजेदित्याह - एसणासमिओ लज्ज, गामे अणिअओ चरे । अप्पमत्तो पमत्तेहिं, पिंडवायं गवेसए ।।१७।। व्याख्या - एषणायामुद्गमोत्पादनग्रहणग्रासविषयायां समित उपयुक्त एषणासमितः, अनेन निरपेक्षत्वमुक्तं, 'लजूत्ति' लज्जा संयमस्तद्वान्, ग्रामे || I उपलक्षणत्वान्नगरादौ च अनियतवृत्तिश्चरेत् विहरेत्, अनेनापि निरपेक्षतैवोक्ता, चरंश्च किं कुर्वीतेत्याह-अप्रमत्तः सन् प्रमत्तेभ्यो गृहस्थेभ्यस्ते हि | M विषयादिसेवनासक्तत्वात्प्रमत्ता उच्यन्ते पिण्डपातं भिक्षां गवेषयदिति सूत्रार्थः ।।१७।। इत्थं संयमस्वरूपप्ररूपणद्वारा निर्ग्रन्थस्वरूपमुक्तं, न ISM चैतनिजमतिकल्पितमित्याह - ३८२ llell Isl Nell lell llel Jell lell in Education International For Personal & Private Use Only Page #425 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३८३ lel llel llel | एवं से उदाहु अण्णुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदंसणधरे । III क्षुल्लकनिर्ग्रन्थीय नाम षष्ठअरहा णायपुत्ते भयवं वेसालिए विआहिएत्ति बेमि ।।१८।। मध्ययनम् व्याख्या-एवमनेनप्रकारेण से' इति, सस्वामी'उदाहुत्ति'उदाहृतवान्उवाचेत्यर्थः । अनुत्तरज्ञानी सर्वोत्कृष्टज्ञानवान् । तथाऽनुत्तरं सर्वोत्कृष्टं ॥ Is पश्यतीत्यनुत्तरदर्शी ।सामान्यविशेषग्राहितयाचदर्शनज्ञानयोर्भेदः । यदाहुः- "जंसामण्णग्गहणं, दंसणमेअंविसेसिअंनाणंति" अनुत्तरे ज्ञानदर्शने ॥ ॥ युगपदुपयोगाभावेपि लब्धिरूपतया धारयतीत्यनुत्तरज्ञानदर्शनधरः । पूर्वविशेषणाभ्यां हि ज्ञानदर्शनयोरुपयोगस्य भिन्नकालतोक्ता, ला IIT ततश्चोपयोगवल्लब्धिद्वयमपि भिन्नकालं भावीति व्यामोहः कस्यचिन्माभूदत उक्तमनुत्तरज्ञानदर्शनधर इति न पोनरुक्तयं । अर्हन् तीर्थकरो, ज्ञात ॥ Mell उदारक्षत्रियः सचेह सिद्धार्थस्तत्पुत्रो ज्ञातपुत्रः श्रीवर्द्धमानजिनः, भगवान् समग्रेश्वर्यादिमान्, विशाला: शिष्या यशःप्रभृतयो वा गुणा विद्यन्तेयस्यस ॥ M6ll वैशालिकः, विआहिएत्ति' व्याख्याता सदेवमनुजासुरायांपर्षदिधर्मस्य कथयितेति सूत्रार्थः ।।१८।। इति ब्रवीमीति प्राग्वत् ।। इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराhol ध्ययनसूत्रवृत्तौ षष्ठमध्ययनं सम्पूर्णम् ।।६।। foll liell llel 16ll le ||6ll Illl ।। इति षष्ठमध्ययनं सम्पूर्णम् ।। ३८३ Iol WS ||sh || | ||Gll llell in Education International For Personal & Private Use Only Page #426 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३८४ ।।अथ औरभ्रीयनाम सप्तमाध्ययनम् ।। 6 औरभ्रीयनाम सप्तम।। ॐ ।। व्याख्यातं षष्टमध्ययनं साम्प्रतमौरभ्रीयाभिधं सप्तमं प्रस्तूयते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने निर्ग्रन्थत्वं उक्तं, तञ्च रसगृद्धेः मध्ययनम् foll परिहारादेव स्यात्, तत्परिहारस्तु विपक्षे दोषदर्शनात्तञ्च दृष्टान्तोपदर्शनद्वारा स्फुटं स्यादिति ॥ रसगृद्धिदोषदर्शकोरभ्रादिदृष्टान्तप्रतिपादकमिदमारभ्यते, इत्यनेन सम्बन्धनायातेऽस्मिन्नध्ययने दृष्टान्तपञ्चकं वाच्यं यदाह नियुक्तिकृत् - "उरब्भे' is कागिणि' अंबएअ ववहार सायरे चेव' ।। पंचेए दिटुंता, ओरब्भीअंमि अज्झयणे ।।१।।" तत्रादावुरभ्रदृष्टान्ताभिधायकमिदमादिसूत्रम् - 6 जहा एसं समुद्दिस्स, कोइ पोसिज्ज एलयं । ओअणं जवसं दिज्जा, पोसेजावि सयंगणे ।।१।। व्याख्या - यथेत्युदाहरणोपदर्शने, आदिश्यते विविधकार्येषु आज्ञाप्यते परिजनोऽस्मिन्नागत इत्यादेशः प्राघूर्णकस्तं समुद्दिश्य यथाऽसौ कि I समेष्यति समायातश्चैनं भोक्ष्यत इति विचिन्त्य कश्चित्परलोकनिरपेक्ष: पोषयेत् एलकमूरणकं, कथमित्याह - ओदनं भुक्तशेषं l i तद्योग्यशेषानोपलक्षणञ्चैतत् यवसं मुद्गमाषादि च दद्यात्तदग्रतो ढौकयेत्, पोषयेत्, पुनर्वचनमस्यादरख्यापनार्थं, अपिः सम्भावने, सम्भाव्यते हि IS कोप्येवंविधो गुरुकर्मेति, स्वकाङ्गणे स्वकीयगृहप्राङ्गणे, अन्यत्र हि नियुक्तः कदाचिन्नौदनादि ददातीति स्वकाङ्गण इत्युक्तमिति सूत्रार्थः ।।१।। * ततोऽसौ कीदृशो भवतीत्याह - ||ell le llel ३८४ Ifoll lain daction inclona For Personal & Private Use Only momwww.iainelibrary.org Page #427 -------------------------------------------------------------------------- ________________ lel Ifoll 16 ||oll Iall III ||ll ell उत्तराध्ययनतओ से पुढे परिवूढे, जायमेए महोदरे । पीणिए विउले देहे, आएसं परिकंखए ।।२।। ill औरभ्रीयनाम सूत्रम् सप्तम३८५ व्याख्या - तत इत्योदनादिभोजनात्स इत्युरभ्रः, पुष्ट उपचितमांसतया पुष्टिमान्, परिवृढः समर्थः, जातमेदा उपचितचतुर्थधातुः, अत एव का मध्ययनम् in महोदरो बृहज्जठरः, प्रीणितस्तर्पितो यथाकालमुपढौकिताहारादिभिरेव, विपुले विशाले देहे सति आदेशं परिकाङ्क्षतीव परिकाङ्क्षति । इह च isi उरभ्रार्भकस्य प्राघूर्णकाभिकाङ्क्षाभावेऽपि यदेवमुक्तं तदादेशयोग्योऽसौ जात इति जनैरुच्यमानत्वात्, तद्योग्यश्च तमिच्छतीत्युपचारादुच्यते, यथा | हि वरार्हा कनी वरमनिच्छन्त्यपि तमिच्छतीत्युच्यते, इति सूत्रार्थः ।।२।। ततश्च - जाव न एइ आएसे, ताव जीवइ से दुही । अह पत्तंमि आएसे, सीसं छित्तूण भुजइ ।।३।। व्याख्या - यावन्नेति न समायाति आदेशोऽतिथिस्तावजीवति प्राणान् धारयति स उरभ्रो दुःखी, वध्यमण्डनमिवास्यौदनादेरदनस्य । in दानं । अहेत्यादि-अथानन्तरं प्राप्ते आगते आदेशे शिरो मस्तकं छित्वा द्विधा विधाय भुज्यते तेनैव स्वामिना प्राघूर्णकयुक्तेनेति शेषः । अत्र sil चायं सम्प्रदायः - तथा हि नगरे क्वापि, गृहस्थः कोऽपि निष्क्रियः । उरभ्रबालकं कञ्चित्, पुपोषाऽतिथिहेतवे ।।१।। मुग्धत्वमञ्जुलाकारं, कृतकर्णावचूलकम् । स्नपिताङ्गं हरिद्रादि-रागालङ्कृतभूघनम् ।। २।। तञ्चातिपीनवपुषं, गृहाधिपतिबालकाः । क्रीडाप्रकारैर्विविधैः, क्रीडयाञ्चक्रुरन्वहम् ।।३।। (युग्मम्) Mol ||ll || lol Isl Mail ill ||७|| Isi lei leil Nell Ish Is ||5|| lll Itall in Education n ational For Personal & Private Use Only Page #428 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् औरभ्रीयनाम सप्तममध्ययनम् ३८६ ||oll III Isl is तञ्च दृष्ट्वा लाल्यमान-मुत्कोपः कोऽपि तर्णकः । विमुक्तं गोदुहा मात्रा, गोपितं न पपो पयः ।।४।। लिहती तं ततः स्नेहा-द्धेनु: पप्रच्छ वत्सकम् । कुतो हेतोरिदं दुग्धं, न पिबस्यद्य नन्दन ! ।।५।। सोऽवादीद्भोजन रम्यैः, सर्वेऽस्मत्स्वामिनन्दनाः । उरभ्रं पोषयन्त्येनं, लालयन्ति च पुत्रवत् ।।६।। मन्दभाग्याय मह्यं तु, न काले पाययन्त्यपः । न च यच्छन्ति पूर्णानि, शुष्काण्यपि तृणान्यहो ! ।।७।। पतिभेदेन तन्मात-मनो मे दूयते भृशम् ! । अत एव च न क्षीर-मद्य सद्यः पिबाम्यहम् ।।८।। तच्छ्रुत्वा गोर्जगी वत्स !, किमत्रार्थे विषीदसि ? । उरभ्रपोषणं ह्येत-दातुरार्पणसन्निभम् ।।९।। रोगिणाऽभ्यर्थ्यमानं हि, निश्चितासन्नमृत्युना । यथा पथ्यमपथ्यं वा, सर्वं तस्मै प्रदीयते ।।१०।। ज्ञेयं वत्स ! तथैवेद-मुरभ्रस्यापि पोषणम् । लप्स्यते नियतं मृत्यु-मागतेऽभ्यागते ह्यसौ ।।११।। शुष्कस्तोकतृणावाप्ति-रप्यसौ शोभना ततः । उपद्रवविनिर्मुक्तैः, सुचिरं जीव्यते यया ।।१२।। जनन्येत्युदित: प्रेम्णा, तर्णकः स्तन्यमापिबत् । प्राघूर्णकाः समाजग्मु-स्तत्स्वामिसदनेऽन्यदा ।। १३ ।। तमुरभ्रं ततो हत्वा, गृहेशस्तानभोजयत् । निघ्नन्ति हि परान् स्वल्पा-यापि स्वार्थाय निर्दयाः ! ।।१४ ।। तञ्च दृष्ट्वा हन्यमान-ममानं भीतमानसः । नापान्मातुः पयः साय-मायाताया: स तर्णकः ।।१५।। दुग्धापाननिदानं च, पृष्टो मात्राऽब्रवीदिति । मातरद्य कुतोप्यत्रा-ऽऽययुः प्राघूर्णका घनाः ।।१६।। lel Isll lsil Isll sil 16ll 16 I Isil lal in Education International For Personal & Private Use Only Page #429 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् 6 सप्तम ३८७ leel llell Isll ||sil ||sil llol ततो व्यात्ताननः कृष्ट-जिह्वाग्रो विह्वलेक्षणः । हतोऽस्मत्स्वामिना दीनः, स मेषो विस्वरं रसन् ! ।।१७।। ill औरभ्रीयनाम तां दशां तस्य दृष्ट्वाहं, न पयः पातुमुत्सहे । भवन्ति मृदुचित्ता हि, परदुःखेन दुःखिता ! ।।१८।। मध्ययनम् धेनुर्जगौ सुत ! तदैव मया तवोक्त-मूर्णायुपोषणमिहातुरदानदेश्यम् । तत्तस्य दुःखमपहाय धृति विधाय, मां प्रश्रुतामनुगृहाण गृहाण दुग्धम् ।।१९।। इत्युरभ्र दृष्टान्त इति सूत्रार्थः ।।३।। एवं दृष्टान्तमुक्त्वा तमेवानुवदन् दार्टान्तिकयोजनामाह - जहा खलु से उरब्भे, आएसाए समीहिए । एवं बाले अहम्मिट्टे, ईहइ नरयाउअं ।। ४।। व्याख्या - यथा येन प्रकारेण खलु निश्चये स इति पूर्वोक्तस्वरूप उरभ्र आदेशाय प्राघूर्णकार्थं समीहितोऽसावादेशाय भावीति कल्पितः सन् l आदेशं परिकाङ्क्षतीत्यनुवर्तते, एवमनेनैव न्यायेन बालो मूढः, अधर्मः पापमिष्टो यस्यासौ अधर्मेष्टः, यद्वा अतिशयेनाधर्मोऽधर्मिष्टः, ईहते वाञ्छति तदनुकूलाचरणेन नरकायुष्कं नरकजीवितमिति सूत्रार्थः ।। ४ ।। उक्तमेवार्थं प्रपञ्चयन् सूत्रत्रयमाह - हिंसे बाले मुसावाई, अद्धाणंमि विलोवए । अन्नऽदत्तहरे तेणे, माई कनु हरे सढो ।।५।। इत्थीविसयगिद्धे अ, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवूढे परं दमे ।।६।। अयकक्करभोई अ, तुंदिल्ले चिअलोहिए । आउअं नरए कंखे, जहाएसं व एलए ।।७।। ३८७ liall Mail Mell Isil Well 16ll Noll lloll Nell Moll Hall Jan Education international For Personal & Private Use Only Page #430 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३८८ lls सप्तम IN व्याख्या - हिंस्त्रः स्वभावत एव प्राणिघातकः, बालोऽज्ञः, मृषावादी असत्यभाषकः, अध्वनि मार्गे व्रजतो जनानिति शेषः, विविधं ॥ औरभ्रीयनाम ॥ सर्वस्वहरणादिना लुम्पतीति विलोपकः, अन्यैरदत्तं हरतीति अन्यादत्तहरः, स्तेनो ग्रामपुरादिषु चौर्येण कल्पितवृत्तिः, मायी वञ्चनैकचित्तः, 'कं नु । मध्ययनम् ॥ हरेत्ति' कमिति कस्यार्थं नु वितर्के हरिष्यामीत्यध्यवसायी कत्रुहरः, शठो वक्राचारः ।।५।। स्त्रीषु विषयेषु च गृद्धः, चः समुञ्चये, महानपरिमित ! Is आरम्भो भूरिजन्तूपमर्दको व्यापारः परिग्रहश्च धनधान्यादिसञ्चयो यस्य स तथा, भुञ्जानः खादन् सुरां मद्यं मांस, परिवृढः पुष्टमांसशोणिततया ll नानाक्रियासमर्थः, अत एव परन्दमोऽन्येषां दमयिता ।।६।। अजस्य छागस्य कर्करं यद्भक्ष्यमाणं कर्करायते तछेह प्रस्तावादतिपक्वं मांसं 6 तद्धोजी, अत एव तुन्दिलो बृहज्जठरः, चितलोहितः पुष्टशोणितः, शेषधातूपचयोपलक्षणमेतत्, आयुर्जीवितं नरके सीमन्तकादौ काङ्क्षतीव डा M6l काङ्क्षति, तद्योग्यकर्मारम्भितया कमिव क इवेत्याह - 'जहा एस व एलएत्ति' आदेशमिव यथा एडकः प्रोक्तरूपः । इह च हिंसेत्यादिना कि का सार्धश्लोकद्वयेनारम्भरसगृद्धी प्रोक्ते, आउअमित्यादिना श्लोकार्थेन तु दुर्गतिप्राप्तिरूपोपाय उक्त इति सूत्रत्रयार्थः ।।७।। अथ साक्षादेहिकापायं ॥ 1. सूत्रद्वयेनाह - आसणं सयणं जाणं, वित्तं कामे अ भुंजिआ । दुस्साहडं धणं हिञ्चा, बहु संचिणिआ रयं ।।८।। Insi Is || तओ कम्मगुरू जंतू, पचप्पन्नपरायणे । अएव्व आगयाएसे, मरणंतंमि सोअई ।।९।। व्याख्या - आसनं, शयनं, यानं वाहनं, वित्तं, कामांश्च शब्दादीन्, भुक्त्वोपभुज्य, दुःखेन संह्रियते मील्यते इति दुःसंहतं धनं हित्वा le iel Ioll ||oll || 161 HIN Isl liell Isil liol Jan Eco For Personal Private Use Only W ww.jainelibrary.org Page #431 -------------------------------------------------------------------------- ________________ Isll उत्तराध्ययन सूत्रम् ३८९ hell 116ll llll ॥ द्यूताद्यसययेन, बहु प्रभूतं सञ्चित्योपाय॑ रजोऽष्टप्रकारं कर्म ।।८।। ततः कर्मसञ्चयानन्तरं कर्मगुरुः कर्मभारितो जन्तुः, प्रत्युत्पन्नं वर्तमानं तस्मिन् ॥ औरभ्रीयनाम सप्तम16 परायणस्तत्परः प्रत्युत्पत्रपरायणः । "एतावानेव लोकोऽयं यावानिन्द्रियगोचरः" इति नास्तिकमतानुसारितया परलोकनिरपेक्ष इत्यर्थः ।। मध्ययनम् is 'अएव्वत्ति' अजः पशुः स चेह प्रक्रमादुरभ्रस्तद्वत् । 'आगयाएसेत्ति' सूत्रत्वात् आदेशे प्राघुर्णके आगते सति, अनेन l " प्रपञ्चितवेदिविनेयानुग्रहायोक्तमप्युरभ्रदृष्टान्तं स्मारयति, किमित्याह-मरणरूपः अन्तः अवसानं मरणान्तस्तस्मिन् शोचति । अयं भावः - ॥ MS|| यथाऽऽदेशे समागते उरभ्रः शोचति तथाऽयमपि, धिग्मां ! विषयव्यामोहितमतिमुपार्जितगुरुकर्माणं ! हा ! क्वेदानीं मया गन्तव्यमित्यादि प्रलापतः । ॥ खिद्यते, नास्तिकस्यापि प्रायस्तदा शोकसम्भवादिति सूत्रद्वयार्थः ।।९।। ऐहिकमपायमुक्त्वा पारभविकमाह - Mali तओ आउपरिक्खिणे, चुआ देहा विहिंसगा । आसुरीअं दिसं बाला, गच्छंति अवसा तमं ।।१०।। व्याख्या - ततः शोचनान्तरं 'आउत्ति' आयुषि तद्भवसम्बन्धिनि जीविते परिक्षीणे सर्वथा क्षयगते च्युतो भ्रष्टो देहाद्विहिंसको विविधैः । Mail ॥ प्रकारैः प्राणिघातकः 'आसुरीअंति' असुरा रौद्रकर्मकर्मठास्तेषामियं आसुरी तां दिशं भावदिशं नरकगतिमित्यर्थः, बालो अज्ञो गच्छति अवशः । परवशः, सर्वत्र बहुवचननिर्देशस्तु एक एव नैतादृशः किन्तु भूयांस इति सूचनार्थं, 'तमंति' तमोयुक्तां गतिविशेषणञ्चैतत्, यदुक्तंM निग्गंधयारतमसा, ववगयगहचंदसूरणक्खत्ता । निरया अणंत विअणा, पणट्ठसद्दाइविसया य ।।१।। इति सूत्रार्थः ।।१०।। सम्प्रति ॥ is काकिण्याम्रदृष्टान्तद्वयमाह - ||७|| Mell le Heall Rel Isll ३८९ 16ll Ilall 1151 llsil ||sil llell Hell in Education For Personal & Private Use Only Balww.iainelibrary.org Page #432 -------------------------------------------------------------------------- ________________ Poll उत्तराध्ययन सूत्रम् ३९० Isll Jell llell Ioll | औरभ्रीयनाम सप्तममध्ययनम् || lein lil Isil leil Ioll lish Isil ||६|| Isl जहा कागणिए हेर्ड, सहस्सं हारए नरो । अपत्थं अंबगं भुञ्चा, राया रजं तु हारए ।।११।। व्याख्या - यथेति दृष्टान्तोपदर्शने काकिण्या रूपकाशीतितमभागरूपायाः 'हेउंति' हेतोः कारणात्सहस्रं दशशतात्मकं दीनाराणामिति गम्यते, हारयेन्नरः पुमान् । इहासो सम्प्रदायः - तथा हि दुर्गत: कोऽपि, भ्रामं भ्रामं महीतले । उपायैर्विविधैर्निष्क-सहस्रं समुपार्जयत् ।।१।। ववले सह सार्थेन, तदादाय गृहं प्रति । जन्मभूमिर्जन्मिनां हि, नान्यदेशेऽपि विस्मरेत् ।।२।। विधाय काकिणीरेक-रूपकस्य स चाध्वनि । एकैकां काकिणीं नित्यं, व्ययतिस्माऽशनादिना ।।३।। अन्यदा काकिणीमेका, विस्मार्य क्वापि सोऽचलत् । दूरंगतश्च तां स्मृत्वा, चेतसीति व्यचिन्तयत् ।। ४ ।। काकिण्येकावशिष्टा मे, विस्मृता भोजनास्पदे । इतस्तृतीयदिवसे, लप्स्ये चाहं गृहं निजम् ।।५।। तदेककाकिणीहेतो-रन्यरूपकभेदनम् । प्रातर्भावीति तामेव, व्याघुट्य द्रुतमानये ।।६।। ध्यात्वेति क्वापि सङ्गोप्य, स द्रव्यनकुलं द्रुतम् । न्यवतिष्ट विमूढा हि, स्वल्पार्थं भूरिहारिणः ! ।।७।। गोप्यमानश्च तं द्रव्य-नकुलं कोऽपि दृष्टवान् । तस्मिन् गते तु तं हत्वा, ततस्तूर्णं स नष्टवान् ।।८।। सोऽथ तद्विस्मृतिस्थान-मवाप्तो दुःस्थपूरुषः । तत्रागतेन केनापि, हतां न प्राप काकिणीम् ।।९।। ततोऽसौ द्रव्यनकुल-स्थापनस्थानमागतः । नापश्यत्तत्र तमपि, धूर्तधाम्नीव सूनृतम् ।।१०।। sil lirail ||sil llell llol | llel llsil lol ३९० Jel in Ecole Isl ill wherw.jainelibrary.org For Personal Private Use Only Page #433 -------------------------------------------------------------------------- ________________ || ||all Wai उत्तराध्ययनकृच्छ्राल्लब्धे ततस्तस्मिन्, धने नष्टे स निर्धनः । प्राप्तप्रणष्टनयन, इवोचैर्दुःखमासदत् ।।११।। M&औरभ्रीयनाम सूत्रम् सप्तमततः स दुःखातिशयाद्विमूढमना निजं धाम जगाम निःस्व: । अल्पस्य हेतोर्बहुहारितं स्वं, निनिन्द चाऽऽपत्तटिनीनिमग्नः ।।१२।। इति ३९१ मध्ययनम् in काकिणीदृष्टान्तः । Ins तथा 'अपत्थंति' अपथ्यमाम्रफलं भुक्त्वा राजा राज्यं नृपत्वं तुरवधारणे भिन्नक्रमश्च ततो हारयेदेव, सम्भवत्येव हि तस्यापथ्यभोजिनो राज्यहारणमित्यक्षरार्थः, भावार्थस्तु सम्प्रदायादवसेयः, स चायम् - Nell तथा हि पार्थिवः कोऽपि, सहकारफलप्रियः । बहूनि बुभुजे तानि, रसनारसलोलुपः ।।१।। तेभ्योऽजीर्णमभूत्तस्य, ततो जज्ञे विसूचिका । अजीर्णं खलुः सर्वेषां, रोगाणामादिकारणम् ।।२।। ततस्तं विविधोपायै-रचिकित्संश्चिकित्सकाः, । नीरोगत्वे च जाते ते, प्रोचुरेवं महीपतिम् ।।३।। रोगोयमधुनास्माभिः, शमितोपि कथञ्चन । पुनश्चुतफलास्वादे, भावी मृत्युप्रदो द्रुतम् ।।४।। तैरित्युक्तो नृपो दध्यौ, सत्सु माकन्दशाखिषु । नाहं शक्ष्यामि हातुं तत्-फलानि रसलम्पटः ।।५।। ध्यात्वेत्यच्छेदयत्सर्वा-न्माकन्दान् विषये निजे । आत्महेतोविमूढा हि, बहूनामुपघातकाः ! ।।६।। अन्यदा प्राभृतायाती, द्वावश्वौ वक्रशिक्षितौ । आरुह्य भूपसचिवौ, वाहकेल्यां प्रजग्मतुः ।।७।। ||oll वल्गाकर्षणतस्तूर्णं, चलन्तौ च वाजिनौ । अरण्यं निन्यतुर्देश-मुल्लध्य नृपमन्त्रिणी ।।८।। 161 ||जा Isl lol Ill ||51 ३९१ ||oll llel lel Jain Education interna For Personal & Private Use Only Page #434 -------------------------------------------------------------------------- ________________ Wom foll 115 Mel Poll उत्तराध्ययनतयोश्च श्रान्तयोस्तत्र, स्वयं संस्थितयोर्नृपः । उत्तीर्य धीसखसखः', प्रविशत्क्वापि कानने ।।९।। | औरभ्रीयनाम सूत्रम् ॥6 सप्तमMell ३९२ वार्यमाणोप्यमात्येन, तत्र चूततरोस्तले । निषद्य पक्वपतिता-न्यस्पृशत्तत्फलानि सः ।।१०।। मध्ययनम् तानि चादाय जिघ्रन्तं, मन्त्रीत्यूचे महीधवम् । अपथ्याहारतो जन्तु-विनश्यति विषादिव ।।११।। तद्दर्शनं स्पर्शनञ्चा-घ्राणञ्चैषां न तेऽर्हति । स्त्रीणामिवैषां स्पर्शादी, मनःस्थैर्य हि नो भवेत् ।।१२।। ilsil ilsil स्थैर्याभावे च भोगोऽपि, स्यादेषां जीवितापहः । तत्किम्पाकफलानीव, त्याज्यान्येतान्यपि प्रभो ! ।।१३।। Isl तेनेत्युक्तोऽपि को दोष: ?, स्यादेभिरिति चिन्तयन् । बुभुजे तानि भूपो हि, दुस्त्यजा रसगृद्धता ! ।।१४।। Moll oll सुप्तसिंह इव दण्डघट्टना-दुत्थितो लघु ततः फलाशनात् । आमयः स नृपतिं व्यनाशय-न ह्यपथ्यनिघस: शुभावहः ।।१९।। इत्यपथ्याम्रफलाशने नृपदृष्टान्त इति सूत्रार्थः ।। ११।। एवं दृष्टान्तद्वयमभिधाय दान्तिकयोजनामाह - Moll Poll एवं माणुस्सगा कामा, देवकामाणमंतिए । सहस्सगुणिआ भुजो, आउं कामा य दिब्विआ ।।१२।। sil व्याख्या - एवमिति काकिण्याम्रकसदृशा मनुष्याणाममी मानुष्यका: कामा विषया देवकामानामन्तिके समीपे किमित्येवमत आहell सहस्रगुणिता: सहस्रलक्षणेन गुणकारेण गुणिता दिव्यकामा इति सम्बन्धः, भूयो बहून् वारान् मनुष्यायुः कामापेक्षया इति शेषः, आयुर्जीवितं । luoll१. मंत्रिसहितः ।। llol ||७ ३९२ ||७|| || Jel lel lifoll ell leu in Education International For Personal & Private Use Only Mollisinesbrary.org Page #435 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३९३ Mel MB कामाश्च शब्दादयो दिविभवा दिव्यास्त एव दिव्यका अनेन चैतेषामतिभूयस्त्वं सूचयन् कार्षापणसहस्रराज्यतुल्यतामाह । इह च पूर्व औरभ्रीयनाम 'देवकामाणमंतिएत्ति' काममात्रोपादानेऽपि 'आउं कामा य दिब्विआ' इत्यत्र यदायुषोप्यादानं तत्तत्रत्यायुष्कादीनामपि सप्तम मध्ययनम् ॥ मनुष्यजीविताद्यपेक्षयातिभूयस्त्वख्यापनार्थमिति सूत्रार्थः ।। १२ ।। मनुष्यकामानामेव काकिण्याम्रफलोपमतां भावयितुमाह - अणेगवासानउआ, जा सा पण्णवओ ठिई । जाणि जीअंति दुम्मेहा, ऊणे वाससयाऊए ।।१३।। व्याख्या - अनेकानि बहूनि तानि चेहासङ्ख्येयानि वर्षाणां वत्सराणां नयुतानि सङ्ख्याविशेषा अनेकवर्षनयुतानि, & प्राकृतत्वात्सकारस्याकारः । नयुतानयनोपायस्त्वयं - "चतुरशीतिवर्षलक्षा पूर्वाङ्ग, तञ्च पूर्वाङ्गेन गुणितं पूर्वं । पूर्वं चतुरशीतिलक्षाहतं नयुताङ्गं, नयुताङ्गमपि चतुरशीतिलक्षाहतं नयुतमिति ।" का नामैवमुच्यते इत्याह – 'जा सेति' प्रज्ञापकः शिष्यान् प्रत्याह - या सा भवतामस्माकञ्च । प्रतीता । 'पण्णवओत्ति' प्रकृष्टं ज्ञानं प्रज्ञा सा विद्यते यस्यासौ प्रज्ञावान्, न च क्रियाविकलं ज्ञानं प्रकृष्टं स्यादिति प्रज्ञाशब्देन क्रियाप्याक्षिप्यते, ततश्च | प्रज्ञावतो ज्ञानक्रियावतः स्थितिर्देवभवायुर्लक्षणा अधिकृतत्वाद्दिव्यकामाश्च भवन्तीति शेषः, यान्यनेकवर्षनयुतानि दिव्यस्थितेर्दिव्यकामानां च | M विषयभूतानि जीयन्ते हारयन्ति तद्धेतुभूतानुष्ठानाकरणेनेति भावः । दुर्मेधसो दुर्मतयो विषयविवशाः प्राणिन इति गम्यते, क्व पुनस्तानि l हारयन्तीत्याह-ऊने वर्षशतायुषि, प्रभूते ह्यायुषि प्रमादादेकवारं हारितान्यपि पुनरय॑न्ते, अस्मिंस्तु सक्षिप्तायुष्येकदापि हारितानि हारितान्येव, foll 6 श्रीवीरस्वामितीर्थे च प्रायो न्यूनवर्षशतायुषः एव प्राणिन इत्येवमुच्यते । अयं चेह समुदायार्थः, गुरुः शिष्यानुद्दिश्योपदिशति, असङ्ख्यवर्षनयुतानि | is कोऽर्थः पल्योपमसागरोपमाणि ज्ञानक्रियावतो मुनेर्देवलोकेषु स्थिति: प्रक्रमात्कामाश्च सर्वोत्कृष्टा भवन्तीत्यस्माकं जिनवचः श्रद्दधतां ३९३ 11 II Ill 61 Jan Education in For Personal & Private Use Only Page #436 -------------------------------------------------------------------------- ________________ llell lifall foll ||ला lel उत्तराध्ययन-सा प्रतीतमेवास्ति । दुर्मेधसस्तु इहत्ये स्वल्पायुषि तुच्छकामभोगेषु लोलुपा धर्माकरणेन तां स्थिति तान् कामांश्च हारयन्तीति । दृष्टान्तदान्तिकयोजना Mol औरभ्रीयनाम सूत्रम् M त्वेवं, मनुष्याणामायुर्विषयाश्चातिस्वल्पतया काकिण्याम्रफलोपमाः, सुराणामायुः कामाश्चातिप्रचुरतया कार्षापणसहस्रराज्यतुल्यास्ततो यथा द्रमको सप्तम३९४ ॥ राजा वा काकिण्याम्रफलकृते कार्षापणसहस्रं राज्यं च हारितवानेवमेतेऽपि दुर्धियोऽल्पतरमनुष्यायुः कामार्थ प्रभूतान् देवायुः कामान् हारयन्तीति । मध्ययनम् सूत्रार्थः ।।१३।। सम्प्रति व्यवहारोदाहरणमाह - Nell जहा य तिण्णि वण्णिआ, मूलं चित्तूण निग्गया । एगोत्थ लहए लाभं, एगो मूलेण आगओ ।।१४।। ||oll व्याख्या - यथेति निदर्शनोपनिदर्शने, चशब्दः पूर्वोक्तदृष्टान्तापेक्षया समुञ्चये, त्रयो वणिजः मूलं नीवीं गृहीत्वा निर्गताः स्वस्थानात् il स्थानान्तरं प्रति प्रस्थिता इष्टस्थानं गताच, तत्र च गतानामेको वाणिज्यकलाकलितः, अत्र एतेषु मध्ये लभते लाभं विशिष्टद्रव्योपचयात्मकं, एकस्तेष्वेवाऽन्यतरो यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः स मूलधनेन यावद्गृहानीतं तावतैवोपलक्षित आगतः स्वस्थान प्राप इति सूत्रार्थः ।। १४।। तथा - एगो मूलंपि हारित्ता, आगओ तत्थ वाणिओ । ववहारे उवमा एसा, एवं धम्मे विआणह ।।१५।। व्याख्या - एकोऽन्यतरः प्रमादपरो द्यूतमद्यादिष्वत्यन्तमासक्त: मूलमपि हारयित्वा नाशयित्वा आगतः प्राप्तः स्वस्थानमिति शेषः, तत्र तेषु । लि| मध्ये वणिगेव वाणिजः, अत्र च सम्प्रदाय: - IIsl llel sil llell Isll ||Gll llol IISM ||oll Nell 16ll ३९४ llelll Isil Isil Jain Education intentional For Personal & Private Use Only Madamiainelibrary.org Page #437 -------------------------------------------------------------------------- ________________ all उत्तराध्ययन सूत्रम् ३९५ Isl ला औरभ्रीयनाम 16 सप्तम मध्ययनम् ||61 llel foll lel Mell IMoll llol || Isil llsil 16 || तथा हि पुर्यां क्वाप्येको, बभूवेभ्यो महाधनः । सम्प्राप्तयौवनास्तस्य, जज्ञिरे नन्दनास्त्रयः ।।१।। तेषां सहस्रं दीनारान्, दत्वा प्रत्येकमेकदा । तद्भाग्यादिपरीक्षार्थ-मित्युवाच स नैगमः ।।२।। गत्वा पृथक् पुरीवित्ते-नेयता व्यवहत्य च । कालेनैतावताऽऽगम्यं, युष्माभिः सकलैरिह ।।३।। ततस्ते तद्धनं लात्वा, गत्वा चान्यान्यनीवृति । पृथक् पृथक् पत्तनेषु, तस्थुः सुस्थितचेतसः ।।४।। तेष्वेकोऽचिन्तयत् प्रेषीत्, परीक्षार्थं पिता हि नः । तोषणीयः स तद्भूरि-धनोपार्जनया मया ।।५।। चञ्चापुरुषकल्पो हि, पुमर्थासाधकः पुमान् । पुमर्थेषु च सर्वेषु, प्रधानं गृहिणां धनम् ।।६।। तदुपार्जनयोग्यं च, वयो मे वर्त्ततेऽधुना । द्वितीयमेव हि वयो, द्रविणोपार्जने क्षमम् ।।७।। यदुक्तं - "प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ? ।।८।।" विमृश्येति द्यूतमद्य-वेश्यादि व्यसनोज्झितः । यथोचितं व्ययन् वित्त-मदनाच्छादनादिना ।।९।। व्यापार विविधं कुर्वन्, 'अनर्वाणं स वाणिजः । उपार्जयद्बहु द्रव्यं, व्यापारो हि सुरद्रुमः ।।१०।। द्वितीयोऽचिन्तयद्वित्त-मस्ति भूयस्तरं हि नः । विनार्जनां भुज्यमानं, किन्तु तत्क्षीयते क्षणात् ।।११।। तन्मया रक्षता मूलं, भोक्तव्यं धनमर्जितम् । ध्यात्वेति नातिभूयांसं, स वाणिज्योद्यम व्यधात् ।।१२।। 16 isi ils lls ||6|| is Isl I6ll ला lifell 18 Isl lifal Iell १. उत्तमम् । ३२ ||ll Fell Isll Isl Jan Education international For Personal & Private Use Only Page #438 -------------------------------------------------------------------------- ________________ ||७|| |all उत्तराध्ययन सूत्रम् llel lifell ३९६ llel ||oll Hall all ||sil lifoll Well विशिष्टाहारवसन-गन्धमाल्यविभूषणैः । व्ययति स्माऽखिलं वित्तं, स च नित्यमुपार्जितम् ।।१३।। is औरभ्रीयनाम सप्तमदध्यौ तृतीयो दुर्बुद्धिः, सङ्ख्यातुमपि दुःशकम् । पर्याप्तमस्ति नो गेहे, वित्तं वारीव वारिधी ।।१४।। मध्ययनम् तथापि वार्धकाढद्धो, वर्धमानस्पृहाकुलः । सुदूरे प्राहिणोदस्मा-नपस्मारो गुणानिव ।।१५।। तद्रव्योपार्जनोपायान्, हित्वा सङ्क्लेशकारकान् । भोक्ष्येऽहं नीविकावित्त-मेव वह्निरिवेन्धनम् ।।१६।। ध्यात्वेति तद्धनं द्यूत-वेश्यामद्यामिषादिभिः । गन्धमाल्याङ्गरागैश्चा-चिरात्सर्वं व्यनाशयत् ।।१७।। अथो यथोक्तकालान्ते, ते त्रयः स्वगृहं ययुः । तेष्वाद्यं तत्पिता तुष्टः, सर्वस्वस्वामिनं व्यधात् ।।१८।। द्वितीयं तु सुतं गेह-व्यापारेषु नियुक्तवान् । स चानादि सुखं लेभे, न तु श्रीकीर्तिगौरवम् ।।१९।। छिन्नमूलं तृतीयं तु, स्वसौधानिरकाशयत् । स च भूयस्तरं दुःखं, लेभेऽन्यप्रेष्यतादिभिः ।।२०।। केप्याहुर्वणिजोऽभूवं-स्त्रयो वाणिज्यतत्पराः । तेष्वेको भाग्यवान् लब्ध-लाभोऽमोदत बन्धुयुक् ।। २१।। लाभव्ययी मूलयुतोऽपरस्तु, बभूव भूयो व्यवहर्तुमुत्कः । लाभं विना मूलधनोपभोगी, लेभे तृतीयस्तु भुजिष्यभावम् ।।२२।। इति वणिकत्रयदृष्टान्तः । ||ll अथ दृष्टान्तोपनयप्रस्तावकं सूत्रपश्चार्धमनुस्रियते, व्यवहारे व्यापारे उपमा एषाऽनन्तरोक्ता, एवं वक्ष्यमाणन्यायेन धर्म धर्मविषये एनामेवोपमा विजानीतेति सूत्रार्थः ।।१५।। कथमित्याह - liell lell llell llel lell Isl || liall Mall llell alll ||sil ||ll lion llol loll ३९६ leel Jan Education internation For Personal & Private Use Only Page #439 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३९७ 116ll lel ||Gll || ||sil माणुसत्तं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ।।१६।। | औरभ्रीयनाम सप्तमव्याख्या - मानुषत्वं मनुजजन्म भवेन्मूलमिव मूलं, स्वर्गापवर्गाद्युत्तरोत्तरलाभहेतुत्वात् । तथा लाभ इव लाभो नरजन्मापेक्षया ॥ मध्ययनम् ॥ विषयसुखादिभिर्विशिष्टत्वाद्देवगतिर्देवत्वावाप्तिर्भवेत्, मूलच्छेदेन नरगतिहान्यात्मकेन जीवानां नारकत्वं च ध्रुवं निश्चितं इदमिह पारम्पर्यम् – “यथा 16 केपि त्रयः संसारिणो जीवा नरत्वं प्राप्ताः, तेष्वेको मार्दवार्जवादिगुणाढ्यो मध्यमारम्भपरिग्रहवान् मृत्वा मूलरक्षकवणिग्वत् कार्षापणसहस्रस्थानीयं isi नृत्वमेव लेभे । द्वितीयस्तु सम्यक्त्वचारित्रादिगुणान्वितः सरागसंयमाल्लब्धलाभवणिग्वल्लाभतुल्यां देवगति प्राप्तः । तृतीयस्तु || हिंसामृषावादादिसावद्ययोगयुक्तश्छिन्नमूलवणिग्वत् मूलच्छेददेश्यां नरकतिर्यग्गतिमाससादेति सूत्रार्थः ।।१६।। मूलच्छेदमेव स्पष्टयति - दुहओ गइ बालस्स, आवई वहमूलिआ । देवत्तं माणुसत्तं च, जं जिए लोलया सढे ।।१७।। __ व्याख्या - 'दुहओत्ति' द्विधा गतिः प्रक्रमानरकगतितिर्यग्गतिरूपा बालस्य रागद्वेषाकुलस्य स्यादिति गम्यते । तत्र च गतस्य 'आवइत्ति' is आपत् स्यात्, सा च कीदृशीत्याह-वधस्ताडनं मूलमादिर्यस्याः सा तथा, मूलशब्दाच छेदभेदभारारोपणादिपरिग्रहः । लभन्ते हि प्राणिनो MS नरकतिर्यक्षु विविधा वधाद्यापदः, किमित्येवमत आह-देवत्वं मानुषत्वं च यजितोपहारित: 'लोलया सढेत्ति' लोलता मांसादिलाम्पट्यं ला MII तद्योगाजीवोपि लोलतेत्युक्तः, शठो विश्वस्तजनवञ्चकः, इह लोलताशब्देन पञ्चेन्द्रियवधादिकमुपलक्षते, ततोऽनेन नरकहेतुरुक्तः, यदुक्तं - 16 1101 Ill ller Mein Isl ३९७ sil MAA Islil Jain Education intentional For Personal & Private Use Only Ma m tiainelibrary.org Page #440 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ३९८ ||sil or "महारंभयाए महापरिग्गहियाए कुणिमाहारेणं पंचिंदिअवहेणं जीवा निरयाउअंनिअच्छंतित्ति" शठ इत्यनेन तु शाठ्यमुक्तं, त तिर्यग्गतिहेतुः, 6 औरभ्रीयनाम 6यदाहुः – “तिरिआउ गूढहिअओ, सढो ससल्लो समजिणइत्ति" अयं चात्र भावार्थ: – यतोऽयं बालो नरकतिर्यग्गतिहेतुभ्यां लोलताशाठ्याभ्यां सप्तम|| मध्ययनम् का देवत्वनरत्वे हारितस्ततोऽस्य द्विविधैव गति: सम्भवतीति सूत्रार्थः ।।१७।। पुनर्मूलच्छेदमेव स्पष्टयति - Isl ||७| तओ जिए सई होइ, दुविहं दुग्गइं गए । दुल्लहा तस्स उम्मग्गा, अद्धाए सुचिरादवि ।।१८।। ||sh व्याख्या - ततो देवत्वनरत्वाभावात् 'जिएत्ति' सर्वं वाक्यं सावधारणमिति न्यायाजित एव हारित एव 'सइंति' सदा भवति द्विविधां M नरकतिर्यगपां दुर्गतिं गतः, कुतश्चैवं ? यतो दुर्लभा तस्य बालस्य 'उमग्गत्ति' सूत्रत्वादुन्मजा नरकतिर्यग्गतिनिर्गमनरूपा ॥६॥ अद्धायामनागतकाले सुचिरादपि प्रभूतायामपि बाहुल्यापेक्षया चैवमुक्तं, अन्यथा हि केचिदेकभवेनैव तत उद्धृत्य मुक्तिमपि लभन्त इति MM सूत्रार्थः ।। १८ ।। इत्थं पश्चानुपूर्व्या मूलहारिणि पूर्वमुपनयमुपदर्श्य मूलप्रवेशिनि तदुपदर्शनायाह - एवं जिअं सपेहाए, तुलिआ बालं च पंडिअं । मूलिअंते पवेसंति, माणुसं जोणिमिति जे ।।१९।। व्याख्या - एवं उक्तनीत्या जितं देवत्वनरत्वे हारितं बालं 'सपेहाएत्ति' सम्प्रेक्ष्य सम्यगालोच्य, तथा तोलयित्वा गुणदोषवत्तया परिभाव्य बालं । पण्डितं च मौलिकं मूलधनं ते मूलप्रवेशकवणिक्सदृशाः प्रवेशयन्ति ये मानुषां योनिमायान्ति, बालत्वं त्यक्त्वा तदुचितपाण्डित्यासेवनादिति का सूत्रार्थः ।।१९।। कथं मनुष्ययोनिमायान्तीत्याह - Isll llol Isll ३९८ IIsl ||sil in Econ For Personal Private Use Only Page #441 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ३९९ जेसिं तु विउला सिख्खा, मूलिअं ते अइत्थिआ । सीलवंता सविसेसा, अदीणा जंति देवयं ।। २१ ।। व्याख्या - येषां तु विपुला नि:शङ्कितादिरूपदर्शनाचारादिविषयत्वेन विस्तीर्णा शिक्षा ग्रहणासेवनात्मिकास्तीति शेष:, मौलिकं मूलधनरूपं मानुषत्वं ते नराः 'अइत्थिअत्ति' अतिक्रम्योल्लङ्घ्य शीलवन्तः, अविरतसम्यग्दृष्ट्यपेक्षया सदाचारवन्तः, विरताविरतापेक्षया त्वणुव्रतवन्तो विरतापेक्षया पुनर्महाव्रतादिमन्तः, सह विशेषेण उत्तरोत्तरगुणप्रतिपत्तिरूपेण वर्त्तन्ते इति सविशेषाः, अत एवाऽदीनाः, कथं वयममुत्र भविष्यामः ? मायाहिं सिक्खाहिं, जे नरा गिहिसुव्वया । उविंति माणुसं जोणि, कम्मसचा हु पाणिणो ।। २० ।। औरश्रीयनाम सप्तम - व्याख्या - विमात्राभिर्विविधपरिणामाभि: शिक्षाभिः प्रकृतिभद्रकत्वादेरभ्यासरूपाभिः उक्तञ्च - "चउहिं ठाणेहिं जीवा मणुस्साउअं ॥ मध्ययनम् निबंधंति, तंजहा - पगतिभद्दयाए, पगतिविणीअयाए, साणुक्कोसयाए, अमच्छरिअयाएत्ति" ये नराः गृहिणश्च ते सुव्रताश्च धृतसत्पुरुषव्रता गृहिसुव्रताः, सत्पुरुषव्रतञ्च लौकिका अप्येवमाहुः – “विपद्युचैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेप्यसुकरम् । असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः सतां केनोद्दिष्टं विषमसिधाराव्रतमिदम् ।।१।। " आगमोक्तव्रतधारणं त्वेषां न सम्भवति, देवगतिहेतुत्वात्तस्य । यत्तदोर्नित्याभिसम्बन्धात् ते उपयान्ति प्राप्नुवन्ति मानुषीं योनिं किमित्येवमत आह - 'कम्मेत्यादि' हु यस्मात् सत्यान्यवन्ध्यफलानि कर्माणि ज्ञानावरणीयादीनि येषां ते सत्यकर्माणः, सूत्रत्वाद्व्यत्यये कर्मसत्याः प्राणिनः इति सूत्रार्थः ।। २० ।। अथ लब्धलाभोपनयमाह - Jain Education Intellonal sil For Personal & Private Use Only C ३९९ Page #442 -------------------------------------------------------------------------- ________________ सूत्रम् ४०० lel llell ||si all llel liball ||Gl ||६॥ ||६| Ho इति वक्लव्यविकलाः, यान्ति देवतां देवत्वं ऐदंयुगीनजनापेक्षया चेत्थमुक्तं, विशिष्ट संहननादिसामग्रीसद्भावे तु मोक्षमपि यान्तीति सूत्रार्थः ।।२१।। 6 औरभ्रीयनाम llell का उक्तमर्थं निगमयन्नुपदेशमाह - सप्तम मध्ययनम् एवमदीणवं भिक्खुं, अगारिं च विआणिआ । कहं नु जिञ्चमेलिक्खं, जिञ्चमाणो न संविदे ।। २२।। व्याख्या - एवमुक्तन्यायेन लाभान्वितं अदीनवन्तं दैन्यरहितं भिक्षु मुनिमगारिणं च गृहस्थं विज्ञाय विशेषेण ॥ Ml तथाविधशिक्षावशाद्देवनरगतिप्राप्तिरूपेण ज्ञात्वा कथं केन प्रकारेण नु वितर्के 'जिवंति' सूत्रत्वात् जीयेत हारयेद्विवेकी विषयकषायादिभिरिति ॥ 1 शेषः । 'एलिक्खंति' ईदृशं देवत्वादिलक्षणं लाभं, कथं च जीयमानो हार्यमाणो न 'संविदेत्ति' सूत्रत्वान्न संवित्ते न जानीते ? अपि तु संवित्त का ॥ एव, संविदानश्च यथा न जीयते तथा यतेतेति भावः इति सूत्रार्थः ।। २२।। समुद्रदृष्टान्तमाह - __जहा कुसग्गे उदगं, समुद्देण समं मिणे । एवं माणुस्सगा कामा, देवकामाणमंतिए ।। २३।। ||७|| व्याख्या - यथेति दृष्टान्तोपन्यासे, कुशाग्रे दर्भकोटौ यदुदकं जलं तत्समुद्रेण समुद्रजलेन समं मिनुयात्, अयं भाव: – यथा कोप्यज्ञः Mel कुशाग्रबिन्दुमादाय समुद्रजलमियदेवास्ति नाधिकमिति मानं कुर्यात्, न च कुशाग्रजलसमुद्रजलयोस्तुल्यत्वमस्ति । एवं मानुष्यकाः कामा । ॥ देवकामानामन्तिके समीपे, अयमाशयो यद्यपि कश्चिञ्चक्रवर्त्यादिमनुष्यकामान् देवकामोपमान् मन्येत, परं कुशाग्रजलबिन्दुसमुद्रवन्मनुष्यदेवकामानां M महदेवान्तरमिति सूत्रार्थः ।।२३।। उक्तमेवार्थ निगमयन्नुपदेशमाह - ||७|| lil Mell || || Isll Isl foll llell lls IGll 16 Jell lish min Education International For Personal & Private Use Only Page #443 -------------------------------------------------------------------------- ________________ lifall ||Gl isi उत्तराध्ययन सूत्रम् ४०१ sil fol lel Insll कुसग्गमित्ता इमे कामा, संनिरुद्धम्मिं आउए । कस्स हेउं पुरा काउं, जोगक्खेमं न संविदे ।। २४।। 6| औरभ्रीयनाम सप्तमव्याख्या - कुशाग्रमात्रा दर्भाग्रस्थितजलवदत्यल्पा इमे कामा मनुष्यसम्बन्धिनो भोगास्तेऽपि न पल्योपमादिमाने दीर्घ आयुषि, मध्ययनम् 6 ततः 'कस्स हेउंति' प्राकृतत्वात् कं हेतुं किं कारणं 'पुराकाउंति' पुरस्कृत्याश्रित्य, अलब्धस्य लाभो योगो लब्धस्य पालनं क्षेमस्तयोः I समाहारे योगक्षेमं, अप्राप्तविशिष्टधर्मावाप्तिं प्राप्तस्य च तस्य पालनं न संवित्ते न जानाति जन इति शेषः, अयं भाव:-योगक्षेमाज्ञाने हि भोगाभिष्वङ्ग एव हेतुर्मनुष्यभोगाश्च धर्मप्रभावप्रभवदिव्यभोगापेक्षयाऽत्यल्पाः ततस्तत्त्यागतो भोगाभिलाषिणापि धर्म एव यतनीयमिति SI सूत्रार्थः ।। २४ ।। इत्थं दृष्टान्तपञ्चकमुक्तं, तत्र चादौ उरभ्रदृष्टान्तेन भोगानामायतावपायबहुलत्वमुक्तं, अपायबहुलमपि यन्न तुच्छं ना II तत्परिहर्तुं शक्यत इति काकिण्याम्रफलदृष्टान्ताभ्यां तत्तुच्छत्वं दर्शितं, तुच्छमपि लाभच्छेदात्मकव्यवहाराभिज्ञतया आयव्ययतोलनानिपुण sil एव त्यक्तुं शक्त इति वणिग्व्यवहारदृष्टान्तः, आयव्ययतोलना च कथं कार्येति समुद्रदृष्टान्तस्तत्र च दिव्यकामानामब्धिजलोपमत्वमुक्तं, कि 6 तथा च तेषामुपार्जनं महानायोऽनुपार्जनं तु महान् व्यय इति तत्वतो दर्शितमिति ध्येयं । इह च योगक्षेमासंवेदने कामानिवृत्त एव । ॥ स्यादिति तस्य दोषमाह - इह कामानिअट्टस्स, अत्तटे अवरज्झइ । सोचा नेआउअं मग्गं, जं भुजो परिभस्सइ ।। २५ ।। व्याख्या - इहेति मनुष्यत्वे जिनमते वा प्राप्ते इति शेषः, कामेभ्योऽनिवृत्तोऽनुपरत: कामानिवृत्तस्तस्य आत्मनोऽर्थ आत्मार्थः ॥ ४०१ Isil ||Gl lell llell ||ll Mel foll Gll || llol lll lol lal Ilal lel Jan Ecation de lloral For Personal & Private Use Only www.iainelibrary.org Page #444 -------------------------------------------------------------------------- ________________ llsil उत्तराध्ययन सूत्रम् ४०२ NEW Mel ||७|| का स्वर्गादिरपराध्यति, अनेकार्थत्वाद्धातूनां भ्रश्यति । कुतश्चैवमित्याह-श्रुत्वा उपलक्षणत्वात्प्रतिपद्य च नैयायिकं न्यायोपपत्रं मार्ग रत्नत्रयरूपं औरभ्रीयनाम सप्तममुक्तिमार्ग, यद्यस्माद्भूयः पुन: परिभ्रश्यति, कामनिवृत्तिं प्रतिपत्रोऽपि गुरुकर्मत्वात्ततः प्रतिपतति । ये तु श्रुत्वापि न प्रतिपन्नाः, श्रवणं वा येषां नास्ति मध्ययनम् तेऽपि कामानिवृत्ता एवेति भाव इति सूत्रार्थः ।।२५।। यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाह - इह कामनिअट्टस्स, अत्तटे नावरज्झइ । पूइदेहनिरोहेणं, भवे देवित्ति मे सुअं ।।२६।। व्याख्या - इह कामेभ्य निवृत्तः कामनिवृत्तस्तस्यात्मार्थः स्वर्गादि पराध्यति न भ्रश्यति, कुत: पुनरेवं ? यत: पूति: कुथितो देह औदारिकं शरीरं तस्य निरोधोऽभाव: पूतिदेहनिरोधस्तेन कामनिवृत्तो भवेद्देवः सौधर्मादिकल्पवासी । उपलक्षणत्वात् सिद्धो वा । इत्येतन्मया श्रुतं परमगुरुभ्य शेष इति सूत्रार्थः ।। २६ ।। तदनु यदसौ प्राप्नोति तदाह - . इड्डी जुइ जसो वण्णो, आउं सुहमणुत्तरं । भुजो जत्थ मणुस्सेसु, तत्थ से उववजइ ।। २७ ।। व्याख्या - ऋद्धिः स्वर्णादिका, द्युतिः शरीरकान्तिः, यशः पराक्रमकृता प्रसिद्धिः, वर्णो गाम्भीर्यादिगुणोत्था श्लाघा, गौरत्वादिषु, Sll आयुर्जीवितं, सुखं यथेष्टविषयवाप्तिः, अनुत्तरं सर्वोत्कृष्टमिदञ्च सर्वत्र योज्यते । एतानि यत्र येषु मनुष्येषु भवन्ति प्राच्यस्य भूयःशब्दस्येह योगात् ॥ ४०२ 16 llll llasil lls Nell llell For Personal & Private Use Only Page #445 -------------------------------------------------------------------------- ________________ Isil Islil सूत्रम् ४०३ Isll llll 115 __ औरभ्रीयनाम डा भूयः पुनस्तत्र तेषु स उपपद्यते जायते इति सूत्रार्थः ।। २७ ।। एवञ्च कामानिवृत्त्या यस्यात्मार्थो विनश्यति स बाल:, इतरस्तु पण्डित इत्यर्थादुक्तं, का सप्तमसम्प्रति सूत्रत्रयेण पुनस्तयोः स्वरूपमुपदश्योपदेशमाह - मध्ययनम् बालस्स पस्स बालत्तं, अहम्मं पडिवजिआ । चिचा धम्मं अहम्मिटे, नरएसु उववजइ ।। २८।। व्याख्या - बालस्य मूढस्य पश्य बालत्वं, किं तदित्याह-अधर्म विषयासक्तिरूपं प्रतिपद्याङ्गीकृत्य त्यक्त्वा धर्म भोगत्यागरूपं 'अहम्मिटेत्ति' प्राग्वनरके उपलक्षणत्वादन्यत्र दुर्गती उपपद्यते ।। २८।। तथा - || धीरस्स पस्स धीरत्तं, सव्वधम्माणुवत्तिणो । चिचा अधम्मं धम्मिटे, देवेसु उववजइ ।।२९।। Islil व्याख्या - धिया राजते इति धीरो बुद्धिमान्, परीषहाद्यजय्यो वा धीरस्तस्य पश्य धीरत्वं, सर्वधर्म क्षान्त्यादिरुपमनुवर्त्तते तदनुकूलाचरणेन 8 l स्वीकरोतीत्येवं शीलो यः स सर्वधर्मानुवर्ती तस्य सर्वधर्मानुवर्तिनः । धीरत्वमेवाह त्यक्त्वा अधर्म भोगाभिष्वङ्गरूपं धम्मिद्वेत्ति' इष्टधर्मा देवेषूपपद्यते 8॥ Me ||२९।। ततः किं कर्तव्यमित्याह - || foll lloll lall loll lall Ifoll foll rah foll Isl foll lell Ifoll llol Ill ||७|| Jel ४०३ litel lei lisl lll llsil lish For Personal Private Use Only law.jainelibrary.pra Page #446 -------------------------------------------------------------------------- ________________ औरभ्रीयनाम उत्तराध्ययन सूत्रम् ४०४ lish सप्तम ||Gll मध्ययनम् Jell ||७ ||6| Well || तुलिआ णं बालभावं, अबालं चेव पंडिए । चइऊण बालभावं, अबालं सेवए मुणि ।।३०।। त्ति बेमि व्याख्या - तोलयित्वा बालभावं बालत्वं, 'अबालंति' भावप्रधानत्वानिर्देशस्य अबालत्वं, चः समुञ्चये, एवेति' सूत्रत्वादनुस्वारलोपः, ततश्च IM एवमनन्तरोक्तन्यायेन पण्डितस्तत्त्वज्ञः त्यक्त्वा बालभावं'अबालंति' अबालत्वं सेवते मुनिरिति सूत्रत्रयार्थः ।।३०।।इति ब्रवीमीति प्राग्वत् ।। on इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तरा || ध्ययनसूत्रवृत्तौ सप्तमाध्ययनं सम्पूर्णम् ।।७।। 161 ।। इति सप्तमाध्ययनं सम्पूर्णम् ।। lish lalll Moli Mel ||Gl 16 lall el sil lal Isl lell ४०४ Ill lel ||Gll in Education in For Personal & Private Use Only Page #447 -------------------------------------------------------------------------- ________________ | llol उत्तराध्ययन ||७| ४०५ 16 Ill Isil Isl llel 16ll lish Ill ell Jell llell IIsl ॥अथ कापिलीयनाम अष्टमाध्ययनम् ।। कापिलीय नाम अष्टमव्याख्यातं सप्तमध्ययनं, अथ कपिलमुनिप्रणीतत्वेन कापिलीयाख्यमष्टममारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने रसगृद्धित्याग उक्तः, स| मध्ययनम् I च निर्लोभस्यैव स्यादित्यत्र निर्लोभत्वमुच्यते, इत्यनेन सम्बन्धेनायातस्याऽस्य प्रस्तावनार्थमादौ कपिलमुनिचरितमुच्यते । तत्रायं सम्प्रदाय: - तथाहि पुर्यां कौशाम्ब्यां, जितशत्रुमहीशितुः । पुरोधाः काश्यपाह्वोऽभू-द्विद्याम्भोनिधिपारगः ।।१।। यशस्विनी यशा नाम्नी, तस्यासीत्प्राणवल्लभा । अजनिष्ट तयोः सूनुः, क्रमेण कपिलाभिधः ।।२।। कपिले च शिशावेव, विपेदे काश्यपोऽन्यदा । काल: कालमकालं वा, न हि मृत्योरपेक्षते ।।३।। मृते तस्मिन्नृपोऽन्यस्मिन्, पुरोहितपदं न्यधात् । अस्तङ्गते रवी तेजः, प्रदोष इव दीपके ।। ४ ।। हयारूढं धृतच्छत्रं, तं नूतनपुरोहितम् । गच्छन्तमन्यदापश्य-धशा भूरिपरिच्छदम् ।।५।। तदर्शनानिलोद्भूत-भूरिदुःखानलार्दिता । स्मारं स्मारं निजं कान्तं, रुरोद विवशा यशा ।।६।। कपिलोऽपि निजामम्बां, रुदतीं वीक्ष्य दुःखितः । रुदनित्यवदन्मात-स्त्वं रोदिषि कुतोऽनिशम् ? ।।७।। साऽवादीदस्य विप्रस्य, या सम्पत् पुत्र ! वर्त्तते । साऽभवत्त्वत्पितुः सर्वा, गता च त्वयि निर्गुणे ।।८।। सत्यपि त्वयि पुत्रे यत्, क्रमायाताऽप्यऽगाद्रमा । ततोऽहं दुःखिता कुर्वे, रोदनं नन्दनाऽन्वहम् ।।९।। ४०५ isil lish 16 lil Isill Poll ell llsil Poll Moll lloll All Isil ilsil in Education Internal For Personal & Private Use Only Page #448 -------------------------------------------------------------------------- ________________ 101 sil उत्तराध्ययन सूत्रम् ४०६ कापिलीय II नाम अष्टम मध्ययनम् || Iel 16 lol सुतः प्रोचे ब्रूहि मात-विद्याभ्यासाय पाठकम् । यथा तदन्तिकेऽधीत्य, भवामि गुणवानहम् ।।१०।। यशाऽशंसन्न कोऽप्यत्र, भवन्तं पाठयिष्यति । यो हि त्वां पाठयेत्तस्मै, कुप्येनव्यपुरोहितः ।।११।। तद्वत्स ! गच्छ श्रावस्ती, तत्रास्ति त्वत्पितुः सुहृत् । इन्द्रदत्तद्विजः प्राज्ञः, स हि त्वां पाठयिष्यति ।।१२।। ततः स गत्वा श्रावस्ती-मिन्द्रदत्तं प्रणम्य च । आत्मानं ज्ञापयित्वोचे, ताताऽध्यापय मामिति ।। १३।। उपाध्यायोऽभ्यधावत्स !, युक्तस्तेऽसौ मनोरथः । विशेषं नह्यहं कञ्चित्, पश्यामि पशुमूढयोः ।।१४ ।। किन्तु ते भोजनं दातुं, निःसत्वादक्षमोऽस्म्यहम् । तद्विना च कथं नित्य-मखिन्नस्त्वं पठिष्यसि ? ।। १५ ।। भ्रातुष्पुत्राय ते विद्या-थिने प्राघुर्णकाय च । भोज्यदानेऽप्यशक्तोऽस्मि, तन्मे दुःखायते भृशम् ! ।।१६।। अलपत्कपिलस्तात !, कृतं चिन्तनयाऽनया । भिक्षावृत्त्या करिष्येऽहं, प्रत्यहं प्राणधारणम् ।।१७।। उवाच पाठको भिक्षा-वृत्त्याऽध्येतुं न शक्ष्यसे । तदेहि तव भुक्तत्यर्थं, प्रार्थये कञ्चिदीश्वरम् ।। १८ ।। इत्युक्त्वा स समं तेन, शालिभद्रेभ्यमन्दिरम् । जगाम कुञ्जर इव, कलभेन समं सरः ।।१९।। ॐ भूर्भुवःस्वरित्यादि-गायत्रीमन्त्रवादिनम् । दत्ताशिषं तमिभ्योऽपि, किं कार्यमिति पृष्टवान् ।।२०।। ऊचे द्विजोऽमुं मन्मित्र-पुत्रमध्येतुमागतम् । भोजय प्रत्यहं ज्ञानो-पष्टम्भो हि महाफलः ।।२१।। ||ll ||oll foll le ४०६ Ill ell ller liall min Education Interation 16ll For Personal & Private Use Only Page #449 -------------------------------------------------------------------------- ________________ is उत्तराध्ययन सूत्रम् ४०७ कापिलीय नाम अष्टममध्ययनम् सहर्ष शालिभद्रेण, तद्वाक्ये स्वीकृतेऽन्वहम् । पपाठ पाठकोपान्ते, भुक्त्वा तद्धाग्नि 'माणवः ।।२२।। भोक्तुङ्गतस्य तद्व्हे, कपिलस्यानुवासरम् । दास्येका तरुणी भोज्यं, शोभनं पर्यवेषयत् ।। २३ ।। तस्य विद्याभिरात्मानं, भोज्यैरङ्गञ्च पुष्णतः । उदभूद्यौवनं दाक्ष्या-कैरोजीवनजीवनम् ।।२४।। हास्यशीलो द्विजः सोऽथ, तस्यां दास्यामरज्यत । यौवनं हि विकाराणां, सर्वेषामादिकारणम् ।। २५।। तया च रक्तया साकं, कपिलोऽरमताऽनिशम् । तदेकचित्ता तञ्जैव-मूचे दास्यन्यदा रहः ।। २६ ।। त्वमेव मे प्रियः किन्तु, निःस्वोऽसीत्यपरं नरम् । सेवे वस्त्रादिहेतोश्चे-त्र ते कोपः प्रजायते ।। २७।। अन्वमन्यत निर्मन्यु-स्तत्रार्थे कपिलोऽपि ताम् । तस्यां पुर्याञ्चान्यदाऽऽसी-दासीनामुत्सवो महान् ।। २८।। तदा च प्रेक्ष्य तां दासी-मुद्विग्नां कपिलो द्विजः । कुतस्तवारतिरिति, पप्रच्छ स्नेहमोहितः ।। २९।। साऽवादीदद्य दासीना-मुत्सवः समुपस्थितः । न च मे पत्रपुष्पादे-र्मूल्यं किञ्चन विद्यते ! ।।३०।। तद्विना तु सखीमध्ये, लभिष्येऽहं विगोपनाम् । सश्रियो हि स्त्रियो निःस्वां, हीलयन्ति सखीमपि ।।३१।। तच्छ्रुत्वा कपिलोप्यन्त-रधृताऽधृतिमुञ्चकैः । याति स्थानान्तरं दुःखं, प्रीत्या वारीव कुल्यया ।। ३२।। ततस्तमवदद्दासी, सुन्दर ! त्वं विषीद मा । अत्रास्ति श्रेष्ठिषु श्रेष्ठो, धनाख्यो धनदोपमः ।।३३।। १. अल्पवयस्कः । llol ||ell ill ४०७ islil |sil lifsil Insl Jan Education international For Personal & Private Use Only Page #450 -------------------------------------------------------------------------- ________________ lel उत्तराध्ययन Mall M6 ||5|| कापिलीय सूत्रम् नाम अष्टम Xo4 ||७|| मध्ययनम् ||७|| 116 ||७|| ill ||6 llol Ill Mel यस्तं प्रबोधयेत्सुप्त, स तस्मै स्वर्णमाषको । ददातीति निशाशेषे, याहि त्वं तस्य मन्दिरे ।।३४।। कल्पकाले च कल्याणिन्, कान्तैः कल्याणभाषितैः । प्रबोधयेस्तं राजीवमिवार्क: कोमलैः करैः ।।३५।। इत्युक्त्वा कश्चिदन्यः प्राग, मा यासीदिति शङ्कया । औत्सुक्याज्ञातकाला सा, निशीथे प्रजिघाय तम् ।।३६।। स च राजनरैश्चौर, इति बद्धः पथि व्रजन् । प्रसेनजिन्महीजानेः, पुरः प्रातरनीयत ।। ३७।। राज्ञा पृष्टश्च वृत्तान्तं, सर्व सत्यं जगी निजम् । तच्छ्रुत्वेत्यभ्यधाद्भूपः, कृपारसमहोदधिः ।। ३८।। यन्मार्गयसि तत्तुभ्यं, ददामि बद कामितम् । स्वामिन् विचार्य याचिष्ये, प्रोवाचेति ततो द्विजः ।।३९।। . सोऽथ राज्ञाभ्यनुज्ञातो, गत्वाऽशोकवनान्तरे । दध्यौ वस्त्रादिकं भावि, न हि माषद्वयेन मे ।। ४०।। तत्सुवर्णशतं याचे, यद्वा तेनापि नो भवेत् । गृहयानादि तनिष्क-सहस्रं प्रार्थये नृपात् ! ।। ४१।। यद्वा तेनापि नापत्य-विवाहादि भविष्यति । तल्लक्षं प्रार्थये दातुः, सत्त्वे किं स्तोकयाञ्चया ।। ४२।। उद्धारो बन्धुदीनादे-र्लक्षेणापि न सम्भवी । सम्पदां च फलं बन्धु-दीनादीनामुपक्रिया ।। ४३।। कोटि कोटिशतं कोटि-सहस्रं वा तदर्थये । तस्येति ध्यायत: पुण्य-वशादियमभून्मतिः ।। ४४।। माषद्वितयमूलस्या-प्यहो लोभमहीरुहः । विस्फूर्जितं यत्कोटीना, लाभेऽप्युः प्रवर्धते ! ।। ४५।। लोभ: स्वल्पोऽपि लाभेना-ऽम्भोजनालमिवाम्भसा । वृद्धि यातीत्यलं तेन, सन्तोषसुखदस्युना ।। ४६।। llll || Illl 161 ४०८ nol Mall 16ll ||७|| in Education International For Personal & Private Use Only Page #451 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४०९ कापिलीय नाम अष्टममध्ययनम् विदेशं मातृनिर्देशा-द्विद्यार्थमहमागतः । सापि नोपार्जिता किन्तु, व्यसनं महदर्जितम् ! ।। ४७।। मातुर्गुरोश्च वाक्यानि, कुलाचारं च लुम्पता । मया विषयगृद्धन, कर्मानहमिदं कृतम् ! ।। ४८।। विषवद्विषमोदकविषयस्तदलं मम । ध्यायन्नित्यादिसंवेगा-जातिस्मृतिमवाप सः ।। ४९।। स्वयंबुद्धः स्वयं कृत्वा, लोचं मूर्धनि शुद्धधीः । देवतादत्तलिङ्गो द्राग, राज्ञोऽभ्यणे जगाम सः ।।५०।। विमृष्टं किमिति स्पष्टं, पृष्टो राज्ञा विशिष्टधीः । निजां मनोरथश्रेणी, निवेद्येत्यवदन्मुनिः ।।५।। यथा लाभस्तथा लोभो, लाभाल्लोभः प्रवर्धते । माषद्वयाश्रितं कार्य, कोट्यापि न हि निष्ठितम् ! ।। ५२।। तनिशम्य नृपस्तुष्टो-ऽवादीन्मुञ्च व्रतं द्रुतम् । ददामि कोटीमपि ते, भुक्ष्व भोगान् यथासुखम् ! ।।५३।। मुनिः स्माह कृतं द्रव्यै-रसारैनिस्पृहस्य मे । जातो निर्ग्रन्थ एवाह, धर्मलाभोऽस्तु भूपते ! ।।५४।। इत्युक्त्वा भूभुजोऽभ्यर्णा-निर्गत्योग्रं तपश्चरन् । विचरन् भुवि षण्मास्या, केवलज्ञानमाप सः ।।५५।। इतश्च योजनान्यष्टा-दश सर्वत्र विस्तृता । अटव्येकाऽभवद्राज-गृहाभिधपुराध्वनि ।।५६।। तत्र चेत्कटदासाख्या-श्चौराः पञ्चशतीमिताः । बलभद्रादयोऽभूवन्, पाताले पन्नगा इव ।। ५७।। विज्ञाय प्रतिबोधार्ही-स्तांश्च विज्ञानचक्षुषा । तेषामुपकृतिं कर्तुं, तत्रारण्ये ययो यतिः ।।५८।। तमायान्तं द्रुमारूढी-पश्यदेको मलिम्लुचः । आयाति श्रमण: कोपी-त्यन्येषाञ्च न्यवेदयत् ।।५९।। sil ४०९ Jan Education interna For Personal & Private Use Only Page #452 -------------------------------------------------------------------------- ________________ 161 उत्तराध्ययन सूत्रम् ४१० Iol अस्मानवगणय्येव, समेत्ययमिति क्रुधा । गृहीत्वा ते मुनि निन्यु-रुपसेनापतिं द्रुतम् ।। ६०।। लि कापिलीय foll ऊचे सेनापतिः क्रीडा, कुर्मोऽनेनेति चिन्तयन् । साधो ! त्वं नृत्य नृत्येति, ततो यतिरदोऽवदत् ।।६।। नाम अष्टम मध्ययनम् वाद्यं नृत्यस्य हेतुस्त-द्वादकश्च न विद्यते । तन्नृत्यं स्यात्कथं ? कार्य, न हि स्यात्कारणं विना ।।६२।। वादितेष्वथ तालेषु, चौराणां पञ्चभिः शतैः । ध्रुवकानुचकैर्गाय-बनर्त कपिलो मुनिः ।।६३।। तद्यथा - "अधुवे असासयंमि, संसारंमि उ दुक्खपउराए । किं नाम होज तं कम्मयं, जेणाहं दुग्गइं न गच्छेजा ।।६४ ।। प्रतिध्रुवमिमं गायन, ध्रुवं कपिलकेवली । जगौ सूरीन् ध्रुवान् शान्त-रसपीयूषसागरान् ।।६५ ।। एतदध्ययनं जज्ञे, तैरेव ध्रुवकधुवम् । शास्त्रत्वं प्रतिपद्यन्ते, वचांस्यपि हि तादृशाम् ।। ६६ ।। तेषु चाद्यं ध्रुवं श्रुत्वा, केप्यबुध्यन्त दस्यवः । केचित्त्वन्यं केचिदन्य-तरं तदपरे परम् ।।६७।। इत्थं मुनीन्द्रः प्रतिबोध्य तूर्ण-मदीक्षयत्पञ्चशतानि चौरान् । विहृत्य पृथ्व्यां सुचिरं क्रमाञ्च, बभूव निर्वाणपुराधिवासी ।। ६८।। इत्युक्तः सम्प्रदायः, साम्प्रतं सूत्रं प्रस्तूयते, तश्चेदं - अधुवे असासयंमि, संसारम्मि उ दुक्खपउराए । किं नाम होज्ज तं कम्मयं, जेणाहं दुग्गइं न गच्छेज्जा ।।१।। व्याख्या - कपिलो हि भगवान् स्वयं बुद्धश्चौरप्रतिबोधार्थं प्रथमममुं ध्रुवं जगौ । ध्रुवकलक्षणञ्चेदं - "जं गिजइ पुव्वं चिअ, पुणो पुणो ४१० Isl |sil || Isil Poll Jell 16 Isil in Econo For Personal Private Use Only Page #453 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४११ liall ller Insi Isl 8 सव्वकव्वबंधेसु । धुवयंति तमिह तिविहं, छप्पाय चउप्पयं दुपयं ।।१।। ति" अत्र 'अधुवेत्ति' ध्रुव एकास्पदप्रतिबद्धः स्थिर इत्यर्थः, न तथा ७ कापिलीय 8. अध्रुवस्तस्मिन् संसार इति सम्बन्धः । भ्रमन्ति ह्यत्र सर्वस्थानेषु जन्तवः यदुक्तं - "रङ्गभूमिर्न सा काचि-च्छुद्धा जगति विद्यते । विचित्रैः कर्मनेपथ्य मध्ययनम् ७॥ यंत्र जीवैर्न नाटितम् ।।१।।" तथा अशाश्वते कालतोप्यनित्ये, अशाश्वतं हि सर्वमिदं राज्यादि, यदुक्तं - "चलं राज्यैश्वर्य धनकनकसारः 6 परिजनो, नृपाद्वा वाल्लभ्यं चलममरसौख्यं च विपुलं ।। चलं रूपारोग्यं बलमिह चलं जीवितमिदं, जनो दृष्टो यो वै जनयति सुखं सोपि हि चल: 6 ॥१॥" संसारे भवे प्रचुरकाणि प्रभूतानि दुःखानि शारीरमानसानि यत्र स तथा, प्राकृत्वाञ्च व्यत्यये 'दुक्खपउराएत्ति' किमित्ति प्रश्ने, नामेति । ॥6॥ वाक्यालङ्कारे, भवेत्तत् कर्मव कर्मकमनुष्ठानं ? येन कर्मणा हेतुभूतेन अहं दुर्गति नरकादिकां 'न गच्छेज्जत्ति' न गच्छेयं । अत्र च तस्य भगवतः । संशयाभावेऽपि दुर्गतिगमनाभावेपि च यदेवमुक्तं तत्प्रतिबोधनीयपूर्वसङ्गतिकापेक्षमिति सूत्रार्थः ।।१।। एवञ्च भगवतोद्गीते तालान् कुट्टयद्भिश्चौरैश्च । il प्रत्युद्गीतेऽस्मिन् ध्रुवके पुनर्भगवानाह - विजहित्तु पुव्वसंजोगं, न सिणेहं कहिंचि कुव्वेज्जा । असिणेह सिणेहकरेहिं, दोसपओसेहिं मुञ्चए भिक्खु ।।२।। व्याख्या - विहाय त्यक्त्वा पूर्वसंयोग, पूर्वपरिचितानां मातापित्रादिस्वजनानामुपलक्षणत्वाद्धनस्य च सम्बन्धं, न स्नेहमभिष्वङ्गं । ॥ क्वचिद्वाह्येऽभ्यन्तरे वा परिग्रहे कुर्वीत कुर्यात्, तथा च को गुण: ? इत्याह, अस्नेहः प्रतिबन्धरहितः प्राकृतत्वाद्विसर्गलोपः, स्नेहकरेष्वपि व पुत्रकलत्रादिषु आस्तामन्येषु, अपिश्चात्र लुप्तो द्रष्टव्यः, दोषाश्च इहैव मनस्तापादयः, प्रदोषाश्च परत्र नरकप्राप्त्यादयो दोषप्रदोषास्तैर्मुच्यते | त्यज्यते भिक्षुरिति सूत्रार्थः ।।२।। पुनर्यदसौ कृतवांस्तदाह - || ||Gall ||७|| ४११ in Educationa l For Personal & Private Use Only Page #454 -------------------------------------------------------------------------- ________________ 161 4 उत्तराध्ययन सूत्रम् ४१२ sil 16ll तो णाणदंसणसमग्गो, हिअनिस्सेसाय सव्वजीवाणं । तेसिं विमोक्खणट्ठाए, भासई मुणिवरो विगयमोहो ।।३।। कापिलीय Isll isi नाम अष्टमव्याख्या – 'तोत्ति' ततोऽनन्तरं भाषते मुनिवर इति सम्बन्धः, स च कीदृश इत्याह । ज्ञानदर्शनाभ्यां प्रस्तावात्केवलाभ्यां समग्रः समन्वितः, मध्ययनम् M&ll किमर्थ भाषते ? इत्याह । 'हिअनिस्सेअसाएत्ति' सूत्रत्वात् हितो भावारोग्यहेतुत्वात् पथ्यो यो निश्रेयसो मोक्षस्तस्मै तदर्थं, केषां ? सर्वजीवानां, is MS 'तेसिंति' चस्य गम्यत्वात्तेषाञ्च पञ्चशतचौराणां विमोक्षणार्थं भाषते वक्ति वर्तमाननिर्देशस्तत्कालापेक्षया मुनिवरो विगतमोहः क्षपितमोहनीयकर्मा । in ॥ इह च 'हिअनिस्सेअसाए सव्वजीवाणमित्यनेनैव चरितार्थत्वेऽपि तेसिं विमोक्खणढाएत्ति' यत् पुनरभिधानं तत्तदा भगवतस्तानेवोद्दिश्य प्रवृत्तिरिति । is प्राधान्यख्यापनार्थमिति सूत्रार्थः ।।३।। यञ्चासौ भाषते तदाह - ___ सव्वं गंथं कलहं च, विप्पजहे तहाविहं भिक्खू । सव्वेसु कामजाएसु, पासमाणो न लिप्पई ताई ।।४।। व्याख्या - सर्वमशेष ग्रन्थं बाह्यं धनादिकं आन्तरं मिथ्यात्वादिकं परिग्रह, कलहहेतुत्वात्कलहः क्रोधस्तं, च शब्दान्मानादींश्च, In आन्तरग्रन्थरूपत्वेऽप्येषां पृथक् ग्रहणं बहुदोषताख्यापनार्थं, 'विप्पजहेत्ति' विप्रजह्यात्त्यजेत्, तथाविधं कर्मबन्धहेतुं धर्मोपकरणमपीत्यभिप्रायः । भिक्षुर्मुनिः ततश्च किं स्यादित्याह, सर्वेषु कामजातेषु शब्दादिविषयसमूहेषु 'पासमाणोत्ति' पश्यन् अत्यन्तकटुकं तद्दोषमिति शेषः, न लिप्यते न सज्यते 'ताइत्ति' त्रायते रक्षत्यात्मानं दुर्गतेरिति त्रायीति सूत्रार्थः ।। ४।। इत्थं ग्रन्थत्यागे गुणमुक्त्वा le Man व्यतिरेके दोषमाह - llell llell lall lall || llell Ifoll Mel Jan Education International For Personal & Private Use Only Page #455 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४१३ भोगामिसदोसविसने, हिअनिस्सेअसबुद्धिविवज्जत्थे । बाले अ मंदिए मूढे, बज्झई मच्छिआ व खेलंमि ।।५।। कापिलीय loll isll व्याख्या - भोगा एव गृद्धिहेतुत्वादामिषं भोगामिषं, तदेवात्मदूषणाद्दोषो भोगामिषदोषस्तस्मिन् विविधं सन्नो निमग्नो भोगामिषदोषविषण्णः, नाम अष्टम मध्ययनम् 16 हिते निश्रेयसे मोक्षे बुद्धिस्तल्लाभोपायविषया मतिविपर्यस्ता विपर्ययवती यस्य स हितनिश्रेयसबुद्धिविपर्यस्तः, बालश्चाज्ञः, 'मंदिएत्ति' सूत्रत्वान्मन्दो el धर्मकरणम्प्रत्यलसः, मूढो मोहाकुलितचेता: बध्यते श्लिष्यतेऽर्थात् ज्ञानावरणादिकर्मणा मक्षिकेव श्लेष्मणि रजसेति गम्यते । अयं भाव:-यथाऽसौ 6 तद्गन्धेनाकृष्यमाणा खेले मज्जति, मग्ना च रेवादिना बध्यते, एवं जीवोपि भोगामिषमग्नः कर्मणेति सूत्रार्थः ।।५।। ननु यद्येवं कर्मबन्धहेतवो 6 भोगास्तर्हि किं न सर्वेऽपि तांस्त्यजन्तीत्याह - in दुपरिञ्चया इमे कामा, नो सुजहा अधीरपुरिसेहिं । अह संति सुव्वया साहू, जे तरंति अतरं वणिआ वा ।।६।। व्याख्या - दुष्परित्यजा दुःखेन परित्यक्तुं शक्या इमे प्रत्यक्षा: कामा शब्दाद्याः नो नैव 'सुजहत्ति' आर्षत्वात्सुहाना: सुत्यजाः, कैः : is अधीरपुरुषैः असात्विकनरैः, यह दुःपरित्यजा इत्युक्त्वा पुनर्न सुजहा इत्युक्तं तदत्यन्तदुस्त्यजत्वख्यापकं, अधीरग्रहणात्तु धीरैः सुत्यजा ll एवेत्युच्यते, अत एवाह 'अहेत्यादि' अथेति वाक्यान्तरोपन्यासे, सन्ति विद्यन्ते, सुव्रता निष्कलङ्कव्रताः साधवो ये तरन्ति अतिक्रामन्ति अतरं al तरीतुमशक्यं भवमित्यर्थः । वणिज इव, वाशब्दस्य इवार्थत्वात् । यथा हि वणिजोऽतरं नीरधिं यानपात्रादिना तरन्ति एवमेतेऽपि व्रतादिना ॥ M भवमिति । उक्तं च - "विषयगण: कापुरुष, करोति वशवतिनं न सत्पुरुषम् । बध्नाति मशकमेव हि, लूतातन्तुर्न मातङ्गम् ।।१।।" इति ॥ ॥ सूत्रार्थः ।।६।। किं सर्वेऽपि साधवोऽतरं तरन्ति ? उत नेत्याह - ४१३ loll in Education International For Personal Private Use Only Page #456 -------------------------------------------------------------------------- ________________ ॥७॥ liGll Jell उत्तराध्ययन सूत्रम् ४१४ समणामु एगे वयमाणा, पाणवहं मिआ अयाणंता । मंदा निरयं गच्छंति, बाला पाविआहिं दिट्ठीहिं ।।७।। कापिलीय व्याख्या - श्रमणाः स्मो वयमित्येके केचनान्यतीथिका वदमाना: स्वाभिप्रायं दीपयन्तः, 'दीप्तिज्ञानयत्रविमत्युपसम्भाषोपमन्त्रणे वद | isi मध्ययनम् 5 इत्यात्मनेपदम् ।' प्राणवधं प्राणघातं मृगा इव मृगा मूढत्वात् अजानन्तः ! के प्राणिनः ? के वा तेषां प्राणा: ? कथं वा वधः ? l इत्यनवबुध्यमानाः । अनेन प्रथमव्रतमपि न विदन्ति आस्तां शेषाणीति सूचितं, अत एव मन्दा इव मन्दा मिथ्यात्वमहारोगाकुलिता: 'निरयं' & नरकं गच्छन्ति, बाला निर्विवेका: पापिकाभिः पापहेतुभिर्दृष्टिभिर्दर्शनाभिप्रायरूपाभि: "ब्रह्मणे ब्राह्मणमालभेत, इन्द्राय क्षत्रं, मरुद्भ्यो वैश्य, | " तपसे शूद्र" तथा – “यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, नासौ पापेन लिप्यते ।।१।।" 8 Ill इत्यादिकाभिर्दयादमबाह्याभिः, तेषां च नरकं गच्छतां वेषादिकं न त्राणाय स्याद्यदुक्तं - "चर्मवल्कलचीराणि, कूर्चमुण्डशिखाजटाः । न 6 Mell व्यपोहन्ति पापानि, शोधको तु दयादमौ ।।१।।" इति सूत्रार्थः ।।७।। अत एवाह - ||७|| नहु पाणवहं अणुजाणे, मुचिज कयाइ सव्वदुक्खाणं । एवं आरिएहिं अक्खायं, जेहिं इमो साहुधम्मो पण्णत्तो ।।८।।Mell __ व्याख्या - न हु नैव प्राणवधं मृषावादादेरुपलक्षणञ्चैतत्, 'अणुजाणेत्ति' अपेलृप्तस्य दर्शनादनुजानन्नपि आस्तां कुर्वन् कारयन् वा मुच्येत l त्यज्येत कदाचित् क्वापि काले 'सव्वदुक्खाणंति' सुप्व्यत्ययात्सर्वदुःखै, शारीरमानसः क्लेशः, ततो हिंसादिनिवृत्ता एव श्रमणा भवं तरन्तीति का तत्वम् । न चैतन्मयैवोच्यत इत्याह, एवमुक्तनीत्या आर्यस्तीर्थकरादिभिराख्यातं कथितं, यैरावैरसौ साधुधर्मो हिंसानिवृत्त्यादिः प्रज्ञप्तः प्ररूपित इति । सूत्रार्थः ।।८।। साधुधर्ममेवाह - leir sil Isl ४१४ Isl lol Isl lel Hal For Personal & Private Use Only Page #457 -------------------------------------------------------------------------- ________________ Mall ||oll ||Gll उत्तराध्ययन सूत्रम् ४१५ पाणे अ नाइवाइज्जा, से समिएत्ति वुञ्चइ ताई । तओ से पावयं कम्मं, निजाइ उदगं व थलाओ ।।९।। कापिलीय नाम अष्टमव्याख्या - प्राणान्नातिपातयेत्, चकारात्कारणानुमत्योर्निषेधमाह । मृषावादादिपरिहारोपलक्षणञ्चैतत् । किमिति प्राणान्नातिपातयेदित्याह, l मध्ययनम् M6ll 'सेत्ति' यः प्राणान्नातिपातयति स समितः समितिमान् इत्युच्यते । किं भूतः सन्नित्याह, त्रायी अवश्यं प्राणित्राता, समितत्वेपि को गुणः ? इत्याह, Mll तत: समितात् ‘से इति' अथ पापकं अशुभं कर्म निति निर्गच्छति, उदकमिव स्थलादत्युन्नतदृढभूप्रदेशादिति सूत्रार्थः ।।९।। यदुक्तं । M॥ प्राणान्नातिपातयेदिति तदेव स्पष्टयति - lell जगनिस्सिएहिं भूएहि, तसनामेहिं थावरेहिं च । नो तेसिमारभे दंडं, मणसा वयसा कायसा चेव ।।१०।। व्याख्या - जगनिश्रितेषु लोकाश्रितेषु भूतेषु जन्तुषु, त्रसनामसुत्रसनामकर्मोदयवत्सु द्वीन्द्रियादिषु, स्थावरेषु पृथिव्यादिषु, चः समुञ्चये, नो ॥ MIT नैव तेषु आरभेत कुर्यादण्डं वधात्मकं 'मणसा वयसा कायसा चेवत्ति' सूत्रत्वात् मनसा वचसा कायेन 'चेवत्ति' समुचये, इदमिह तात्पर्य - "सव्वेवि ॥ likel दुक्खभिरू, सव्वेवि सुहाभिलासिणो सत्ता । सव्वेवि जीवणपिआ, सव्वे मरणाओ बीहति ।।१।।" इति मत्वा न कस्यापि हिंसां कुर्यादिति सूत्रार्थः कि ।।१०।। उक्ता मूलगुणा अथोत्तरगुणा वाच्यास्तेषु चैषणासमितिः प्रधानेति तामाह - सुद्धसणाओ नचा णं, तत्थ दुविज भिक्खू अप्पाणं । जायाए घासमेसिज्जा, रसगिद्धे न सिआ भिक्खाए ।।११।। व्याख्या - शुद्धा निर्दोषा एषणा उद्गमोत्पादनाद्याः शुद्धषणास्ता ज्ञात्वा तत्र स्थापयेन्निवेशयेद्भिक्षुर्मुमुक्षुरात्मानं, किमुक्तं भवति ? ४१५ Islil Isi Rell in Econo For Personal Private Use Only Page #458 -------------------------------------------------------------------------- ________________ ॥७॥ lol lls उत्तराध्ययन सूत्रम् ४१६ lil Isl Isl lleel lIsll Isl ||61 Is अनेषणीयत्यागेन शुद्धमेव गृह्णीयात्तदपि किमर्थम् ? इत्याह - 'जायाएत्ति' यात्रायै संयमनिर्वाहार्थम्, 'घासंति' ग्रासमेषयेद्वेषयेत् । कापिलीय का नाम अष्टमएषणाशुद्धमप्यादाय कथं भोक्तव्यमिति ग्रासैषणामाह-रसेषु स्निग्धमधुरादिषु गृद्धो गृद्धिमान् न स्यान्न भवेद्भिक्षाद्येऽनेन रागत्याग उक्तो, MI मध्ययनम् द्वेषोपलक्षणञ्चतत्ततश्च रागद्वेषविमुक्तो भुञ्जीतेति सूत्रार्थः ।।११।। रसागृद्धश्च यत्कुर्यात्तदाह - पंताणि चेव सेविजा, सीअपिंडं पुराणकुम्मासं । अदु बक्कसं पुलागं वा, जवणट्ठाए निसेवए मंथु ।। १२।। व्याख्या - प्रान्तान्येव नीरसान्येव सेवेत भुञ्जीत, कानि पुनः प्रान्तानीत्याह-शीतपिण्डं शीताहारं, शीतोऽपि शाल्यादिपिण्डः सरस एव स्यादत आह-पुराणा: प्रभूतवर्षधृताः कुल्माषा राजमाषास्तान्, एते हि पुराणा अत्यन्तपूतयो नीरसा भवन्तीति तद्ग्रहणं, उपलक्षणञ्चैतत् ॥ पुराणमुद्गादीनां 'अदु' इत्यथवा 'बक्कसं' मुद्गादिनहिकानिष्पन्नमन्नं, पुलाकमसारं वल्लचनकादि, वा समुच्चये । 'जवणट्ठाएत्ति' यापनार्थं ॥ का देहनिर्वाहार्थं निषेवेत भुञ्जीत, मन्थुञ्च बदरादिचूर्णं, चस्य गम्यमानत्वात् अतिरूक्षतया चास्य प्रान्तत्वं । इह च यापनार्थमित्यनेनैतत्सूचितं, is यदि तेन शरीरयापना स्यात्तदा तदेव सेवेत, यदि तु वातोद्रेकादिना तद्यापनैव न स्यात् तदा गच्छगतो मुनिः सरसमपि सेवेत । जिनकल्पिकादिर्गच्छनिर्गतस्तु प्रान्तादीन्येव सेवेत, तस्य तादृशानामेवादानानुज्ञानात् । पुन: क्रियाभिधानं तु न सकृदेतानि सेवेत, किन्तु | MS सर्वदापीति सूचनार्थमिति सूत्रार्थः ।।१२।। शुद्धेषणाविपर्यये दोषमाह - Isl Ill IIGIN Wood ISI || ४१६ lal Ifoll ||ol Isl ||sh Illl For Personal & Private Use Only Page #459 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ४१७ ||७|| ॥७॥ eeeeeeeeeee ||७|| जे लक्खणं च सुविणं च, अंगविज्जं च जे पउंजंति । न हु ते समणा वुचंति, एवं आयरिएहिं अक्खायं ।। १३ ।। व्याख्या - ये मुनयो लक्षणं शुभाशुभसूचकं पुरुषादिलक्षणं तत्प्रतिपादकं शास्त्रमपि लक्षणं, "अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः ॥ स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा, सर्वं सत्वे प्रतिष्ठितम् ।। १ ।। " इत्यादिकं । स्वप्नं च स्वप्नस्य शुभाशुभसूचकं शास्त्रं, "अलङ्कृतानां ॥७॥ द्रव्याणां वाजिवारणयोस्तथा । वृषभस्य च शुक्लस्य, दर्शने प्राप्नुयाद्यशः । । १ । । " तथा " मूत्रं वा कुरुते स्वप्ने, पुरीषञ्चापि लोहितम् । || प्रतिबुद्ध्येत यः सोऽर्थ - नाशं प्राप्नोति निश्चितम् ।।१।।" इत्यादिकं । अङ्गविद्यां च शिरः प्रभृत्यङ्गस्फुरणतः शुभाशुभसूचिकां, “सिरफुरणे ॥ ||७|| किर रज्जं पिअमेलो होइ बाहुफुरणम्मि । अच्छिफुरणंमि अ पिअं, अहरे पिअसंगमो होई ।। १ ।। " इत्यादिकां |||७|| ॥ॐ॥ प्रणवमायाबीजादिवर्णविन्यासात्मिकां वा । चकारः सर्वत्र वाशब्दार्थः, ये प्रयुञ्जते व्यापारयन्ति, पुनयें इति ग्रहणं लक्षणादिभिः पृथक् ॥७॥ सम्बन्धसूचनार्थं ततश्च प्रत्येकमपि लक्षणादीनि ये प्रयुञ्जते, न तु समस्तान्येव, 'न हु' नैव ते श्रमणा उच्यन्ते । इह च पुष्टालम्बनं बिना तद्व्यापारणे एवमुच्यते, अन्यथा करवीरलताभ्रमकतपस्विनोऽपि तथात्वापत्तेः, एवं आचार्यैराख्यातं कथितमिति सूत्रार्थः ।। १३ ।। तेषां फलमाह - इह जीविअं अनिअमेत्ता, पब्भट्ठा समाहिजोएहिं । ते कामभोगा रसगिद्धा, उववज्जति आसुरे काए । । १४ ।। व्याख्या - इह जन्मनि जीवितमसंयमजीवितं अनियम्य द्वादशविधतपोविधानादिना अनियन्त्र्य प्रभ्रष्टाः प्रच्युताः समाधिश्चित्तस्वास्थ्यं तत्प्रधाना FTTTTTTTTT For Personal & Private Use Only DATTA कापिलीय नाम अष्टम मध्ययनम ४१७ www.jninelibrary.org Page #460 -------------------------------------------------------------------------- ________________ सूत्रम् ४१८ foll sil 8. योगाः शुभमनोवाक्कायव्यापाराः समाधियोगास्तेभ्यः तेऽनन्तरोक्ता: कामभोगेषु पूर्वोक्तेषु रसेषु मधुरादिषु च गृद्धा लोलुपा: कामभोगरसगृद्धाः, कापिलीय बा भोगान्तर्गतत्वेपि रसानां पृथग्ग्रहणमतिगृद्धहेतुत्वख्यापकं, उपपद्यन्ते जायन्ते आसुरे असुरसम्बन्धिनि काये निकाये, एवंविधा हि नाम अष्टम मध्ययनम् Mo किञ्चित्कष्टानुष्ठानमनुतिष्ठन्तोऽपि विराधकत्वादसुरेष्वेवोत्पद्यन्ते इति सूत्रार्थः ।।१४।। ततोऽपिच्युतास्ते किं प्राप्नुवन्तीत्याह तत्तोवि उव्वट्टित्ता, संसारं बहुं अणुपरिअडंति । बहुकम्मलेवलित्ताणं, बोही होई सुदुल्लहो तेसिं ।।१५।। व्याख्या - ततोपि असुरनिकायादुद्धृत्य निर्गत्य संसारं भवं 'बहु' विस्तीर्ण अनुपर्यटन्ति सातत्येन परिभ्रमन्ति, किञ्च बहुकर्मलेपलिप्तानां 6 बोधिः प्रेत्य जिनधर्मावाप्तिः भवति सुदुर्लभोऽतिशयेन दुष्पापः तेषां, ये लक्षणादि प्रयुञ्जते । यतश्चैवमतो नोत्तरगुणविराधना कार्येति सूत्रार्थः ।। || । १५ ।। ननु किमेते जानन्तोऽप्येवं लक्षणादि प्रयुञ्जते ? उच्यते - लोभवशादत एव तदाकुलस्यात्मनो दुष्पूरत्वमाह - कसिणंपि जो इमं लोगं, पडिपुण्णं दलेज इक्कस्स । तेणावि से न संतुस्से, इइ दुप्पूरए इमे आया ।।१६।। व्याख्या - कृत्स्नमपि सकलमपि यः सुरेन्द्रादिरिमं प्रत्यक्षं लोकं प्रतिपूर्णं धनधान्यादिभृतं 'दलेजत्ति' दद्यात् 'इक्कस्सत्ति' एकस्मै ला MS कस्मैचिदाराधकाय तेनापि धनादिपूर्णलोकदायकेनापि स लुब्धो न सन्तुष्येत्, अनेन दायकेन मम परिपूर्णता कृतेति न सन्तुष्टिमाप्नुयात् । । 8 यदुक्तं - 'न वह्निस्तृणकाष्ठाये-नदीभिर्वा महोदधिः । न चैवात्मार्थसारेण, शक्यस्तर्पयितुं क्वचित् ।।१।। इत्यमुना प्रकारेण दुःखेन पूरयितुं । III ||sil 6 ४१८ list Isil ell IN in Eco For Personal Private Use Only Page #461 -------------------------------------------------------------------------- ________________ Isil सूत्रम् ४१९ हेतुमाह - Isil Isll liell lion lel ||ll Isil शक्यो दुष्पूरः स एव दुष्पूरकः 'इमेत्ति' अयं प्रत्यक्ष आत्मा जीवस्तदिच्छाया: पूरयितुमशक्यत्वादिति सूत्रार्थः ।।१६।। असन्तोषे स्वविदितं । नाम अष्टम मध्ययनम् जहा लाहो तहा लोहो, लाहा लोहो पवड्डइ । दोमासकयं कजं, कोडीएवि न निट्ठिअं ।।१७।। व्याख्या - यथा लाभो द्रव्यप्राप्तिः तथा लोभो मूर्छा भवतीति शेष:, किमेवमित्याह - यतो लाभाल्लोभः प्रवर्धते, यथा यथा लाभस्तथा कि el तथा लोभः प्रवर्धत इत्यर्थः । कुतश्चैवमित्याह-द्वाभ्यां माषाभ्यां कृतं द्विमाषकृतं कार्य प्रयोजनं दास्याः पुष्पताम्बूलमूल्यरूपं कोट्यापि दीनाराणां । M न निष्ठितं न निष्पन्नं, उत्तरोत्तरविशेषाभिलाषादिति सूत्रार्थः ।।१७।। द्विमाषकृतं च कार्यं स्त्रीमूलमिति तत्परिहारोपदेशमाह - णो रक्खसीसु गिज्झिजा, गंडवच्छासु णेगचित्तासु । जाओ पुरिसं पलोभित्ता, खेलंति जहा वा दासे हिं ।।१८।।। व्याख्या - नो नैव, राक्षस्य इव राक्षस्यः स्त्रियस्तासु, यथा हि राक्षस्यो रक्तसर्वस्वमपकर्षन्ति जीवितं च प्राणिनामपहरन्ति, एवमेता अपि । 6 तत्वतो हि ज्ञानादीन्येव जीवितं, ज्ञानादीनि च ताभिरपहियन्त एवेत्येवमुक्तं । 'गिझिजत्ति' गृध्येदभिकाङ्क्षावान् भवेत्, कीदृशीषु ? 'गंडवच्छासुत्ति' पिशितपिण्डरूपत्वाद्गण्डे इव गण्डे कुचौ वक्षसि यासां तास्तथा तासु, वैराग्योत्पादनार्थञ्चेत्थमुक्तं । अनेकान्यनेकसङ्ख्यानि का is चञ्चलतया चित्तानि यासां तास्तथा तासु, उक्तञ्च - "हृद्यन्यद्वाच्यन्यत्, कर्मण्यन्यत् पुरोऽथ पृष्ठेऽन्यत् । अन्यत्तव मम चान्यत्, स्त्रीणां सर्व ||७|| Isil Isll ४१९ JainEducationinensi For Personal Private Use Only Belarusiainelibrary.org Page #462 -------------------------------------------------------------------------- ________________ lel llol उत्तराध्ययन सूत्रम् ४२० Me || Illl llol foll ||61 6 किमप्यन्यत् ।।१।।" याः स्त्रियः पुरुषं कुलीनमपि प्रलोभ्य त्वमेव मे शरणं त्वमेव च मे प्रिय इत्यादिकाभिर्वाग्भिविप्रतार्य खेलन्ति क्रीडन्ति ॥ कापिलीय Mon 'जहावत्ति' वाशब्दस्यैवकारार्थत्वात् यथैव दासैरेहि याहि मा वायासीरित्यादिभिः क्रीडाभिर्दासमिव पुरुषं प्रवर्तयन्त्यो विलसन्तीति | मध्ययनम् सूत्रार्थः ।।१८।। पुनस्तासामेवातिहेयतां दर्शयन्नाह - नारीसु नो पगिज्झिज्जा, इत्थी विप्पजहे अणगारे । धम्मं च पेसलं णञ्चा, तत्थ ठविज भिक्खू अप्पाणं ।।१९।। व्याख्या - नारीषु नो नैव प्रगृध्येत् प्रशब्दः प्रारम्भे, ततो गृद्धिमारभेतापि न, किं पुनः कुर्यादिति भावः । 'इस्थित्ति' स्त्रियो 'विप्पजहेत्ति' विप्रजह्यात् त्यजेत्, पूर्वं नारीग्रहणान्मानुष्य एवोक्ता, इह तु देवतिर्यक्सम्बन्धिन्योपि त्याज्या उक्ता इति न पौनरुक्तव्यं । अनगारो मुनि:, किं पुन: ॥ Hel कुर्यादित्याह – 'धम्मं चत्ति' चशब्दस्यावधारणार्थत्वात् धर्ममेव ब्रह्मचर्यादिरूपं पेशलमत्र परत्र चैकान्तहितत्वेनाऽतिमनोज्ञं ज्ञात्वावबुध्य तत्रेति धर्मे || M स्थापयेद्भिक्षुर्मुनिरात्मानमिति सूत्रार्थः ।।१९।। अध्ययनार्थोपसंहारमाह - ||oll इति एस धम्मे, अक्खाए कविलेणं च विसुद्धपण्णेणं । तरिहिंति जे काहिंति, तेहिं आराहिअ दुवेलोगत्ति बेमि ।।२०।। Hell व्याख्या - इत्यनेन प्रकारेण एष पूर्वोक्तो धर्मो मुनिधर्म आख्यातः कथितः, केनेत्याह-कपिलेनेति पूर्वसङ्गतिकत्वादमी मद्वचनं । il प्रतिपद्यन्तामित्यात्मानमेव निर्दिशति, चः पूर्ता, विशुद्धप्रज्ञेन निर्मलज्ञानेन । अथार्थसिद्धिमाह - 'तरिहंतित्ति' तरिष्यन्ति भवाब्धिमिति शेषः, ial ४२० lloll Isl llol ||Gll Mail sill ||Gl || ||61 Isl || lall lall ||l lil min Education International le For Personal & Private Use Only www.alibra Page #463 -------------------------------------------------------------------------- ________________ Is Jel उत्तराध्ययन सूत्रम् ४२१ 에이이이이이이이이이이 Jer कापिलीय नाम अष्टममध्ययनम् डा के ? इत्याह - ये नराः करिष्यन्ति प्रक्रमादमुं धर्म, अन्यच्च, तैराराधितौ द्वौ लोको इहलोकपरलोकरूपो, इह महाजनपूज्यतया परत्र च स्वर्गापवर्गादिप्राप्तिरिति सूत्रार्थः ।।२०।। इति ब्रवीमीति प्राग्वत् ।। इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराMS ध्ययनसूत्रवृत्ती अष्टमाध्ययनं सम्पूर्णम् ।।८।। ।। इति अष्टमाध्ययनं सम्पूर्णम् ।। Poll lioil lel Hell 16ll Holl lell Isil Jell Isl Nel का Jer llol lIsl llol ४२१ lil For Personal & Private Use Only , Page #464 -------------------------------------------------------------------------- ________________ lisil llsil lIsll llol उत्तराध्ययन सूत्रम् ४२२ llel ION नवम llel ।।अथ नमिप्रव्रज्यानाम नवमाध्ययनम् ।। III नमिप्रव्रज्यानाम । अर्हम् ।। उक्तमष्टमाध्ययनं, अथ नमिप्रव्रज्याख्यं नवममारभ्यते, अस्य चायभिसम्बन्धोनन्तराध्ययने निर्लोभत्वमुक्तं, निर्लोभश्चेहापि ॥ मध्ययनम् PSI शक्रादिपूज्य: स्यात्तदुपदर्शनायेदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्य प्रस्तावनार्थ नमिचरितं तावदिहावश्यं वाच्यम् । यथाचायं HS प्रत्येकबुद्धस्तथान्येपि करकण्ड्वादयस्त्रयः प्रत्येकबुद्धास्तत्समकालस्वर्गच्यवनदीक्षोपादानकेवलज्ञानमहानन्दपदभाजो बभूवुर्यद्वक्ष्यति, Mel "करकंडू कलिंगेसु, पंचालेसु अ दुम्मुहो । नमी राया विदेहेसु, गंधारेसु अ नग्गइ ।।१।। त्ति” ततः प्रसङ्गात्तञ्चरितान्यपीहोच्यन्ते । तत्रादौ वृषभं वीक्ष्य, प्रतिबुद्धस्य धीनिधेः । करकण्डुमहीजाने-श्चरितं वच्मि तद्यथा ।।१।। अत्रैव भरते चम्पा-नगर्यां गुरुविक्रमः । भूपोभूद्गुणरत्नाना-मुदधिर्दधिवाहनः ।।२।। पुत्री चेटकभूभर्तुः, शीलादिगुणसेवधिः । राज्ञी तस्याभवत्पद्या-वती पद्या हरेरिव ।।३।। भुञ्जाना भूभुजा साकं, भोगाभोगान् यथासुखम् । बभूव सा क्रमादन्त-र्वत्नी पत्नी महीपतेः ।।४।। कृतपार्थिवनेपथ्या, धृतच्छत्रा धराभृता । विहराम्यहमारामे, पट्टेभस्कन्धमाश्रिता ।।५।। इत्यभूदोहदस्तस्याः, काले गर्भानुभावतः । तस्यापूर्णे च सा काय, कृष्णपक्षेन्दुवद्दधौ ।।६।। (युग्मम्) ततः पृथ्वीभृता पृष्टा, महिषी कार्यकारणम् । जगी तं दोहदं राज्ञः, प्रमोदद्रुमदोहदम् ।।७।। ततो भूपस्तया साक-मारुह्य जयकुञ्जरम् । स्वयं तदुपरि छत्रं, दधत्पूर्णेन्दुसुन्दरम् ।।८।। Isl ||sl Isl ४२२ ||Gll ||Gl lol 16 lish lel leel For Person Pause Only Page #465 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ४२३ STATS FATF F सानन्दं पौरपौरीभिः, प्रेक्ष्यमाणो बलान्वितः । प्रावृट्कालप्रवेशेन, रम्यमाराममासदत् ।।९।। (युग्मम्) तदा च नव्यपाथोद-पाथः सङ्गमसम्भवः । गन्धः प्रादुरभूद्भूमेः, सुरभिर्नासिकन्धयः ।। १० ।। तञ्च गन्धं समाघ्राय, ध्यायन् विन्ध्याचलाटवीम् । व्यालः काल इवोत्ताल:, कान्तारं प्रत्यधावत ।। ११ । । व्यावर्तमानो विक्रान्तैर्भूयोभिरपि स द्विपः । कदाग्रहादिव शठो, गमनान्न न्यवर्तत ।। १२ । । कुर्वाणैर्विविधोपायान्, स्खल्यमानोपि मानवैः । न तस्थौ सिन्धुरः सिन्धु-पूरः शरवणैरिव ।। १३ ।। विहस्तेषु ततस्तेषु, पश्यत्स्वेव स हस्तिराट् । पश्यतोहरवद्धूप-राज्ञ्यौ हत्वा वनेऽनयत् ।। १४ ।। तत्र प्रेक्ष्य क्षमापालो, दूरादेकं वटद्रुमम् । देवीमूचे गजो ह्येष, गन्ताऽमुष्य तरोरधः ।। १५ ।। तत्र चास्मिन् गते सद्यः, शाखां न्यग्रोधशाखिनः । गृह्णीयास्त्वं ग्रहीष्येतच्छाखामहमपि प्रिये ! ।। १६ ।। आवां ततो गमिष्यावो, गजं हित्वा निजं पुरं । अन्यथा त्वावयोर्भावी, वनेस्मिन् कोप्युपद्रवः ।। १७ ।। प्रतिपन्नाप्यदो वाक्यं, वटस्याधो गते गजे । तच्छाखाग्रहणायालं, नाभूद्राज्ञी चिरक्रिया ।। १८ ।। क्ष्मापस्तु दक्षस्तच्छाखा-मालम्ब्योदतरद्वटात् । प्राणप्रियामपश्यंश्च व्यलापीदिति दुःखितः । । १९ ।। अयि कान्ते ! कदा भावी ?, सङ्गमः पुनरावयोः । अमुना रिपुरूपेण, करिणा वञ्चितोस्मि हा ! ।। २० ।। त्वद्वियोगोद्भवं दुःखं, दावाग्नेरपि दुःसहम् । असोढपूर्वं दयिते !, सहिष्येहं कियचिरम् ? ।। २१ ।। For Personal & Private Use Only DATTELIGEET || नमिप्रव्रज्यानाम नवम मध्ययनम् 1SSSSSSSSSSSSADOSTS ४२३ Page #466 -------------------------------------------------------------------------- ________________ ||७|| 191 NEW foll उत्तराध्ययन सूत्रम् ४२४ lol lloll ||sl 6|| नमिप्रव्रज्यानाम Illl नवममध्ययनम् Iol IIsl || IISM ||Gl दुःखमेतद् घटेम्भोधि-रिव माति न मे हृदि । तत्किं कुर्वे ? क्व गच्छामि ?, पुरः कस्य ब्रवीमि वा ? ।।२२।। इत्यादि विलपन दुःख-भरभङ्गुरमानसः । दन्तिपादानुसारेण, ययौ चम्पापुरीं नृपः ।। २३।। राज्ञः प्रियां तु तां दन्ती, निन्ये निर्मानुषाटवीम् । पिपासाविवशस्तत्रा-विशञ्चैकं महासरः ।। २४ ।। वार्द्धा सुरेभवत्तत्र, क्रीडति द्विरदे शनैः । उत्ततार ततो राज्ञी, कुरङ्गीव महागिरेः ।। २५ ।। सरस्तीवा॑ च हंसीव, पुलिनोद्देशमागता । पश्यन्ती परितोपश्य-दरण्यानी भयप्रदाम् ।। २६ ।। यूथच्यूतकुरङ्गीव, ततः सात्यर्थमातुरा । मुक्तकण्ठं रुरोदोश्चै-रोदयन्ती खगानपि ।। २७।। कथञ्चिद्धर्यमालम्ब्य, दध्यौ चैवं नृपाङ्गना । दुष्कर्मदोषतो ह्याप-दियमापतिता मम ।। २८।। न चातिचिक्कण: कर्म-मलो रोदनसम्भवैः । विनेतुं शक्यते नीरैस्तदलं रोदनेन मे ! ।। २९ ।। किञ्चास्मिन् गहने व्याघ्र-सिंहादिश्वापदाकुले । उपद्रवोपि कोपि स्यात्, तत् प्रमादं जहाम्यहम् ।।३०।। इति ध्यात्वा कृतचतुः-शरणा सा महाशया । क्षमयित्वाखिलान् सत्त्वान्, निन्दित्वा दुरितं निजम् ।।३१।। साकारानशनं कृत्वा-ऽरण्यनिस्तरणावधि । स्मरन्ती प्रकटं पञ्च-परमेष्ठिनमस्क्रिया: ।। ३२।। अध्वानं निजपुर्याश्च, दिग्मूढत्वादजानती । गन्तुं प्रववृते काञ्चि-द्दिशमुद्दिश्य सत्वरम् ।।३३।। (त्रिभिर्विशेषकम्) दूरङ्गता च सा प्रेक्ष्य, तत्र कञ्चनतापसम् । पिप्रियेऽन्तः पयः प्राप्य, पिपासुरिव जङ्गले ।। ३४।। Ill Ifoll NSH IN ISI Isl Mell || Ish || il Isl ||ol 116l ४२४ liol ||जा lll llell Jan Education in For Personal & Private Use Only - Page #467 -------------------------------------------------------------------------- ________________ లౌ చాచాచాచా తాతా उत्तराध्ययन- ॥६॥ सूत्रम् ४२५ कृताभिवादनां ताञ्च पप्रच्छेति स तापसः । मातः ! कुत इहायासी स्त्वं देवीव मनोरमा ।। ३५ । अहं चेटकराट्पुत्री, दधिवाहनराड्वधूः । इहानीता द्विपेनेति, स्ववृत्तं साप्यवोचत ।। ३६ ।। अहं चेटक भूभर्त्तु-र्बान्धवोस्मि महाशये ! । तन्मा भैषीर्मा कृथाश्च, शोकं नीचजनोचितम् ।। ३७ ।। इत्युक्त्वा तापसश्रेष्ठ-स्तस्यै वनफलान्यदात् । आतिथ्यं ह्यतिथेः श्रीणामनुसारेण जायते ।। ३८ ।। पार्णवं पोत इव, नीत्वा पारेवनं च ताम् । दर्शयन् वसतो ग्रामानित्युवाच तपोनिधिः ।। ३९ ।। सीरकृष्टां भुवं नैवा-क्रामामो वयमित्यहम् । नायास्यामि पुरस्त्वं तु, निर्भयातः परं व्रजेः ।। ४० ।। देशो दन्तपुरस्यायं, दन्तवक्रोऽत्र भूपतिः । गत्वा पुरेत्र चम्पायां, गच्छेः सार्थेन संयुता ।। ४१ ।। इत्युदित्वा न्यवर्तिष्ट, शिष्टात्मा तापसाग्रणीः । सापि दन्तपुरे प्राप्ता, साध्वीनामन्तिके ययौ ।। ४२ ।। कृतप्रणामां विधिवत्ताञ्च पार्थिवकामिनीम् । श्राद्धे ! त्वं कुत आयासी-रित्यपृच्छत् प्रवर्त्तिनी ।। ४३॥ साप्युवाच निजां वार्ता, विना गर्भं यथास्थिताम् । स्मृतानुभूतदुःखा च, जज्ञेश्रुक्लिन्नलोचना ।। ४४ ।। ततः प्रवर्त्तिनी प्रोचे मा खिद्यस्व महाशये ! । कर्मणां हि परीणामो ऽप्रतिकार्यः सुरैरपि ।। ४५ ।। "किञ्च - " वातोद्धूतध्वजप्रान्त चञ्चलैश्वर्यशर्मणि । चलेष्टजनसङ्गेस्मिन् भवे सौख्यं न किञ्चन ।। ४६ ।। जन्मरोगजराशोक-मृत्युदौः स्थ्याद्युपद्रवैः । व्याकुलेत्र भवे दुःख-मेव प्रायो भवेद्विशाम् ।। ४७ ।। For Personal & Private Use Only LSSSSSSSSS नमिप्रव्रज्यानाम नवममध्ययनम् ४२५ www.jninelibrary.org Page #468 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४२६ यह स्यात्सुखं किञ्चिद्विषयाद्युपभोगजम् । दुःखानुषङ्गात्तदपि दुःख एव निमज्जति ।। ४८ ।। यत एव च संसारो, दुःखानामेकमास्पदम् । प्रपद्यन्ते मोक्षमार्ग-मत एव विवेकिनः ।। ४९ ।। इति तद्देशनां श्रुत्वा, विरक्ता साददे व्रतम् । पृष्टाप्याचष्ट नो गर्भं, चारित्रादानशङ्कया ।। ५० ।। गर्भवृद्धौ च साध्वीभिः, पृष्टा किमिदमित्यसौ । सत्यमूचे ततस्तास्तां, साध्वीं गुप्तमरक्षयन् ।। ५१ ।। गर्भकाले च सम्पूर्ण, शय्यान्तरगृहस्थिता । असूत सुतरत्नं सा, मणि रोहणभूरिव ।। ५२ ।। ततो गृहीत्वा तं बालं, गत्वा प्रेतवनेऽमुचत् । तत्तातनाममुद्राङ्के, रत्नकम्बलवेष्टितम् ।। ५३ ।। द्रष्टुं तद्ग्राहकं साथ, तञ्च त्रातुमुपद्रवात् । प्रच्छन्नं संस्थिताद्राक्षी-दृशा प्रेमामृतार्द्रया ।। ५४ ।। तत्रायातस्तदा प्रेत-वनेशोऽपत्यवर्जितः । जगृहे तं निजगृहे, नीत्वा पत्यै च दत्तवान् ।। ५५ ।। तस्यावकर्णक इति, सानन्दः सोभिधां व्यधात् । आर्यापि तद्गृहं वीक्ष्य, जगामोपाश्रयं निजम् ।। ५६ ।। क्व गर्भ इति साध्वीभिः पृष्टा चेत्यवदन्मृषा । मृतः सुतो मया जातः, स च त्यक्तः क्वचित्ततः ।। ५७ ।। साध्व्योपि सरलाः सर्वा-स्तत्तथा प्रतिपेदिरे । बालस्तु ववृधे तस्य, सौधे पङ्क इवाम्बुजम् ।। ५८ ।। वत्सं गौरिव तं बालं, ध्यायन्ती सा तु संयता । जगाम प्रत्यहं प्रेत- वनपालस्य धामनि ।। ५९ ।। तत्पत्न्या च समं प्रेम, चक्रे सम्भाषणादिभिः । अलालयच्च तं बाल-महो ! मोहोतिदुर्जयः ।। ६० ।। For Personal & Private Use Only SSD D లె లె లె లే రా చా చా చా చా చాలి S S S S TT TO DO U T S S SS T ||६|| नमिप्रव्रज्यानाम नवम मध्ययनम् ४२६ Page #469 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४२७ अवाप यच भिक्षायां शोभनं मोदकादिकम् । तद्वालायार्पयत्सोपि, तस्यां रागं दधौ ततः ।। ६१ । । जन्मतस्तस्य देहे च, रूक्षकण्डूरभूद्धृशम् । स च वृद्धिङ्गतो बालैः, समं कीडनदोवदत् ।। ६२ ।। अहं वो नृपतिस्तस्मा द्यूयं दत्त करं मम । बालाः प्रोचुः करस्थाने, ब्रूहि किं ते प्रदीयते ? ।। ६३ ।। स प्रोचे चण्डकण्डूको, मां कण्डूयध्वमुच्चकैः । करेणानेन तुष्टोस्मि कृतं तदपरैः करैः ।। ६४ ।। ततस्तस्याभिधां बालाः, करकण्डूरिति व्यधुः । गुणक्रियादिभिर्नाम, नवीनमपि जायते ।। ६५ ।। किञ्चित्प्रौढत्वमापन्नः, श्मशानं च ररक्ष सः । तदेव हि कुले तस्मिन् गीयते कार्यमुत्तमम् ।। ६६ ।। हेतोः कुतश्चिदायातौ, श्मशाने तत्र चान्यदा । द्वी मुनी वंशजालान्त-र्दण्डमेकमपश्यताम् ।। ६७ ।। तयोरेको यतिर्दण्ड- लक्षणज्ञो महामतिः । तं वंशं दर्शयन्त्रेव मवादीदपरं मुनिम् ।। ६८ ।। यावता वर्धते चत्वार्यङ्गुलान्यपराण्ययम् । तावत्प्रतीक्ष्य यो ह्येन मादत्ते स भवेन्नृपः ।। ६९ ।। साधुवो वृक्ष निकुञ्जान्तरवर्तिना । तेन मातङ्गपुत्रेण, द्विजेनैकेन च श्रुतम् ।। ७० ।। ततो वंशस्य तस्याधः, खनित्वा चतुरङ्गुलम् । छित्त्वा प्रछन्नवृत्त्या तं, वाडवो दण्डमाददे ।। ७१ ।। तञ्च प्रेक्ष्य द्विजेनात्तं, करकण्डुः क्रुधा ज्वलन् । आछिद्य जगृहे को वा, राज्यलक्ष्मीं न काङ्क्षति ? ।। ७२ ।। ततस्तं करणे नीत्वा, दण्डं देहीत्यवग् द्विजः । स प्रोचेऽसौ श्मशाने मे, जातस्तन्न ददामि ते ।। ७३ ।। For Personal & Private Use Only వై చాచా చా చా చా చా చా లె లెలె లో T S S S S S T U చా చా చా DS TO D S S S లె లె రై ||७|| नमिप्रव्रज्यानाम नवम मध्ययनम् ४२७ ww.jainelibrary.org Page #470 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४२८ ||७|| M नमिप्रव्रज्यानाम नवम1161 मध्ययनम् lel ||ll i 16 Jell Isil Illl llell Nell Nell lall विप्रोवोचदनेनेव, कार्य मे वर्त्तते ततः । अस्य स्थानेन्यमादाय, दण्डमेनं प्रदेहि मे ।।७४ ।। तेनेत्युक्तोपि तं दण्डं, करकण्डुरनर्पयन् । कुतोऽमुं न ददासीति, पृष्टः कारणिकैस्तदा ।।७५।। बालोब्रवीत्सुरस्येव, दण्डस्यास्य प्रभावत: । भविष्यामि नृपो नूनं, तदस्याम ददे कथम् ? ।।७६।। ततो विहस्य तं बाल-मेवं कारणिका जगुः । राज्यावाप्तौ द्विजस्यास्य, ग्राममेकं त्वमर्पये: ।। ७७।। तत्प्रपद्य निजं धाम, करकण्डुर्ययो द्रुतम् । द्विजोप्यन्यान् द्विजानेव-मूचे गत्वा स्वमास्पदम् ।।७८।। दण्डं ममापि जग्राह, बलाञ्चाण्डालबालकः । ततः कथञ्चित्तं हत्वा, दण्डमादद्महे वयम् ।।७९।। कथमप्येतदाका -वकर्णकपिता ततः । पत्नीपुत्रान्वितोनश्य-त्सुतरक्षाकृते क्षणात् ।। ८०।। गत्वा च काञ्चनपुरे, ते त्रयोपि पुरावहिः । कुत्रापि सुषुपुः श्रान्ताः, स्वापो हि श्रमभेषजम् ।। ८१।। तदा च नगरे तत्रा-पुत्रो राजा व्यपद्यत । ततोधिवासयामासु-स्तुरङ्गं मन्त्रिपुङ्गवा: ।। ८२।। तुरङ्गोऽपि भ्रमंस्तेषां, सुप्तानामन्तिके ययो । तञ्च प्रदक्षिणी चक्रे, बालं देवमिवास्तिकः ।। ८३।। तञ्च तेजस्विनं श्रेष्ठ-लक्षणं वीक्ष्य नागराः । तुष्टा जयारवं चक्रु-स्तूर्यनिर्घोषमिश्रितम् ।।८४।। ध्वानेन तेन विध्वस्त-प्रमील: सोथ बालकः । जृम्भायमाण उत्तस्था-वारुरोह च तं हयम् ।। ८५।। तूर्यध्वनिप्रतिध्वाना-पूर्णद्यावाक्षमान्तरः । पौरैः परीत: परित-स्तारापतिरिवोडुभिः ।। ८६ ।। Mal foll sil || viol ||l IIsl ४२८ lell Isl || le in Education in For Personal & Private Use Only Honesiainelibrary.org Page #471 -------------------------------------------------------------------------- ________________ llel उत्तराध्ययन सूत्रम् 6 नमिप्रव्रज्यानाम || 16 Wor नवम Isll ४२९ el मध्ययनम् 161 ||s oll 16ll lie sil Poll युक्तः पितृभ्यां नगरे, प्रविशन् स च वाडवैः । अरोधि मातङ्ग इति, मातङ्ग इव शूकरैः ।। ८७।। (युग्मम्) ततो गृहीत्वा तं दण्डं, करकण्डुः पुरोकरोत् । तस्य राज्यप्रदाने हि, स एव प्रतिभूरभूत् ।। ८८।। निर्मितो ज्वलनेनेवा-ज्वलद्दण्डस्तदा च सः । तञ्च प्रेक्ष्य द्विजा भीता, नेशः शरमिव द्विकाः ।। ८९।। पुरे प्रविष्टो राज्ये चा-भिषिक्तो धीसखादिभिः । सोथ राजा सजातीया-न्मातङ्गान्विदधे द्विजान् ।।९० ।। उक्तञ्च - "दधिवाहनपुत्रेण, राज्ञा च करकण्डुना । वाटधानकवास्तव्या-श्चाण्डाला ब्राह्मणीकृताः ।। ९१।।" तस्यावकर्णक इति, त्यक्तवाद्यं नाम नीरसम् । बालोक्तमेव तत्प्रोचुः, करकण्डुरिति प्रजाः ।।१२।। प्राप्तराज्यञ्च तं श्रुत्वा, दण्डच्छेदी स वाडवः । आगत्योवाच राजन्मे, देहि ग्रामं तदोदितम् ।।१३।। कं ग्रामं ते ददामीति, राज्ञोक्तः स पुनर्जगौ । चम्पायां मे गृहं तस्मा-त्तद्देशे ग्राममर्पय ।। ९४ ।। ततो लेखं लिलेखैवं, करकण्डुनरेश्वरः । दधिवाहनभूपालं प्रति निष्प्रतिमो गुणः ।। १५ ।। "तथाहि - स्वस्ति श्रीकाञ्चनपुरा-त्करकण्डुर्महीपतिः । सम्भाषते नृपं चम्पा-धिपं श्रीदधिवाहनम् ।। ९६ ।। परमात्मप्रभावेण, कल्याणमिह विद्यते । श्रीमद्भिरपि तद्ज्ञाप्यं, स्वशरीरादिगोचरम् ।। ९७।। किञ्चास्मै ब्राह्मणायैको, ग्रामो देयः समीहितः । दास्ये वो रुचितं ग्राम, नगरं वा तदास्पदे ।। ९८।। इदं कार्यं ध्रुवं कार्य, नात्र कार्या विचारणा । मूल्यावाप्तौ विमर्शो हि, व्यर्थ एवेति मङ्गलम् ।। ९९।। ४२९ 101 le. min Education International For Personal & Private Use Only Page #472 -------------------------------------------------------------------------- ________________ oll Moll उत्तराध्ययन सूत्रम् ४३० if6 नमिप्रव्रज्यानाम नवममध्ययनम् ||sil ||sll Nsil lei लेखमेनं समादाय, विप्रश्चम्पापुरीं गतः । आस्थानस्थस्य भूपस्य, पाणिपद्यातिथिं व्यधात् ।।१००।। तद्वाचनहवि)म-दीप्तक्रोधहुताशनः । तमित्यूचे धराधीशो, भ्रकुटीविकटाननः ।।१।। रे ! मातङ्गस्य किं तस्य, स्वजातिरपि विस्मृता ? । अनात्मज्ञोलिखल्लेखं, यो ममोपरि दुष्टधीः ।।२।। लेखेनानेन तं नीच-मस्पर्ध्वं स्पृष्टपूर्विणा । अहं मलीनतां नीतो-ऽज्ञानाद्वा किं न जायते ? ।।३।। रे विप्र ! याहि याहि त्वं, नोचेन्मातङ्गलेखदः । यास्यसि त्वं पतङ्गत्वं, मत्कोपज्वलनेधुना ।।४।। तेनेत्युक्तो द्विजो गत्वा, तदूचे करकण्डवे । क्रोधाध्मातस्तत: सोपि, यात्राभेरीमवीवदत् ।।५।। चतुरङ्गचमूचक्रे-भुवमाच्छादयन्निव । जगाम चम्पानगरी, सर्वतस्तां रुरोध च ।।६।। वीराणामुत्सव इवा-नन्ददायी ततोन्वहम् । पुरस्थायिबहिःस्थायि-सैन्ययोरभवद्रणः ।।७।। ताञ्च पद्मावती साध्वी, वार्ता श्रुत्वेत्यचिन्तयत् । अज्ञानेन पितापुत्रौ, कुरुतः समरं मिथ: ।।८।। भूयसां प्राणिनां नाशो, दाववाविवाहवे । तयोर्नरकदो भावी, तद्गत्वा शमयामि तम् ।।९।। इति ध्यात्वा मुख्यसाध्वी-मापृच्छ्य च महासती । करकण्डुसमीपेगा-त्सोप्युत्थाय ननाम ताम् ।।१०।। साथ तस्मै रह: प्रोच्य, प्राच्यं वृत्तान्तमात्मनः । इत्याख्यत्तव माताहं, पिता च दधिवाहनः ।।११।। तत्तातेन समं युद्धं, न युक्तं ते महामते ! । कुलीना हि न लुम्पन्ति, गुरूणां विनयं क्वचित् ।।१२।। lell Ifoll lel llsil sil NEN Isll ||७|| oll Well Iel ४३० Isll 16ll Isll llel lIsl in Education International For Personal & Private Use Only www.alibra Page #473 -------------------------------------------------------------------------- ________________ ||७|| lll उत्तराध्ययन सूत्रम् ४३१ II नमिप्रव्रज्यानाम || नवमIII मध्ययनम् तच्छ्रुत्वा तेन पृष्टी ता-वूचतुः पितरावपि । पुत्रो न: पालितोसि त्वं, सम्प्राप्तः प्रेतकानने ।।१३।। साध्वीवाक्ये ततो जात-प्रत्ययोपि स पार्थिवः । दर्पान्नापासरजन्या-द्राजन्यानां ह्यसौ बहुः ।।१४।। आर्या ययौ ततो मध्ये-पुरं राज्ञो गृहे द्रुतम् । ताञ्चोपालक्षयंश्चेट्यः, प्रणेमुश्च ससम्भ्रमम् ।।१५।। दिष्ट्या दृष्टाद्य मातस्त्व-मियत्कालं क्व च स्थिता । चिरात्किं दर्शनं दत्तं, किमिदं स्वीकृतं व्रतम् ? ।।१६।। इत्याधुश्र्वदन्त्यस्ता, रुरुदुश्च मुहुर्मुहुः । इष्टानां दर्शने जीर्ण-मपि दुःखं नवायते ! ।।१७।। तं च कोलाहलं श्रुत्वा, तत्रायातो धराधिपः । तां प्रणम्यासनं दत्वा, व गर्भ इति पृष्टवान् ।।१८।। राजन् ! गर्भः स एवायं, येनेयं वेष्टिता पुरी । तयेत्युक्ताश्च स प्रापा-नन्दं वाचामगोचरम् ।।१९।। उत्कण्ठोत्कर्षपानीया-पूर्णमानसमानसः । सुतेन तेन सङ्गन्तुं, गन्तुं प्रववृते नृपः ।। २०।। समायान्तं समाकर्ण्य, करकण्डुनृपोपि तम् । अभ्यागात् पादचारेण, पादयोश्चापतत्पितुः ।। २१।। पितापि तं नतं दोा-मादाय परिषस्वजे । तदङ्गसङ्गपीयूषै-निजं निर्वापयन् वपुः ।।२२।। भूपाब्धेः पश्यतस्तस्या-दृष्टपूर्वं सुतोडुपम् । ललके लघु हत्कूल-मुद्वेलैः प्रमदोदकैः ।। २३।। तञ्चाभ्यषिञ्चदङ्कस्थं, नृपः प्राक् सम्मदाश्रुभिः । राज्याभिषेकनीरैश्च, पश्चात्सिंहासनस्थितम् ।। २४ ।। इति चावोचदायुष्मन् !, राज्यमेतत्क्रमागतम् । पालनीयं तथा लोका, यथा नैव स्मरन्ति माम् ।। २५ ।। III ||७|| ||७|| ४३१ ||sil Isll IST For Personal Private Use Only www.jainelbary.org Page #474 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४३२ III नमिप्रव्रज्यानाम नवममध्ययनम् Ish Isi IM नियोज्येमां राज्यभार-धुरां त्वयि धुरन्धरे । धास्ये धर्मधुरां युक्त-मिदं हि समये विदाम् ।। २६।। इत्युक्त्वा व्रतमादत्त, नृपः सद्गुरुसनिधौ । करकण्डुधराधीश-कृतनिष्क्रमणोत्सवः ।। २७ ।। अथ प्रतापदावाग्नि-ध्वस्तवैरियशोद्रुमः । करकण्डुनृपो राज्य-द्वयं सनयमन्वशात् ।। २८।। स चोर्वीशः स्वभावेन, भृशं वल्लभगोकुलः । स्वीचक्रे तानि भूयांसि, यादांसीव पयोनिधिः ।। २९।। स चान्यदा गतः क्वापि, गोकुले जलदात्यये । सुरभी: सौरभेयांश्च, तर्णकांश्च विलोकयन् ।।३०।। गौरं गौरीगुरुगिरेः, शृङ्गाद्गङ्गाजलाप्लुतात् । एकं तर्णकमद्राक्षी-न्मुग्धं स्निग्धतनुच्छविम् ।। ३१।। जातप्रेमा ततस्तस्मिन्, भूमान् गोदुहमूचिवान् । एतन्मातुः पयोस्यैव, देयं दोह्या तु नैव सा ।। ३२।। किञ्च वृद्धि गतस्यास्य, मञ्चित्तानन्ददायिनः । अन्यासामपि धेनूनां, पायनीयं पयोन्वहम् ।।३३।। गोपालोऽपि महीपाल-वचनं प्रतिपद्य तत् । तथैव विदधे को वा, राज्ञामाज्ञां विलुम्पति ? ॥३४।। सोथ वत्सो वर्धमानः, स्पर्धमानः शशित्विषा । पलोपचयदुर्लक्ष्य-कीकसः प्राज्यविक्रमः ।।३५।। शोभमानोंसकूटेन, कूटेनेवावनीधरः । तीक्ष्णाग्रवर्तुलोत्तुङ्ग-शृङ्गस्तारुण्यमासदत् ।।३६।। (युग्मम्) तथा भूतं च तं मापो, वृषभैरपरैः समम् । क्रीडयायोधयत्तं तु, नाजैषीत्कोपि शाङ्करः ।। ३७।। lol Isl१. हिमाद्रेः । llell lalll lal foll For Personal & Private Use Only Page #475 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४३३ DODOO DOOD कल Jain Education Insional कालान्तरे च भूपालो, गतो गोकुलमीक्षितुम् । घट्टयमानं पड्डुकाद्यै-र्ददर्शेकं जरद्गवम् ।। ३८ ।। महोक्ष: स महावीर्यः, क्वेत्यपृच्छ गोदुहम् । सोवादीद्देव ! वृषभः, स एवायं जरातुरः ।। ३९ ।। तनिशम्य नृपोध्यासी-दध्यासीनः शुभाशयम् । अहो ! अनित्यता सर्व भावानां वचनातिगा ।। ४० ।। बलिनोपि बलीवर्दा, नेशुर्दृप्ता अपि द्रुतम् । यस्य हम्भारवेण ज्या टङ्कारेणेव पक्षिणः । । ४१ ।। चलदोष्ठो गलदृष्टि-र्नष्टौजा विश्रसावशात् । सोऽधुना पड्डुकैः क्लृप्तां, सहते परिघट्टनाम् ! ।। ४२ ।। यद्रूपं पश्यतां नेन्दु-दर्शनेप्यादरोऽभवत् । सोप्यद्य तनुते दृष्टो, जुगुप्सा हा पुरीषवत् ! ।। ४३ ।। तद्विक्रमवयोरूप-विभुत्वविभवादिकम् । वीक्ष्यतेध्यक्षमेवैत-त्पताकाञ्चलचञ्चलम् ! ।। ४४ ।। सत्यप्येवं जनो मोहा- न जानाति यथास्थितम् । तत्तमेव निगृह्णामि, गृह्णामि जनुषः फलम् ।। ४५ ।। ध्यात्वेति कृत्वा स्वयमेव लोचं, बिभ्रन्मुनेर्वेषममर्त्यदत्तम् । प्रत्येकबुद्धः प्रतिबुद्धजीवी, भुवि व्यहार्षीत्करकण्डुराजः ।। १४६ ।। (इति करकण्डुनृपकथा । । १ । । ) अथ प्रत्येकबुद्धस्य, बुद्धस्येन्द्रध्वजेक्षणात् । राज्ञो द्विमुखसञ्ज्ञस्य, कथां वक्ष्यामि तद्यथा ।। १ ।। पाञ्चालदेशतिलके, पुरे काम्पिल्यनामनि । यवाभिधोभवद्भूपो, हरिवंशाब्धिचन्द्रमाः || २ || तस्यासीद्गुणमालाढ्या, गुणमालाह्वया प्रिया । तया समं नृपो भोगान्, भुञ्जानः कालमत्यगात् ।।३।। For Personal & Private Use Only COSTEL नमिप्रव्रज्यानाम नवम मध्ययनम् ४३३ www.janelibrary.org Page #476 -------------------------------------------------------------------------- ________________ ॥७॥ Mail उत्तराध्ययन- सूत्रम् ४३४ sill lls llell ॥ l || नमिप्रव्रज्यानाम नवम||७|| मध्ययनम् || ||ll || ||G ||slil liell ell 16 Ioll is ||ell llsil ||sl llell llell Islil अन्यदा च गुणास्थान-मास्थानस्थः स पार्थिवः । देशान्तरागतं दूत-मिति पप्रच्छ कौतुकात् ।। ४ ।। राज्येन्येषां विद्यमानं, मद्राज्ये किं न विद्यते ? । दूतोवादीत्तव विभो !, नास्ति चित्रसभा शुभा ।।५।। ततः कार्यविदाकार्य, नृपतिः स्थपतीन् जगौ । चित्रसत्रसभा चित्र-सभा मे क्रियतामिति ।।६।। प्रमाणमादेश इति, प्रोच्य तेपि शुभे क्षणे । प्रारेभिरे भुवः खातं, सभान्यासविधित्सया ।।७।। पञ्चमे च दिने तस्मा-द्भूतलात्तेजसा ज्वलन् । मौलि: प्रादुरभूद्रत्न-मयो रविरिवार्णवात् ।।८।। तत स्थपतयस्तुष्टा-स्तमाचक्षुः क्षमाभृते । सोत्साहः सोत्सवं सोपि, तत्रागत्य तमाददे ।।९।। अपूजयञ्च स्थपति-प्रभृतीन् वसनादिभिः । तेपि चित्रसभां स्वल्प-कालेनैव वितेनिरे ।।१०।। भित्तिन्यस्तैर्मणिगणे-नित्यालोकां विमानवत् । देवीभिरिव माणिक्य-पुत्रिकाभिरधिष्ठिताम् ।। ११ ।। माणिक्यतोरणैः शक्र-चापैरिव विराजिताम् । पञ्चवर्णमणिव्यूह-रचनाञ्चितकुट्टिमाम् ।।१२।। सभा सुधर्मा मत्तोपि, किं रम्येति समीक्षितुम् । उचैः कृतं मौलिमिव, शिखरं गुरु बिभ्रतीम् ।।१३।। विचित्रचित्ररचना-चित्रीयितजगत्त्रयीम् । आह्वयन्तीमिवामान्, स्वप्रेक्षायै चलद्ध्वजैः ।।१४।। प्रविश्य तां सभा भूमि-वल्लभः शोभने दिने । आरोपयनिजे मौलौ, तं दिव्यं मौलिमुत्सवैः ।।१५।। (पञ्चभिः कुलकम्) तस्य मौलेमहिनाभू-द्राज्ञस्तस्याननद्वयम् । रावणस्य यथा हार-प्रभावेण दशाननी ।।१६।। llsil ||sl ||6|| Isll IIsll Isi Isl 16ll Isl lell 16l ||७|| ४३४ llel lsil IIsl llell Nell in Education in || For Personal & Private Use Only Page #477 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४३५ & नमिप्रव्रज्यानाम नवम मध्ययनम् Irall all Mail le ततो द्विमुख इत्यूचे, तस्य नामाखिलैर्जनैः । क्रमाञ्च नृपतेस्तस्य, तनयाः सप्त जज्ञिरे ।।१७।। गुणमाला ततो दध्यौ, सुतेष्वेतेषु सत्स्वपि । एकां छेकां विना पुत्री, मन्ये जन्म निरर्थकम् ।।१८।। लक्ष्मीरिव सुतापि स्या-त्काचित्पित्रोः शुभावहा । ततस्तत्प्राप्तये कञ्चि-देवमाराधयाम्यहम् ।।१९।। ध्यात्वेति मदनाख्यस्य, सा यक्षस्योपयाचितम् । चक्रे सुतार्थं स्वल्पं हि, सर्वं गौरवमश्नुते ।।२०।। ततस्तस्याः सुताप्येका, जज्ञे सौन्दर्यसेवधिः । मन्दारमञ्जरीप्राप्ति-स्वप्नदर्शनसूचिता ।। २१।। ततो राज्ञा मुदा चक्रे, तस्या जन्ममहो महान् । दत्तं महाविभूत्या च, यक्षस्याप्युपयाचितम् ।। २२।। दत्ता मदनयक्षेण, मञ्जरीस्वप्नसूचिता । इति तामवदत्तातो, नाम्ना मदनमञ्जरी ।। २३।। क्रमाञ्च वर्द्धमाना सा, कल्पवल्लीव नन्दने । जगन्मनोहरं प्राप, यौवनं रूपपावनम् ।। २४ ।। आदर्शादिषु सङ्क्रान्तात्, तदीयप्रतिबिम्बत: । अन्यत्र नाभवत्तस्या, रूपस्यानुकृतिः क्वचित् ।। २५।। इतश्चोज़यनीभर्तु-श्चण्डप्रद्योतभूभृतः । दूतः केनापि कार्येण, काम्पिल्यनगरं ययौ ।।२६।। स च प्रत्यागतोवन्ती-मिति प्रद्योतमब्रवीत् । स्वामिन् ! काम्पिल्यनाथस्य, जातमस्ति मुखद्वयम् ।।२७।। राज्ञाथ कथमित्युक्ते, सोवादीत्तस्य भूपतेः । मौलिरेकोस्ति तस्मिंश्चा-रोपिते स्यान्मुखद्विकम् ।। २८ ।। तच्छ्रुत्वा स नृपो जात-लोभः कोटीरहेतवे । वाग्मिनं प्राहिणोतं, पार्श्वे द्विमुखभूभुजः ।। २९।। llell lell Isll Ilesh Isll lllll ell Isl || lel fol || ||७|| NGO iill 61 IGl Isl Ifoll || ४३५ ell lell Jain Education in For Personal & Private Use Only le.Mw.jainelibrary.org Page #478 -------------------------------------------------------------------------- ________________ 1161 ||७|| नमिप्रव्रज्यानाम उत्तराध्ययन सूत्रम् ४३६ Neil नवम Ms lloll Moll मध्ययनम् 16 foll sil 11 ||5|| Mall Isl तत: स गत्वा नत्वा च, पाञ्चालाधीशमब्रवीत् । चण्डप्रतापः श्रीचण्ड-प्रद्योतस्तेऽवदत्यदः ।।३०।। मुखद्वयकरं मौलि-रत्नं मे प्रेषयेर्दुतम् । नोचेद्रणाय प्रगुणो, भवेः किं भूरिभाषितैः ? ।।३१।। ततोवादीनृपो दूत !, यदि प्रद्योतभूधवः । दत्ते मे याचितं किञ्चित्, तदाहमपि तं ददे ।। ३२।। किं वः प्रार्थ्यमिति प्रोक्ते, दूतेन माधवोऽभ्यधात् । रदांशुनिकरोन्मिश्र-स्मितविच्छुरिताधरः ।।३३।। गन्धद्विपोऽनलगिरि-रग्नि भीरू रथोत्तमः । राज्ञी शिवाभिधा लोह-जङ्घः सन्देशहारकः ।।३४।। स्वराज्यसाराण्येतानि, दीयन्ते तेन चेन्मम । तदा मयापि मुकुटो, राज्यसारः प्रदीयते ! ।।३५।। गत्वा दूतोपि तत्सर्वं, प्रद्योताय न्यवेदयत् । ततो दिदीपे तस्योः , कोपो वायोरिवानलः ।।३६।। ततो भेरी प्रयाणार्थ, प्रवाद्योजयनीपतिः । चचाल प्रति पाञ्चालं, चलयनचलां बलैः ।।३७।। पूरयन्तो दिश: सर्वा, बृंहितैर्गजितैरिव । धारासारैरिव रसां, सिञ्चन्तो मदवारिभिः ।। ३८।। स्वर्णादिभूषणैर्विद्यु-दण्डैरिव विराजिताः । लक्षद्विकं द्विपा रेजु-स्तत्सैन्येऽब्दा इवाम्बरे ।।३९ ।। (युग्मम्) पञ्चायुतानि तुरगा-स्त्वराधरितवायवः । तत्सेनां भूषणानीवा-म्बुजनेत्रां व्यभूषयन् ।। ४०।। आयुक्तवाजिनो नाना-विधेः प्रहरणैर्भूताः । शताङ्गा विंशतिशती-मितास्तत्र विरेजिरे ।। ४१।। तद्वलं प्रबलं चक्रु-विक्रमक्रमशालिनाम् । कृतवैरिविपत्तीनां, पत्तीनां सप्त कोटयः ।। ४२।। lish 16|| |lsil Hell Hell ||slil । ||७|| ४३६ Ifol lil IIsh For Personal & Private Use Only Page #479 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४३७ Jain Education Inte 11ell ॥६॥ सज्जा सज्जयार्थिन्या, संयुतः सेनयाऽनया । पाञ्चालसन्धिमच्छिन्नैः, प्रयाणैः स नृपो ययौ ।। ४३ ।। तञ्चायान्तं चरैर्ज्ञात्वा द्विमुखोपि महाबलः । जयेच्छुराजयेऽगच्छत्, सीनि देशस्य सम्मुखः ।। ४४ ।। दुर्भेदं गरुडव्यूहं, चण्डप्रद्योतपार्थिवः । स्वसैन्ये विदधे वार्धिव्यूहं द्विमुखराट् पुनः ।। ४५ ।। उत्साहितेषु वीरेषु, रणनिस्वाननिस्वनैः । अथ प्रववृते युद्धं, सैन्ययोरुभयोर्मिथः ।। ४६ ।। तदा च शस्त्रसङ्गोत्थ- स्फुलिङ्गकणवर्षणैः । वीराः केपि दिवाप्युल्का पातोत्पातमदर्शयन् ।। ४७ ।। लघुहस्ता भटाः केपि, मुमुचुर्विशिखांस्तदा । तदादानधनुर्न्यासा-कर्षणादिष्वलक्षिताः ।। ४८ । निस्त्रिंशैर्निशितैः केपि, कुम्भिकुम्भानभेदयन् । तुङ्गानि शैलशृङ्गाणि तडिद्दण्डैरिवाम्बुदाः ।। ४९ ।। केचिद्धोत्तमा भिन्न-देहा अप्यभिमानिभिः । घातव्यथां न विविदुः, सम्परायपरायणाः ।। ५० ।। दण्डैरखण्डयन् केपि, विपक्षान् केपि मुद्गरैः । सशल्यांश्चक्रिरे शल्यैः केचित्केचित्तु शक्तिभिः ।। ५१ ।। एवं रणे जायमाने, कालरात्रिनिभे विशाम् । मौलेस्तस्य प्रभावेणा - जय्योभूद्द्द्विमुखो नृपः ।। ५२ ।। तत्सैन्येन ततोपास्तं, प्रद्योतस्याखिलं बलम् । विदुद्राव द्रुतं भानु-धाम्ना धाम विधोरिव ।। ५३ ।। तदा चोज्जयनीनाथं, नश्यन्तं द्विमुखो द्रुतम् । जग्राह शशकग्राहं क्रौञ्चबन्धं बबन्ध च ।। ५४ ।। तं गृहीत्वाविशद्भूमा नुत्पताकं निजं पुरम् । सानन्दं बन्दिभिरिव पौरैः कृतजयारवः ।। ५५ ।। For Personal & Private Use Only ||७|| नमिप्रव्रज्यानाम ॥७॥ नवममध्ययनम् के कल के कल ४३७ Www.jainelibrary.org Page #480 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४३८ ioall in नमिप्रव्रज्यानाम नवममध्ययनम् is 161 ell || TOIL lol fol न्यधापयञ्च निविडं, निगडं तत्पदाब्जयोः । महानपि जनो लोभात्, कां का नापदमश्नुत ? ।। ५६।। प्राप्तोपि दुर्दशां दैवा-न्मा नृपः खिद्यतामयम् । इति तं सुखितं चक्रे, भूपः स्नानादनादिना ।। ५७।। राज्ञोभ्यणे सभास्थस्य, प्रद्योतोप्यन्वहं ययौ । न्यवीविशद्विशामीशो-ऽर्धासने तञ्च गौरवात् ।।५८।। अन्यदा च सुतां राज्ञो, दृष्ट्वा मदनमञ्जरीम् । प्रद्योतो जातगाढानु-रागोभूद्वाढमाकुलः ।।५९।। ध्यायतस्तस्य तां सृष्टेः, सारं सारङ्गलोचनाम् । नागानिद्रा निशीर्ष्यालु:, कामिनीवापरा रतेः ।।६।। स्मरोन्मादसमुद्भूत-चिन्तादाघज्वरादितः । पुष्पतल्पेपि सुप्तोसौ, स्वास्थ्यं नाप मनागपि ।। ६१।। वर्षायितां च तां रात्रिं, कथञ्चिदतिवाह्य सः । प्रातः सभा ययौ तञ्चो-द्वीपनं वीक्ष्याब्रवीनृपः ।। ६२।। अद्य ते विद्यते राजन् !, किं पीडा कापि रोगजा ? । हेमन्तेब्जमिव म्लान-मास्यं ते कथमन्यथा ! ।। ६३ ।। पृष्टोप्येवं प्रतिवचः, प्रद्योतो न ददौ यदा । तदातिव्याकुलो भूपः, सनिर्बन्धमदोवदत् ।। ६४।। राजन् ! प्रतिवचो देहि, निवेदय निजां व्यथाम् । अब्रुवाणे त्वयि कथं, भाविनी तत्प्रतिक्रिया ? ।। ६५।। ततः स दीर्घ निःश्वस्य, जगौ लजां विहाय च । न व्याधिर्बाधते राजन् !, बाधते किन्तु मां स्मरः ।। ६६।। तच्छेदिच्छसि मे क्षेमं, तदा मदनमञ्जरीम् । देहि पुत्रीं निजां मह्यं, नो चेद्वह्नौ विशाम्यहम् ।।६७।। द्विमुखोपि ददौ तस्मै, निजां पुत्रीं महामहैः । ताञ्चावाप्य निजं जन्म, सोपि धन्यममन्यत ।।६८।। Ifoll llel lall lial foll FFER ४३८ liall ||७|| JainEducation international For Personal & Private Use Only Page #481 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् real I नमिप्रव्रज्यानाम ial नवमlifoll मध्ययनम् ४३९ sil Mel व्यसृजद्विमुखस्तं चा-न्यदा दत्वा हयादिकम् । प्रद्योतोपि ततोयासी-त्पुरीमुज्जयनीं मुदा ।।१९।। उपस्थिते शक्रमहे-ऽन्यदा च द्विमुखो नृपः । नागरानादिशच्छक्र-ध्वजः संस्थाप्यतामिति ।। ७०।। तत: पटु ध्वजपटं, किङ्किणीमालभारिणम् । माल्यालिमालिनं रत्न-मौक्तिकावलिशालिनम् ।। ७१।। वेष्टितं चीवरवरै-र्नान्दीनिर्घोषपूर्वकम् । द्रुतमुत्तम्भयामासुः, पौरा: पौरन्दरं ध्वजम् ।।७२।। (युग्मम्) अपूजयन् यथाशक्ति, तं च पुष्पफलादिभिः । पुरस्तस्य च गीतानि, जगुः केपि शुभस्वराः ।।७३।। केचित्तु ननृतुः केचि-दुचैर्वाद्यान्यवादयन् । अर्थितान्यर्थिनां केपि, ददुः कल्पद्रुमा इव ।।७४।। कर्पूरमिश्रघुसृण-जलाच्छोटनपूर्वकम् । मिथः केचित्तु चूर्णानि, सुरभीणि निचिक्षिपुः ।। ७५।। एवं महोत्सवैरागात्पूर्णिमा सप्तमे दिने । तदा चापूजयद्भूरि-विभूत्या भूधवोपि तम् ।। ७६।। सम्पूर्णे चोत्सवे वस्त्र-भूषणादि निजं निजम् । आदाय काष्ठशेषं तं, पौरा: पृथ्व्यामपातयन् ।।७७।। परेद्युस्तञ्च विण्मूत्र-लिप्तं कुस्थानसंस्थितम् । आक्रम्यमानं बालाद्यै-भूपोऽपश्यद्वहिर्गतः ।। ७८।। ततः संवेगमापन्नो दध्यौ चैवं धराधिपः । य एवं पूज्यमानोऽभू-त्सर्वेर्लोकैर्गतेऽहनि ।।७९।। स एवाद्य महाकेतुः, प्राप्नोत्येतां विडम्बनाम् । दृश्यते क्षणिकत्वं तत्, क्षणिकानामिव श्रियाम् ।।८।। आयाति याति च क्षिप्रं, या सम्पत्सिन्धुपूरवत् । पांशुलायामिव प्राज्ञ-स्तस्यां को नाम रज्यते ? ।। ८१।। IIII foll ४३९ Nar ||sil For Personal & Private Use Only werw janelibrary.org Page #482 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४४० नवम त्यक्त्वा विडम्बनप्रायां, तदेनां राज्यसम्पदम् । श्रये निःश्रेयसकरी, शमसाम्राज्यसम्पदम् ।। ८२।। नमिप्रव्रज्यानाम ध्यात्वेति विध्यातममत्ववह्निः, कृत्वा स्वयं लोचमुपात्तदीक्षः । प्रत्येकबुद्धो द्विमुखः सुपर्व-वितीर्णलिङ्गो व्यहरत् पृथिव्याम् ।। ८३।। मध्ययनम् (इति श्रीद्विमुखनृपकथा ।।२।।) अथ प्रत्येकबुद्धस्य, नमिनानो महात्मनः । बलयात् प्रतिबुद्धस्य, तृतीयस्य कथां ब्रुवे ।।१।। तथा ह्यत्रैव भरते, देशे मालवकाभिधे । आसीदासीकृतस्वर्ग, सुदर्शनपुरं पुरम् ।।२।। तत्रासीच्छत्रुवित्रासी, राजा मणिरथाभिधः । युगबाहुस्तदनुजो, युवराजोऽभवत्सुधीः ।।३।। सौन्दर्येणातिवर्येण, जयन्ती जयवाहिनीम् । जिनवाणीसुधापान-ध्वस्ताज्ञानहलाहला ।।४।। निश्चलं शैलरेखाव-द्दधती शीलमुत्तमम् । युगबाहोश्च मदन-रेखासज्ञाऽभवत्प्रिया ।। ५।। (युग्मम्) तस्या गुणामृतापूर्ण-श्चन्द्रोज्वलयशोद्युतिः । सुतश्चन्द्रयशाश्चन्द्र, इवानन्दप्रदोऽभवत् ।।६।। llel iislil भ्रातृजायां तां च दृष्ट्वा-ऽन्यदा मणिरथो नृपः । इत्यन्तश्चिन्तयामास, व्यथितो मान्मथैः शरैः ।।७।। s यदि भोगान भुञ्जेह-मनयाङ्गनया समम् । अवकेशिद्रुमस्येव, तदा मे निष्फलं जनुः ।।८।। 60 कथं पुनर्विनारागं, स्यादस्याः सङ्गमो मम । नोकपक्षया प्रीत्या, कामिनां कामितं भवेत् ! ।।९।। || || तदस्याः प्रणयोत्पत्ते-रुपायान् रचयाम्यहम् । पश्चाद्विज्ञाय तद्भावं, करिष्यामि यथोचितम् ।।१०।। isi its lall les Mor Mall || ial in Education For Personal Private Use Only Page #483 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ||७|| ||७| foll llol Joll in नमिप्रव्रज्यानाम नवममध्ययनम् ४४१ ध्यात्वेति तस्यै ताम्बूल-पुष्पभूषांशुकादिकम् । प्रेषीदास्या समं काम-विवशानामहो ! कुधीः ।।११।। सा तु ज्येष्ठप्रसादोय-मिति ध्यात्वा तदाददे । अथान्यदा नृपोवादी-द्विजने तामिति स्वयम् ।।१२।। त्वद्रूपं प्रेक्ष्य रक्तं मां, पुमांसं स्वीकरोषि चेत् । सुन्दरि ! त्वां तदा कुर्वे, स्वामिनी राज्यसम्पदाम् ।।१३।। सा प्रोचे स्त्रीत्वषण्ढत्व-हीनस्य भवतः स्वतः । पुंस्त्वमस्त्येव तत्कस्मा-न्मया न प्रतिपद्यते ।।१४।। त्वद्भातुर्युवराजस्य, पत्न्या मे राज्यसम्पदः । स्वाधीना एव सन्तीति, शून्यमेतत्प्रलोभनम् ।।१५।। किञ्च स्वीकुर्वते मृत्यु-मपि सन्तो महाशयाः । लोकद्वयविरुद्धं तु, न चिकीर्षन्ति जातुचित् ! ।।१६।। अन्योच्छिष्टान्नवच्छिष्टाः, परामपि पराङ्गनाम् । नेच्छन्ति किं पुनः पुत्री-तुल्यां भ्रातुर्लघो: स्त्रियम् ।।१७।। परनारीरिरंसापि, रावणस्येव दुःखदा । महतामपि जायेत, तन्महाराज ! मुञ्च ताम् ।।१८।। तच्छ्रुत्वा दुष्टधीकूपो, भूपोन्तर्ध्यातवानिति । युगबाहुर्भवेद्याव-त्तावनेच्छति मामसी ।।१९।। तद्विस्रम्भेण तं हत्वा, ग्रहीष्येहं बलादमू । स भ्रातापि रिपुर्नून, योऽस्याः सङ्गेन्तरायकृत् ।।२०।। इति ध्यात्वा स पापात्मा, भ्रातुश्छिद्राण्यमार्गयत् । कामभूतातुराणां हि, सुत्यजं स्नेहचीवरम् ।। २१।। मदना तु न ता वार्ता, जगाद युगबाहवे । निवृत्तो मद्राि ज्येष्ठो, दुर्भावादिति जानती ।। २२।। सा चान्यदा विधुं स्वप्ने, दृष्ट्वा पत्ये न्यवेदयत् । सोप्यूचे चन्द्रवद्विश्वा-नन्दिनं लप्स्यसे सुतम् ।। २३ ।। ४४१ in Education For Personal Private Use Only Page #484 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४४२ का नमिप्रव्रज्यानाम नवममध्ययनम् ततः प्रमुदितस्वान्ता, सुतगर्भ बभार सा । पारिजाततरो/ज-मिव मेरुवसुन्धरा ।। २४ ।। पूजयामि जिनान् साधून, शृणोमि जिनसङ्कथाः । इत्यभूदोहदस्तस्याः, काले गर्भानुभावतः ।।२५।। तस्मिंश्च दोहदे पूर्णे, गर्भः स ववृधे सुखम् । अथान्यदा वसन्तर्तु-रागाद्रागिजनप्रियः ।। २६।। मलयानिलशैलूष-प्रयोगारब्धनर्तनाः । दधद्वल्लीनटीवेल्ल-त्पल्लवोल्लासिहस्तकाः ।। २७।। माकन्दमञ्जरीपुञ्ज-मञ्जुगुञ्जदलिव्रजम् । कोकिलध्वनिमन्त्रास्त-मानिनीमानकुग्रहम् ।। २८।। पुष्पिताशोकतिलक-लवङ्गबकुलाकुलम् । विस्मेरकुसुमस्रस्त-परागक्लिनभूतलम् ।। २९ ।। क्रीडासक्तप्रियायुक्त-व्यक्तकिन्नरसेवितम् । हचौरगौरपोरस्त्री-गीतानीतमृगव्रजम् ।। ३०।। वसन्तसङ्गमाद्रम्य-मुद्यानं रन्तुमुद्यतः । प्रमदात्प्रमदायुक्तो युगबाहुर्ययौ तदा ।।३१।। (पञ्चभिः कुलकम्) दिनं च नानालीलाभि-रतिवाह्य स निश्यपि । तत्रैवास्थादल्पतन्त्रो, रम्भावेश्मनि चास्वपीत् ।।३२।। तदा मणिरथो दध्यौ, स्वल्पतन्त्रो ममानुजः । निशाव्याप्ततमोघोरे, बाह्योद्यानेऽद्य तिष्ठति ।।३३।। तत्तत्र गत्वा तं हत्वा, पूरयिष्यामि कामितम् । ध्यात्वेति खड्गमादाय, ययावुद्यानमुद्यतः ।।३४।। यामिकानिति चाप्राक्षी-युगबाहुः क्व विद्यते ? । रम्भागृहेत्र सुप्तोस्ती-यूचिरे तेपि सम्भ्रमात् ।। ३५ ।। मा भूभ्रातुर्वनस्थस्यो-पद्रवः कश्चिदित्यहम् । इहागामिति सञ्जल्पन्, सोपि रम्भागृहेऽविशत् ।। ३६।। ISi || ४४२ 11 || Ham Jan Education intentional For Personal & Private Use Only Page #485 -------------------------------------------------------------------------- ________________ ki Ill Gl उत्तराध्ययन- l सूत्रम् ||sl ४४३ Mal MEI नमिप्रव्रज्यानाम llll llell नवमllell llell मध्ययनम् lll llell lll Isl ||Gll llel Isl ससम्भ्रमं समुत्थाय, नमन्तं स्माह चानुजम् । भ्रातर्नात्र निशि स्थातुं, युक्तमागच्छ तत्पुरे ।।३७।। उल्लघ्या नाग्रजस्याज्ञा, तातस्येवेति चिन्तयन् । युगबाहुस्ततो याव-त्पुरे गन्तुं प्रचक्रमे ।।३८।। तावत्पापापकीर्त्यादि-भयमुत्सृज्य दुर्मतिः । ग्रीवायामसिना भूप-स्तं विश्वस्तं जघान स: ! ।।३९।। प्रहारवेदनाक्रान्ते, तस्मिंश्च पतिते भुवि । अहो ! अक्षत्रमक्षत्रं, पूञ्चकारेति तत्प्रिया ।। ४०।। ततो दधाविरे कृष्ट-मण्डलाग्रोद्धटा नटाः । किमेतदस्तीत्यूचाना-नित्यूचे तांश्च भूपतिः ।। ४१।। मत्करात्पतितः खङ्गः, प्रमादात्तदलं भिया । तेनेत्युक्ते च तेऽजानन्, सर्वं तस्य कुचेष्टितम् ।। ४२।। ततो मणिरथं दूर-मपसार्य बलेन ते । युगबाहोः स्वरूपं तत्, तत्पुत्राय न्यवेदयन् ।। ४३।। सोपि शोकाकुलो वैद्यान्, समाहूयागमद्वने । व्रणकर्माणि यत्नेन, पितुश्चाकारयत्कृती ।। ४४।। क्षणान्तरे च निश्चेष्टो, नष्टवाग्मीलितेक्षणः । युगबाहुरभूद्रक्त-निर्गमात्पाण्डुविग्रहः ।। ४५।। ततो ज्ञात्वा तमासन्न-मृत्युं धीरा मृदुस्वरम् । प्रोचे मदनरेखेति, तत्कर्णाभ्यर्णमाश्रिता ।। ४६।। धीर ! धीरत्वमादृत्य, चेतःस्वास्थ्यमुरीकुरु । कस्याप्युपरि रोषं च, मा कार्षीस्त्वं धियानिधे ! ।। ४७।। सहस्व व्यसनं चेद-मागतं निजकर्मणा । अपराध्यति जन्तोर्हि, निजं कर्मव नापरः ।। ४८।। उक्तञ्च - "जं जेण कयं कम्मं, अनभवे इहभवे अ सत्तेणं । तं तेण वेइअव्वं, निमित्तमित्तं परो होइ ।। ४९।।" Illl S [IGl loll lol lll lel lel ||sl 61 ४४३ ||७|| ॥७॥ llell llell || For Personal & Private Use Only Page #486 -------------------------------------------------------------------------- ________________ lol rel llell Isl Holl उत्तराध्ययन सूत्रम् ISI नमिप्रव्रज्यानाम liall नवम ४४४ roll मध्ययनम् ll llel Isil Isl ||७|| lel IIsll lol किञ्चार्हत्सिद्धनिर्ग्रन्थ-धर्माणां शरणं कुरु । जीवहिंसादीनि पाप-स्थानान्यष्टादश त्यज ।।५०।। महामते ! गृहाण त्वं, परलोकाध्वशम्बलम् । शल्यवद्दुःखदानिन्द, दुराचारान् पुराकृतान् ।। ५१।। क्षमयस्वापराधञ्च, सर्वेषां प्राणिनां प्रभो ! । तत्कृतानपराधांश्च, क्षमस्व त्वमपि स्वयम् ।। ५२।। नाशयेनिजमेवार्थ, द्वेषस्तस्माद्विमुञ्च, तम् । सुहृदो मम सर्वेपि, जीवा इति विभावय ।। ५३।। देवं सर्वज्ञमर्हन्तं, गुरूंश्च गुणिनो मुनीन् । धर्म जिनप्रणीतं च, यावज्जीवमुरीकुरु ।। ५४।। जीवहिंसानृतस्तेया-ब्रह्मचर्यपरिग्रहान् । त्रिविधं त्रिविधेन त्वं, प्रत्याख्याहि महामते ! ।। ५५ ।। धनस्वजनमित्रादा-वभिष्वङ्गञ्च मा कृथाः । न हि प्राणभृतां तानि, भवेयुः शरणं भवे ।।५६।। धर्मो धनं सुहृद्वन्धु-रिति चान्तर्विभावय । दुःखहृत्सुखदाता च, यत्स एवात्र जन्मिनाम् ।। ५७।। इदानीं मुञ्च सावद्य-माहारञ्च चतुर्विधम् । उच्छासे चरमे देह-मपि व्युत्सृज धीर ! हे ।। ५८।। स्मृतेन येन पापोपि, जन्तुः स्यान्नियतं सुरः । परमेष्ठिनमस्कार-मन्त्रं तं स्मर मानसे ।। ५९।। इत्यादि तद्वचः सर्व, स्वमौलिरचिताञ्जलिः । युगबाहुः प्रतिपेदे, विपेदे च क्षणान्तरे ।। ६०।। पञ्चमे सुरलोके च, शक्रतुल्यः सुरोऽभवत् । अहो ! महीयान् महिमा, धर्मस्य द्युमणेरपि ।।१।। ततः प्रववृते चन्द्र-यशाः क्रन्दितुमुन्मनाः । दध्यौ मदनरेखा तु, धीरधीरिति चेतसि ।। ६२।। Sh Nell ||६|| ||slil ||Gll Mall ||sil llel Isl Ifoll leil lell Nell Isl ४४४ leil llell ||७|| aslil min Education International Man For Personal & Private Use Only Page #487 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् लि नमिप्रव्रज्यानाम llalll नवमlleel sil मध्ययनम् Isl ४४५ Jell llell foll Jell foll IIsil llsil liol Ill ||७| Illl धिर धिग् लोभमिवानर्थ-मूलं रूपमिदं मम । यद्वीक्ष्य क्षुब्धचित्तेन, राज्ञा भ्रातापि मारितः ।। ६३ ।। असारस्यास्य रूपस्य, हेतोः क्षणविनाशिनः । धिक् कृतं तेन मूढेन, किमकार्यमिदं हहा ! ।। ६४।। अथायं पापकृच्छीला-पायं कर्ता बलान्मम । तदर्थमेवानर्थोय-मनेन विहितोऽस्ति यत् ।। ६५।। सिंहस्य केसराः सत्याः, शीलं फणिपतेर्मणिः । प्राणेषु सत्सु नो हर्तुं, शक्यन्ते किन्तु केनचित् ।। ६६।। यतिष्ये परलोकार्थ, तद्गत्वा नीवृदन्तरे । नो चेन्मे पुत्रमप्येतं, हनिष्यति स दुष्टधीः ! ।।६७।। ध्यात्वेति सा महासत्वा, निशीथे निरगात्ततः । अलक्षिता चन्द्रयशो-मुख्यः शोकांशुकावृतेः ।।६८।। पूर्वामभिव्रजन्ती च, भूरि दुःखभरातुरा । प्रातः प्रापाटवीमेकां, नैकश्वाापदसङ्कलाम् ।। ६९।। तत्र यान्ती च मध्याह्ने, प्रापदेकं महासरः । मुखादि तत्र प्रक्षाल्य, प्राणवृत्तिं व्यधात्फले: ।। ७०।। साकारानशनं कृत्वा, साथ मार्गश्रमाकुला । तद्यापोहाय तवा-रण्ये रम्भागृहेऽस्वपीत् ।। ७१।। क्रमाञ्च पद्मिनीनाथे, रागवत्यपरागते । तद्दुःखादिव सङ्कोच-माश्रिते पद्मिनीकुले ।। ७२।। रविकण्ठीरवाभावा-निःशङ्ख भुवने वने । विहरत्सु तमःपुञ्ज-कुञ्जरेषु निरन्तरम् ।। ७३।। उडुषशम्भमाणेषु, निशावल्लीसुमेष्विव । निशावियुक्ते चक्राङ्ग-चक्रे क्रन्दति दारुणम् ।। ७४ ।। तमोभिव्याप्तिगहनी-भूते च गहनान्तरे । रात्रिर्जातत्यवहिता, सा बभूव महासती ।।७५।। (चतुर्भिः कलापकम्) llelll ||Gl Illl lllll fol lil lel sil sil Isll Iroll llell lel fol Isl |७|| Jell Isll Isll sil For Personal Private Use Only Page #488 -------------------------------------------------------------------------- ________________ fiel उत्तराध्ययन सूत्रम् ४४६ IS नमिप्रव्रज्यानाम नवममध्ययनम् |oll Isll ile Nell lel || lol तदा च व्याघ्रसिंहादि-गुञ्जितैयूंकघूत्कृतैः । घोणिघोणारवैाल-फूत्कृतैः फेरुफेत्कृतैः ।।७६ ।। बिभ्यती सा नमस्कार-मन्त्रं सस्मार मानसे । स हि सर्वास्ववस्थासु, सहायो हेतुमन्तरा ।। ७७।। (युग्मम्) अर्धरात्रे च तत्कुक्षा-वुत्पेदे भूयसी व्यथा । मार्गश्रमभयोद्भूत-गर्भसञ्चलनोद्भवा ।। ७८ ।। सुषुवे साथ कृच्छ्रेण, सुतं लक्षणलक्षितम् । तत्स्पर्धयेव पूर्वापि, बालार्क सुषुवे तदा ।। ७९।। तयोरेव तदा जज्ञे, बालयोरुपमा मिथः । सञ्चक्रानन्दिनोस्तेज-स्विनो: कोमलपादयोः ।। ८०।। कन्धरालम्बितयुग-बाहुनामाङ्कमुद्रिकम् । तं बालं तत्र मुक्त्वाथ, रत्नकम्बलवेष्टितम् ।। ८१।। स्वं मनो रक्षकमिव, तत्समीपे विमुच्य सा । ययौ सरसि वासांसि, क्षालयामास तत्र च ।। ८२।। (युग्मम्) मजनाय प्रविष्टां च, तटाके तां जलद्विपः । धावन् करेण जग्राह, बकोटः शफरीमिव ।। ८३।। उचैरुल्लालयामास, तां स कन्दुकलीलया । आयाति दुर्दशायां हि, स्वाजन्यादिव दुर्दशा ।।८४।। पतन्तीमम्बरात्तां च, नेत्रकैरवकौमुदीम् । विद्याधरोऽग्रहीनन्दी-श्वरद्वीपं व्रजन युवा ।। ८५ ।। वैताम्ये तेन नीता च, रुदती सा तमब्रवीत । गतरात्रौ महाभाग !, प्रसूतास्मि सुतं वने ।। ८६।। तं च रम्भागृहे मुक्त्वा स्नानार्थं सरसीं गता । जलद्विपेनोत्क्षिप्ताहं, पतन्ती भवताऽऽददे ।। ८७।। तत् श्वापदेन केनापि, स बालो मारयिष्यते । आहारविरहाद्यद्वा, स्वयमेव मरिष्यति ! ।।८८।। ||Gll || ||७| Wor ell llel ||७|| loll lioll ||oll foll Isil ४४६ Wall llell all Ioll foll lioll Isil llell lle-Mw.jainelibrary.org Jain Education in For Personal & Private Use Only Page #489 -------------------------------------------------------------------------- ________________ WOR llol | नमिप्रव्रज्यानाम उत्तराध्ययन सूत्रम् ४४७ from नवम मध्ययनम् तन्मे पुत्रप्रदानेन, प्रसादं कुरु सुन्दर ! । तमिहानय तत्राशु, नय मां वा नयाश्रय ! ।। ८९।। उवाच खेचरश्चेन्मां, रमणं प्रतिपद्यसे । तदा सदा दास इवा-ऽऽदेशकारी भवामि ते ।। ९०।। किञ्चात्र शैले गान्धार-देशे रत्नावहे पुरे । श्रेणिद्वयप्रभुरभू-न्मणिचूडाभिधो नृपः ।। ९१।। तस्य पुत्रोस्मि कमला-वतीकुक्षीसमुद्भवः । नाम्ना मणिप्रभो भूरि-महाविद्याबलान्वितः ।।१२।। अन्यदा मत्पिता श्रेणि-द्वयराज्यं प्रदाय मे । चारणश्रमणोपान्ते, विरक्तो व्रतमाददे ।। ९३।। क्रमाञ्च विहरत्रत्रा-ऽऽगतः सोऽभूद्गतेऽहनि । चैत्यानि वन्दितुं नन्दी-श्वरे चाद्य गतोऽधुना ।।९४ ।। तञ्च नन्तुं व्रजंस्तत्र, त्वां पतन्तीं विहायसः । कल्पवल्लीमिवानन्द-दायिनीमहमाददे ।।९५।। ततो यथा रक्षिता त्वं, पतनोपद्रवान्मया । मदनोपद्रवाद्भद्रे !, तथा त्वमपि रक्ष माम् ।। ९६।। अन्यञ्च त्वत्सुतं वाहा-पहतो मिथिलापतिः । निरपत्योऽग्रहीत्पद्म-रथराट् पर्यटन वने ।। ९७।। क्षणान्मिलितसैन्यश्च, गत्वा पुर्या तमार्पयत् । महिष्याः पुष्पमालायाः, सापि तं पाति पुत्रवत् ।। ९८।। प्रज्ञप्तीविद्यया ह्येत-न्मयोक्तं तञ्च नान्यथा । तत्प्रसीद शुचं मुञ्च, सफलीकुरु यौवनम् ।।९९।। मां विधायाधिपं सर्व-खेचरीणां भवेश्वरी । दृशा वाचा च मां रक्तं, सम्भावय सुलोचने ! ।।१००।। तदाकर्ण्य सती दध्यो, विपाकः कर्मणामहो ! । अन्यान्यव्यसनाऽङ्कर-पूरधात्री भवामि यत् ! ।।१०१।। विहाय पुत्रसाम्राज्य-परिच्छदधनादिकम् । यत्त्रातुं निरगां भङ्ग-स्तस्येहाप्युपतिष्ठते ! ।। १०२।। 6 || ४४७ ||sil ||oll llroll lall llall lloll litell wniw.jainelibrary.org in Education For Personal & Private Use Only Page #490 -------------------------------------------------------------------------- ________________ || उत्तराध्ययन सूत्रम् ४४८ IN नमिप्रव्रज्यानाम नवममध्ययनम् तत् प्राणिनामपुण्यानां, गरीयानप्युपक्रमः । दुःखायैव भवेत्किं वा, पौरुषं विमुखे विधौ ? ।।१०३।। यदुक्तं - "छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वाबलाद्वागुरां । पर्यन्ताग्निशिखाकलापजटिलानिर्गत्य दूरं वनात् ।। व्याधानां शरगोचरादपि जवादुत्प्लुत्य धावन्मृगः । कूपान्त: पतित: करोतु विधुरे किं वा विधौ पौरुषम् ? ।। १०४।।" सत्यप्येवं मया शीलं, नैव त्याज्यं कथञ्चन । पीडनव्यसनेपीक्षु-र्माधुर्यं किं विमुञ्चति ? ।।१०५।। अयञ्च मदनोन्मादो-न्मत्तो वेत्ति न किञ्चन । तदुपायेन केनामुं, दुर्बोधं बोधयाम्यहम् ।। १०६।। अस्य व्याक्षेपहेतोर्वा, कालक्षेपं करोम्यहम् । स हि प्रशस्यत प्राज्ञे-रशुभे समुपस्थिते ।। १०७।। ध्यात्वेति साभ्यधादक्ष !, नीत्वा नन्दीश्वरेऽद्य माम् । देवान् वन्दय तत्राहं, करिष्यामि तव प्रियम् ।। १०८।। ततः स तां विमानस्थां, हष्टो नन्दीश्वरेऽनयत् । तत्र चाहगृहाः सन्ति, द्वापञ्चाशदनश्वराः ।। १०९।। दीर्येषु योजनशतं, तदर्धं पृथुलेषु च । चैत्येषु तेषु तुङ्गेषु, योजनानि द्विसप्ततिम् ।। ११०।। चतुर्विशं शतं सन्ति, प्रतिमाः शाश्वतार्हताम् । सर्वरत्नमया: पञ्च-धनुः शतसमुच्छ्रयाः ।। १११।। (युग्मम्) ततो विमानादुत्तीर्य, मदनाखेचरी मुदा । पूजापूर्वमवन्देता, ऋषभाद्यान् जिनोत्तमान् ।। ११२।। चतुर्ज्ञानधरं तं च, मणिचूडमहामुनिम् । तावुभावपि वन्दित्वा, यथौचित्यं न्यषीदताम् ।। ११३ ।। lol ||sil |lol lal llel || liol 16l ४४८ Isl lil lol liall Mara I in Education For Personal Private Use Only Page #491 -------------------------------------------------------------------------- ________________ 6 नमिप्रव्रज्यानाम उत्तराध्ययन सूत्रम् ४४९ Isl नवम Nel roll मध्ययनम् lisil 16 Illl ill || llol ||७| Usil llell llll fell ७ ||oll l/6l Mell Illl ततो ज्ञानेन विज्ञाय, मदनाचरितं मुनिः । धर्म मणिप्रभायेति, समयाहमुपादिशत् ।। ११४ ।। ब्रह्मचर्यं परब्रह्म-निदानं सम्पदां पदम् । पालनीयं यथाशक्ति, सर्वतो देशतोऽथवा ।। ११५।। सर्वस्रीणां परित्यागे, सर्वतो ब्रह्म कथ्यते । परनारीनिषेधे तु, तदुक्तं देशतो जिनैः ।। ११६ ।। ततो यः सकला नारी-विहातुं न प्रभुर्भवेत् । तेनापि पररामा तु, त्याज्या नरकदायिनी ।। ११७ ।। नरः परस्त्रियां रक्तः, क्षणिकं सुखमीक्षते । न तु तत्सङ्गमोत्पन्न-मनन्तं दुःखमायतौ ।। ११८।। परस्त्रीसेवनात्सौख्य-मभिकाङ्क्षति यो जडः । विषवल्लीफलास्वादा-त्स हि वाञ्छति जीवितम् ! ।। ११९ ।। तत्कलङ्ककुलस्थानं, कीर्तिवल्लीकुठारिका । हेया पराङ्गनाऽवश्य, नरकाध्वप्रदीपिका ।। १२० ।। श्रुत्वेति खेचरो बुद्धः, क्षमयित्वा स तां जगौ । अथ त्वमसि जामिमें, ब्रूहीष्टं किं करोमि ते ।। १२१ ।। सापि प्रीताब्रवीद् भ्रातः !, सर्वमिष्टं त्वया कृतम् । इदं दर्शयता तीर्थं, वच्मि तत्किमतः परम् ? ।। १२२।। अथ मे लघुपुत्रस्य, वृत्तान्तं कथय प्रभो ! । तयेत्युक्तो मुनिः प्रोचे, शृणु भद्रे ! समाहिता ।। १२३।। इहैव जम्बूद्वीपे प्राग-विदेहावनिमण्डने । विजये पुष्कलावत्यां, पुरे श्रीमणितोरणे ।। १२४ ।। जज्ञेऽमितयशाश्चक्री, तस्य पुष्पवती प्रिया । तयोश्चास्तां सुतौ पुष्प-शिखररत्नशिखाभिधौ ।। १२५ ।। (युग्मम्) राज्यं चतुरशीतिं स-त्पूर्वलक्षाः प्रपाल्य तौ । प्राव्राजिष्टां भवोद्विग्नौ, चारणश्रमणान्तिके ।। १२६।। lel ||6|| Ill Iell Illl ell Nell Nell ||Gll ||७|| ४४९ Ill Iroll 16 ||sl ational in Education n For Personal & Private Use Only Page #492 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४५० लि नमिप्रव्रज्यानाम नवममध्ययनम् चारित्रं पालयित्वा च, पूर्वलक्षाणि षोडश । अभूतामच्युते कल्पे, शक्रसामानिको सुरौ ।।१२७।। द्वाविंशतिं सागराणि, तत्र जीवितमुत्तमम् । दिव्यैः सुखैर्नवनवै-रतिवाह्य च्युतौ च तौ ।। १२८।। धातकीखण्डभरते, हरिषेणार्धचक्रिणः । समुद्रदत्तादेवीजा-वभूतां तनयावुभौ ।।१२९ ।। (युग्मम्) आद्यः सागरदेवाहो-ऽपरः सागरदत्तकः । दृढसुव्रतसार्वान्ते, दान्तौ प्राव्रजतां च तौ ।।१३०।। तृतीये चाहि सुध्यानी, तडित्पातेन मारितौ । जातौ शुक्रे सुरौ सप्त-दशसागरजीवितौ ।। १३१।। द्वाविंशस्याहतो नेमे-र्ज्ञानोत्पत्तिमहोत्सवम् । विधातुं तो गतौ देवा-विति प्रभुमपृच्छताम् ।। १३२ ।। इतो भवाञ्चयुतावावां, कुत्रोत्पत्स्यावहे प्रभो । । स्वाम्यूचेभेवभरते, मिथिलाख्यास्ति सत्पुरी ।।१३३ ।। तत्पतेर्युवयोरेको, जयसेनस्य नन्दनः । भावी सुदर्शनपुरे, युगबाहोः परः पुनः ।।१३४।। तत्वतस्तु युवां तत्र, पितापुत्री भविष्यथः । इत्यर्हद्वाक्यमाकर्ण्य, तो देवो जग्मतुर्दिवम् ।। १३५ ।। तयोश्चैकश्श्युत: पूर्व, विदेहाभिधनीवृति । मिथिलायां महापुर्या, जयसेनस्य भूपतेः ।। १३६ ।। महिष्या वनमालायाः, कुक्षो समवतीर्णवान् । क्रमाजातं च तं प्रोचे, नाम्ना पद्यरथं नृपः ।। १३७ ।। (युग्मम्) यौवनस्थं च तं राजा, राज्ये न्यस्याददे व्रतम् । ततः पद्मरथो राज्यं शास्ति शस्तपराक्रमः ।। १३८ ।। द्वितीयस्तु सुरश्युत्वा, भद्रे ! तव सुतोऽभवत् । तञ्च रम्भागृहे मुक्त्वा, यावत्त्वं सरसीं गता ।। १३९।। Wish Wel ४५० llel lll llol Join Education For Personal Private Use Only el lio.prem.jainelibrary.org Page #493 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४५१ KI नमिप्रव्रज्यानाम नवममध्ययनम् 11 Isl तावत्तत्रागत: पद्म-रथोश्वापहतो भ्रमन् । तं प्रेक्ष्य प्राग् भवप्रेम्णा, प्रमोदाद्वैतमासदत् ।।१४०।। दुःस्थो निधिमिव स्नेहा-द्यावदाजा तमाददे । तावत्तत्सैन्यमप्यागा-त्तत्र वाजिपदानुगम् ।।१४१।। गजारूढस्ततो राजा, पुर्यां गत्वा तमार्पयत् । महिष्याः पुष्पमालाया-श्चक्रे जन्मोत्सवं तथा ।।१४२।। पुण्यवांस्ते सुतो भद्रे !, ससुखं तत्र वर्धते । सन्निधिः सन्निधिस्थायी, पुण्यं हि प्राणिनां भवे ।।१४३।। एवं मुनौ वदत्येव, मणिस्तम्भविभूषितं । किङ्किणीजालमुखरं, रुचिन्यञ्चितभास्करम् ।। १४४।। शोभितं तोरणार-मुखपत्रलतोपमैः । लम्बमानोडुमालाभ-मुक्तादामविराजितम् ।। १४५।। उत्तुङ्गशिखरं तूर्य-ध्वानापूर्णदिगन्तरम् । रम्यं विमानं तत्रैक-मन्तरिक्षादवातरत् ।।१४६।। (त्रिभिर्विशेषकम्) तस्माञ्च निरगादेकः, सुरो भासुरभूषणः । अमरीनिकरप्रोक्त-जयशब्दो महामहाः ।। १४७ ।। स त्रिः प्रदक्षिणीकृत्य, मदनामादितोऽनमत् । मुनिं तु पश्चादानम्य, यथास्थानमुपाविशत् ।।१४८।। निरीक्ष्यानुचितं तश, दूनचेता मणिप्रभः । इत्युवाचामरं वाचा, न्यायपादपकुल्यया ।।१४९।। सुरैर्नरवरैश्चात्र, नीतयो हि प्रवर्तिताः । त एव चेत्ता लुम्पन्ति, तदान्येषां किमुच्यते ? ।।१५०।। कलितं सकलैः साधु-गुणैर्दोषैविनाकृतम् । मुक्त्वा मुनिममुं देव !, किं त्वया प्राग् नताङ्गना ।।१५१।। सुरोऽब्रवीदिदं सत्यं, शृणु किं त्विह कारणम् । आसीत्सुदर्शनपुरे, राजा मणिरथाभिधः ।।१५२।। Iol lfoll Isll Isl sil Jel Noll Jell ४५१ lisil For Person Pause Only Page #494 -------------------------------------------------------------------------- ________________ fol उत्तराध्ययन सूत्रम् ४५२ || Ill 6 नमिप्रव्रज्यानाम नवम मध्ययनम् |oll ilsil isi ||s Io ||si ||७|| Gl तेन स्वभ्रातृजायार्थ, युगबाहुनिजोऽनुजः । शिरोधावसिना जघ्ने, वसन्ते विपिने स्थितः ।।१५३।। स च कण्ठगतप्राणो-ऽनया मदनरेखया । नियमितः प्रापितश्च, जैनधर्म विपन्नवान् ।। १५४ ।। दशार्णवायुर्देवोऽभू-द्ब्रह्मलोके हरिप्रभः । स चाहं पुण्यनैपुण्या-मेनां द्रष्टुमिहागमम् ।।१५५।। यश सम्यक्त्वमूलं श्री-जिनधर्ममियं सुधीः । प्राग्भवे प्रापयन्मां त-द्धर्माचार्यो ह्यसौ मम ।। १५६ ।। यदुक्तं - "जो जेण सुद्धधम्ममि ठाविओ संजएण गिहिणा वा । सो चेव तस्स जायइ धम्मगुरू धम्मदाणाओ ।। १५७।।" अत एव मया पूर्व, नतासो धर्मसेवधिः । निशम्येति मनस्येवं, चिन्तयामास खेचरः ।।१५८।। अहो ! श्रीजैनधर्मस्य, प्रभावो भुवनाद्भुतः । सौख्यं ददाति निःसङ्ख्यं, क्षणमात्रं श्रितोपि यः ।।१५९।। सुरोथ मदनामूचे, किं कुर्वेहं तवेहितम् । सावादीत्तत्त्वतोभीष्टं, कर्तुं नो यूयमीश्वराः ।।१६०।। यन्मे जन्मजरामृत्यु-रोगादिरहितं हितम् । मुक्तिसौख्यं प्रियं तच्च, स्वोद्यमेनैव सिध्यति ।।१६१।। तथापि मां सुरप्रष्ठ !, मिथिलायां नय द्रुतम् । परलोकहितं कुर्वे, यथा वीक्ष्य सुताननम् ।। १६२।। ततो देवेन सा निन्ये, मिथिलानगरी क्षणात् । जन्मदीक्षाकेवलानां, स्थानं मल्लीनमीशयोः ।।१६३ ।। तत्र पूर्व जिनान्नत्वा, जग्मतुर्मदनासुरौ । साध्वीनां सन्निधौ ताश्च, प्रणम्याग्रे न्यषीदताम् ।। १६४ ।। ततः साध्व्योऽभ्यधुर्धर्म, यल्लब्ध्वा मानुषं भवम् । धर्माधर्मविपाकञ्च, ज्ञात्वा धर्मो विधीयताम् ।।१६५।। ||७|| ||७|| lIsl lls lIsll woll ४५२ Isi all Join Education in For Personal Private Use Only mjainelibrary.com Page #495 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् 6 नमिप्रव्रज्यानाम नवममध्ययनम् ४५३ विघटन्ते हि जीवानां, धनभूघनबन्धवः । धर्मस्तु नो विघटते, कदापि श्रीजिनोदितः ।।१६६ ।। इत्यादिदेशनाप्रान्ते, मदनामवदत्सुरः । एहि यावो राजगेहे, द्रष्टुं सुतमुखाम्बुजम् ।। १६७।। साब्रवीदथ मे प्रेम्णा, कृतं दुःखौघदायिना । भवे हि भ्राम्यतां कस्को, नाभूद्वन्धुः परोऽथवा ।। १६८।। तद्ग्रहीष्याम्यहं दीक्षा, त्वं तु स्वाभीष्टमाचर । तयेत्युक्तो सुरो नत्वा, साध्वीस्ताञ्च ययौ दिवम् ।। १६९ ।। साध्वीनामन्तिके तासां, प्रावाजीत्सापि शुद्धधीः । सुव्रतेत्यभिधां प्राप्ता, दुस्तपं च व्यधात्तपः ।।१७०।। इतश्च तस्य बालस्य, प्रभावेणाखिला द्विषः । नेमुः पद्मरथं देव-महिम्नेव द्रुमा जिनम् ।। १७१।। ततस्तुष्टो नृपस्तस्य, नमिरित्यभिधां व्यधात् । कृत्वा महोत्सवं तुल्यं, महत्त्वस्योचितं श्रियाम् ।। १७२।। साधुधर्मः समितिभि-रिव धात्रीभिरन्वहम् । पञ्चभिः संरक्ष्यमाणः, क्रमाद्वृद्धिं बभार सः ।। १७३।। किञ्चिद्वृद्धिं च सम्प्राप्त-श्चटुलैश्चलनश्चलन् । ब्रुवंश्च मन्मनालापै-विश्वं विश्वममोदयत् ।। १७४ ।। अष्टमे वत्सरे तं च, कलाग्रहणहेतवे । निनायोपकलाचार्य, भूपो भूयोभिरुत्सवैः ।। १७५।। सोथ प्रज्ञासुराचार्यः, कलाचार्यान्तिके पठन् । एकशो दर्शिता एव, जग्राह सकला: कलाः ।। १७६ ।। क्रमाञ्च यौवनं प्राप्तो, लावण्यजलवारिधिः । अकाम्यत स देवीभि-रपि विश्वमनोहरः ।। १७७।। यासां रूपं प्रेक्षमाणा, जितदेवाङ्गनागणम् । मन्ये सर्वेपि गीर्वाणा, निनिमेषदृशोऽभवन् ।।१७८।। ||sil IIsll Isl Gll Isil ||sil ४५३ isil ||sll JainEducation indial For Personal Private Use Only Page #496 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४५४ MEI नमिप्रव्रज्यानाम नवमloll मध्ययनम् llell sil ||sil Isil llsil Wel Ill इक्ष्वाकुवंशजा राज-कन्याश्चातुर्यशालिनी: । अष्टोत्तरसहस्रं ताः, मापस्तेनोदवाहयत् ।।१७९।। (युग्मम्) मघवानिव देवीभिः, समं ताभिः समं सुखम् । भुञ्जानो गमयामास, कालं किञ्चिनिमेषवत् ।।१८०।। अन्यदा च नर्मि राज्ये, न्यस्य पद्मरथो नृपः । वैराग्याद् व्रतमादाय, मात्प्राप परम्पदम् ।।१८१।। ततो नमिनृपो राज्यं, न्यायेनापालयत्तथा । अन्यायशब्दो व्यर्थोभू-द्वाच्याभावाद्यथा भुवि ।। १८२।। इतश्च यस्यां दोषायां, न्यहन्मणिरथोऽनुजम् । तस्यामेवाहिना दष्टो, मृत्वा तुर्यां ययौ भुवम् ।।१८३।। राज्ये न्यस्त ततश्चन्द्र-यशसं सचिवादयः । द्वयोः सोदरयोहे, समं सञ्चस्करुस्तयोः ।।१८४।। ततश्चन्द्रयशा भूपो, नीतिवल्लीपयोधरः । पितेव पालयामास, प्रजाः प्राज्यपराक्रमः ।। १८५।। अन्यदा च नमे राज्ञो, राज्यसार: सितद्विपः । उन्मूल्यालानमुन्मत्तो-ऽचलद्विन्ध्याचलम्प्रति ।। १८६।। सुदर्शनपुरोपान्ते, व्रजन्तं तञ्च दन्तिनम् । अपश्यंश्चन्द्रयशसो, वाह्यालीस्थस्य सेवकाः ।। १८७।। श्वेतद्विपोयं यातीति, ते नृपाय न्यवेदयन् । भूपोपि तं चिरात्खिनं, पुरे प्रावीविशन्निजे ।। १८८।। तत्रस्थं कुञ्जरं तञ्च, ज्ञात्वा चरनरैर्नमिः । तन्मार्गणाय तत्रैकं, प्रेषीत्सन्देशहारकम् ।। १८९।। सोपि गत्वावदञ्चन्द्र-यशसं धृतसौष्ठवः । वक्ति त्वां मन्मुखेनेति, राजन्नमिमहीपतिः ।।१९०।। गृहीतोस्ति त्वया श्वेत-हस्ती यः स तु मामकः । तदेनं प्रेषयः सद्यो, नान्यदीयं हि सुस्थिरम् ।। १९१।। llol 116ll 16ll ||oll || || ler llel llll ||ll || ||Gl ॥७॥ ||७|| lal ||ol ४५४ llell lls l/el Jain Education in For Personal & Private Use Only Hellww.jainelibrary.org Page #497 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४५५ III ISI नमिप्रव्रज्यानाम lel नवमils मध्ययनम् ||७|| Isll || ial lal iii ऊचे चन्द्रयशा दूत !, जगाद किमिदं नमिः । मागितानि हि रत्नानि, दीयन्ते न हि केनचित् ।।१९२।। भवन्ति न च कस्यापि, नाम्ना तान्यङ्कितानि भोः ! । ग्राह्याणि किन्तु बलिभि-वीरभोग्या हि भूरियम् ।।१९३।। तां चन्द्रयशसो वाचं, दूतो गत्वाऽवदनमः । कोपाटोपात्ततः सोपि, यात्रानकमवादयत् ।।१९४ ।। प्रत्यवन्तीन् प्रतस्थे च, कलितः प्रबलैर्बलैः । प्रत्यनीकनृपानीक-मकराकरकुम्भभूः ।।१९५।। तञ्चायान्तं चरेख़त्वा, चन्द्रभूपोप्यभिव्रजन् । विरुद्धविहगैर्जानि-पुरुषैरिव वारितः ।।१९६ ।। ततस्तं सचिवाः प्रोचुः, पुरं पिहितगोपुरम् । कृत्वा तिष्ठ प्रभो ! पश्चा-त्करिष्यामो यथोचितम् ।। १९७।। चन्द्रोपि तत्तथा चक्रे, नमिश्चागत्य तत्पुरम् । बलेनावेष्टयद्विष्वग्, भोगेनेव निधिं फणी ।।१९८ ।। तञ्च श्रुत्वा जनश्रुत्या, सुव्रतार्या व्यचिन्तयत् । इमौ जनक्षयं कृत्वा, मास्म यातामधोगतिम् ।। १९९।। तदेनी बोधयामीति, ध्यात्वाऽऽपृच्छय महत्तराम् । साध्वीभिः संयुता सागा-त्समीपे नमिभूभुजः ।। २०० ।। तां प्रणम्यासनं दत्वा, नमिर्भुवि निविष्टवान् । आर्यापि धर्ममाख्याय, तमेवमवदत्सुधीः ।। २०१।। राजन्नसारा राज्यश्री- गाश्चायतिदारुणाः । गतिः पापकृतां च स्या-त्ररके दुःखसङ्कले ।। २०२।। तद्विमुञ्चाहवं को हि, ज्येष्ठभ्रात्रा सहाहवः ? । नर्मि प्रोचे कथमयं, स्यान्मम ज्येष्ठसोदरः ? ।।२०३।। ततः साध्वी जगौ तस्मे, स्ववृत्तान्तं यथास्थितम् । नमिस्तथाप्यहङ्कारा-त्रामुचद्विग्रहाग्रहम् ।। २०४।। sil ४५५ foli Isll llel ||sil Iell la.ll in Econ For Personal Private Use Only Page #498 -------------------------------------------------------------------------- ________________ ISI नमिप्रव्रज्यानाम उत्तराध्ययन सूत्रम् नवम ४५६ मध्ययनम् ||oll uslil साथ मध्ये पुरं चन्द्र-यश:पार्श्वे ययौ द्रुतम् । सोपि तां प्रत्यभिज्ञाय, ननामाश्रुजलाविलः ।।२०५।। दत्वाथ विष्टरं तस्यै, क्षितिनाथे क्षितौ स्थिते । तां शुद्धान्तजनोप्येत्या-नमद्वाष्पायितेक्षणः ।। २०६।। अथ चन्द्रयशा: साध्वी-मित्यूचे गद्गदाक्षरम् । अङ्गीकृतं त्वया मातः !, किमिदं दुर्धरं व्रतम् ? ।। २०७।। साध्व्याथ स्वीयवृत्तान्ते, तस्मै तस्मिन्निवेदिते । सहोदरः स मे वास्ती-त्यपृच्छत्तां स पार्थिवः ।। २०८।। आर्या जगाद येन त्वं, रोधितोसि स तेऽनुजः । तदाकर्ण्य महानन्द-मविन्दत महीधवः ।। २०९।। ययौ च सोदरं द्रष्टु-मुत्सुकः सोऽतिसत्वरम् । स्नेहातिरेकपाथोद-शान्तदर्पदवानलः ।। २१०।। तञ्चायान्तं निशम्यागा-नमिराजोपि सम्मुखः । भून्यस्तमस्तकः पादा-वग्रजस्य ननाम च ।। २११ ।। तञ्चानमन्तं चन्द्रोपि, दोभ्या॑मादाय सादरम् । परिरेभे दृढं स्नेहा-देकीकुर्वन्निवात्मना ।। २१२ ।। महोत्सवैर्महीयोभि-स्तञ्च प्रावीविशत्पुरे । मन्यमानो निजं जन्म, कृतार्थं भ्रातृसङ्गमात् ।। २१३।। तञ्च क्रमागते राज्ये, न्यस्य चन्द्रयशा नृपः । परिव्रज्यामुरीकृत्य, विजहार वसुन्धराम् ।। २१४ ।। पाकशासनवञ्चण्ड-शासनोथ नमिर्नृपः । न्यायाम्बुजारुणो राज्य-द्वयमन्वशिषञ्चिरम् ।। २१५ ।। अथान्यदा तस्य देहे, दाहोभूदतिदुःसहः । भूपो नाप रतिं क्वापि, व्याधिना तेन बाधितः ।। २१६ ।। चिकित्सा विविधास्तस्य, व्याधेश्चक्रुश्चिकित्सकाः । तास्तु तत्राभवन्मूढे, हितशिक्षा इवाफलाः ।। २१७।। || fell lil foll Ifoll lol || Illl llol 16॥ ||७|| || Ill || ish Illl liol ४५६ foll Hell 16 Neil 16 H o Jain Edicion ella For Personal & Private Use Only Page #499 -------------------------------------------------------------------------- ________________ || || || 6 नमिप्रव्रज्यानाम नवम उत्तराध्ययन-16ll सूत्रम् Isll 16ll ४५७ Isil 191 मध्ययनम् 61 llel lesil ||al lisil isll 16l liell llell Isi ततो वैद्यैः परित्यक्तो-ऽसाध्योयमितिवादिभिः । स्वर्भानुरिव शीतांशुं, स रोगोऽपीडयन्नृपम् ।। २१८।। तदा च चन्दनरसै, राज्ञः किञ्चिदभूत्सुखम् । इति तं सकला राज्यो, नित्यं स्वयमघर्षयन् ।। २१९ ।। तद्वाहुकङ्कणगण-रणत्कारमहारवः । राज्ञो रोगातुरस्याभू-त्कर्णाघातकरो भृशम् ।। २२० ।। शोकार्तस्य मृदङ्गादि-नादवन्मम रोगिणः । दुःखाकरोति शब्दोय-मिति राजा जगी ततः ।। २२१ ।। तछाकर्ण्य क्रमाद्राग्यो, राज्ञः सौख्यकृते स्वयम् । एकैकमेकशेषाणि, कङ्कणान्युदतारयन् ।। २२२।। एकैकं तत्तु कल्याण-हेतवे दधिरे करे । तदा च नाभवत्कोला-हलश्चन्दनघर्षणे ।। २२३ ।। नृपोवादीत्ततो यन्न, श्रूयते कङ्कणध्वनिः । तन्मन्ये चन्दनं देव्यो, न घर्षन्ति प्रमद्वराः ।। २२४ ।। मन्त्री प्रोचे प्रभो ! देव्यः, सर्वा घर्षन्ति चन्दनम् । परमेकाकिभावेन, शब्दायन्ते न कङ्कणाः ।। २२५ ।। तदाकर्ण्य नृपो दध्यो, शान्तमोहो महाशयः । बहूनां सङ्गमे दोषः, स्यादेकस्य तु न क्वचित् ।। २२६ ।। वलयानामपि मिथो, 'घर्षणं वसतामभूत् । एकाकिनां तु तन्नैव, तेषां सम्प्रति जायते ।। २२७।। सङ्गस्तदखिलो दुःख-कारणं प्राणिनां भवे । एकत्वं तु महानन्द-हेतुः स्यात्सङ्गवर्जनात् ।। २२८ ।। तभेच्छाम्येदयं दाह-स्तदाहं व्रतमाददे । ध्यायन्निति प्रसुप्तो दाग, निद्रासुखमवाप सः ।। २२९ ।। १. घर्षणं भूयसामभूत् । इति ग. घ. पुस्तके ।। llell lel llell Isll leill llell Isll Iel Isll llell Isll Io M6ll ४५७ lell ||sil Isl liol llol ||sl Jain Eccio nella For Personal & Private Use Only Hriwww.iainelibrary.org Page #500 -------------------------------------------------------------------------- ________________ is उत्तराध्ययन सूत्रम् ४५८ llell ला नवम || llell lel all ||sil lel foll Isl iislil 116 lel llel lifoll llell lol तस्यां कार्तिकराकायां, रात्रौ तस्य महीपतेः । दाह: पाण्मासिकः सद्यो-ऽशाम्यत्पुण्यप्रभावतः ।।२३०।। नमिप्रव्रज्यानाम isi Ill प्रभाते च तनूभूत-तन्द्रः स्वप्ने ददर्श सः । आत्मानं मेरुमौलिस्थ-सितेभस्कन्धमाश्रितम् ।। २३१।। मध्ययनम् || तूर्यनादैः प्रबुद्धोथ, हृष्टो नमिरचिन्तयत् । अहो ! मया प्रधानोद्य, दृष्टः स्वप्नो महाफलः ।। २३२।। किञ्चाहमीदृशं शैलं, दृष्टपूर्वीति भावयन् । जातिस्मरणमासाद्य, सोज्ञासीदिति शुद्धधीः ।। २३३।। पूर्व नरभवे दीक्षा-मादाय त्रिदिवं गतः । जिनजन्मोत्सवे मेरु-मद्राक्षमहमीदृशम् ।। २३४ ।। ततः स विध्वस्तविमोहजालो, विधाय लोचं स्वयमात्तदीक्षः । प्रत्येकबुद्धो विबुधप्रदत्त-वेषो व्यहार्षीनमिराट् पृथिव्याम् ।। २३५ ।। Isl इति श्रीनमिराजर्षिकथा ।।३।। Ill कथाशेषं त्वमूष्य सूत्रसिद्धमिति सूत्रमिहैव व्याख्यायते, तझेदं - चइऊण देवलोगाओ, उववण्णो माणुसंमि लोगंमि । उवसंतमोहणिज्जो, सरइ पोराणिअंजाइं ।।१।। व्याख्या - च्युत्वा देवलोकात् शुक्राभिधस्वर्गात्, उत्पन्नो मानुष्यके लोके मनुष्यभवे, उपशान्तं अनुदितं मोहनीयं दर्शनमोहनीयात्मकं || luslil यस्य स उपशान्तमोहनीयः, स्मरति पुराणामेव पौराणिकी चिरन्तनी जातिं जन्म, वर्तमाननिर्देशस्त्वत्र सर्वत्र तत्कालापेक्षया इति सूत्रार्थः ।। १।। ततः किमित्याह - Isl IGll I161 || libil Hell Mall lifoll fell likell Hell Hell Isl 16ll llell llell llll iell IIsil roll Wol ४५/ Nell sil Isll Isl Ifollw.jainelibrary.org Join Education inte For Personal & Private Use Only Page #501 -------------------------------------------------------------------------- ________________ 16ll उत्तराध्ययन- Gll सूत्रम् Isl llell ०५6ll ४५९ नवम llel जाइं सरित्तु भयवं, सहसंबुद्धो अणुत्तरे धम्मे । पुत्तं ठवित्तु रज्जे, अभिनिक्खमई नमी राया ।।२।। 16|| नमिप्रव्रज्यानाम व्याख्या - जातिं स्मृत्वा, भगशब्दस्य धैर्यसौभाग्यमाहात्म्ययशोवैराग्यैश्वर्यसूर्यपुण्यप्रयत्नस्त्रीचिह्नादिवाचकत्वेनानेकार्थत्वेपि भगशब्दोत्र ॥ मध्ययनम घटमाने धैर्यादावर्थे वर्त्तते, ततो भगवान् धैर्यादिमान् 'सहत्ति' स्वयमेव सम्बुद्धो न त्वन्येन प्रतिबोधितः, क्वेत्याह-अनुत्तरे सर्वोत्कृष्टे धर्मे चारित्रधर्म, ॥ is पुत्रं स्थापयित्वा राज्ये अभिनिष्क्रामति प्रव्रज्यामादत्ते नमिनामा राजेति सूत्रार्थः ।। २।। किं कृत्वाभिनिष्क्रामतीत्याह - || सो देवलोगसरिसे, अंतेउरवरगओ वरे भोए । भुंजित्तु नमी राया, बुद्धो भोगे परिञ्चयइ ।।३।। व्याख्या - स पूर्वोक्तो देवलोकसदृशान्, इह देवलोकशब्देन देवलोकस्था भोगा लक्ष्यन्ते, मञ्चाः क्रोशन्तीत्यादौ मञ्चशब्देन Is मञ्चस्थपुरुषवत् । ततो देवलोकस्थभोगतुल्यान् 'अंतेउरवरगओत्ति' वरान्तःपुरगतो वरान् प्रधानान् भोगान् मनोज्ञशब्दादीन् भुक्त्वानुभूय नमी ॥ ॥ राजा बुद्धो विज्ञाततत्त्वो भोगान् परित्यजति, पुनर्भोगग्रहणं विस्मरणशीलविनेयानुग्रहार्थमिति सूत्रार्थः ।। ३।। किञ्च - मिहिलं सपुरजणवयं, बलमोरोहं च परिअणं च सव्वं । चिञ्चा अभिनिक्खंतो, एगंतमहिट्ठिओ भयवं ।।४।। व्याख्या - मिथिलां मिथिलाभिधां नगरी सह पुरैरन्यनगरैर्जनपदेन च वर्त्तते या सा तथा तां, बलं हस्त्यादिचतुरङ्ग, अवरोधञ्चान्तःपुरं, fll परिजनं परिवार, सर्वं निरवशेषं त्यक्त्वा विहाय अभिनिष्क्रान्तः प्रव्रजित: एकान्तं द्रव्यतो विजनमुद्यानादि, भावतस्तु “एकोहं नास्ति मे ४५९ || isi foll lal Jain Edicionalna lol Isil likall T For Personal & Private Use Only Page #502 -------------------------------------------------------------------------- ________________ ॥७॥ ||sil सूत्रम् ४६० नवम Mel मध्ययनम् oll llll 6. कश्चि-त्राहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ दृश्योस्ति यो मम ।।१।।" इति भावनया एक एवाहमित्यन्तो निश्चय एकान्तस्तमधिष्ठित आश्रितो भगवान् इति सूत्रार्थः ।। ४ ।। तदा च यदभूत्तदाह - कोलाहलगब्भू, आसी मिहिलाइ पव्वयंतंमि । तइआ रायरिसिम्मि, नमिम्मि अभिनिक्खमंतंमि ।।५।। ||ll व्याख्या - कोलाहलो विलापादिकलकल:, स एव कोलाहलकः, स भूतो जातो यस्मिंस्तत्कोलाहलकभूतं, आसीदभून्मिथिलायां सर्वं S. MS गृहारामदेवकुलादीति गम्यते । प्रव्रजति प्रव्रज्यामाददाने तदा तस्मिन्काले, राजा चासो राज्यावस्थापेक्षया, ऋषिश्च तत्कालापेक्षया 6 राजर्षिस्तस्मिन्नमौ अभिनिष्क्रामति गृहानिर्गच्छति सतीति सूत्रार्थः ।। ५।। अत्रान्तरे च यदभूत्तदाह - अब्भुट्ठिअं रायरिसिं, पव्वजाठाणमुत्तमं । सक्को माहणरूवेण, इमं वयणमब्बवी ।।६।। व्याख्या - अभ्युत्थितमभ्युद्यतं राजर्षि प्रव्रज्यैव स्थानमाश्रयो ज्ञानादिगुणानां प्रव्रज्यास्थानं तस्मिन्नुत्तमे श्रेष्ठे, सूत्रत्वाद्विभक्तिव्यत्ययः, शक्र Is इन्द्रो माहनरूपेण द्विजवेषेणाऽऽगत्येति शेषः, तदाहि तदाशयं परीक्षितुकामः शक्रः स्वयमागादिति । ततः स इदं वक्ष्यमाणं वचनमब्रवीदिति M॥ सूत्रार्थः ।।६।। यदब्रवीत्तदाह - likel Ill 16 Isll ||sill || Nell lel I6I Jain Education into For Personal & Private Use Only Page #503 -------------------------------------------------------------------------- ________________ ॥७॥ llol ||60 उत्तराध्ययन सूत्रम् नवम ४६१ Isll Isll Ill Mel ||sl ||Gll llell किं नु भो अज मिहिलाए, कोलाहलगसंकुला । सुव्वंति दारुणा सद्दा, पासाएसु गिहेसु अ ।।७।। ||७|| नमिप्रव्रज्यानाम ilsil व्याख्या - किमिति प्रश्ने, नु इति वितर्के, भो ! इत्यामन्त्रणे, अद्य मिथिलायां पुर्यां कोलाहलकेन बहलकलकलरूपेण सङ्कला व्याप्ताः | मध्ययनम् कोलाहलकसङ्कलाः श्रूयन्ते ? दारुणा हृदयोद्वेगकराः, शब्दा विलापाक्रन्दादयः, प्रासादेषु, गृहेषु तदितरेषु, च शब्दात्रिकचतुष्कचत्वरादिषु चेति ॥ is सूत्रार्थः ।।७।। ततश्च - एअमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।।८।। ___व्याख्या - एतमनन्तरोक्तमर्थं निशम्य, हेतुः पञ्चावयववाक्यरूपः, कारणञ्चान्यथानुपपत्तिमात्रं, ताभ्यां चोदितः प्रेरितो हेतुकारणचोदितः, l Mell इह च हेतुकारणे कोलाहलकसङ्कुलाः शब्दाः श्रूयन्ते इत्यनेनैव सूचिते, तथा हि - अयुक्तमिदं तव निष्क्रमणमिति प्रतिज्ञा १ । का Me आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः २ । यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तद्धर्मार्थिनामयुक्तं, यथा प्राणातिपातादिरिति दृष्टान्तः ३ । 6 आक्रन्दादिदारुणशब्दहेतुश्चेदं तव निष्क्रमणमित्युपनयः ४ । तस्मादयुक्तमेवेदं तव निष्क्रमणमिति निगमनमिति ५ । पञ्चावयवमनुमानवाक्यमिह Ms हेतुः । आक्रन्दादिदारुणशब्दहेतुत्वं त्वनिष्क्रमणस्यायुक्तत्वं विना नोपपद्यते इत्येतावन्मानं तु शेषावयवविवक्षारहितं कारणं, अनयोः पृथगुपादानं l Me साधनवाक्यवैचित्र्यरचनार्थमिति ध्येयं । 'तओत्ति' ततः प्रेरणानन्तरं नमिराजर्षिर्देवेन्द्रमिदमब्रवीदिति सूत्रार्थः ।।८।। यदवादीत्तदाह - llell 16ll Ilsil SEEEEEEEEEEEEEEEEE ४६१ IGll IIII ||sll isi |ll #. lloll Jain Edacation in For Personal & Private Use Only Page #504 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् नवम ४६२ मिहिलाए चेइए वच्छे, सीअच्छाए मणोरमे । पत्तपुप्फफलोवेए, बहूणं बहुगुणे सया ।।९।। iisनमिप्रव्रज्यानाम 16 व्याख्या - मिथिलायां पुरि, चितिरिह प्रस्तावात् पत्रपुष्पाद्युपचयस्तत्र साधु चित्यं चित्यमेव चैत्यमुद्यानं तस्मिन् ‘वच्छेत्ति' सूत्रत्वादृक्षो विद्यत मध्ययनम् 6 इति शेषः । कीदृशः ? इत्याह-शीतच्छायः शीतलच्छायो मनोरमो मनोरमाभिध: पत्रपुष्पफलोपेतो बहूनां प्रक्रमात् खगादीनां बहुगुणः । Mai फलादिभिर्भृशमुपकारी सदा सर्वकालं, एकारश्चात्र सूत्रे सर्वत्र मागधभाषानुसरणात् ज्ञेय इति सूत्रार्थः ।।९।। तत्र किमित्याह - वारण हीरमाणंमि, चेइमि मणोरमे । दुहिआ असरणा अत्ता, एए कंदंति भो ! खगा ।।१०।। व्याख्या - वातेन वायुना ह्रियमाणे इतस्ततः क्षिप्यमाणे 'चेइअंमित्ति' चितिरिहेष्टकादिचयस्तत्र साधुर्योग्यो वा चित्यः स एव चैत्यस्तस्मिन् ॥ Mon कोऽर्थोऽधोबद्धपीठिके उपरि चोच्छ्रितपताके मनोरमे मनोहरे तस्मिन् वृक्ष इति शेषः । दुःखं जातं येषां ते दुःखिताः, अशरणास्त्राणरहिता अत In एवार्ताः पीडिता एते प्रत्यक्षा क्रन्दन्ति आक्रन्दान् कुर्वन्ति भो ! इत्यामन्त्रणे खगाः पक्षिणः । इह च किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्त । का इति यत्स्वजनाक्रन्दनमुक्तं तत्खगाक्रन्दनप्रायमात्मा च वृक्षकल्पस्तत्वतो हि स्वल्पकालमेव सहावस्थानेन उत्तरकालं च स्वगतिगामितया in द्रुमाश्रितखगोपमा एवामी स्वजनादयः । उक्तञ्च - "यद्वद्रुमे महति पक्षिगणा विचित्राः, कृत्वाश्रयं हि निशि यान्ति पुनः प्रभाते । ॥ तद्वजगत्यसकृदेव कुटुम्बजीवाः, सर्वे समेत्य पुनरेव दिशो भजन्ते ।।१।। इति" ततश्चाक्रन्दादिदारुणशब्दानां मनिष्क्रमणहेतुत्वमसिद्ध, MSI ॥ स्वस्वकार्यहेतुकत्वात्तेषां । आह च – “आत्मार्थं सीदमानं स्वजनपरिजनो रौति हाहारवार्ता, भार्या चात्मीयभोगं गृहविभवसुखं स्वं वयस्याश्च ४६२ M Isll lish tal hell a l Jain Education For Personal & Private Use Only isllww.jainelibrary.org Page #505 -------------------------------------------------------------------------- ________________ मा || Isil ४६३ Isl || Viral उत्तराध्ययन-डा कार्यम् । क्रन्दन्त्यन्योन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यो वा यस्मा किञ्चिन्मृगयति हि गुणं रोदितीष्टः स तस्मै ।।१।।" तथा च सति नमिप्रव्रज्यानाम सूत्रम् नवमभवदुक्ते हेतुकारणे असिद्धे एवेति सूत्रार्थः ।।१०।। मध्ययनम् एअमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ।।११।। is व्याख्या - एनमर्थं निशम्य हेतुकारणयोः पूर्वोक्तयोश्चोदितोऽसिद्धे भवदुक्ते हेतुकारणे इत्युपपत्त्या प्रेरितो हेतुकारणचोदितः, ततो नर्मि के M6l राजर्षि देवेन्द्र इदमब्रवीदिति सूत्रार्थः ।।११।। 16 एस अग्गी अ वाऊ अ, एअं डज्झइ मंदिरं । भयवं अंतेउरं तेणं, कीस णं नाव पिक्खह ।।१२।। Ioll व्याख्या - एष प्रत्यक्षोऽग्निश्च वायुश्च एतत्प्रत्यक्षं दह्यते मन्दिरं गृहं तवेति शेषः, अग्निवायू च तदा शक्र एवादर्शयदिति वृद्धाः, हे भगवन् ! 'अंतेउरंतेणंति' अन्तःपुराभिमुखं 'कीसत्ति' कस्मात् ‘णं' वाक्यालङ्कारे नावप्रेक्षसे नावलोकसे ? यद्यदात्मीयं तत्तत्त्रातव्यं, आत्मीयञ्चेदं tell MS तवान्त:पुरादीति सूत्रार्थः ।।१२।। llell एअमटुं निसामित्ता, हेउकारणचोइओ तओ नमी रायरिसी, देविंदं इणमब्बवी ।।१३।। व्याख्या - स्पष्टं नवरं हेतुकारणचर्चा इहोत्तरत्र च बृहट्टीकातोवसेयेति ।।१३।। lell NON Isil lisil lish lish lIsl ४६३ JainEducation For Personal Prese Only MARisinelibrary.org Page #506 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४६४ IST llell सुहं वसामो जीवामो, जेसिं मो नत्थि किंच णं । मिहिलाए डज्झमाणीए, न मे डज्झइ किंञ्च णं ।।१४।।। Mi नमिप्रव्रज्यानाम नवमव्याख्या - सुखं यथा स्यादेवं बसामस्तिष्ठाम: जीवामः प्राणान् धारयामः येषां मोत्ति' अस्माकं नास्ति किञ्चन वस्तुजातं यतः- “एकोहं & मध्ययनम् ॥ न च मे कश्चित्, स्वः परो वापि विद्यते । यदेको जायते जन्तु-म्रियते चैक एव हि ।।१।। इति" न किञ्चिदन्तःपुरादि मदीयमस्ति यत्नातव्यं ॥ ॥ स्यात्, अत एव मिथिलायां दह्यमानायां न मे दह्यते किञ्चन स्वल्पमपीति सूत्रार्थः ।।१४ ।। इदमेव भावयितुमाह - चत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खुणो । पिअं न विजए किंचि, अप्पिअंपि न विजए ।।१५।। व्याख्या - त्यक्तपुत्रकलत्रस्य निर्व्यापारस्य मुक्तकृष्यादिक्रियस्य भिक्षोः प्रियमिष्टं न विद्यते किञ्चिदल्पमपि, अप्रियमपि अनिष्टमपि न 16 विद्यते । एतेन यदुक्तं नास्ति मे किञ्चनेति तत्समर्थितमिति सूत्रार्थः ।।१५।। एवमपि सुखेन वसनं जीवनं कथं स्यादित्याह - बहुं खु मुणिणो भदं, अणगारस्स भिक्खुणो । सव्वओ विप्पमुक्कस्स, एगंतमणुपस्सओ ।।१६।। व्याख्या - बहु भूरि खु निश्चये मुनेभद्रं सुखं अनगारस्य भिक्षोरपि सत इति शेषः । कीदृशस्य मुनेरित्याह-सर्वतो IS बाह्याभ्यन्तरपरिग्रहादिप्रमुक्तस्य । एक एवाहमित्यन्तो निश्चय एकान्तस्तं अनुपश्यत: पर्यालोचयत इति सूत्रार्थः ।।१६।। ४६४ ||sil isi ||Gl Isil litell lish ||sil Nell ISI For Personal Private Use Only Page #507 -------------------------------------------------------------------------- ________________ foll IST lell 161 उत्तराध्ययन सूत्रम् ४६५ llel lol ||oll Ilel एअमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ।।१७।। IS नमिप्रव्रज्यानाम नवमपागारं कारइत्ता णं, गोपुरट्टालगाणि अ । ओसूलगसयग्घीओ, तओ गच्छसि खत्तिआ ।।१८।। मध्ययनम् व्याख्या - प्राकारं वप्रं कारयित्वा गोपुराट्टालकानि च । तत्र गोपुराणि प्रतोलीद्वाराणि, गोपुरग्रहणमर्गलाकपाटोपलक्षणं, अट्टालकानि Mच वप्रकोष्ठकोपरिवर्तीनि रणकरणस्थानानि । 'ओसूलगत्ति' खातिकाः, 'सयग्घीओत्ति' शतघ्नयो यन्त्ररूपाः, तत एवं सर्वं निराकुलीकृत्य । कि 'गच्छसित्ति' विभक्तिव्यत्ययागच्छ हे क्षत्रिय ! । हेतूपलक्षणञ्चेदं, यो यः क्षत्रियः स्यात् स स पुररक्षां कुर्वीत. यथा भरतादिः, क्षत्रियश्च । ॥ भवानिति सूत्रार्थः ।।१८।। एअमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।।१९।। सद्धं नगरं किया, तव संवरमग्गलं । खंतीनिऊणपागारं, तिगुत्तं दुप्पधंसगं ।। २०।। isll व्याख्या - श्रद्धां तत्वरुचिरूपां सर्वगुणाधारतया नगरं पुरं कृत्वा विधाय, अनेन च प्रशमसंवेगादीनि गोपुराणि कृत्वेत्युपलक्ष्यते । ॥ तपोऽनशनादि बाह्यमेवेह ग्राह्यं, तत्प्रधानः संवरस्तपःसंवरस्तं, अर्गलामित्युपलक्षणत्वादर्गलाकपाटं कृत्वा क्षान्तिं क्षमा, निपुणं l PM श्रद्धाप्रत्यनीकस्यानन्तानुबन्धिकोपस्य रोधकत्वेन वैरनिवारणं प्रति कुशलं प्राकारं कृत्वा, उपलक्षणञ्चैषा मानादिरोधकानां मार्दवादीनां । । ४६५ llel llel Ill Ill Moll all Jain Edicion in For Personal & Private Use Only llell le/t Page #508 -------------------------------------------------------------------------- ________________ Isl सूत्रम् ४६६ नवममध्ययनम् llel lloli 'तिगुत्तंति' तिसृभिरट्टालकोत्सूलकशतघ्नीस्थानीयाभिर्मनोगुप्त्यादिगुप्तिभिर्गुप्तं दुष्प्रधर्षकं परैर्दुरभिभवं, वप्रविशेषणान्येतानि । अनेन प्राकारं कारयित्वेत्यादेः प्रतिवचनमुक्तं ।। २०।। सम्प्रति तु सत्सु प्राकाराट्टालकेष्ववश्यं योद्धव्यं तञ्चायुधेषु वैरिषु च सत्स्वेव स्यादत आह - ill धणुं परक्कम किञ्चा, जीवं च इरिअं सया । धिइं च केअणं किञ्चा, सचेणं पलिमंथए ।। २१।। व्याख्या - धनुः कोदण्डं पराक्रमं जीववीर्योल्लासरूपं उत्साहं कृत्वा, जीवां च प्रत्यञ्चां च ईर्यामीर्यासमिति, उपलक्षणत्वाच्छेषसमितीश्च I कृत्वा सदा । धृतिं च धर्माभिरतिरूपां केतनं शृङ्गमयधनुर्मध्ये काष्टमयमुष्ट्यात्मकं कृत्वा, तत्केतनं सत्येन मनःसत्यादिना स्नायुस्थानीयेन | ie 'पलिमंथएत्ति' बनीयात् ।।२१।। ततः किमित्याह - तवनारायजुत्तेणं, भित्तूणं कम्मकंचुअं । मुणिविगयसंगामो, भवाओ परिमुञ्चई ।। २२।। व्याख्या - तपः षड्विधमाभ्यन्तरं तदेव नाराचो लोहमयो बाणस्तद्युक्तेन प्रक्रमाद्धनुषा भित्वा विदार्य कर्मकञ्चुकं कर्मग्रहणेन ॥ चात्मैवोद्धतो वैरी भवतीत्युक्तं भवति, वक्ष्यति च "अप्पा मित्तममित्तं च, दुपट्ठिअसुपट्ठिएत्ति" मुनिः साधुः कर्मभेदे जेयस्य जितत्वात् विगतसङ्ग्रामो यस्य स विगतसङ्ग्रामः भवात् संसारात् परिमुच्यते । अनेन सूत्रत्रयेण प्राकारं कारयित्वेत्यादिसूत्रस्य सिद्धसाधनतोक्तेति सूत्रत्रयार्थः ।।२२।। ||ol 16 ४६६ isli IST For Personal Prese Only Page #509 -------------------------------------------------------------------------- ________________ In 16 Wel MOM उत्तराध्ययन सूत्रम् ४६७ Nell Wol एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ।।२३।। M नमिप्रव्रज्यानाम 6 नवमपासाए कारइत्ता णं, वद्धमाणगिहाणि अ । वालग्गपोइआओअ, तओ गच्छसि खत्तिआ ! ।।२४।। ॥s मध्ययनम् व्याख्या - प्रासादान् कारयित्वा वर्धमानगृहाणि चानेकधा वास्तुशास्त्रोक्तानि 'वालग्गपोईआओत्ति' देशीभाषया वलभीश्च कारयित्वा, अशेषरचनाविशेषोपलक्षणञ्चैतत्, ततो गच्छ क्षत्रिय ! । अनेन यः प्रेक्षावान् स सति सामर्थ्य गृहादि कारयति, प्रेक्षावांश्च भवानिति सूचितमिति in सूत्रार्थः ।।२४।। एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।।२५।। संसयं खलु सो कुणइ, जो मग्गे कुणइ घरं । जत्थेव गंतुमिच्छिज्जा, तत्थ कुब्बिन सासयं ।।२६।। व्याख्या - संशयं सन्देहं खलु निश्चये स कुरुते यथा कदाचिन्मे गमनं न भवेदपीति यो मार्गे कुरुते गृहं, गमननिश्चये हि 6 तत्करणायोगात् । ननु गमननिश्चये कुतो मार्गे गृहं न क्रियते ? इत्याह-यत्रैव वाञ्छितप्रदेशे गन्तुमिच्छेत् 'तत्थेति' सावधारणत्वाद्वाक्यस्य का तत्रैव कुर्वीत स्वस्यात्मना आश्रय: स्वाश्रयस्तं, ततोऽयमर्थः-इदं तावदिहावस्थानं मार्गावस्थानप्रायं तदिह गृहादि न क्रियते, यत्तु ॥ ॥ जिगमिषतमस्माभिर्मुक्तिपदं तदाश्रयविधाने च प्रवृत्ता एव वयमिति सिद्धसाधनमेतदपीति सूत्रार्थः ।।२६।। ४६७ |lol ||७|| ||७|| in Edacation intelor For Personal & Private Use Only ranwww.iainelibrary.org Page #510 -------------------------------------------------------------------------- ________________ si llol lish नमिप्रव्रज्यानाम नवममध्ययनम् उत्तराध्ययन एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ।।२७।। सूत्रम् ४६८ IIsl आमोसे लोमहारे अ, गंठिभेए अ तक्करे । नगरस्स खेमं काऊणं, तओ गच्छसि खत्तिआ ! ।।२८।। ill II व्याख्या - आसमन्तात् मुष्णन्तीत्यामोषाश्चौरास्तान्, लोमहारा ये निर्दयतया स्वविघातशङ्कया च जन्तून् हत्वैव सर्वस्वं हरन्ति तांश्च, ग्रन्थिभेदा ये घुर्घरककर्तिकादिना ग्रन्थिं भिन्दन्ति तांश्च, तथा तस्करान् सर्वदा चौर्यकारिणो निवार्येति शेषः । नगरस्य क्षेमं कृत्वा ततो गच्छ क्षत्रिय ! अनेन च यो न्यायी नृपः स चौरादीत्रिगृह्णाति, न्यायी नृपश्च त्वमिति सूचितमिति सूत्रार्थः ।।२८।। एअमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।।२९।। IST असई तु मणुस्सेहिं, मिच्छादंडो पजुज्जए । अकारिणोत्थ वझंति, मुञ्चइ कारगो जणो ।।३०।। व्याख्या - असकृदनेकधा तुरेवकारार्थे, ततोऽसकृदेव मनुष्यैर्नरैमिथ्या व्यलीकोऽनपराधिष्वपि अज्ञानाभिनिवेशादिभिर्दण्डो SH देशत्यागविग्रहनिग्रहादिः प्रयुज्यते व्यापार्यते, कथमित्याह-अकारिण आमोषणादेरविधायिनोऽत्रेत्यस्मिन् लोके बध्यन्ते निगडादिभिः, मुच्यते खि कारको विधायकः प्रक्रमादामोषणादेरेव जनो लोकः । अनेन च यदुक्तं प्रागामोषकादीनिवार्य नगरस्य क्षेमं कृत्वा गच्छेति तत्र तेषां ॥ ज्ञातुमशक्यतया क्षेमकरणमप्यशक्यमुक्तमिति सूत्रार्थः ।।३०।। ||७|| ४६८ Jell ||ell Jell Jell wal Isll For Personal use only Page #511 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४६९ Jell ||७|| ||७| Islil lroll lish एअमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ।।३१।। 6 नमिप्रव्रज्यानाम नवमव्याख्या - प्राग्वन्नवरमियद्धिः प्रश्नः स्वजनान्तःपुरपुरप्रासादनृपधर्मविषयः किमस्य रागोस्ति नवेति परीक्ष्य सम्प्रति द्वेषाभावपरीक्षाये ला मध्ययनम् H&M विजिगीषुतामूलत्वाद्वेषस्य तामेव परीक्षितुमनाः शक्र इदमवदत् ।।३१।। जे केइ पत्थिवा तुब्भं, न नमंति नराहिवा । वसे ते ठावइत्ता णं, तओ गच्छसि खत्तिआ ! ।।३२।। व्याख्या - ये केचित्पार्थिवा नृपास्तुभ्यं ननमन्ति हे नराधिप ! हेराजन् ! वशे आत्मायत्तौ तान्नृपान् स्थापयित्वा वशीकृत्येत्यर्थः, ततो गच्छ क्षत्रिय ! । अनेनचयः समर्थो राजा सोऽनमनृपान्नमयति, समर्थपार्थिवश्च त्वमिति सूचितमिति सूत्रार्थः ।।३२।। एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।।३३।। जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे । एगं जिणिज अप्पाणं, एस से परमो जओ ।।३४।। व्याख्या - यः सहस्रं सहस्राणं दशलक्षात्मकं प्रक्रमात् सुभटसम्बन्धि सङ्ग्रामे दुर्जये जयेदभिभवेत्, स चेदेकं का जयेदात्मानमनाचारप्रवृत्तमिति गम्यते । एषोनन्तरोक्तः ‘से इति' तस्य जेतुः सुभटदशलक्षजयात् परमः प्रकृष्टो जयः, अनेन चात्मन का एवातिदुर्जयत्वमुक्तम् ।।३४।। ततश्च - ४६९ foll lifall ||Gll foll Ioll 60 I6I IIGll ller ||Gll llol lol Isl in Eco For Personal Private Use Only llelinew.jainelibrary.org Page #512 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४७० मध्ययनम् || lll ||७|| llol अप्पाणमेव जुज्झाहि, किं ते जुज्झेण बज्झओ । अप्पाणमेव अप्पाणं, जइत्ता सुहमेहए ।।३५।। नमिप्रव्रज्यानाम नवमव्याख्या - 'अप्पाणमेवत्ति' द्वितीयायास्तृतीयार्थत्वादात्मनैव सह युध्यस्व, किं ? न किञ्चिदित्यर्थः, ते तव युद्धेन बाह्यत इति l ISA बाह्यपार्थिवानाश्रित्य, एवञ्च 'अप्पाणमेवत्ति' आत्मानं 'जइत्तत्ति' जित्वा सुखं एकान्तिकं मुक्तिसुखरूपमेधते प्राप्नोति ।।३५ ।। कथमात्मन्येव जिते । IS सुखावाप्तिरित्याह - पंचिंदिआणि कोहं, माणं मायं तहेव लोहं च । दुज्जयं चेव अप्पाणं, सव्वमप्पे जिए जिअं ।।३६।। व्याख्या - पञ्चेन्द्रियाणि श्रोत्रादीनि क्रोधो मानो माया तथैव लोभश्च 'दुज्जयं चेवत्ति' दुर्जयं इति विशेषणं सर्वत्र सम्बध्यते, चः समुञ्चये, एव: पूर्ती, अतति गच्छति अनेकान्यध्यवसायान्तराणीति आत्मा मनः, नपुंसकनिर्देशस्तु सर्वत्र सूत्रत्वात्, सर्वमेतदिन्द्रियादि । उपलक्षणत्वान्मिथ्यात्वादि च आत्मनि जीवे जिते जितं, ततो बाह्यारिजयमुपेक्ष्यात्मन एव जये प्रवृत्तोस्म्यहमिति सूत्रत्रयार्थः ।। ३६ ।। एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ।।३७।। ||७|| व्याख्या - स्पष्ट, नवरमेतावता तस्य रागद्वेषाभावं निश्चित्याधुना जिनधर्मस्थैर्यं परीक्षितुमिन्द्र इदमवादीत् ।।३७।। जइत्ता विउले जण्णे, भोइत्ता समणमाहणे । दया भुया य जट्ठाय, तओ गच्छसि खत्तिआ ! ।।३८।। || व्याख्या – 'जइत्तत्ति' याजयित्वा विपुलान् विस्तीर्णान् यज्ञान्, भोजयित्वा श्रमणब्राह्मणान्, दत्वा द्विजादिभ्यो गोभूमिस्वर्णादि, भुक्त्वा च ॥ ४७० ||Gl || || ||७|| ||Gll ||Gll 16ll ||s ller lel Mell Jell Jain Education ilar For Personal & Private Use Only Holl Page #513 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४७१ Isil नवममध्ययनम् Isill sil Isll Itell KI मनोज्ञशब्दादीन, इष्ट्वा च स्वयं यागान्, ततो गच्छ क्षत्रिय ! अनेन यद्यत् प्राणिप्रीतिकरं तत्तद्धर्माय, विप्रादिप्राणिप्रीतिकरज्ञ यागादि इति ॥ सूचितमिति सूत्रार्थः ।। ३८।। lel एअमटुं निसामित्ता, हेउकारण चोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।। ३९।। जो सहस्सं सहस्साणं, मासे मासे गवं दए । तस्सावि संजमो सेओ, अदितस्सावि किंचणं ।। ४०।। व्याख्या - यः सहस्रं सहस्राणां दशलक्षाणीत्यर्थः, मासे मासे गवां दद्यात्, तस्याप्येवंविधदातुरपि संयमो हिंसाद्याश्रवविरमणात्मकः islil श्रेयानतिप्रशस्यः, अददतोपि किञ्चन स्वल्पमपि वस्तु । एवञ्च संयमस्य प्रशस्यतरत्वं वदता यज्ञादीनां सावद्यत्वमर्थात् ज्ञापितं । यदुक्तं IM याज्ञिकैः - "षट् शतानि नियुज्यन्ते, पशूनां मध्यमेहनि । अश्वमेधस्य वचना-न्यूनानि पशुभिस्त्रिभिः ।। १।।" ततः M6l पशुहिंसात्मकत्वात्सावद्या एव यागाः । तथा दानान्यपि अशनादीनां धर्मोपकरणानाञ्च धर्माय भवन्ति, स्वर्णगोभूम्यादीनां तु दानानि In प्राण्युपमर्दहेतुत्वात्सावधान्येव सावद्यत्वाश यागादीनि न प्राणिप्रीतिकराणीतिभाव इति सूत्रार्थः ।। ४०।। एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ।। ४१।। islil व्याख्या - प्राग्वन्नवरं जिनधर्मस्थैर्यमवधार्य व्रतं प्रति दाऱ्या परीक्षितुमिदमाचचक्षे हर्यश्वः ।। ४१।। lol ४७१ lol JADEducationa l For Personal Private Use Only Page #514 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४७२ Isl IMI नमिप्रव्रज्यानाम ||sil Tell नवम नवम मध्ययनम् घोरासमं चइत्ता णं, अन्नं पत्थेसि आसमं । इहेव पोसहरओ, भवाहि मणुआहिवा ! ।।४२।। व्याख्या - घोरोत्यन्तदुरनुचरः सचासावाश्रमश्च घोराश्रमो गार्हस्थ्यं, तस्यैवाल्पसत्वैर्दुष्करत्वात् । उक्तञ्च - "गृहाश्रमपरो धर्मो, न भूतो न ला भविष्यति । पालयन्ति नराः शूराः, क्लीबा: पाषण्डमाश्रिताः ।।१।।" तं त्यक्त्वा अन्यं प्रार्थयसे ? आश्रमं दीक्षालक्षणं, नेदं हीनसत्वोचितं । || ॥ भवादृशां युक्तं । तर्हि किं युक्तमित्याह-इहास्मिन्नेव गृहाश्रमे स्थित इति गम्यते, पौषधोऽष्टम्यादितिथिषु व्रतविशेषस्तत्र रत: पौषधरतो भव हे II I मनुजाधिप ! अणुव्रताद्युपलक्षणञ्चैतत्, अस्यैवोपादानं तु पौषधदिनेष्ववश्यम्भावात्तपोनुष्ठानख्यापकं । इह च यद्यद्धोरं तत्तद्धर्मार्थिनाऽनुष्ठेयं, SI IM घोरश्चायं गृहाश्रम इति घोरपदेन सूचितमिति सूत्रार्थः ।। ४२।। एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।। ४३।। ||७|| मासे मासे उ जो बालो, कुसग्गेणं तु भुंजए । न सो सुअक्खायधम्मस्स, कलं अग्घइ सोलसिं ।।४४।। व्याख्या - मासे मासे एव तुशब्दस्यैवकारार्थत्वान्नत्वर्धमासादौ यः कश्चिद्वालो निर्विवेकः कुशाग्रेणैव दर्भाग्रेणैव भुङ्क्ते, न तु ॥ कराङ्गुल्यादिभिः । न नैव स तादृशतपोनुष्ठायी, सुष्ठु शोभन: सर्वसावद्यविरतिरूपत्वादाख्यातस्तीर्थकरैः कथितः स्वाख्यातो धर्मो यस्य स ॥ स्वाख्यातधर्मो मुनिः तस्य कलां भागमति अर्हति षोडशी षोडशांशसमोपि न स्यादितिभावः । ततो यत्स्वाख्यातं न स्यात् तद्धोरमपि Hell ||७|| ४७२ loil ||sil lol Jan Education int o na For Personal & Private Use Only llellwww.iainelibrary.org Page #515 -------------------------------------------------------------------------- ________________ Mov ॥७॥ llll उत्तराध्ययन सूत्रम् ४७३ ller llroll Mein Nell fol fol धर्मार्थिना नानुष्ठेयं, आत्मघातादिवत् । स्वाख्यातश्च मुख्यतया मुनिधर्म एव, न तु गृहाश्रमस्ततो गृहाश्रमादयमेव श्रेयानिति । ननु ? ll नमिप्रव्रज्यानाम ॥ पूर्वसूत्रे इहैव 'पोसहरओ भवाहीति' वाक्येन देशविरतेः कर्तव्यता शक्रेणोक्ता, देशविरतश्च बालपण्डित उच्यते, 'समणोवासया ll मध्ययनम् ॥ बालपंडिआ' इति वचनात्, तत्कथमिह बालशब्देन देशविरतो व्यपदिष्ट इतिचेदुच्यते-देशविरतस्य बालपण्डितत्वे सत्यपि | MS एकादशाविरतिमत्तापेक्षया बाल्यांशस्य प्राधान्यविवक्षयैवमुक्तं सम्भाव्यते । दृश्यते हि समये सास्वादनवतां ज्ञानांशवत्त्वेऽपि MM तत्प्राधान्यविवक्षया ज्ञानित्वव्यपदेश इति सूत्रार्थः ।। ४४।। s|| एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ।। ४५।। Isll व्याख्या - पुनर्नीरागतामेव परीक्षितुमदोऽवददिन्द्रः ।। ४५।। हिरण्णं सुवण्णं मणिमुत्तं, कंसं दूसं च वाहणं । कोसं वड्डावइत्ता णं, तओ गच्छसि खत्तिआ ! ।। ४६।। व्याख्या - हिरण्यं घटितस्वर्ण, सुवर्णं ततोऽन्यत्, मणयश्चन्द्रनीलाद्या मुक्ताश्च मौक्तिकानि मणिमुक्तं, कांस्यं कांस्यभाजनादि, दूष्यं Irel वस्त्रं, चकारः स्वगतानेकभेदसूचकः, वाहनं रथाश्वादि, कोशं भाण्डागारं, वर्धयित्वा वृद्धि नीत्वा ततो गच्छ क्षत्रिय ! अयं भावः-यो यः । ॥ साकाङ्क्षः स स धर्मानुष्ठानायोग्यः, साकाङ्क्षश्च भवान्, आकाङ्क्षणीयस्वर्णादिवस्तूनां सम्पूर्णत्वाभावादिति सूत्रार्थ: ।। ४६।। tel ४७३ leel lel Ill Heall For Personal & Private Use Only Page #516 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४७४ एयम निसामित्ता, उकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।। ४७ ।। सुवण्णरुप्पस्स उ पव्वया भवे, सिआ ह केलाससमा असंखया । नरस्स लुद्धस्स न ते हिं किंचि, इच्छा हु आगास समा अतिआ ।। ४८ ।। व्याख्या - सुवर्णं च रूप्यं च सुवर्णरूप्यं तस्य तुः पूर्ती, पर्वताः पर्वतप्रमाणा राशयः 'भवेत्ति' भवेयुः स्यात्कदाचित्, हुरवधारणे भिन्नक्रमश्च, ततः कैलाससमा एव, न तु लघुगिरिप्रमाणा:, कैलासश्चात्र मेरुरिति वृद्धाः, तेप्यसङ्ख्यकाः सङ्ख्यारहिता न तु द्वित्राः, नरस्य लुब्धस्य न तैः तादृशैरपि स्वर्णरूप्यपर्वतैः किञ्चिदपि स्वल्पमपि परितोषकारणं स्यादिति गम्यं । कुत इत्याह-इच्छा अभिलाषो हुरिति यस्मात् आकाशेन समा आकाशसमा अनन्तिका अन्तरहिता । उक्तञ्च - "न सहस्राद्भवेत् तुष्टि-र्न लक्षात्र च कोटितः । न राज्यान्नैव देवत्वा-नेन्द्रत्वादपि देहिनाम् ॥ ।। १ ।। " इति ।। ४८ ।। तथा - पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह । पडिपुण्णं नालमेगस्स, इइ विज्जा तवं चरे ।। ४९ ।। व्याख्या - पृथ्वी भूमिः, शालयो लोहितशाल्यादय:, यवाः प्रतीताः, चः शेषधान्यसमुच्चयार्थः, एवोऽवधारणे भिन्नक्रमोऽग्रे योक्ष्यते, हिरण्यं, सुवर्णं, रूप्याद्युपलक्षणमेतत्, पशुभिर्गवादिभिः सह प्रतिपूर्णं समस्तं नैव अलं समर्थ प्रक्रमादिच्छापूर्तये एकस्य जन्तोरिति शेषः । इत्येतत्पूर्वोक्तं ॥६॥ Hell For Personal & Private Use Only नमिप्रव्रज्यानाम नवममध्ययनम् ४७४ www.jainlibrary.org Page #517 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४७५ नवममध्ययनम् lol lol wol llol 'विज्जत्ति' विदित्वा तपो द्वादशविधं चरेत्तत एव निःस्पृहतयेच्छापूर्ति सम्भवादनेन च सन्तोष एवाकाङ्क्षापोहे क्षमो न तु स्वर्णादीत्युक्तं । ततः 1 सन्तुष्टस्य मे स्वर्णादौ साकाङ्क्षत्वमेव नास्तीति तद्वर्धनोद्यमो दूरापास्त एवेति सूत्रद्वयार्थः ।। ४९।। एयमटुं निसामित्ता, हेउकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ।। ५०।। अच्छेरगमब्भुदए, भोए चयसि पत्थिवा ! । असंते कामे पत्थेसि, संकप्पेण विहण्णसि ! ।।५१।। व्याख्या - आश्चर्यमिदं वर्त्तते यत् त्वमेवंविधोपि 'अब्भुदएत्ति' अद्भुतकानाश्चर्यरूपान् भोगान् त्यजसि हे पार्थिव ! तथाऽसतोऽविद्यमानान् l कामान् प्रार्थयसे ! तदप्याश्चर्यमिति सम्बन्धः । अथवा कस्तवात्र दोषः ? सङ्कल्पेनोत्तरोत्तरभोगाभिलाषरूपेण विकल्पेन विहन्यसे बाध्यसे, in अनन्तत्वादेवंविधसङ्कल्पस्य । परं यो विवेकी स प्राप्तान् कामानप्राप्तकामाकाङ्क्षया न त्यजेद्विवेकी च भवानिति सूत्रार्थः ।। ५१।। एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ।। ५२।। सलं कामा विसं कामा, कामा आसीविसोवमा । कामे पत्थेमाणा, अकामा जंति दुग्गइं ।। ५३।। ||6|| Isll व्याख्या - शल्यमिव शल्यं कामाः शब्दादयः, विषमिव विषं कामाः, कामा आशीविषोपमाः, आशीविष: सर्पस्तदुपमाः । किञ्च कामान् 6 प्रार्थयमाना अपेर्गम्यत्वात् प्रार्थयमाना अपि अकामा इष्यमाणकामाभावाद्यान्ति दुर्गतिं, ततः कथं तत्परिहार आश्चर्यं ? असद्भोगप्रार्थनमपि यद्भवता I61 foll pal ||6ll ||oll llol lioll ४७५ llell Well lol lfoll || Isl in Education International For Personal & Private Use Only Page #518 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४७६ का सम्भावितं तदप्ययुक्तं, मुमुक्षूणां क्वचिदपि काङ्क्षाया अभावात् । उक्तं हि - "मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः" इति ।।५३।। कथं । नमिप्रव्रज्यानाम नवमपुन: कामान् प्रार्थयमाना दुर्गतिं यान्तीत्याह - मध्ययनम् अहे वयइ कोहेणं, माणेणं अहमा गई । माया गइपडिग्घाओ, लोहाओ दुहओ भयं ।।५४।। व्याख्या - अधो नरकगतौ व्रजति क्रोधेन, मानेन अधमा गतिः, 'मायत्ति' सुब्ब्यत्ययान्मायया गतेः प्रस्तावात्सुगतेः प्रतिघातो विनाशो Mell is गतिप्रतिघातो, लोभात् 'दुहओत्ति' द्विप्रकारमैहिकं पारत्रिकं च भयं, स्यादिति सर्वत्र गम्यं । कामेषु च प्रार्थ्यमानेष्ववश्यं भाविनः क्रोधादयस्ते || Mell चेदृशा इति कथं न तत् प्रार्थनया दुर्गतिरिति सूत्रद्वयार्थः ।। ५४।। इत्थमनेकैरप्युपायैस्तं क्षोभयितुमशक्तः शक्रः किमकरोदित्याह - ____ अवउज्झिऊण माहणरूवं विउरूविऊण इंदत्तं । वंदइ अभित्थुणंतो इमाहिं महुराहिं वग्गूहिं ।।५५।। व्याख्या - अपोह्य त्यक्त्वा ब्राह्मणरूपं 'विउरूविऊणत्ति' विकृत्य इन्द्रत्वं उत्तरवैक्रियमिन्द्ररूपं वन्दते नमति अभिष्टुवन् स्तुतिं कुर्वन् all lal इमाभिर्वक्ष्यमाणाभिर्मधुराभिर्मनोहराभिर्वाग्भिर्वाणीभिरिति सूत्रार्थः ।। ५५।। तथा हि - अहो ते निजिओ कोहो, अहो ते माणो पराजिओ । अहो ते निरक्किया माया, अहो ते लोहो वसीकओ ।। ५६।। व्याख्या - अहो ! इति विस्मये ते त्वया निर्जितः क्रोधः, यतस्त्वमनमनृपवशीकरणाय प्रेरितोपि न क्षुभितः ! तथा अहो ! ते मानः पराजितो l यस्त्वं मन्दिरं दह्यत इत्याद्युक्तोपि कथं मयि जीवतीदं स्यादिति नाहङ्कतिं कृतवान् ! अहो ! ते निराकृता माया, यस्त्वं पुररक्षाहेतुषु मायाजन्येषु l ४७६ Isi fol ISM in Education intentional For Personal & Private Use Only Page #519 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४७७ lloll ller प्राकाराट्टालकोत्सूलकादिषु मनो न विन्यस्तवान् ! तथाऽहो ! ते लोभी वशीकृतो यस्त्वं हिरण्यादिवर्द्धनाय नोदितोपि इच्छाया नमिप्रव्रज्यानाम नवमला आकाशसमत्वमेवाभिहितवान् ! ।।५६।। तथा - मध्ययनम् IIsl अहो ते अज्जवं साहु, अहो ते साहु मद्दवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा ।।५७।। व्याख्या - स्पष्टं, नवरमार्जवं मायाभावः, साधु शोभनं, मार्दवं मानाभावः, क्षान्तिः क्रोधाभावः, मुक्तिनिर्लोभतेति सूत्रद्वयार्थः ।।५७।। I इत्थं गुणः स्तुत्वा फलोपदर्शनद्वारेण स्तुतिमाह - is इहंसि उत्तमो भंते, पेचा होहिसि उत्तमो । लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ ।।५८।। व्याख्या - इहास्मिन् लोके असि वर्त्तसे उत्तमः उत्तमगुणान्वितत्वात्, हे भदन्त ! हे पूज्य ! 'पेञ्चत्ति' प्रेत्य परलोके भविष्यसि उत्तमः, कि 6 कथमित्याह-'लोगुत्तमुत्तमंति' लोकस्य उत्तमोत्तमं अतिशयप्रधानं लोकोत्तमोत्तमं स्थानं, किं तदित्याह-सिद्धिं मुक्तिं 'गच्छसित्ति' सूत्रत्वाद्गमिष्यसि, IST नीरजा निष्कर्मेति सूत्रार्थः ।।५८।। उपसंहरति - एवं अभित्थुणंतो, रायरिसिं उत्तिमाइ सद्धाए । पायाहिणं कुणंतो, पुणो पुणो वंदए सक्को ।। ५९।। व्याख्या - एवमुक्तन्यायेन अभिष्टुवन् राजर्षि उत्तमया श्रद्धया प्रदक्षिणां कुर्वन् पुनः पुनर्वन्दते प्रणमति शक्रः ।।५९।। 1332222222 ४७७ Isl JainEducation intasion For Personal Private Use Only arem.ininesbrary.org Page #520 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४७८ Isl rel Iol तो वंदिऊण पाए, चक्कंकुसलक्खणे मुनिवरस्स । आगासेणुप्पइओ, ललिअचवलकुंडलतिरीडी ।। ६०।। 6 नमिप्रव्रज्यानाम ||5| नवमव्याख्या - ततस्तदनन्तरं वन्दित्वा पादौ चक्राङ्कशलक्षणो मुनिवरस्य आकाशेन उत्पतितः स्वर्गाभिमुखं गतः ललिते च ते सविलासतया l मध्ययनम् MS चपले चञ्चलतया ललितचपले तादृशे कुण्डले यस्य स ललितचपलकुण्डलः स चासौ किरीटी च मुकुटवान् ललितचपलकुण्डलकिरीटीति सूत्रार्थः । 6 ।।६०।। शक्रेणैवं स्तूयमानः स मुनिः किमुत्कर्ष व्यधादुत नेत्याह - IISI नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वइदेही, सामण्णे पज्जुवट्ठिओ ।। ६१।। व्याख्या - नमिर्नमयति स्वतत्त्वभावनया प्रबं करोत्यात्मानं स्वं नतूत्सेकं नयति । उक्तञ्च - "संतगुणकित्तणेणवि पुरिसा लजंति जे Mel महासत्ता । इअरा पुण अलिअपसंसणेवि हिअए न मायति ।।१।।" किम्भूतो नमिः ? साक्षात्प्रत्यक्षीभूय शक्रेण चोदितः प्रेरित: त्यक्त्वा गेहं If वइदेहित्ति' सूत्रत्वाद्विदेही विदेहदेशाधीशः श्रामण्ये पर्युपस्थितः उद्यतो न तु तत्प्रेरणयापि धर्माद्विच्युतोऽभूदिति भाव इति सूत्रार्थः ।।६१।। I अथामुष्य मुनिमुख्यस्य दृष्टान्तेनोपदेशमाह - एवं करिति संबुद्धा, पंडिआ पविअक्खणा । विणिअटुंति भोगेसु, जहा से नमी रायरिसित्ति बेमि ।। ६२।। व्याख्या - एवमिति यथामुना नमिनाम्ना मुनिना निश्चलत्वं कृतं तथाऽन्येपि कुर्वन्ति, कीदृशा ? सम्बुद्धा अवगततत्वाः, पण्डिता ४७८ || llol lle! ||61 JainEducational For Personal Private Use Only Page #521 -------------------------------------------------------------------------- ________________ Hel उत्तराध्ययन सूत्रम् ४७९ नमिप्रव्रज्यानाम नवममध्ययनम् le el ||el ||Gl ||Gll Isil litel lall iral liel lish 6 निश्चितशास्त्रार्थाः, प्रविचक्षणा अभ्यासातिशयात्क्रियाम्प्रति प्रवीणाः, तादृशाश्च सन्तो विनिवर्तन्ते उपरमन्ते 'भोगेसुत्ति' भोगेभ्यो यथा स नमी डा राजर्षिस्तेभ्यो निवृत्त इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ।। ६२।। इति समाप्तोऽध्ययनसूत्रार्थः, अथ प्रक्रान्तशेष प्रस्तूयते, तश्चेदं - अथ नग्गतिसज्ञस्य, सम्बुद्धस्याम्रपादपात् । तुर्यप्रत्येकबुद्धस्य, कथां वक्ष्यामि तद्यथा ।।१।। अत्रैव भरतक्षेत्रे, देशे गान्धारसञ्जके । श्रीपाण्डुवर्धनपुरे, राजा सिंहरथोऽभवत् ।।२।। ||७|| अन्यदा तस्य भूभर्तु-विश्वावुत्तरापथात् । उपायने समायातौ, शक्रवाजिविजित्वरो ।।३।। तयोर्मध्ये बभूवैक-स्तुरङ्गो वक्रशिक्षितः । तमारोहन्नृपो दैवाद्, द्वितीयं तु तदङ्गजः ।। ४ ।। तत: सैन्यान्वितो राजा, निर्गत्य नगराबहिः । वाहकेलीगतो वाह-वाहनार्थं प्रचक्रमे ।।५।। प्रकृष्टां तद्गतिं द्रष्टुं, कशया प्राहरच तम् । ततः स तुरगः सिन्धु-पूरादप्यचलद्रुतम् ।।६।। तं रक्षितुं नृपो वल्गा-माचकर्ष यथा यथा । तथा तथा हयो जज्ञे, जवन: पवनादपि ।।७।। गच्छन्नेवं योजनानि, द्वादशातिगतो हयः । तमरण्येऽनयनद्याः, पूरस्तरुमिवोदधौ ।।८।। आकृष्याकृष्य निर्विण्णो, वल्गां तत्रामुचनृपः । तुरङ्गमोपि तत्रैव, तस्थौ तत्क्षणमात्मना ।।९।। ततस्तं वाजिनं ज्ञात्वा, भूशक्रो वक्रशिक्षितम् । बद्ध्वा क्वापि द्रुमे भ्राम्यन्, प्राणवृत्तिं व्यधात्फलेः ।।१०।। Isl all ||sl icl ||७|| Woh llell llell ||७ llell llol liGll el Jell Del Isl ४७९ asi Join Education in the For Personal Price Use Only Page #522 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४८० ||६॥ ||ll llell llol liol नमिप्रव्रज्यानाम नवममध्ययनम् रात्रिवासाय चारूढो, गिरिमेकं महीपतिः । ददर्शकं दर्शनीय, प्रासादं सप्तभूमिकम् ।।११।। तस्य मध्ये प्रविष्टश्चा-द्राक्षीदेकां मृगेक्षणाम् । रूपलावण्यतारुण्य-तिरस्कृतरतिश्रियम् ।। १२।। ससम्भ्रमं समुत्थाय, प्रमोदभरमेदुरा । ददौ साप्यासनं तस्मै, सोऽपि तस्मिन्नुपाविशत् ।।१३।। मिथस्तावन्वरज्येतां, क्षणाइतीकृतेक्षणौ । अन्योन्यदर्शनोद्भूत-प्रेहावेशहतत्रपौ ।।१४।। कासि त्वं ? सुभगे ! किञ्च, तिष्ठस्येकाकिनी वने ? । अथेति भूभुजा पृष्टा, सोत्कण्ठं सैवमब्रवीत् ।।१५।। भवनेस्मिन्वेदिकायां, पूर्वमुद्वह मां प्रभो ! । पश्चात्स्वस्थमनाः सर्वं, वक्ष्ये वृत्तान्तमात्मनः ।। १६ ।। तत्कर्णामृतमाकर्ण्य, वाक्यं तस्या धराधिपः । सरसं भोजनं प्राप्य, बुभुक्षुरिव पिप्रिये ।।१७।। भवने तत्र सानन्दं, प्रविष्टश्च जिनालयम् । सोऽपश्यत्तस्य तु पुरो, वेदिका शुभवेदिकाम् ।।१८।। ततो नत्वा जिनं सन्ध्या-समये वेदिकां गतः । गान्धर्वेण विवाहेनो-:शस्तामुदुवाह सः ।।१९।। ततो वासगृहे गत्वा,विलासविविधैः सुखम् । अतिवाह्य निशां प्रात-स्तो जिनेन्द्रं प्रणेमतुः ।। २०।। राज्ञः सिंहासनस्थस्यो-पविष्टार्धासने मुदा । साथ राज्ञा जगौ राजन् !, वार्ता मे श्रूयतामिति ।। २१।। अत्रैव भरतक्षेत्रे, शालिलक्ष्मीविभूषिते । क्षितिप्रतिष्ठितपुरे-ऽभवद्विजितशत्रुराट् ।। २२।। स चान्यदा सभामेकां, कारयित्वा मनोहराम् । सर्वा चित्रकरश्रेणी-माहूयेवमवोचत ।। २३।। | leil Mall ४८० llell leli ||slil For Person Pause Only Page #523 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४८१ lol lish || ल नमिप्रव्रज्यानाम नवममध्ययनम् यावन्ति वो गृहाणि स्यु- गैस्तावन्मितैरियम् । चित्रणीया सभा चित्र-श्चित्रश्चित्रैकहेतुभिः ।।२४।। प्रमाणमाज्ञेत्युक्त्वाथ, नेके चित्रकृतोपि ताम् । आरेभिरे चित्रयितुं, करस्तेषां स एव हि ।। २५।। तत्र चैको जरी चित्र-करश्चित्राङ्गदाभिधः । अचित्रयत्सभां नित्य-मसहायः सुतोज्झितः ।। २६ ।। तस्य चैकाभवत्पुत्री, नाम्ना कनकमञ्जरी । रूपयौवनचातुर्य-कलासर्वस्वसेवधिः ।। २७ ।। सा प्रत्यहं सभास्थस्य, गत्वा भक्तमदात् पितुः । स तु तस्यामागताया-मगानित्यं बहिर्भुवि ।। २८।। अन्येधुर्भक्तमादाय, प्रस्थिता सा जनाकुले । राज्यमार्गे ययौ याव-त्कनी मन्थरगामिनी ।। २९ ।। तावत्तत्र जवेनाद्रि-वाहिनीपूरजिष्णुना । वाहयन्तं हयं भूप-मश्ववारं ददर्श सा ।। ३०।। ततो भीता प्रणष्टा सा, गते तत्र सभामगात् । सभक्तामागतां तां च, वीक्ष्य वृद्धो बहिर्ययो ।।३१।। तस्य पुत्री तु तत्रस्था, कौतुकात्कुट्टिमेऽलिखत् । विविधैर्वर्णकैरेकं, केकिपिच्छं यथास्थितम् ।।३२।। अत्रान्तरे सभां द्रष्टुं, तत्रायातो महीपतिः । तत्केकिपिच्छमादातुं, चिक्षेप करमञ्जसा ।। ३३ ।। तत्पिच्छं तत्करे नागा-नखभङ्गस्त्वजायत । प्रवृत्तिर्हि विना तत्त्व-ज्ञानं स्यानिष्फला नृणाम् ।।३४।। ततो विलक्ष क्ष्मापालं, वीक्षमाणमितस्ततः । सविलासं विहस्येति, प्रोचे कनकमञ्जरी ।। ३५ ।। मञ्चको हि त्रिभिः पादः, सुस्थितो न भवेदिति । पश्यन्त्यास्तुर्यपादं मे, तुर्यमूर्योऽमिलद्धवान् ।।३६।। islil Isil IIsl liell lle-law.ininelibrary.org in Eco For Personal Private Use Only Page #524 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४८२ ITTTTTOSTS केऽन्ये त्रयः कथञ्चाहं, तुर्यः ? इत्यवनीभृता । पृष्टा सा पुनरित्यूचे, तं राजानमजानती ।। ३७ ।। अहं चित्राङ्गदाह्वस्य, वृद्धचित्रकृतः सुता । इहस्थस्य पितुर्हेतो-रायान्त्यादाय भोजनम् ।। ३८ ।। रंहसा भूयसा वाहं, वाहयन्तं चतुष्पथे । अद्यैकं मर्त्यमद्राक्षं स मूर्खः प्रथमो मतः ।। ३९ ।। (युग्मम् ) राजमार्गो हि बालस्त्री-वृद्धाद्यैः सङ्कुलो भवेत् । इति तत्र जवेनाश्वान्, वाहयन्ति न धीधनाः ।। ४० ।। निर्दयः स तु तत्रापि, रंहसा वाहयन् हयम् । खट्वायामादिमः पादः, कथ्यते बालिशाग्रणीः । । । ४१ ।। द्वितीयस्तु महीपालो - ऽविज्ञातपरवेदनः । शिल्पिनां वेश्मतुल्यांश-र्योऽदाचित्रयितुं सभाम् ।। ४२ ।। सन्ति चित्रकृतोऽनेके-ऽन्येषु सर्वेषु वेश्मसु । मम तातस्तु निष्पुत्रो, दुःस्थो वृद्धश्च विद्यते ।। ४३ ।। तस्याप्यन्यैः सह समं, भूपो भागं प्रकल्पयन् । द्वितीयः प्रोच्यते मूढ- स्तृतीयस्तु पिता मम ! ।। ४४ ।। स हि पूर्वार्जितं सर्वं, बुभुजे चित्रयन् सभाम् । विनार्जनां भुज्यमानं, वित्त हि स्यात्कियच्चिरम् ? ।। ४५ ।। अथ यत्किञ्चिदादाया-गतायां मयि भोजनम् । स याति देहचिन्तायै, न तु पूर्वं करोति ताम् ।। ४६ ।। ततश्च शीतलीभूतं, तद्भोज्यं विरसं भवेत् । सदन्नेपि हि शीते स्या- द्वैरस्यं किं पुनः परे ? ।। ४७ ।। तादृशं च विधायानं, भुञ्जानो मत्पिताऽनिशम् । तृतीयः प्रोच्यते जाल्म-श्चतुर्थस्तु भवान्मतः ! ।। ४८ ।। आगमो हि कदाप्यत्र न सम्भवति केकिनाम् । तत्स्यात्कौतस्कुतः पात- स्तत्पिच्छस्येह कुट्टिमे ? ।। ४९ ।। For Personal & Private Use Only STANDOOOOOOO नमिप्रव्रज्यानाम TDS టైటెడ్ లే వా వా వా వా వా వాత తో ॥६॥ नवम मध्ययनम् ४८२ Page #525 -------------------------------------------------------------------------- ________________ Nel उत्तराध्ययन सूत्रम् Mel नमिप्रव्रज्यानाम नवमlol मध्ययनम् ४८३ अथात्रापि तदानीतं, स्यात्केनापीति चेत्तदा । तस्य प्राग् निर्णयः कार्य-स्तद्रोमस्फुरणादिना ।। ५०।। तं विना तु क्षिपन् पाणि-मस्मिंस्त्वं मूढ एव हि ! । ततो वादीनृपः सत्य-महं पादस्तुरीयकः ।।५१।। दध्यौ च भूपतिरहो !, अस्या वचनचातुरी । अहो बुद्धिरहोरूपमहो लावण्यमद्भुतम् ।।५२।। पाणौकृत्य तदेनां स्वं, करोमि सफलं जनुः । ध्यायन्निति निजं धाम, ययौ नृपतिरुत्सुकः ।।५३।। तातं प्रभोज्य तस्याञ्च, गतायां स्वगृहे नृपः । प्रेषीचित्राङ्गदाभ्यणे, श्रीगुप्ताभिधधीसखम् ।। ५४।। तेनार्थितः पार्थिवार्थ, कनी कनकमञ्जरीम् । चित्राङ्गदोवदद्युक्त-मदः किन्त्वस्मि निर्धनः ।। ५५।। तद्विवाहोत्सवं राज्ञः, पूजाञ्च विदधे कथम् ? । दुःस्थानां ह्युदरापूर्ति-रपि कृच्छ्रेण जायते ! ।। ५६।। सचिवेनाथ तद्वाक्ये, राज्ञः प्रोक्ते नृपोपि हि । धनधान्यहिरण्याद्यै-स्तस्य गेहमपूरयत् ।।५७।। शुभे चाह्नि महीशस्ता-मुपयेमे महामहै: । ददौ च तस्यै प्रासादं, दासाद्यं च परिच्छदम् ।।५८।। तस्य राज्ञोऽभवन् राज्यो, बहुलास्तासु चान्वहम् । भूपतेर्वाससौधेगा-देकैका स्वस्ववारके ।। ५९।। तस्मिन्दिने तु भूपेना-दिष्टा कनकमञ्जरी । ययौ दास्या समं राज्ञो, गेहं भूषणभूषिता ।।६।। तत्रागमयमाना सा, नृपं तस्थौ तु विष्टरे । राज्यागते च विनय-मभ्युत्थानादिकं व्यधात् ।। ६१।। भूपेऽथ सुप्ते शय्याया-मेवं मदनिकाभिधा । पूर्वसङ्केतिता दासी, जगौ कनकमञ्जरीम् ।। ६२।। || || ४८३ For Personal & Private Use Only Page #526 -------------------------------------------------------------------------- ________________ ||61 1161 उत्तराध्ययन सूत्रम् ४८४ Tell नमिप्रव्रज्यानाम Well नवम isll मध्ययनम् ligil lel list || || ||sl ||61 IMel foll ||७ |lol स्वामिनि ! त्वं कथां ब्रूहि, काञ्चित्कौतुककारिणीम् । सा प्रोचे राज्ञि, निद्राणे, कथयिष्यामि तामहम् ।।३।। तच्छ्रुत्वा भूधवो दध्या-वस्याश्चातुर्यपेशले । वचने श्रूयमाणे हि, शर्करा कर्करायते ।। ६४।। ततोऽनया वक्ष्यमाण-माख्यानमहमप्यहो ! । शृणोमीति नृपो ध्यायन्, सुष्वापालीकनिद्रया ।। ६५ ।। अथोचे मदना देवि !, सुप्तो राट् कथ्यतां कथा । साऽवदत्सावधाना त्वं, शृणु तां वच्मि तद्यथा ।। ६६।। श्रीवसन्तपुरे श्रेष्ठी, वरुणाख्यो दृषन्मयम् । अचीकरदेवकुल-मेकमेककरोच्छ्रयम् ।।६।। तत्र देवकुले देवं, चतुर्हस्तं न्यधत्त सः । तदाकर्ण्य जगौ जात-कौतुका मदनेति ताम् ।। ६८।। एकहस्ते सुरगृहे, चतुर्हस्त: सुरः कथम् ? । मातीति संशयं छिन्धि, स हि खाटकुरुते हृदि ।। ६९।। देवी स्माहाधुनायाति, निद्रा मे तत्परेद्यवि । इदं वक्ष्यामि ते को हि, निद्रासुखमुपेक्षते ? ।। ७०।। एवमस्त्विति जल्पन्ती, ततोऽगान्मदना गृहम् । अथो यथोचितस्थाने-ऽस्वपीत्कनकमञ्जरी ।। ७१।। भूपस्त्वचिन्तयदियं, वार्ता सङ्गच्छते कथम् ? । तस्या रहस्यं पृच्छामि, तदेनामधुनैव हि ।। ७२।। यद्वा वक्ष्यत्यसौ जाल्म-मस्मिन् प्रश्ने कृते हि माम् । अोदिता च वार्ता स्या-द्वल्लभातोपि वल्लभा ।।७३।। श्वस्तनेपि दिने दास्ये, तदस्या एव वारकम् । यथार्थकथिता वार्ता, श्रूयते स्वयमेव सा ।।७४ ।। ध्यात्वेत्यदानृपस्तस्यै, द्वितीयेप्यह्नि वारकम् ! । तथैव राज्ञि सुप्ते ता-मदो मदनिकाऽवदत् ! ।। ७५ ।। Mal lel lll Isl ४८४ llel 116|| 11 lol Ill Mell Jain Education intellional For Personal & Private Use Only Page #527 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४८५ II नमिप्रव्रज्यानाम नवममध्ययनम् [nel तामर्धोक्तं कथां ब्रूहि, तयेत्युक्ते च साऽब्रवीत् । देवश्चतुर्भुजः सोऽभू-न तु तन्मानभूघनः ।। ७६।। अथाख्याहि कथामन्या-मेवं मदनयोदिता । राज्ञी जगी वने क्वापि, रक्ताशोकद्रुमोऽभवत् ।।७७।। शाखा शताकुलस्यापि, तस्य छाया तु नाभवत् । जगाद मदना तस्य, छाया न स्यात्तरोः कथम् ।। ७८।। साख्यत्तन्द्राकुलास्मीति, कल्ये वक्ष्याम्यदस्तव । ततस्तस्यै ददौ भूप-स्तृतीयेप्यह्नि वारकम् ।। ७९।। प्राग्वन्मदनया पृष्टा, साथ प्रोचे महाशया । तरोस्तस्याभवच्छाया-ऽधस्तादूर्ध्वन्तु नाऽभवत् ।। ८०।। आख्यानमन्यदाख्याही-त्युक्ता मदनया पुनः । सावादीत् क्वाप्यभूद्ग्रामे, कोपि दासेरपालकः ।। ८१।। तस्य चैको महाकायो, रवणोन्तर्वणं चरन् । एकं बब्बूलमद्राक्षीत्, फलपुष्पभराकुलम् ।। ८२।। ततः स तं द्रुममभि-ग्रीवां प्रासारयन्मुहुः । पत्रमात्रमपि प्राप, न तु तस्य महातरोः ।।८३।। जातकोपस्ततस्तस्य, द्रुमस्योर्ध्वं क्रमेलकः । विण्मूत्रे व्यसृजत्को वा, कदर्येभ्यो न कुप्यति ? ।। ८४।। मदनाख्यन्मुखेनापि, यं न प्राप महाद्रुमम् । तस्योपरि शकृन्मूत्रे, स दासेरो व्यधात्कथम् ? ।। ८५।। राज्ञी जगाविदं कल्ये, वक्ष्ये निद्रामि साम्प्रतम् । तुर्येप्यह्नि ततो राजा, तस्यै वारकमार्पयत् ।। ८६।। ततो दास्या तया पृष्टा, प्रोचे कनकमञ्जरी । बब्बूलः स हि कूपेभू-त्तत्तं प्सातुं स नाशकत् ।। ८७।। प्राग्वत्कथान्तरं पृष्टा, तया सा चैवमब्रवीत् । भूपेन क्वापि केनापि, गृहीती द्वौ मलिम्लुचो ।।८८।। wall Mal lusil Illl ४८५ For Use Only Page #528 -------------------------------------------------------------------------- ________________ 150 lioll उत्तराध्ययन सूत्रम् ४८६ Moil नमिप्रव्रज्यानाम नवम मध्ययनम् Nell Hell llell llell llel llell Isil मञ्जूषानिहितौ तौ च, नृपो नद्यामवाहयत् । दयार्द्रचेता न पुन-रियामास तौ स्वयम् ।। ८९।। यान्ती नदीजले वीक्ष्य, तां पेटां केप्यकर्षयन् । तां समुद्धाट्य ते चैव-मपृच्छंस्तौ विनिर्गतौ ।। ९०।। युवयोः क्षिप्तयोरत्र, जज्ञिरे कति वासरा: ? । अद्य तुर्यं दिनमिति, तयोरेकोब्रवीत्तदा ।।११।। कथं तुर्यमहर्जात-मिति पृष्टा भुजिष्यया । देव्यूचे श्व इदं वक्ष्ये, निद्राकालो ह्युपस्थितः ।। ९२।। पञ्चमेपि दिने राज्ञा, कौतुकादत्तवारका । तथैव दास्या पृष्टा चे-त्यूचे कनकमञ्जरी ।। ९३।। तृतीयज्वरवानासी-दित्यज्ञासीत्स तं दिनम् । इत्युक्त्वा सा कथामन्यां, दास्या पृष्टैवमब्रवीत् ।। ९४ ।। जज्ञिरे बहुला राग्यो, राज्ञः कस्यापि कुत्रचित् । तासु चैकाभवत्तस्य, स्वप्राणेभ्योपि वल्लभा ।। ९५ ।। राजीनां शङ्कयान्यासां, कलादै गृहस्थितैः । स च तस्याः कृते छन्न-मलङ्कारानकारयत् ।।९६।। को हि कालोधुनास्तीति, कलादास्तांश्च कौतुकात् । कोप्यपृच्छत्तदा चैको, रात्रिरस्तीत्यभाषत ।। ९७।। तत्र रात्रिः कथं ज्ञाते-त्युक्ता राजी भुजिष्यया । प्रोचे प्रमीलाभ्येतीति, वक्ष्येऽनेद्युरिदं तव ।। ९८ ।। षष्ठेप्यह्नि नृपप्राप्त-वारका साथ तां जगौ । भूगृहेपि निशान्धत्वा-त्स क्षपां ज्ञातवानिति ।। ९९।। कथान्तरञ्च पृष्टेवं, साख्यत्कस्यापि भूपतेः । पेटां भूषणसम्पूर्णा, निश्छिद्रां कोप्यढौकयत् ।।१००।। तस्यां चानुद्घाटिताया-मेवापश्यन्नृपोऽखिलान् । तन्मध्यस्थानलङ्कारा-न्दास्याख्यत्स्यादिदं कथम् ? ।।१०१।। ||sil 116l 11s ||७॥ ||al || ||७|| ||si || IlI ||61 ४८६ llell Jain Edicion n olla For Personal & Private Use Only ". www.jainelibrary.pra Page #529 -------------------------------------------------------------------------- ________________ lol lol ||5 Isl ॥ नमिप्रव्रज्यानाम oll उत्तराध्ययन सूत्रम् ४८७ 18 नवम मध्ययनम् lifoll Ilell llol Isl Del lisil Il lls llsil lol llol राज्ञी स्माह तवेदं श्वो, वदिष्यामि शयेऽधुना । प्राप्ता च वारकं प्राग्व-शेट्या पृष्टेवमभ्यधात् ।।१०२।। बभूव पेटिका सा हि, स्वच्छस्फटिकनिर्मिता । तत्तस्यां पिहितास्याया-मपि भूषा ददर्श राट् ।। १०३।। आख्यानैरीदृशैर्यावत्, षण्मासान् सा नरेश्वरम् । व्यमोहयत्ततः सोभू-त्तस्यामेव रतो भृशम् ।।१०४।। नृपाङ्गजा अप्यन्यास्तु, राज्ञी जल्पयन्नृपः । ततस्ता: कुपिता नित्यं, तस्याश्छिद्राण्यमार्गयन् ।।१०५।। ऊचूश्चैवमयं भूपो-ऽनया नूनं वशीकृतः । कुलीना अपि नस्त्यक्त्वा, यदस्यामेव रज्यते ।।१०६ ।। चित्रकृत्तनया सा तु, सुधीर्मध्यंदिनेन्वहम् । स्थित्वा गर्भगृहे हित्वा, वस्त्रभूषा नृपार्पिताः ।। १०७।। आमुच्य पितृसत्कानि, वस्त्राण्याभरणानि च । एकाकिनी स्वमात्मन-मेवमुझेरबोधयत् ।।१०८।। (युग्मम्) रे जीव ! मा मदं कार्षी-र्मा विधा ऋद्धिगौरवम् । मा विस्मार्षीनिजां पूर्वा-वस्थां प्राप्तोपि सम्पदम् ।।१०९।। अलङ्कारास्त्रपुमया, जीर्णानि वसनानि च । निजानीमानि जानीहि, सर्वमन्यत्तु भूपतेः ।।११०।। तदर्पमपहाय त्व-मात्मन् ! शान्तमना भव । यथा सुचिरमेतासां, पदं भवसि सम्पदाम् ।।१११।। अन्यथा तु नरेन्द्रस्त्वां, गृहीत्वा गलकन्दले । निष्काशयिष्यति गृहात्, कुथिताङ्गी शुनीमिव ।। ११२।। तञ्च तश्चेष्टितं दृष्ट्वा, दुष्टास्तुष्टाश्छलान्विषः । इत्यूचिरेऽपरा राज्यो, जनेशं विजने स्थितम् ।।११३।। यद्यपि त्वं प्रभोऽस्मासु, निःस्नेहोसि तथापि हि । रक्षामस्त्वां वयं विघ्नात्, स्त्रियो हि पतिदेवताः ।।११४ ।। Isl llel islil isil 0 Ifoll ४८७ For Person Pause Only Page #530 -------------------------------------------------------------------------- ________________ Mon उत्तराध्ययन सूत्रम् || | || 6 नमिप्रव्रज्यानाम नवम ४८८ मध्ययनम् fol || ||sall || ||ll Iall lifall त्वत्प्रिया सा हि कुरुते, कार्मणं किञ्चिदन्वहम् । तया वशीकृतस्त्वं तु, न जानासि तदप्यहो ! ।।११५ ।। अथ राज्ञा कथमिद-मित्युक्तास्ताः पुनर्जगुः । यदि प्रत्येषि न तदा, त्वं निरूपय केनचित् ।। ११६ ।। सा हि स्थित्वापवरके, पिधाय द्वारमन्वहम् । कृत्वा कुवेषं मध्याह्ने, किञ्चिन्मुणमुणायते ! ।।११७ ।। तन्निशम्य नृपस्तत्र, गतस्तद्वीक्षितुं स्वयम् । प्राग्वत्स्वनिन्दां कुर्वत्या-स्तस्याः शुश्राव तां गिरम् ।।११८।। ततस्तुष्टो नृपोध्यासी-दहो ! अस्याः शुभा मतिः । अहो विवेकच्छेकत्व-महो मानापमाननम् ! ।।११९ ।। मदोन्मत्ता भवन्त्यन्ये, स्वल्पायामपि सम्पदि । असौ तु सम्पदुत्कर्ष, सम्प्राप्तापि न माद्यति ! ।। १२०।। । तदस्याः सन्ति सर्वेपि, गुणा एवेति निश्चितम् । राज्यस्त्वेता गुणमपि, दोषं पश्यन्ति मत्सरात् ! ।। १२१ । । उक्तञ्च - "जाड्यं हीमति गण्यते व्रतरुचो दम्भः शुचौ कैतवम्, शूरे निघृणता ऋजो विमतिता दैन्यं प्रियालापिनि ।। तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्ति: स्थिरे, तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैङ्कितः ? ।। १२२।। ध्यात्वेति भूपतिस्तुष्टः, पट्टराज्ञी चकार ताम् । गुणैर्महत्वमाप्नोति, जनो न तु कुलादिभिः ।। १२३ ।। नृपो विमलचन्द्राख्य-सूरिपाचे स चान्यदा । समं कनकमञ्जर्या, श्राद्धधर्ममुपाददे ! ।।१२४ ।। साथ चित्रकृतः पुत्री, क्रमान्मृत्वा दिवं ययौ । अविराधितधर्माणः, सुरेष्वेव व्रजन्ति हि ।।१२५ ।। वैताढये तोरणपुरे, दृढशक्तिमहीपतेः । सुता कनकमालाख्या, जज्ञे स्वर्गायुता तु सा ।।१२६ ।। IIall ||७| Ilall 16 llel ||sil || ૪૮૮ Jell 161 Del fiel llell sh JanEducation For Personal Private Use Only S a nelibrary.org Page #531 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४८९ Noil Nell llell || Ill lish lol 6ll Ill ISM नमिप्रव्रज्यानाम al IMGl नवम|| III मध्ययनम् Ilall llel lall || ||Gll Mer Isil ||ll ||Gll foll || llsil 16ll तां प्राप्तयौवनां प्रेक्ष्य, रूपाढ्या मोहितोन्यदा । हत्वानैषीदिह गिरो, खेचरो वासवाभिधः ।।१२७।। विद्यया विहिते सद्यः, प्रासादेस्मिन् विमुच्य ताम् । स व्यधाद्वेदिकामेना, यावदुद्वोढुमुद्यतः ।। १२८।। तावदत्रागतस्तस्या, अग्रजस्तां गवेषयन् । योद्धमाह्वास्त कनक-तेजास्तं खेचरं क्रुधा ।। १२९ । । विद्या बलोजितौ युद्धं, कुर्वन्तौ तुल्यविक्रमौ । तावन्योन्यप्रहारेण, सद्योभूतां यमातिथी ।। १३०।। स्वं तद्विनाशकीनाशं, निन्दन्ती वीक्ष्य तौ मृतौ । चिरं रुरोद कनक-माला भ्रातृशुचाकुला ।। १३१।। तदा चात्रागतो वानमन्तराख्यः सुरोत्तमः । वत्से ! त्वं मम पुत्रीति, प्रेम्णा यावदुवाच ताम् ।। १३२।। सुतामन्वेषयंस्ताव-दृढशक्तिरिहाययौ । ततः कनकमालां द्राक्, शबरूपां सुरोकरोत् ।।१३३ ।। अथ तान् पतितान् पृथ्यां, स्वपुत्रीपुत्रवासवान् । विपन्नान् वीक्ष्य संविग्नो, दृढशक्तिरचिन्तयत् ।। १३४।। वासवेन सुतो नूनं, जघ्ने तेन च वासवः । सुता तु वासवेनैव, मार्यमाणेन मारिता ।। १३५ ।। तत्संसारेत्र दुःखाढ्ये, कृती को नाम रज्यते ? । ध्यात्वेति प्राव्रजद्विद्या-धरराजस्तदैव सः ।।१३६ ।। मायां हृत्वा ततो देवः, समं कनकमालया । ननाम श्रमणं सोऽपि, किमेतदिति पृष्टवान् ? ।।१३७ ।। अथोक्ते भ्रातृपञ्चत्वो-दन्ते कनकमालया । मया शबत्रयं दृष्टं, कथमित्यवदन्मुनिः ? ।।१३८ ।। सुरोथाचीकथन्माया, मयासौ तव दर्शिता ! । मुनिः स्माह कुतो हेतो-र्माया मे दर्शिता त्वया ? ।। १३९।। || || Icoll Isl 116ll lol leell llell list islil liall IIslil IIsl Moll Tell liol ||ol I ||sil lle. inell min Education International For Personal & Private Use Only Page #532 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ४९० S IS S S T U U U T S S SS S S S S SS SS SS SS S S S ఛా ఛా లో డాక్ देवोवादीत्तत्र हेतुं, दृढशक्तिमुने ! शृणु । क्षितिप्रतिष्ठितपुरे, जज्ञे विजितशत्रुराट् ।। १४० ।। स च चित्रकृतः पुत्रीं, नाम्म्रा कनकमञ्जरीम् । उपयेमेन्यदा सा च परमश्राविकाभवत् ।। १४१ ।। तया पञ्चनमस्कारा-दिना निर्यामितो मृतः । तत्पिता चित्रकृद्वान-मन्तराख्यः सुरोभवत् । । १४२ ।। सोहमत्राधुनायातो-ऽपश्यं शोकाकुलामिमाम् । उत्पन्नभूरिप्रेमा चो-पयोगमवधेरदाम् ।। १४३ ।। असौ मे प्राग्भवसुते-त्यज्ञासिषमहं ततः । त्वाञ्च तत्क्षणमायान्तं निरीक्ष्यैवमचिन्तयम् ।। १४४।। पित्रा सहासौ गन्त्रीति, भावी मे विरहोनया । ध्यात्वेत्यदर्शयमिमां, मायया ते शबोपमाम् ।। १४५ ।। त्वां च प्रव्रजितं प्रेक्ष्य, माया द्राक् संहता मया । तन्मे दुश्चेष्टितमिदं, सोढव्यं सुमुने ! त्वया ।। १४६ ।। धर्महेतुतया मे त्व- मुपकर्तासि तत्कुतः ? । इत्थमात्थेति सञ्जल्पन्नुत्पपात मुनिस्ततः ।। १४७ ।। तदा कनकमालापि, श्रुत्वा वृत्तान्तमात्मनः । प्राप्ता जातिस्मृतिं सद्यो, ददर्श प्राग्भवं निजम् ।। १४८ ।। मत्पितायमिति प्रेम, सुरेसा तत्र बिभ्रती । तात ! को मे वरो भावी-त्यप्राक्षीत्तं दिवौकसम् ।। १४९।। सुरोथावधिना ज्ञात्वा, प्रोचे प्राच्यस्तव प्रियः । राजा विजितशत्रुः स, देवीभूय च्युतो दिवः ।। १५० ।। दृढसिंहमहीनेतुः सुतः सिंहरथाह्वयः । जातोस्ति मेदिनीभर्ता, भर्त्ता भावी स ते सुते ! ।। १५१ । । (युग्मम्) तत्सङ्गो मे कथमिह, भावीत्युक्तस्तया पुनः ? । सुरोवादीदिहागन्ता, वाजिनापहतो हि सः । । १५२ ।। For Personal & Private Use Only TTTTTTTTTSSSSS TTTTTTTTS नमिप्रव्रज्यानाम नवममध्ययनम् ४९० Page #533 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४९१ नमिप्रव्रज्यानाम नवममध्ययनम् Joil Isll तदुद्वेगं विहाय त्व-मिह तिष्ठ यथासुखम् । अहं त्वदादेशकारी, स्थास्यामि तव सन्निधौ ।।१५३।। इत्युक्त्वा सपरीवारः, प्रासादेऽस्थादिहामरः । तस्थौ कनकमालापि, तदभ्यणे सुरीवृता ।। १५४ ।। स्वामिन् ! कनकमालां तां, मामवेहि गुणोदधे । । स देवस्तु ययो मेरुं, चैत्यनत्यै गतेऽहनि ।।१५५।। ततस्त्वमपराह्ने म-त्पुण्याकृष्ट इहागमः । मन्मनोनयनाम्भोज-विभासनविभाकरः ।।१५६।। मया तूत्कण्ठ्या ताता-गर्म यावत्प्रतीक्षितुम् । अशक्तया त्वया साकं, स्वयमात्मा विवाहितः ।। १५७।। एष स्वामिन् स्ववृत्तान्तो, मया तुभ्यं निवेदितः । इति तद्वाक्यमाकर्ण्य, जाति सस्मार पार्थिवः ।।१५८।। अत्रान्तरे सुरवधू-युतस्तत्रागत: सुरः । प्रणेमे भूभुजा सोपि, तमुझेरभ्यनन्दयत् ।। १५९।। ततो विवाहवृत्तान्ते, प्रोक्ते कनकमालया । अत्यर्थं मुदितो देव-श्चिरं भूपमवार्तयत् ।। १६० ।। दिव्यं भोज्यं च मध्याह्ने, सभार्यो बुभुजे नृपः । इत्थं स्थित्वा मासमेकं, सोन्यदेत्यवदत्प्रियाम् ।। १६१ ।। अरक्षकं भोज्यमिव, द्विका राज्यं मम द्विषः । उपद्रोष्यन्ति तद्गन्तु-मनुमन्यस्व मां प्रिये ! ।। १६२ ।। सावदत्त्वत्पुरं दूरे, पादचारेण तत्कथम् । इतो यास्यसि तत्र त्वं, ततो वात्रागमिष्यसि ? ।। १६३ ।। तत्प्रज्ञप्ती महाविद्यां, गृहाण त्वं मदन्तिकात् । ततो राजा गृहीत्वा तां, विधिपूर्वमसाधयत् ।। १६४ ।। अगाञ्च व्योममार्गेण, प्रियां पृष्ट्वा निजं पुरम् । लोकैः पृष्टश्च सकलं, यथावृत्तमचीकथत् ।। १६५।। lloll ils lal ||61 ||61 161 lal || min Education International For Personal & Private Use Only Page #534 -------------------------------------------------------------------------- ________________ ural Ifoll leir उत्तराध्ययन सूत्रम् foll llell Isll ४९२ lal liall Kा नमिप्रव्रज्यानाम Moll Mall नवमAslil मध्ययनम् lell llell lllll lesh llsil || Nell Trell llall Ioll leill llell llroll ततः कृतोत्सवा: पौराः, प्रोचुरेवं सविस्मयाः । अहो ! भूमीविभोर्भाग्या-भ्युदयो भुवनाद्भुतः ।। १६६ ।। सम्पदामास्पदेप्यन्ये, विन्दन्ति विपदं विशः । असौ तु भाग्यवान् व्याप-दास्पदेप्याप सम्पदम् ।।१६७।। भूप्रियस्तु प्रियां ध्यायन्, पञ्चमेहि ययौ नगम् । दिनानि कतिचित्तत्र, स्थित्वायासीत्पुनः पुरे ।। १६८ ।। एवं मुहुर्मुहुः शैले, व्रजन्तं तं नृपं प्रजाः । नगेस्मिन् गतिरस्येति, नाम्ना नग्गतिमूचिरे ।। १६९।। तं चान्यदा गतं तस्मि-नद्रावित्यवदत्सुरः । आदेशं स्वप्रभोः कर्तुं, यास्याम्यहमितोधुना ।।१७०।। यद्यप्येनां विहायाहं, क्वापि नो गन्तुमुत्सहे । अनुल्लङ्ध्यां प्रभोराज्ञां, तथाप्युल्लङ्घये कथम् ।। १७१।। कालक्षेपश्च मे भूयान्, भविता तत्र भूपते ! । इतः स्थानाञ्च नान्यत्र, सुता मे लप्स्यते रतिम् ।। १७२।। तद्यथैकाकिनी न स्या-दसौ कार्य तथा त्वया । मद्वियोगेन्यथा दुःख-मस्या भूरि भविष्यति ।। १७३।। इत्युदीर्य गते देवे, तस्या धृतिकृते नृपः । अकारयन्नगे तत्र, नगरं नव्यमुत्तमम् ।। १७४ ।। प्रलोभ्य लोकांश्चानेकान्, पुरे तत्र न्यवासयत् । चैत्यान्यचीकरत्तेषु, जिनार्चाश्च न्यवीविशत् ।।१७५ ।। ग्रामान् सहस्रशस्तत्रा-रण्ये चावासयनृपः । तञ्च राज्यद्वयं सम्यक्, शशासोदग्रशासनः ।। १७६ ।। न्यायेन पालयन राज्यं, क्रीडन् कनकमालया । जिनांश्च पूजयन्नित्यं, स त्रिवर्गमसाधयत् ।। १७७।। सोथ कार्तिकराकाया-मन्यदा सैन्यसंयुतः । नरेन्द्रो नगराद्राज-पाटिकायै विनिर्ययो ।। १७८।। Poll ||७ lell Moll lel Moll Mall lioall Isil Mall ४९२ llell lirail ell liall foll foll llell Jan Ecation intele For Personal & Private Use Only Page #535 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४९३ डा नमिप्रव्रज्यानाम नवम मध्ययनम् || तदा च पल्लवातानं, मञ्जरीपुञ्जपिञ्जरम् । माकन्दमेकमद्राक्षी-च्छत्राकारं सदाफलम् ।।१७९।। चूतस्य तस्य कान्तस्य, मङ्गलार्थमिलापतिः । आददे मञ्जरीमेकां, शेषामिव सुधाभुजः ।। १८०।। सैन्यलोकास्तत: सर्वे, पत्रपल्लवमञ्जरीः । आदाय दारुशेषं तं, सहकारं वितेनिरे ।। १८१।। गत्वारामं निवृत्तोथ, तत्रायातः क्षणान्तरे । आम्र: कम्रः स कुत्रेति, राजा पप्रच्छ मन्त्रिणम् ।। १८२।। मन्त्रिणा च तरी तस्मिन्, काष्ठशेषे प्रदर्शिते । ईदृशोसौ कथमभू-दित्यपृच्छत् पुनर्नृपः ।। १८३।। उवाच सचिवो वाचं, स्वामिन्नस्य महातरोः । जगृहे मञ्जरी पूर्व-मेका युष्माभिरुत्तमा ।। १८४ ।। इत्यमुं सैनिकाः सर्वे, पत्रपुष्पफलादिकम् । गृहीत्वा चक्रुरश्रीकं, धनिनं तस्करा इव ।। १८५ ।। तदाकर्ण्य नृपो दध्यो, चञ्चलत्वमहो ! श्रियाम् । यत्तादृशोप्यसौ चूतः, क्षणानिःश्रीकतां ययो ! ।।१८६ ।। यदेव तुष्टिकृत्पूर्व, स्यात्तदेव क्षणान्तरे । जायतेऽनीदृशं वान्ति-समये भोजनं यथा ! ।। १८७।। यथा हि बुढदाटोपः, सन्ध्यारागच न स्थिरः । सम्पदोपि तथा सर्वा, न स्थिरा इति निश्चितम् ।। १८८।। यस्तु मोहेन जानाति, बालिशः सम्पदं स्थिराम् । शाश्वतीं मन्यते मन्दः, स हि सौदामिनीमपि ।। १८९।। ततो दुष्कर्मतामिस्त्र-तमित्राकल्पयानया । आयतौ दुःखदायिन्या, कृतं मे राज्यसम्पदा ।।१९० ।। एवं विमृश्यादृतसाधुधर्मः, प्रत्येकबुद्धश्चतुरश्चतुर्थः । गान्धारराड् नग्गतिनामधेयः, पृथ्व्यां व्यहार्षीत्सुरदत्तवेषः ।। १९१।। Isil Mell ||sil ||sil Nell llol ||७|| foll Isil Isl Nell ४९३ || Illl For Personal Private Use Only Page #536 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ४९४ llsil || नमिप्रव्रज्यानाम नवम मध्ययनम् || ||s Isil llol ||sil liall Isl llel Ioll ||Gll liall इति नग्गतिनृपकथा ।। ४।। ततश्च - राज्येषु न्यस्य पुत्रांस्ते, चत्वारोप्यातव्रताः । क्षितिप्रतिष्ठितपुरे, विहरन्तोन्यदा ययुः ।।१।। तत्र चाभूञ्चतुर्दार-मेकं यक्षनिकेतनम् । तस्मिंश्च व्यन्तरो मूर्ति-स्थित: पूर्वामुखोभवत् ।।२।। करकण्डुमुनिस्तत्र, पूर्वद्वारा प्रविष्टवान् । अपाचीसम्मुखद्वारा, द्विमुखश्च महामुनिः ।।३।। पराङ्मुखः कथं साधो-स्तिष्ठामीति विचिन्तयन् । तदापरं व्यधाद्यक्षो, दक्षिणाभिमुखं मुखम् ।।४।। नमिस्तु पश्चिमद्वारा, प्राविशद्यक्षमन्दिरे । ततोपि वदनं प्राग्वत्तृतीयमकरोत्सुरः ।।५।। नग्गतिस्त्वविशत्तत्रो-त्तरद्वारा गुणोत्तरः । यक्षश्चक्रे ततोप्यास्यं, ततश्चाभूञ्चतुर्मुखः ।।६।। करकण्डोस्तु सा रूक्ष-कण्डूदेहे तदाप्यभूत् । ततः स कण्डूयनकं, लात्वाऽकण्डूयत श्रुतिम् ।।७।। तेन सङ्गोप्यमानं च, तद्वीक्ष्य द्विमुखोब्रवीत् । त्यक्तं राज्यादि चेत्सर्वं, तदादः सञ्चिनोषि किम् ? ।।८।। तेनेत्युक्तोपि नो किञ्चित्, करकण्डुर्यदावदत् । तदा द्विमुखराजर्षि, नमिसाधुरदोभ्यधात् ।।९।। त्यक्तराज्यादिकार्यापि, निर्ग्रन्थोपि भवान् स्वयम् । करोति कार्यं चेदन्य-दोषप्रेक्षणलक्षणम् ।।१०।। किमर्थं तर्हि राज्यस्थो-धिकृतान् कृतवान् भवान् । परापराधवीक्षायै, क्रियन्ते हि नियोगिनः ।।११।। इदानीं तु नियोगित्वं, निसङ्गस्योचितं न ते । तच्छ्रुत्वा नमिमित्यूचे, नग्गतिर्गतदुर्गतिः ।।१२।। यदि सर्वं विहाय त्वं, मोक्षायोद्यच्छसे मुने ! । तदा किमर्थमन्यस्य, निन्दां वितनुषे वृथा ? ।।१३।। ||oll IMel Isl ||sil || lol Mel ell Nell sill llol lroll lol llll ४९४ Noil le For Personal & Private Use Only Page #537 -------------------------------------------------------------------------- ________________ Isl ION उत्तराध्ययन सूत्रम् ४९५ नमिप्रव्रज्यानाम नवममध्ययनम् 16ll ||७|| Mall Illl lies leel lish Isll ||6ll ||sil lIsl 16 || || liol lish loll lal Isl करकण्डुरथाचख्यौ, मोक्षाकाक्षिषु भिक्षुषु । वारयन्नहितं साधु-निन्दकः कथ्यते कथम् ? ।।१४।। या रोषात्परदोषोक्तिः, सा निन्दा खलु कथ्यते । सा तु कस्यापि नो कार्या, मोक्षमार्गानुसारिभिः ।।१५।। हितबुद्ध्या तु या शिक्षा, सा निन्दा नाभिधीयते । अत एव च सान्यस्य, कुप्यतोपि प्रदीयते ।।१६।। यदाएं - "रूसऊ वा परो मा वा विसं वा परिअत्तउ । भासिअव्वा हिआ भासा सपक्खगुणकारिआ ।।१७।।" अनुशिष्टिमिमां शिष्टा-मुदितां करकण्डुना । ते त्रयोप्युररीचक्रु-विजह्वश्च यथारुचि ।।१८।। पुष्पोत्तरविमानात्ते, चत्वारोपि सहच्युताः । सहोपात्तव्रता मोक्षं, सहैवासादयन् क्रमात् ।।१९।। इति प्रत्येकबुद्धानां, चतुर्णां शमशालिनाम् । सम्प्रदायानुसारेण, चरितं परिकीर्तितम् ।। २० ।। कल्याणकारि नरकारि विकारहारि, प्रत्येकबुद्धचरितं दुरितापहारि । इत्थं निशम्य शमशाखिघनानुकारि, भव्या भजन्तु सुकृतं भुवनोपकारि ।। २१।। इति समाप्ता प्रसङ्गागता प्रत्येकबुद्धवक्तव्यता । इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ नवमाध्ययनं सम्पूर्णम् ।।९।। ।। इति नवमाध्ययनं सम्पूर्णम् ।। || Mal incli lall ||७ll lol IGl ४९५ Isl Ms. For Personal & Private Use Only www. by.org Page #538 -------------------------------------------------------------------------- ________________ ||slil Mel || उत्तराध्ययन सूत्रम् दमपत्रकनाम दशम ४९६ ||61 MER || Isil liel llell Dell ।। अथ द्रुमपत्रकनाम दशमाध्ययनम् ।। Isl अर्हम् ।। व्याख्यातं नवमाध्ययनं, सम्प्रति द्रुमपत्रकाख्यं दशममारभ्यते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने धर्मम्प्रति निष्कम्पत्वमुक्तं, मध्ययनम् तञ्चानुशासनादेव स्यादिति अनुशासनाभिधायकमिदमारभ्यते, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य प्रस्तावनार्थ गौतमं प्रति कि ill श्रीमहावीरेणेदमुक्तमिति इहोपयोगिनी गौतमवक्तव्यता तावत्काचिदुच्यते । तथा हि - Mel अत्राभूद्धरतक्षेत्रे, स्वर्लक्ष्मीनिर्जितालका । समग्रनगरीप्रष्ठा, पृष्ठचम्पाभिधा पुरी ।।१।। तस्यां सालमहासालनामानौ सोदरावुभौ । राजराजिगुणौ राज-युवराजौ बभूवतुः ।।२।। जामिर्यशोमती सज्ञा, पिठरो भगिनीपतिः । गागिलि गिनेयश्चा-मेयबुद्धिस्तयोरभूत् ।।३।। तस्याञ्च पुर्यामन्येद्यु-विहरन् जगदीश्वरः । श्रीवीरः समवासाषीं-द्रव्याम्भोजनभोमणिः ।।४।। ततः सालमहासालौ, सार्वं वन्दितुमुद्यतौ । महा जग्मतुः प्राज्य-प्रमोदभरमेदुरौ ।।५।। जिनं नत्वा च सद्भक्त्या, यथास्थानं न्यषीदताम् । सर्वज्ञोपि जगौ धर्म, संसाराम्भोधितारकम् ।।६।। ||६|| तमाकर्ण्य विरक्तात्मा, जिनं नत्वा गृहं गतः । राज्यमेतद्गृहाणेति, साल: सोदरमब्रवीत् ।।७।। ||७|| सोवादीन्मम राज्येन, कृतं दुर्गतिदायिना । प्रव्रजिष्याम्यहमपि, भवोद्विग्नस्त्वया समम् ।।८।। ill Hell lell llell ||6ll Mall sil Its! NSH 16|| lil ||6 ४९६ Malll ||si Well llol || in Education int all o nal For Personal & Private Use Only Page #539 -------------------------------------------------------------------------- ________________ ||5|| द्वमपत्रकनाम उत्तराध्ययन सूत्रम् ४९७ Mel Mol दशममध्ययनम् lol Ill 110 lesil lllll Mon sil Isil जामेयं गागिलिं राज्ये, स्थापयित्वा महोत्सवैः । ततः सालमहासालौ, प्राब्राजिष्टां जिनान्तिके ।।९।। विहरन्तौ च तो नित्यं, श्रीवीरस्वामिना समम् । एकादशाङ्गीमन्यूनां, पेठतुः शुद्धधीनिधी ।। १० ।। अन्यदा प्रस्थितं चम्पां, प्रति राजगृहात् पुरात् । प्रभुं सालमहासालौ, प्रणिपत्येत्यवोचताम् ।। ११ ।। नगर्यां पृष्टचम्पायां, प्रतिबोधयितुं निजान् । स्वामिन्त्रावां यियासावो, यद्यनुज्ञां प्रयच्छसि ।।१२।। अमूढलक्ष्यो भगवां-स्ततस्तौ गौतमान्वितौ । आदिशत्तां पुरीं गन्तुं, तेपि तत्र ययुः क्रमात् ।।१३।। तत्र काञ्चनपाथोजे, निविष्टो नाकिनिर्मिते । श्रीगौतमश्चतुर्ज्ञानी, प्रारेभे धर्मदेशनाम् ।।१४।। श्रुत्वा गागलिभूपोपि, तमायातं समातुलं । यशोमतीपिठरयुग, ययौ वन्दितुमुत्सुकः ।।१५।। हर्षोत्कर्षोल्लसद्रोम-हर्षों नत्वाथ तान्नृपः । उपविश्य यथास्थान-मश्रौषीद्धर्मदेशनाम् ।। १६ ।। संसारासारतासारां, ताञ्चाकर्ण्य विरक्तधीः । गागलिनगरी गत्वा-गजं राज्ये न्यवीविशत् ।।१७।। पितृभ्यां सहित: प्राज्य-रुत्सवैश्चाददे व्रतम् । गौतमस्वामिपादान्ते, दान्तात्मा मेदिनीपतिः ।।१८।। ततः सालमहासाल-गागल्यादिभिरन्वितः । गणी गन्तुं जिनाभ्यणे-ऽचलञ्चम्पापुरीं प्रति ।।१९।। तदा सालमहासाला-वित्यचिन्तयतां मुदा । यद्भवात्तारितान्येता-न्येतद्धव्यमभूद्धृशम् ।। २० ।। तदा च दध्युरित्यन्त-गांगल्याद्या अपि त्रयः । अहो ! सालमहासालावस्माकमुपकारिणी ।। २१।। Intell Hell Poll Isil Noil Pall Mall lil Mall foll Hall 16 lisil lell ||sil ४९७ iell ||rail Hall Mall el llsil lesil lain Edition in For Personal & Private Use Only Page #540 -------------------------------------------------------------------------- ________________ ||60 lleslil उत्तराध्ययन सूत्रम् ४९८ llslil द्रुमपत्रकनाम दशममध्ययनम् is Ileall liball Ilroll एताभ्यां हि वयं पूर्व, राज्यश्रीभाजनीकृताः । इदानीं तु महानन्द-प्रापकं प्रापितुं व्रतम् ।। २२।। इत्यादिध्यानदावाग्नि-ध्वस्तकल्मषभूरुहः । मुक्तिमन्दिरनिश्रेणि, क्षपकश्रेणिमाश्रिताः ।। २३।। मोहमत्तेभपञ्चत्व-पञ्चास्या मार्ग एव ते । चञ्चत्प्रपञ्चं पञ्चापि, पञ्चमज्ञानमासदत् ! ।।२४।। (युग्मम्) जिनाभ्यर्णं गतास्तेथ, गौतमस्वामिना समम् । प्रदक्षिणीकृत्य जिनं, जग्मुः केवलिपर्षदि ।। २५ ।। ततस्तान् गौतमः प्रोचे-ऽनभिज्ञा इव भोः ! कथम् ? । यूयं यात समायात, वन्दध्वं भुवनप्रभुम् ।। २६।। जिनान्माऽऽशातयेत्युक्तः, श्रीवीरेणाथ गौतमः । तत्क्षणं क्षमयित्वा ता-निति दध्यौ निजे हृदि ।। २७ ।। दुर्भगं हरिणाक्षीव, भजतेद्यापि मां न हि । केवलज्ञानलक्ष्मीस्त-त्किं सेत्स्यामि नवाथवा ? ।। २८ ।। इति चिन्तयत: श्रीम-दिन्द्रभूतिगणेशितुः । असौ सुराणां संलापः, कर्णजाहमगाहत ।।२९।। जिनेनाद्योदितं यो हि, जिनात्रमति भूचरः । स्वलब्ध्याष्टापदं गत्वा, स हि तद्भवसिद्धिकः ।।३०।। इति देववचः श्रुत्वा-ऽष्टापदं गन्तुमुद्यतः । पप्रच्छ गौतमः सार्व-सार्वभौमं कृताञ्जलिः ।।३।। ततस्तापसबोधाय, तस्य स्थैर्याय च प्रभुः । तत्र गन्तुं तमादिक्ष-दमोघाज्ञा हि पारगाः ।।३।। निधानं सर्वलब्धीनां, ततः श्रीगौतमप्रभुः । भक्तयाभिवन्द्य तीर्थेशं, प्रतस्थेष्टापदं प्रति ।।३३।। इतश्च कोडिन्नदिन्न-सेवालास्तापसास्त्रयः । तापसानां पञ्चशत्या, प्रत्येकं परिवारिताः ।। ३४।। Ifoll 11 lel lish 180 foll Tell Iroll Isil irail Deall liol firoll firel lesh all IA.I For Personal & Private Use Only Page #541 -------------------------------------------------------------------------- ________________ Jell el उत्तराध्ययन सूत्रम् ४९९ all all ॥oll द्रुमपत्रकनाम दशमllel Toll मध्ययनम् lls Meil llol 16 Isil IGN Ill 116| 16 IISM Nsi मुक्तिरष्टापदारोहा-द्विशामीति विभोर्वचः । श्रुत्वा जनाननात्पूर्व, प्रस्थिताः सन्ति तं प्रति ।। ३५ ।। (युग्मम्) उपवासतपास्तेषु, प्रथमः सपरिच्छदः । कन्दादिभोजनो भेजे, तस्याद्रेरादिमेखलाम् ।। ३६।। षष्ठकारी द्वितीयस्तु, पक्वपत्रादिभोजनः । द्वितीयां मेखलां प्राप, सतन्त्रस्तस्य भूभृतः ।। ३७।। तृतीयस्त्वष्टमतपाः, शुष्कशेवालपारणः । तस्याद्रेः सपरीवार-स्तृतीयां प्राप मेखलाम् ।। ३८।। न तु कोपि गिरेस्तस्य, क्लिश्यमानोप्यगाच्छिरः । गम्यं गरुत्मतो मेरुशृङ्ग किं यान्ति केकिनः ? ।।३९।। अथ ते तापसा: सर्वे, स्वतेजोविजितारुणम् । आयान्तं गौतमं प्रेक्ष्या-चिन्तयन्निति विस्मिताः ! ।। ४०।। तप:कृशाङ्गा अपि नो, यत्रारोढुं क्षमा वयम् । गरिष्ठकायस्तत्राय-मारोक्ष्यति कथं यतिः ? ।। ४१।। उचैर्मखेष तेष्वेवं, चिन्तयत्स्वेव गौतमः । जङ्गाचरणलब्ध्यार्क-रश्मीनालम्ब्य सञ्चरन् ।। ४२।। तूर्णं तेषामुपर्यागा-त्क्षणाचागाददृश्यताम् । जवनैः पवनैः प्रेर्य-माणो मेघ इवोञ्चक्कैः ।। ४३।। (युग्मम्) तापसास्ते तु तं प्रोजैः, प्रशंसन्तो व्यचिन्तयन् । अस्य शिष्या भविष्यामो-ऽमुष्मादुत्तरतो गिरेः ।। ४४।। गौतमस्तु गतः शैल-मौलौ भरतकारितम् । हृतावसादं प्रासादं, दर्शनीयं ददर्श तम् ।। ४५।। मानवर्णान्वितानादि-जिनादीन स्थापनाजिनान् । ननाम 'नित्यप्रतिमा-प्रतिमांस्तत्र च प्रभुः ।। ४६।। १. शाश्वतप्रतिमा तुल्यान् Isl ||७|| llall Neali all ॥७॥ Nell For Personal & Private Use Only Page #542 -------------------------------------------------------------------------- ________________ द्रमपत्रकनाम उत्तराध्ययन सूत्रम् ५०० दशम मध्ययनम् || si || llell lell lloll ||७|| llell ||७ Ill leil साक्षादिव जिनांस्तांश्च, दर्श दर्श प्रमोदभाक् । सन्तुष्टावातिसन्तुष्ट-चेता इति गणाधिपः ।। ४७।। "जगचिंतामणि जगनाह जगगुरु जगरक्खण, जगबंधव जगसत्थवाह जगभावविअक्खण । अट्ठावयसंठविअरूव कम्मट्ठविणासण, चउवीसं वि जिणवर जयंतु अप्पडिहयसासण ।। ४८।।" इति स्तुत्वा च नत्वा च, चैत्यानिर्गत्य गौतमः । उवास रात्रिवासाया-ऽशोकोऽशोकतरोस्तले ।। ४९।। इतश्च धनदः शक्र-दिक्पालो नन्तुमर्हतः । तत्रायातो जिनानत्वा, ववन्दे गणिनं मुदा ।। ५०।। देशनायां गणेशोपि, तत्वत्रयनिरूपणे । इति साधुगुणानूचे, गुरुतत्वं प्ररूपयन् ।। ५१।। "महाव्रतधरास्तीव्र-तप:शोषितविग्रहाः । अन्तप्रान्ताशनास्तुल्य-शत्रुमित्रा जितेन्द्रियाः ।। ५२।। निष्कषाया महात्मानः, साधवो गुरवः स्मृताः । तारयन्ति परं ये हि, तरन्त: पोतवत्स्वयम् ! ।।५३।। (युग्मम्)" तकृत्वा गणिगात्रं च, वीक्ष्यातिमृदु पीवरम् । श्रीदो दध्यौ विसंवादि, वचोस्य स्ववपुष्यपि ।। ५४।। अन्तप्रान्ताशनत्वे हि, नेदृक् स्यादङ्गसौष्ठवम् । इति वैश्रमणः किञ्चि-जहास विकसन्मुखः ! ।। ५५।। ततो ज्ञात्वा तदाकूतं, चतुर्ज्ञानी जगौ प्रभुः । ध्यानमेव प्रमाणं स्यात्, तनुत्वं न तनोः पुनः ।। ५६।। अस्य संशयपङ्कस्य, क्षालनाय जलोपमम् । श्रीपुण्डरीकाध्ययनं, शृणु वित्तेश ! तद्यथा ।। ५७।। विजये पुष्कलावत्यां, विदेहावनिमण्डने । नगर्यां पुण्डरीकिण्यां, महापद्मनृपोभवत् ।। ५८।। Isl IIGI iiii 16 llell Isll Jel real sill in Econo For Personal Private Use Only Page #543 -------------------------------------------------------------------------- ________________ द्रुमपत्रकनाम उत्तराध्ययन सूत्रम् दशम ५०१ मध्ययनम् Poll Wesh Holl Holl lall तस्य पद्मावतीराज्ञी-कुक्षिजौ सुन्दराकृती । पुण्डरीककण्डरीका-भिधौ पुत्रौ बभूवतुः ।।५९।। तस्यां नगर्यामन्येद्युः, स्थविराः समवासरन् । उद्याने नलिनवने, त्रिदशा इव नन्दने ।।६।। तान् प्रणम्य महापद्मः, श्रुत्वा धर्म विरक्तधीः । गत्वा पुर्यां पुण्डरीकं, न्यधाद्राज्ये महामहैः ।। ६१।। कण्डरीकञ्च संस्थाप्य, यौवराज्यग्रहीद् व्रतम् । पुण्डरीकमहाराज-कृतदीक्षामहो नृपः ।।२।। अधीत्य सर्वपूर्वाणि, क्रमात्सम्प्राप्तकेवलः । मासिकानशनेनागा-त्स राजर्षिः परं पदम् ।। ६३।। अथान्येद्युः पावयन्तो, धरां चरणरेणुभिः । त एव स्थविरास्तत्र, भूयोपि समवासरन् ।।६४।। तांश्च श्रुत्वाऽऽगतान् हृष्टः, पुण्डरीकः प्रणम्य च । निशम्य देशनां सम्यक्, श्राद्धधर्ममुपाददे ।। ६५ ।। कण्डरीकोपि तान्नत्वा, श्रुत्वा धर्ममदोवदत् । आदास्येहं भवोद्विग्नः, प्रव्रज्यां युष्मदन्तिके ।। ६६।। तद्यावद्भूपमापृच्छ्या -गच्छाम्यहमिह प्रभो ! । तावत्पूज्यैरिह स्थेयं, कुर्वाणैर्मय्यनुग्रहम् ।। ६७।। प्रतिबन्धं मा कृथास्त्व-मित्युक्तो गुरुभिस्ततः । कण्डरीको द्रुतं गत्वा, पुर्यामित्यग्रजं जगौ ।। ६८।। मया गुरोजिनवचो, लब्धमब्धेरिवामृतम् । आरोग्यमिव वैराग्य, तत्प्रभावान्ममाभवत् ।। ६९।। तधुष्माभिरनुज्ञातो, व्रतमादातुमुत्सहे । नृजन्म हारयेत्को हि, प्रमादेन धुरत्नवत् ? ।। ७०।। पुण्डरीकोऽब्रवीन्मास्मा-धुनाकार्षीतग्रहम् । राज्यं ददामि ते भुकंव, भोगान् गृह्णाम्यहं व्रतम् ।। ७१।। lol IIsl ilell llell ller llell llell lloll lell ५०१ For Personal & Private Use Only Page #544 -------------------------------------------------------------------------- ________________ ॥७॥ ligil उत्तराध्ययन सूत्रम् JAN lifoll dol द्रुमपत्रकनाम Mall दशममध्ययनम् Ifoll sil islil Isl IIsil llol lol Ilal Iol कण्डरीकोभ्यधाद्भोगे, राज्येन च कृतं मम । व्रतमेव हि मेभीष्टं, बुभुक्षोरिव भोजनम् ।। ७२।। पुण्डरीकोवदद्वत्स !, साधुधर्मोतिदुष्करः । त्याज्यानि वतिनां पाप-स्थानान्यष्टादश ध्रुवम् ।।७३।। ब्रह्मव्रतं च धर्तव्यं, दुर्धरं सुरशैलवत् । मनो निधेयं सन्तोषे, विधेयं च गुरोर्वचः ।।७४।। बाहुभ्यां वाद्धितरण-मिव तदुष्करं व्रतम् । त्वञ्चातिसुकुमारोसि, शीतोष्णादिव्यथासहः ।। ७५ ।। दीक्षादानं ततो वत्स !, साम्प्रतं साम्प्रतं न ते । भुक्तभोगो व्रताभोग-मङ्गीकुर्या यथासुखम् ।। ७६ ।। कण्डरीकोलपत् क्लीब-नराणां दुष्करं व्रतम् । परलोकार्थिनां धीर-पुंसां तत्रैव दुष्करम् ।।७७।। तन्मे दत्त व्रतानुज्ञां, द्रुतमित्यनुजो वदन् । भूभुजा व्रतमादातुं, कथमप्यन्वमन्यत ।। ७८।। कण्डरीकस्ततः प्राज्य-रुत्सवैव्रतमाददे । अधीत्यैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ।। ७९।। अथान्यदा तस्य तना-वन्तप्रान्ताशनादिभिः । दाहज्वरादयो रोगा, बभूवुरतिदुःसहाः ।। ८०।। अनाचारैर्यश इवा-मयः पीडामयैश्च तैः । तत्तनुस्तनुतां भेजे, वैवयं चाह्नि चन्द्रवत् ।। ८१।। पुनरप्यन्यदा तत्र, कण्डरीकेण संयुताः । त एवाब्दसहस्त्रेण, स्थविराः समवासरन् ।। ८२।। तानिशम्यागतो भूपो, नत्वा शुश्राव देशनाम् । कण्डरीकं नमन् भूरि-रोगं तद्वपुरेक्षत ।। ८३।। राजाथ स्थविरानूचे, प्रासुकैर्भेषजादिभिः । चिकित्सां कारयिष्यामि, कण्डरीकमहामुनेः ।। ८४ ।। llol llol ||all || llol Isll Isl lol Ilsill leir illl llsll llll Iel llall islil ॥ell Isil neu JainEducation For Personal Private Use Only Page #545 -------------------------------------------------------------------------- ________________ 11911 Ill sil उत्तराध्ययन सूत्रम् ५०३ lell llell Sil Isll ||७ द्रमपत्रकनाम || || दशम16ll Ioll मध्ययनम ||s ||६|| llel le तयूयं मे यानशाला-मलङ्करुत सूरयः ! । इत्युक्ता भूभृता तेपि, तत्र गत्वावतस्थिरे ।।८५।। चिकित्सका नृपादिष्टा, विविधैरोषधादिभिः । कण्डरीकं क्रमाञ्चक्रु-निरामयकलेवरम् ।। ८६।। ततो भूजानिमापृच्छय, स्थविरा व्यहरंस्ततः । श्रमणानां हि नैकत्र, स्थितिरायतिशोभना ।। ८७।। कण्डरीकस्तु नाचाली-द्राजभोज्येषु गृद्धिमान् । जिह्वेन्द्रियं हि जीवानां, मनोवदुर्जयं स्मृतम् ।।८८।। तञ्च ज्ञात्वा पुण्डरीक-स्तत्रागत्यानमच्छिराः । तं त्रिप्रदक्षिणीकृत्या-वादीदेवं कृताञ्जलि: ।। ८९।। धन्यस्त्वं कृतकृत्यस्त्वं, त्वया सफलितं जनुः । सन्त्यज्य राज्यभार्यादि, सर्वं यत्स्वीकृतं व्रतम् ! ।।१०।। अहं त्वधन्यो निःसारं, भूरिदुःखजलार्णवम् । रिपुतस्करदायादा-धीनं विद्युल्लताचलम् ।। ९१।। विपाककटुकानित्यं, विषयास्वादसुन्दरम् । अप्यवश्यं परित्याज्यं, राज्यं न त्यक्तुमीश्वरः ।। ९२।। (युग्मम्) इत्येकशो नृपेणोक्तः, स मुनिर्मानमाश्रयत् । द्विस्त्रिरुक्तस्तु मन्दाक्ष-विलक्षो व्यहरत्ततः ।। ९३।। किञ्चित्कालं व्यहार्षीच, गुरुभिः सममुन्मनाः । दुरावेश इवासाध्यः, प्राणिनां हि दुराशयः ।। ९४ ।। अन्यदा तु व्रतोद्विग्नः, परिभ्रष्टशुभाशयः । कण्डरीको गुरून् मुक्त्वा, जगाम नगरी निजाम् ।। ९५ ।। तत्र भूपगृहोपान्त-स्थितोशोकतरोरधः । न्यषीदद्गतसर्वस्व, इव चिन्ताशताकुल: ।। ९६।। तदा च पुण्डरीकस्य, धात्री तत्र समागता । शोकाम्भोनिधिमग्नं तं, दृष्ट्वा राजे न्यवेदयत् ।। ९७।। Nein Isil sil Hell Jell lls Isl lel lish Isll ५०३ llel ||Gl foll Ir.ll For Personal & Private Use Only Page #546 -------------------------------------------------------------------------- ________________ || NE Mall दुमपत्रकनाम Mell उत्तराध्ययन || सूत्रम् isi iii ५०४ llell दशममध्ययनम् Jell Poll Illl llisil Illl lel Isll ||sil lell llell llell sill lrall Ill Isil ततो गुणोपि दोषाय, जात इत्यवधारयन् । सान्तः पुरपरीवारो, भूपस्तत्राययौ द्रुतम् ।।१८।। तं त्रिप्रदक्षिणीकृत्य, नत्वा चोवाच पूर्ववत् । सत्वधान्मौनमेवैकं, दुष्टग्रहगृहीतवत् ।। ९९।। भूयो भूयोभ्यधात्को हि, हित्वा स्वर्नरकं श्रयेत् । काचखण्डमुपादत्ते, को वा त्यक्त्वा मरुन्मणिम् ? ।। १०० ।। प्राज्यं साम्राज्यमुत्सृज्य, को वा वाञ्छति नि:स्वताम् । को वा मुक्त्वा व्रतं भोगान्, काङ्क्षति क्षणभङ्गुरान् ।।१०१।। सत्यप्येवं यदि स्यात्ते, भोगेच्छा तर्हि कथ्यताम् । ददात्यनुचितं वस्तु, प्रार्थनामन्तरा हि कः ? ।।१०२।। भोगवाञ्छा ममास्तीति, हित्वा व्रीडां व्रती जगौ । ततस्तस्मै नृपो राज्यं, पापभारमिवार्पयत् ।। १०३।। लोचं कृत्वा चतुर्यामं, धर्मं च प्रतिपद्य सः । कण्डरीकात्साधुलिङ्ग, सुखपिण्डमिवाददे ।। १०४।। गुरूपान्ते परिव्रज्य, भोक्ष्येहमिति निश्चयी । सोचालीद्दिशमुद्दिश्य, तत्पादाम्भोजपाविताम् ।। १०५ ।। कण्डरीकस्तु तत्रैव, दिने सुबहुभोजनम् । चखादादृष्टकल्याण, इवोचैगुद्धिमुद्वहन् ।।१०६ ।। प्रणीतमतिमात्र त-न्मन्दाग्नेस्तस्य भोजनम् । अजीर्यमाणं विदधे, वेदनामतिदारुणाम् ।। १०७।। पापोयमिति नीरागैः, सचिवाद्यैरुपेक्षितः । सोथ व्यथानदीपूरे, प्लवमानो व्यचिन्तयत् ।।१०८।। सम्प्राप्तव्यसनं नाथ-मुपेक्षन्तेत्र ये जडाः । विपक्षेभ्योतिरिच्यन्ते, सेवका अपि ते ध्रुवम् ।। १०९।। ततोहं यदि जीवामि, तदोपेक्षाविधायिनः । सपुत्रपौत्रान् मन्त्र्यादीन्, घातयाम्यखिलानपि ! ।। ११०।। Isl Jull lish llell leil loll llll Jell lell foll islil ५०४ wall For Personal & Private Use Only Page #547 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५०५ दुमपत्रकनाम दशम मध्ययनम् Jell foll liall IIsl Poll foll Isl Pol MA रौद्रध्यानमिति ध्यायन, क्ररस्तन्दलमत्स्यवत् । राज्यादौ मूछितो बाढं, जम्बाल इव शूकरः ।। १११।। सोभूद्विपद्य ज्येष्ठायु-रिकः सप्तमावनौ । अन्ते हि यादृशी बुद्धिस्तादृश्येव गतिर्भवेत् ।। ११२।। पुण्डरीकोथ सम्प्राप्य, गुरून् धर्मं प्रपद्य च । शीतरूक्षारसाहारै-श्चकाराष्टमपारणम् ।। ११३।। तैश्चाहारेरभूत्तस्य, देहसन्देहकृयथा । तथापि स्थैर्यमास्थाय, स राजर्षिरदोवदत् ।। ११४ ।। नमोर्हद्भयो भगवड्यः, सम्प्राप्तेभ्यः परम्पदम् । सिद्धेभ्यः स्थविरेभ्यश्च, साधुभ्यश्च नमो नमः ।। ११५ ।। गुरूपान्ते मया पूर्व-मुपात्तास्ति चतुर्बती । इदानीमपि संसारा-र्णवनावं श्रयामि ताम् ।।११६ ।। जिनादीनामदीनोहं, शरणं स्वीकरोमि च । प्रान्ते चाभीष्टमप्येत-द्व्युत्सृजामि निजं वपुः ।। ११७ ।। कृतकृत्य इति प्राप्य, पञ्चत्वं स महामुनिः । त्रयस्त्रिंशत्सागरायुः, सर्वार्थे त्रिदशोभवत् ।। ११८ ।। ततश्युत्वा विदेहेषु, प्राप्य नृत्वं स सेत्स्यति । स्वयंवरा भवेत्सिद्धिः, प्राणिनां हि सधर्मणाम् ।। ११९।। तस्मात्कृशत्वपीनत्वे, नो हेतू पुण्यपापयोः । कारणे तु तयोः श्रीद !, ध्याने एव शुभाशुभे ।। १२०।। कृशोपि पश्य दुर्ध्याना-त्कण्डरीको ययावधः । पुष्टोपि पुण्डरीकस्तु, शुभध्यानात्सुरोभवत् ।। १२१ ।। अहो ! स्वामी ममाकूत-मज्ञासीदिति विस्मितः । धनदो जातसंवेग-स्तं नत्वा ह्याश्रयं ययौ ।। १२२।। श्रीदसामानिको वज्र-स्वामिजीवस्तदा मुदा । सम्यक्त्वं प्राप तं चान्ये, भाषन्ते जृम्भकामरम् ।। १२३ ।। स च पञ्चशतीमानं, तदध्ययनमग्रहीत् । नत्वा च गणिनं पुण्या-शयः स्वाश्रयमाश्रयत् ।। १२४ ।। lleell Jell llel Poll irail irail islil lal Ivall fall lol Is Illl ||७| el Poes llel llell ५०५ Jell el Ileell lisl Jan Euconin For Personal & Pre Use Only Page #548 -------------------------------------------------------------------------- ________________ दुमपत्रकनाम उत्तराध्ययन सूत्रम् ५०६ दशम मध्ययनम प्रभाते च गणी नत्वा, जिनेन्द्रानुत्तरन् गिरेः । प्रोचे तैस्तापसैस्त्वं नो, गुरुः शिष्याश्च ते वयम् ।। १२५ ।। गौतमः स्माह युष्माक-मस्माकं च गुरुर्जिनः । ते प्रोचुः किमु युष्माक-मप्यन्यो विद्यते गुरुः ? ।। १२६ ।। गणी जगाद सर्वज्ञः, सुरासुरनमस्कृतः । जितरागो जयति मे, गुरुवीरो जगद्गुरुः ।। १२७।। तदाकर्ण्य प्रमुदिता-स्ते सर्वे तापसोत्तमाः । देवार्पितयतिवेषाः, प्राव्रजन् गौतमान्तिके ।।१२८।। तैश्च सार्धं चलन् भिक्षा-काले जातेथ तान् गणी । किं भोजनं युष्मदर्थ-मानयामीति पृष्टवान् ? ।।१२९।। प्राज्यैः पुण्यैर्गुरुरसो, प्राप्तो वाञ्छितदायकः । तदद्य होरशन-स्तर्पयामः क्षुधानलम् ! ।।१३०।। इति ते मुदिताः सर्वे-प्यूचिरे त्वत्प्रसादतः । परमात्मन् ! भवतु नः, परमानेन पारणम् ।। १३१।। ततो गतो गणी पार्श्व-ग्रामे केनापि भक्तितः । खण्डाज्यपायसैः प्राज्यैः, प्रासुकेः प्रत्यलम्भ्यत ।।१३२।। पतद्ग्रहस्तदापूर्ण-स्तत्पाणी दिद्युते तदा । पूर्णेन्दुरिव-तद्वक्त्र-लीलां शिक्षितुमागतः ! ।।१३३।। अथायान्तं करस्थेकपात्रं तं प्रेक्ष्य साधवः । इति ते चिन्तयनूनं, पश्चादेष्यति पायसम् ।।१३४।। इयता त्वमुना नो नो, भावीनि तिलकान्यपि । यद्वाचिन्त्यप्रभावेस्मिन्, कृतं चिन्तनयानया ।। १३५ ।। प्रभुस्त्वागत्य विधिव-त्परिपाट्या निवेश्य तान् । अभोजयद्यथाकामं, पायसं परिवेषयन् ! ।।१३६ ।। अक्षीणमहानसया, लब्ध्या तत्पात्रसंस्थितम् । नाक्षयत्पायसं ताव-दपि वार्द्धरिवोदकम् ।।१३७।। एकोत्तरा पञ्चशती, तदा शेवालभक्षिणाम् । इति दध्यावहो भाग्यमस्माकमुदितोदितम् ! ।। १३८ ।। Mall Isl lall foll ५०६ lall in Education For Personal Private Use Only Page #549 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५०७ SSSSSSS आश्रयं सर्वलब्धीना-मोषधीनामिवाद्रिराट् । प्रवर्तकः सन्मार्गाणां तटिनीनामिवाम्बुदः । । १३९ ।। प्रशस्ता शस्तशास्त्राणां, दिग्देशानामिवार्यमा । यशोभिश्च महोभिश्च न्यञ्चयंश्चन्द्रभास्करौ ।। १४० ।। सिद्धिपुर्याः सार्थवाहो, लोकोत्तरगुणाकरः । यदयं मिलितः स्वामी, कृपारसमहोदधिः । । १४१ । । (त्रिभिर्विशेषकम् ) किञ्च प्रसादादस्यैव, लब्धो बोधिः सुदुर्लभः । जगचिन्तामणिः श्रीमान्, वीरस्वामी च नंस्यते ।। १४२ ।। तदिदानीं भवाम्भोधि-रस्माभिस्तीर्ण एव हि । व्याप्तो जन्मजरारोग-मरणादिजलोर्मिभिः ।। १४३।। इत्यादिध्यानमाहात्म्या-द्भुञ्जाना एव ते क्षणात् । सौहित्यमिव सम्प्रापुः, केवलज्ञानमुज्ज्वलम् ।। १४४।। अथ सर्वेषु तृप्तेषु, गणेश बुभुजे स्वयम् । तान् विस्मितान् सहादाय, भूयोपि प्राचलत्पुरः ।। १४५ ।। क्रमात्समवसरण-समीपभुवमीयुषाम् । दिन्नादीनां प्रातिहार्य-लक्ष्मीमाप्तस्य पश्यताम् ।। १४६ ।। एकोत्तरपञ्चशती-मितानां षष्ठकारिणाम् । उत्पेदे केवलज्ञानं, पूर्वोक्तध्यानयोगतः ।। १४७।। (युग्मम्) तावतामेव कोडिन्न- प्रमुखानां तु तत्क्षणम् । सर्वज्ञं पश्यतां जज्ञे, पञ्चमज्ञानसङ्गमः । । १४८ ।। अथ प्रदक्षिणीचक्रे, तैर्वृतो गणभृज्जिनम् । ग्रहव्रजैः परिवृतः, सुमेरुमिव चन्द्रमाः । । १४९ ।। तांश्चैवमब्रवीद्वीक्ष्य, व्रजतो जिनपर्षदि । भो भो ! यूयमिहायात, नमत त्रिजगद्गुरुम् ।। १५० ।। जिनान्माऽऽशातयेत्युक्त-स्ततो भगवता गणी । मिथ्यादुष्कृतपूर्वं तान्, क्षमयित्वेत्यचिन्तयत् ।। १५१ ।। For Personal & Private Use Only || द्रुमपत्रकनाम दशम मध्ययनम् स ५०७ Page #550 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम द्वमपत्रकनाम दशममध्ययनम् ५० foll al गुरुकर्मा ह्यहं नास्मिन्, भवे प्राप्स्यामि निर्वृतिम् । अमी मद्दीक्षिता धन्या-स्तत्कालोत्पन्नकेवला: ।।१५२।। कुर्वाणमेवमधृति-मिन्द्रभूतिगणाधिपम् । इति स्माह महावीर-स्वामी विश्वकवत्सलः ।। १५३।। अष्टापदात्सिद्धिरिति, किं ग्राह्यं दैवतं वचः । यद्वा जिनानामायुष्मन् !, जिनानामिति सोप्यवक् ।। १५४।। प्रभुः स्माहाधृति तन्मा-कार्षीः स्नेहा यदङ्गिनाम् । भवन्ति सुण्ठद्विदल-चर्मोण्र्णाकटसनिभाः ।। १५५।। चिरन्तनात्परिचयात्, तवोर्णाकटसन्निभः । प्रणयो वर्त्ततेस्मासु, प्राप्यते तन्न केवलम् ।।१५६।। यो हि वित्तवधूज्ञाति-रागत्यागनिबन्धनम् । रागोर्हद्गुरुधर्मादी, प्रशस्त: कथितो जिनैः ।।१५७।। सोप्यायष्मन । यथाख्यातं, प्रतिबध्नाति संयमम । रविं विना दिनमिव, तं विना नहि केवलम् ।। १५८।। गते त्वस्मद्गते रागे, ध्रुवं ते भावि केवलम् । आवामितश्च्युतौ तुल्यौ, भविष्यावो धृतिं कुरु ।। १५९।। इत्थमुदीर्य तदा हितशिक्षा, तस्य मुनिप्रकरस्य च दातुं । अध्ययनं द्रुमपत्रकसनं, स्माह जिनो जगतीहितमेतत् ।। १६०।। इत्युक्ता प्रस्तावना, साम्प्रतं सूत्रमनुस्त्रियते, तझेदम् - दुमपत्तए पंडुअए जहा, निवडइ राइगणाणमञ्चए । एवं मणुआण जीविअं, समयं गोयम ! मा पमायए ।।१।। व्याख्या - द्रुमो वृक्षस्तस्य पत्रं पर्ण द्रुमपत्रं तदेव द्रुमपत्रकं 'पंडुअएत्ति' आर्षत्वात् पाण्डुरकं कालपरिणामात्तथाविधरोगादेर्वा जातश्वेतभावं, ५०८ in Educa t ion For Personal Private Use Only Page #551 -------------------------------------------------------------------------- ________________ ||७|| उत्तराध्ययन सूत्रम् ५०९ दशम मध्ययनम ॥ यथा येन प्रकारेण निपतति शिथिलवृन्तबन्धनत्वाद् भ्रश्यति । 'राइगणाणंति' रात्रिगणानां दिनगणाविनाभावित्वाद्रात्रिंदिवसमूहानां, अत्यये । Mon अतिक्रमे 'एवंति' एवं प्रकारं मनुष्याणामुपलक्षणत्वात्सर्वजीवानां जीवितमायुः, तदपि हि रात्रिदिनगणानामतिक्रमे यथास्थित्या | in अध्यवसायादिकृतोपक्रमेण वा भ्रश्यतीत्येवमुच्यते । यतश्चैवमतः समयमपि आस्तामावलिकादि, अपेर्गम्यमानत्वात्, हे गौतम ! हे इन्द्रभूते ! मा Hell iel प्रमादीर्मा प्रमादं कृथाः, शेषशिष्योपलक्षणञ्चेह गौतमग्रहणं, सर्वेषामनुशासनार्थत्वादस्य । अत्र च पाण्डुरकपदाक्षिप्तं यौवनस्याप्यनित्यत्वं प्रकटयितुं ॥ If नियुक्तिकारो गाथात्रयमाह - "परिअट्टिअलायण्णं, चलंतसंधि मुअंतबिंटागं । पत्तं वसणप्पत्तं, कालप्पत्तं भणति गाहं ।।१।।" परिवर्तितं ॥ Me कालपरिणामादन्यथाकृतं लावण्यं सौकुमार्यादिरूपमस्येति परिवर्तितलावण्यं, तथा चलत्सन्धि, अत एव 'मुअंतबिंटागंति' मुञ्चद्वन्तं त्यजद्वन्तं यस्य ॥ ॥6॥ तत्तथा पतदित्यर्थः । पत्रं पर्णं, व्यसनमापदं प्राप्तं व्यसनप्राप्तं, कालं प्रक्रमात्पतनप्रस्ताव प्राप्तं कालप्राप्त, भणति गाथां पल्लवान् प्रतीति शेषः ।।१।। तामेवाह - "जह तुम्हे तह अम्हे, तुब्भे वि अ होहिआ जहा अम्हे । अप्पाहेइ पडतं, पंडुअपत्तं किसलयाणं ।।२।।" यथेति सादृश्ये ततो यथा यूयं सम्प्रति किसलयभावं प्राप्ताः स्निग्धत्वादिगुणैर्गर्वमुद्वहथ अस्मांश्चोपहसथ तथा वयमप्यतीतदशायामभवाम, तथा यूयमपि भविष्यथ यथा वयं विवर्णविच्छायतयोपसहनीयानीति भावः । 'अप्पाहेइत्ति' पुत्रस्य पितेव हितमुपदिशति, पतत्पाण्डुपत्रं किसलयानां ।।२।। ननु किमेवं पाण्डुपत्रपल्लवानामुल्लापः सम्भवति ? येनैवमुच्यत इत्याह – “नवि अत्थि नवि अ होही उल्लावो किसलपंडुपत्ताणं । उवमा ॥ In खलु एस कया, भविअजणविबोहणट्ठाए ।।३।।" स्पष्टा । यथा चेह किसलयानि पाण्डुपत्रेणानुशिष्यन्ते तथान्योपि यौवनगर्वितोऽनुशासनीयः । ||६|| || 1151 lalll Mer in Education International For Personal & Private Use Only Page #552 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५१० ||sil दशमSH मध्ययनम् lal 16 तथा चोक्तं वाचकमुख्यैः – “परिभवसि किमिति लोकं, जरसा परिजर्जरीकृतशरीरम् । अचिरात्त्वमपि भविष्यसि, यौवनगर्वं किमुद्वहसि ? ॥१॥" तदेवं जीवितयौवनयोरनित्यतां ज्ञात्वा प्रमादो न विधेय इति सूत्रार्थः ।।१।। भूयोप्यायुष एवानित्यत्वमाह - कुसग्गे जह ओसबिंदुए, थोवं चिट्ठइ लंबमाणए । एव मणुआण जीविअं, समयं गोयम मा पमायए ।।२।। व्याख्या - कुशाग्रे यथा अवश्यायबिन्दुकः शरत्कालभाविश्लक्ष्णवर्षबिन्दुः, स्वार्थे कप्रत्ययः, स्तोकमल्पं कालमिति शेषः, तिष्ठति । लम्बमानको मनाग् निपतन् । बद्धास्पदो हि कालान्तरमपि क्षमतेत्येवं विशिष्यते, एवमनुजानामीत्यादि प्राग्वदिति सूत्रार्थः ।।२।। ॥ उक्तार्थमुपसंहरन्नुपदेशमाह - || इइ इत्तरि अंमि आउए, जीविअए बहुपञ्चवायए । विहुणाहि रयं पुरेकडं, समयं गोयम मा पमायए ।।३।। ||all व्याख्या - इत्युक्तन्यायेन इत्वरे स्वल्पकालभाविनि “एति उपक्रमहेतुभिरनपवर्त्यतया यथाबद्धं तथैवानुभवनीयतां गच्छतीति आयुः" Mel तञ्चैवं निरुपक्रममेव तस्मिन्, तथा अनुकम्पितं जीवितं जीवितकं, च शब्दस्य गम्यत्वात्तस्मिंश्च, अर्थात् सोपक्रमायुषि, बहवः प्रभूताः प्रत्यपाया Me नाशहेतवोऽध्यवसायादयो यस्मिंस्तत्तथा तस्मिन् । अनेन चानुकम्प्यत्वे हेतुः सूचितः, एवञ्चोक्तरूपद्रुमपत्रदृष्टान्त-जलबिन्दुदृष्टान्ताभ्यां । ॥ मनुजायुनिरुपक्रम सोपक्रमं च तुच्छमित्यतोस्यानित्यतां ज्ञात्वा 'विहुणाहित्ति' विधुनीहि जीवात् पृथक्कुरु, रजः कर्म, 'पुरेकडंति' पुरा | तं जीवित अनेन चानुपाहित्ति tell llelil lish Jell ||slil llell ५१० ler in Estonia For Personal Private Use Only Page #553 -------------------------------------------------------------------------- ________________ ॥७॥ el द्रमपत्रकनाम सूत्रम् ५११ दशम liall llel ||sil मध्ययनम् Poll Hell IN libil 16 तत्कालापेक्षया पूर्वं कृतं विहितं तत् विधुननोपायमाह-समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ।।३।। न च पुनर्तृत्वावाप्तौ धर्मोद्यम: कि ॥ 6 करिष्यत इति ध्येयं, यतः - दुलहे खलु माणुसे भवे, चिरकालेणवि सव्वपाणिणं । गाढा य विवाग कम्मुणो, समयं गोयम मा पमायए ।।४।। ___व्याख्या - दुर्लभो दुष्प्रापः खलुविशेषणे, अपुण्यानामिति विशेषयति, मानुषो मनुष्यसम्बन्धीभवो जन्म, चिरकालेनापि प्रभूतकालेनापि, l - आस्तां स्वल्पकालेनेत्यपिशब्दार्थः, सर्वप्राणिनां सर्वजीवानां । कुत इत्याह-गाढा विनाशयितुमशक्याः, च इति यस्मात्, विपाका उदयाः कर्मणां ॥ MM नरगतिविघातिप्रकृतिरूपाणां, यत एवमतः समयमपीत्यादि प्राग्वदिति सूत्रार्थः ।। ४ ।। कथं पुनर्मनुजत्वं दुर्लभमिति सूत्रदशकेनाह - पुढविक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमायए ।।५।। व्याख्या - पृथिवीकायमतिगतः प्राप्त: 'उक्कोसंति' उत्कर्षतो जीवः, तुः पूरणे, संवसेत्तद्रूपतयैवावतिष्ठते, कालं सङ्ख्यातीतं असङ्ख्येयोत्सर्पिण्यवसर्पिणीरूपं, अत: समयमपीत्यादि प्राग्वत् ।।५।। आउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमायए ।।६।। तेउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमायए ।।७।। lisil Isil Poll |all Nel 16॥ llsil ||sil lll 16 Mel lell lell ५११ Ill llsil llell lel olla Jain Edicion n For Personal & Private Use Only Www.jainelibrary.org Page #554 -------------------------------------------------------------------------- ________________ दमपत्रकनाम उत्तराध्ययन सूत्रम् ५१२ दशम Prak मध्ययनम् ||ll leel Iol वाउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमायए ।।८।। व्याख्या - इदं सूत्रत्रयं पृथ्वीसूत्रवड्याख्येयम् ।।६।।७।।८।। वणस्सइकायमइगओ, उक्कोसं जीवो उ संवसे । कालमणंतं दुरंतं, समयं गोयम मा पमायए ।।९।। व्याख्या - इदमपि प्राग्वत्, नवरं-अनन्तं अनन्तोत्सर्पिण्यवसर्पिणीरूपं, साधारणापेक्षञ्चैतत् । दुष्टः अन्तोऽस्येति दुरन्तस्तं, एतदपि ! साधारणापेक्षमेव । ते ह्यत्यन्ताल्पबोधत्वेन तत उद्वृत्ता अपि न प्रायो विशिष्टं मानुषादिभवमाप्नुवन्ति ।।९।। बेइंदिअकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसण्णिअं, समयं गोयम मा पमायए ।।१०।। तेइंदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसण्णिअं, समयं गोयम मा पमायए ।।११।। चउरिंदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसण्णिअं, समयं गोयम मा पमायए ।।१२।। व्याख्या - इदमपि सूत्रत्रयं स्पष्टं, नवरं-कालं 'संखिजसण्णिअंति' सङ्ख्येयसञ्जितं सङ्ख्यातवर्षसहस्रात्मकम् ।।१०।।११।।१२।। 160 पंचिंदियकायमइगओ, उक्कोसं जीवो उ संवसे । सत्तभवग्गहणे, समयं गोयम मा पमायए ।।१३। Is Mer foll llsil ||७|| Isl Mal ५१२ Jos lIsl Jan Education international For Personal & Private Use Only Page #555 -------------------------------------------------------------------------- ________________ द्रमपत्रकनाम उत्तराध्ययन सूत्रम् ५१३ दशम sil मध्ययनम Isi Isi व्याख्या - पञ्चेन्द्रिया उत्तरत्र देवनारकयोरभिधास्यमानत्वान्मनुष्यत्वस्य च दुर्लभतया प्रक्रान्तत्वात्तिर्यञ्च एवेह गृह्यन्ते, 'सत्तट्ठत्ति' सप्त वा Mon अष्ट वा सप्ताष्टानि भवग्रहणानि जन्मोपादानानि, तत्र सप्त भवाः सङ्ख्यातायुषि, अष्टमस्त्वसङ्ख्यातायुषीति ।।१३।। देवे नेरइए अइगओ, उक्कोसं जीवो उ संवसे । इक्किक्कभवग्गहणे, समयं गोयम मा पमायए ।।१४।। व्याख्या - देवानरयिकांश्चातिगत उत्कर्षतो जीव: संवसेत् एकैकभवग्रहणं, अत: समयमपि गौतम ! मा प्रमादीरिति सूत्रदशकार्थः ।।१४।। Is उक्तमेवार्थमुपसंहरनाह - l एवं भवसंसारे, संसरइ सुभासुभेहिं कम्मेहिं । जीवो पमायबहुलो, समयं गोयम मा पमायए ।।१५।। || व्याख्या - एवमुक्तन्यायेन भवास्तिर्यगादिजन्मान्येव संसारो भवसंसारस्तस्मिन्, संसरति पर्यटति, शुभाशुभैः कर्मभिः | IS पृथ्वीकायादिभवहेतुभिः, जीवः प्रमादबहुलोऽत: समयमपीत्यादि प्राग्वदिति सूत्रार्थः ।।१५।। इत्थं नृत्वदौर्लभ्यमुक्तमथ तदवाप्तावपि ॥ MS उत्तरोत्तरगुणा दुर्लभा एवेति सूत्रपञ्चकेनाह - || लभ्रूणवि माणुसत्तणं, आरिअत्तं पुणरवि दुल्लहं । बहवे दसुआ मिलक्खुआ, समयं गोयम मा पमायए ।।१६।। व्याख्या - लब्ध्वापि कथञ्चिन्मानुषत्वं, आर्यत्वं, मगधाद्यार्यदेशोत्पत्तिरूपं पुनरपि भूयोपि दुर्लभं । कुत एवमित्याह-यतो बहवो दस्यवो lel real ell llell lifoll 16 lish ५१३ 16 Gll lish Isll Jell Jain Eco Isll Meall For Personal Private Use Only Page #556 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५१४ दशम Poll Illl fol Mall ||sil llol foll Isi देशप्रत्यन्तवासिनश्चौराः, 'मिलक्खुअत्ति' म्लेच्छा अव्यक्तवाचो यदुक्तं आर्य वधार्यते, ते च शकयवनादिदेशोद्भवाः । येषु द्रुमपत्रकनाम धर्माधर्मगम्यागम्यभक्ष्याभक्ष्यादिज्ञानविकलेषु पशुप्रायेष्ववाप्यापि मानुष्यं जन्तुर्न कञ्चिदप्यर्थ साधयतीति । अतः समयमपीत्यादि का प्राग्वत् ।।१६।। lol मध्ययनम् लभ्रूणवि आरिअत्तणं, अहीणपंचिंदिअया हु दुल्लहा । विगलिंदिअया हु दीसइ, समयं गोयम मा पमायए ।।१७।।। ____ व्याख्या - इत्थमतिदुर्लभमप्यार्यत्वं लब्ध्वा अहीनपञ्चेन्द्रियता हुरवधारणे भिन्नक्रमश्च ततो दुर्लभेव, कुतः ? इत्याह-विकलानि । ॥ रोगादिभिरुपहतानीन्द्रियाणि येषां ते तथा तद्भावो विकलेन्द्रियता, हुरितिनिपातो निपातानामनेकार्थत्वाद्वाहुल्यवाचकस्ततश्च यतो बाहुल्येन ॥ IMIM विकलेन्द्रियता दृश्यते, इत्यहीनपञ्चेन्द्रियता दुर्लभैवेति । समयमित्यादि प्राग्वत् ।।१७।। i अहीणपंचंदिअत्तंपि से लहे, उत्तमधम्मसुई हु दुल्लहा । कुतित्थिनिसेवए जणे, समयं गोयम मा पमायए ।।१८।। व्याख्या - कथमप्यहीनपञ्चेन्द्रियत्वमपि स जन्तुर्लभेत, तथाप्युत्तमधर्मश्रुतिस्तत्वश्रवणात्मिका, हुरवधारणे भिन्नक्रमश्च, ततो दुर्लभैव । | Gl Is किमिति ? यतः कुतीथिनिषेवकः शाक्यादिपाखण्डिपर्युपासको जनो लोकः, कुतीथिनो हि लाभार्थिनो यदेव प्राणिनां प्रियं तदेवोपदिशन्ति, is तत्तीर्थकराणामप्येवंविधत्वात् । उक्तञ्च - "सत्कारयशोलाभा-र्थिभिश्च मूरिहान्यतीर्थकरैः । अवसादितं जगदिदं, प्रियाण्यपथ्यान्युपदिशद्भिः ॥ II ।।१।।" इति सुकरैव तेषां सेवा, तत्सेविनां च कुत उत्तमधर्मश्रुतिः ? ततः समयमित्यादि प्राग्वत् ।।१८।। lol Nell llell || Illl || le Ie1 ५१४ Jel lisil lil ||oll For Personal Private Use Only Page #557 -------------------------------------------------------------------------- ________________ ursa Iol उत्तराध्ययन सूत्रम् Troll lifoll ५१५ Worl ||sil ||sil Gll Iel ||७|| Usil all Mail 161 llol लभ्रूणवि उत्तमं सुईं, सद्दहणा पुणरवि दुल्लहा । मिच्छत्तनिसेवए जणे, समयं गोयम मा पमायए ।। १९।। दुमपत्रकनाम व्याख्या - लब्ध्वापि उत्तमां श्रुतिं जिनप्रणीतधर्मश्रवणरूपां, श्रद्धानं तत्त्वरुचिरूपं पुनरपि दुर्लभं । तत्र हेतुमाह मिथ्यात्वमतत्वे तत्वमिति I दशमMell प्रत्ययः तन्निषेवते यः स मिथ्यात्वनिषेवको जनोऽनादिभवाभ्यासाद्गुरुकर्मत्वाञ्च प्रायस्तत्रैव प्रवृत्तेरतः समयमित्यादि प्राग्वत् ।।१९।। मध्ययनम् lall धम्मपि हु सद्दहंतया, दुल्लहया कारण फासया । इह कामगुणेसु मुच्छिआ, समयं गोयम मा पमायए ।।२०।। व्याख्या - धर्म प्रस्तावात्सर्वज्ञोक्तं, अपिभिन्नक्रमः, हुर्वाक्यालङ्कारे, ततः 'सद्दहतयत्ति' श्रद्दधतोपि कर्तुमभिलषतोपि दुर्लभका: कायेन अङ्गेन ॥ o स्पर्शकाः कर्तारः, हेतुमाह-इह जगति कामगुणेषु शब्दादिषु मूर्छिता गृद्धा जन्तव इति शेषः, प्रायेण हि रोगिणामपथ्यमिवाहितकारिणोप्यनुकूला ॥6॥ विषयाः प्राणिनां प्रियाः स्युरित्यतो दुरापां धर्मसामग्रीमवाप्य समयमपि गौतम ! मा प्रमादीरिति सूत्रपञ्चकार्थः ।। २० ।। किञ्च सति देहसामर्थे । 6 धर्मस्पर्शनेति तदनित्यताकथनेनाप्रमादोपदेशं सूत्रषट्केनाह - परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से सोअबले अ हायइ, समयं गोयम मा पमायए ।। २१।। व्याख्या - परिजीर्यति सर्वप्रकारैर्वयोहानिमनुभवति ते तव शरीरमेव जरादिभिरभिभूयमानतया अनुकम्प्यमिति शरीरकं । केशाका MS पाण्डुरकाः, पूर्वं जनमनोनयनहारिणोत्यन्तं श्यामा अपि भूत्वा साम्प्रतं वयःपरिणामात् शुक्ला भवन्ति ते तव पुनस्ते शब्दोपादानं । ५१५ Illl Tell llll Je lIsll llel ||ll Ie1 Jell Jell JoinEducation Internation For Personal Private Use Only Page #558 -------------------------------------------------------------------------- ________________ पछा ||sil उत्तराध्ययन सूत्रम् ५१६ दशम lol Nell lol 6 भिन्नवाक्यत्वाददुष्टं । तथा से इति' तत् यत् पूर्वमभूत् श्रोत्रबलं कर्णबलं दरादपि शब्दोपादानरूपं, च: समुञ्चये, हीयते जरातः स्वयमपैति । अत: । द्रमपत्रकनाम | शारीरसामर्थ्यस्यास्थिरत्वात्समयमित्यादि प्राग्वत् ।। २१।। मध्ययनम् परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से चक्खुबले अ हायई, समयं गोयम मा पमायए ।। २२।। परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से घाणबले अ हायई, समयं गोयम मा पमायए ।।२३।। परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से जिब्भबले अ हायई, समयं गोयम मा पमायए ।।२४।। परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से फासबले अ हायई, समयं गोयम मा पमायए ।। २५ ।। परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से सव्वबले अ हायई, समयं गोयम मा पमायए ।।२६।। व्याख्या - इदमपि सूत्रपञ्चकं प्राग्वद् ज्ञेयं, नवरं 'सव्वबलेत्ति' सर्वेषां करचरणाद्यवयवानां बलं स्वस्वव्यापारसामर्थ्य इह च प्रथम 6 श्रोत्रोपादानं तद्भावे शेषेन्द्रियाणां सद्भावेन पटुतरत्वेन च प्राधान्यादिति सूत्रषट्कार्थः ।। २२-२६।। जरातः शरीरा शक्तिरूक्ता, अथ रोगेभ्यस्तामाहअरई गंडं विसूईआ, आयंका विविहा फुसंति ते । विवडइ विद्धंसइ ते सरीरयं, समयं गोयम मा पमायए ।। २७।।। Nell व्याख्या - अरतिर्वातादिजनितश्चित्तोद्वेगः, गण्डं गडुः, विसूचिका अजीर्णविशेषः, आतङ्काः सद्योघातिनो रोगविशेषाः, विविधा बहुप्रकाराः Jell Nel Ifoll IIsl Mel 16ll Isil ller Ill llel 16ll le 116ll Jeel Heall Jain Education intellional For Personal & Private Use Only llell Page #559 -------------------------------------------------------------------------- ________________ ||ol wood उत्तराध्ययन सूत्रम् ५१७ Nor llel lel lol lel lol || nा स्पृशन्ति ते तव शरीरमिति शेषः । ततश्च 'विवडइत्ति' विशेषेण पतति बलोपचयादपैति, विध्वस्यति जीवमुक्तमधः पतति ते शरीरकमतो यावजरा l द्रुमपत्रकनाम Gl 16 रोगाश्च गात्रं न जर्जरयन्ति तावत्समयमित्यादि प्राग्वत् । केशपाण्डुरत्वादि जराचिह्न, रोगाश्च, यद्यपि गौतमे न सम्भवन्ति, तथापि दशम ial मध्ययनम् il तनिश्रयाशेषशिष्यप्रतिबोधार्थत्वाददुष्टमिदमिति सूत्रार्थः ।। २७ ।। अथ यथा अप्रमादो विधेयस्तथाह - || वुच्छिंद सिणेहमप्पणो, कुमुअंसारइ वा पाणि । से सव्वसिणेहवज्जिए, समयं गोयम मा पमायए ।। २८ ।।। व्याख्या - व्युच्छिन्द्धि अपनय स्नेहं मद्विषयमभिष्वङ्ग, आत्मनः स्वस्य, किमिव किं ? कुमुदमिव चन्द्रविकासिकमलमिव 'सारइअंति' IIT Me सूत्रत्वाच्छरदिभवं शारद, वाशब्द उपमार्थो भित्रक्रमश्च प्राग योजितः, पानीयं जलं, ततश्च कुमुदं यथा प्रथमं जलमग्नमपि जलं विहाय वर्त्तते, डा तथा त्वमपि विरसं सृष्टमपि मद्विषयं स्नेह छिन्द्धि, छित्वा 'से' इति ततः सर्वस्नेहवर्जितः सन् समयमपि गौतम मा प्रमादी: । इह च Nell a शारदपदोपादानं शारदजलस्येव स्नेहस्याप्यतिमनोरमत्वसूचनार्थमिति सूत्रार्थः ।। २८।। किञ्च - चिमचा धणं च भारिश्र, पव्वइओ हि सि अणगारिअं । मा वंतं पुणोवि आविए, समयं गोयम मा पमायए ।। २९।।। Ilall व्याख्या - त्यक्त्वा परिहत्य धनं चतुष्पदादि, च शब्दो भिन्नक्रमस्ततो भार्यां च त्यक्त्वा, प्रव्रजितः प्रतिपनो हिर्यस्मात् 'सित्ति' । का सूत्रत्वादकार लोपे असि वर्त्तसे अनगारितां मुनित्वं, अतो मा वान्तं उद्गीर्णं पुनरपि भूयोपि 'आविएत्ति' आपिबेः । किन्तु समयमित्यादि प्राग्वदिति ॥ ||Gl is सूत्रार्थः ।। २९।। कथं वान्तापानं न स्यादित्याह - ved llell foll Moll llell lel llell lall foll ५१७ Mall llel Jan Education internal For Personal & Private Use Only 11AMww.jainelibrary.org Page #560 -------------------------------------------------------------------------- ________________ lleli उत्तराध्ययन सूत्रम् ५१८ दशम liell अवउझिअ मित्तबंधवं, विउलं चेव धणोहसंचयं । मा तं बिइअंगवेसए, समयं गोयम मा पमायए ।।३०।। द्रुमपत्रकनाम व्याख्या - अपोह्य मुक्त्वा मित्राणि च बान्धवाश्च मित्रबान्धवं, विपुलं विस्तीर्णं, चः समुञ्चये, एव: पूर्ती, धनस्य कनकादिद्रव्यस्य ओघः Mel समूहः तस्य सञ्चयः कोशो धनौघसञ्चयस्तं, मा तत् मित्रादिकं द्वितीयं पुन: स्वीकारार्थमिति शेषः, गवेषय अन्वेषय । श्रामण्याश्रयणे हि तत्त्यक्तमिति ॥ मध्ययनम् || वान्तोपमं, भूयोपि तद्गवेषणे च वान्तापानमेव स्यादित्यभिप्राय:, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ।।३०।। इत्थं ममत्वोच्छेदार्थमुक्त्वा का 6 दर्शनशुद्धयर्थमाह - नहु जिणे अज्ज दीसई, बहुमए दीसई मग्गदेसिए । संपइ नेआउए पहे, समयं गोयम मा पमायए ।।३१।। ___व्याख्या – नहु नैव जिनोऽर्हन् अद्यास्मिन् काले दृश्यते, यद्यपीति गम्यं, तथापि 'बहुमएत्ति' बहुमतः पन्थाः स च द्रव्यतो नगरादिमार्गो non भावतस्तु ज्ञानादिरूपो मुक्तिमार्गः, इह च भावमार्ग एव गृह्यते, ततश्च मुक्तिमार्गो दृश्यते । कीदृशः ? इत्याह - 'मग्गदेसिएत्ति' Mel मार्यमाणत्वान्मार्गो मोक्षस्तस्य 'देसिएत्ति' सूत्रत्वाद्देशकः प्रापको मार्गदेशकः । अयं भाव: - यद्यप्यधुनाहनास्ति परं तदुपदिष्टो मार्गस्तु | दृश्यते । न चेदृशोयमतीन्द्रियार्थदर्शिनं जिनं विना सम्भवतीत्यसन्दिग्धचेतसो भाविनोपि भव्या न प्रमादं विधास्यन्ति, तत: सम्प्रति अधुना l 6 सत्यपि मयीति भावः । नैयायिके निश्चितमुक्तयाख्यलाभप्रयोजने पथि मागें केवलानुत्पत्तिसंशयेन समयमपि गौतम ! मा प्रमादीरित्थञ्च व्याख्या । सूत्रस्य सूचकत्वादीति सूत्रार्थः ।।३१।। तथा – ५१८ III ial llel al llell lie Holl min Education International For Personal & Private Use Only 10 Page #561 -------------------------------------------------------------------------- ________________ Jell Iell उत्तराध्ययन सूत्रम् ५१९ NEW Isll अवसोहिआ कंटगापहं, उइण्णोसि पहं महालयं । गच्छसि मग्गं विसोहिआ, समयं गोयम मा पमायए ।।३।। MS द्रुमपत्रकनाम व्याख्या - अवशोध्य परिहृत्य कण्टगापहंति' आकारोऽलाक्षणिकः, कण्टकाश्च द्रव्यतो बुब्बूलकण्टकाद्याः, भावतश्चरकादिदर्शनानि, इहा दशम मध्ययनम् Hच भावकण्टकैरेवाधिकारः, तैराकुल: पन्थाः कण्टकपथस्तं, ततश्च अवतीर्णोसि अनुप्रविष्टोसि पन्थानं सम्यग्दर्शनादिकं भावमार्ग 'महालयंति' Mel महान्तं, कश्चिदवतीर्णापि मार्गं न गच्छेदत आह-गच्छसि यासि मार्ग, न पुनः स्थित एवासि, सम्यग्दर्शनादेरुत्सर्पणेन मार्गगमनप्रवृत्तत्वाद्भवतः । 6. किं कृत्वा ? विशोध्य निश्चित्य मार्गमेवेति प्रक्रमः, तदेवं प्रवृत्तः सन् समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ।। ३२।। उक्ता मार्गप्रतिपत्तिस्तत्प्रत्तिपत्तौ च कस्याप्यनुतापोपि स्यादिति तं निराकर्तुमाह - अबले जह भारवाहए, मा मग्गे विसमेऽवगाहिआ । पच्छा पच्छाणुतावए, समयं गोयम मा पमायए ।।३३ । व्याख्या - अबलो देहसामर्थ्यहीनो यथेत्यौपम्ये भारवाहकः, मा निषेधे 'मग्गेत्ति' मार्ग 'विसमेत्ति' विषमं, अवगाह्य प्रविश्य, डा म त्यक्ताङ्गीकृतभारः सन्निति गम्यं, पश्चात्तत्कालानन्तरं, पश्चादनुतापकः पश्चात्तापकरोभूदिति शेषः । अयं भाव:-यथा कश्चिद्दुःस्थो देशान्तरं ॥ गतो बहुभिरुपायैः स्वर्णादिकमुपायं स्वगृहमागच्छन्नतिभीरुतया वस्त्वन्तरान्तर्हितं स्वर्णादिकं स्वशिरस्यारोप्य कतिचिद्दिनानि समुत्पाट्य Mell क्वचिदुपलादिसङ्कले पथि अहो अहमनेन भारेणाक्रान्त इति तमुत्सृज्य गृहमागतोत्यन्तनिर्धनतयानुतप्यते, किं मया निर्भाग्येन त्यक्तमिति । | ५१९ leil Iell llsil 16 16 lol lioll Hell Isll sil ||Gll lal min Education International For Personal & Private Use Only Page #562 -------------------------------------------------------------------------- ________________ || Ifoll द्रमपत्रकनाम उत्तराध्ययन सूत्रम् ५२० lll दशमlls| मध्ययनम् I6I lel एवं त्वमपि प्रमादेन त्यक्तसंयमभारः, सन्नेवंविधो मा भूः, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ।।३३। अथाल्पं तीर्णं बहु च तरणीयमित्यभिप्रायेणोत्साहभङ्गो मा भूदित्याह - तिण्णोहुसि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ । अभितुर पारं गमित्तए, समयं गोयम मा पमायए ।।३४।। व्याख्या - 'तिण्णो सित्ति' तीर्ण एवासि, अर्णवमिवार्णवं संसारं, महान्तं गुरुं, किमिति प्रश्ने, पुनरिति वाक्योपन्यासे, ततः किं Me पुनस्तिष्ठसि ? तीरमागतः प्राप्तः । भावतो हि अर्णवो भवः कर्म वा, स च द्विविधोपि त्वया तीर्णप्राय एवेति कथं तीरं प्राप्तोपि ला 6 औदासीन्यं भजसे ? नैवेदं तवोचितमिति भावः । किन्तु 'अभितुरत्ति' आभिमुख्येन त्वरस्व शीघ्रो भव, पारं परतीरं, भावतो मुक्तिपदं * 'गमित्तएत्ति' गन्तुं । ततश्च समयमित्यादि प्राग्वदिति सूत्रार्थः ॥३४।। न च मम पारप्राप्तियोग्यता नास्तीत्यपि ध्येयं, यतः - IS अकलेवरसेणिमूसिआ, सिद्धिं गोअम लोअं गच्छसि । खेमं च सिवं अणुत्तरं, समयं गोयम मा पमायए ।।३५।। व्याख्या - न विद्यते कलेवरं वपुर्येषां ते अकलेवराः सिद्धास्तेषां श्रेणिं उत्तरोत्तरशुभाध्यवसायरूपां क्षपकश्रेणि 'ऊसिअत्ति' उच्छ्रित्य का 16उत्तरोत्तरसंयमस्थानावाप्त्या उच्छ्रितामिव कृत्वा हे गौतम ! त्वं सिद्धि सिद्धिसङ्गं लोकं 'गच्छसित्ति' विभक्तिव्यत्ययाद्गमिष्यसि, कीदृशं ? ॥ 8 सिद्धिलोकमित्याह-क्षेमं परचक्रादिभयहीनं, चः समुचये, शिवमशेषदुरितोपशान्तिकलितं, अनुत्तरं सर्वोत्कृष्टं, ततः समयमित्यादि प्राग्वदिति ॥ is सूत्रार्थः ।।३५ ।। अथ निगमयन्नुपदेशसर्वस्वमाह - ||| llel ||sl Isll Main Mel Isll loll lcoll llsell 116ll lls llol lan Jain Edicionalna For Personal & Private Use Only Page #563 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् Nel ५२१ lel बुद्धे परिनिव्वुडे चरे, गाम गए नगरे व संजए । संतिमग्गं च वूहए, समयं गोयम मा पमायए ।।३६।। Moll द्रुमपत्रकनाम व्याख्या - बुद्धो ज्ञातहेयादिविभागः, परिनिर्वृतः कषायाग्निशान्त्या शीतिभूतः सन् चरेरासेवस्व संयममिति शेषः, 'गामत्ति' दशमविभक्तिलोपात् ग्रामे गत: स्थितो नगरे वा उपलक्षणत्वादरण्यादिषु वा सर्वत्रापि नीराग इति भावः, संयतः सम्यक्पापस्थानेभ्यो निवृतः मध्ययनम् Ill शान्तिमार्ग मुक्तिमार्ग, च शब्दो भिन्नक्रमस्ततो बृहयेश्च भव्यजनेभ्य उपदेशनाद्वृद्धिं नयेः, तत: समयमपि गौतम मा प्रमादीरिति सूत्रार्थः ।। कि ll ३६ ।। इत्थं जिनोक्तमार्ण्य गौतमो यदकार्षीत्तदाह - बुद्धस्स निसम्म भासिअं, सुकहिअमट्ठपओवसोहि । राग दोसंच छिंदिआ, सिद्धिं गई गए भयवं गोयमेत्ति बेमि ।।३७।। व्याख्या - बुद्धस्य केवलालोकालोकितलोकालोकस्वरूपस्य श्रीवर्धमानस्वामिनो निशम्याकर्ण्य भाषितं वचः, सुष्टु शोभनेन । 16 उपमादर्शनादिप्रकारेण कथितं, अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं, रागद्वेषं च छित्त्वा सिद्धिं गतिं गतो भगवान् गौतमः I Mal प्रथमगणधर इति सूत्रार्थः ।। ३७।। इति ब्रवीमीति प्राग्वत् ।।१०।। Isl इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां । Mell श्रीउत्तराध्ययनसूत्रवृत्तौ दशमाध्ययनं सम्पूर्णम् ।।९।। ।। इति दशमाध्ययनं सम्पूर्णम् ।। ५२१ Mall llel Isl liall Mall llell in Education International For Personal & Private Use Only Page #564 -------------------------------------------------------------------------- ________________ ||७| |||| उत्तराध्ययन सूत्रम् ५२२ ||6|| Isil llol ||Gl lol Isl 16. ।।अथ बहुश्रुतपूजानामै कादशमध्ययनम् ।। बहुश्रुतपूजानाम ।। अहम् ।। उक्तं दशममध्ययनं, अथ बहुश्रुतपूजाख्यमेकादशमारभ्यते । अस्य चायं सम्बन्धः, इहानन्तराध्ययनेऽप्रमादार्थमनुशिष्टिरुक्ता, Joil एकादश lloll मध्ययनम् |सा च विवेकिनैव सम्यगवधार्यते, विवेकश्च बहुश्रुतपूजातो भवतीत्यत्र बहुश्रुतपूजोच्यते, इत्यनेन सम्बन्धेनायातस्य अस्येदमादिमं सूत्रम् - [ संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । आयारं पाउकरिस्सामि, आणुपुट्विं सुणेह मे ।।१।। व्याख्या - संयोगाद्विप्रमुक्तस्यानगारस्य भिक्षोः, आचारमुचितविधिं बहुश्रुतपूजारूपं, प्रादुष्करिष्यामि आनुपूर्व्या क्रमेण शृणुत मे मम वदत ॥ इति शेष इति सूत्रार्थः ।।१।। इह हि बहुश्रुतपूजा प्रक्रान्ता, बहुश्रुतरूपञ्चाबहुश्रुत-स्वरूपे प्ररूपिते सुखेनैव ज्ञायत इति तत्स्वरूपं तावदाह - जे आवि होइ निबिज्जे, थद्धे लुद्धे अणिग्गहे । अभिक्खणं उल्लवई, अविणीए अबहुस्सुए ।।२।। ____ व्याख्या - यः कश्चित्, चापिशब्दौ भिन्नक्रमावग्रे योक्ष्येते, भवति निविद्यः सम्यक्शास्त्रावगमविनाकृतः, अपि शब्दस्येह सम्बन्धात्सविद्योपि ॥ ॥ यः स्तब्धोऽहङ्कारी, लुब्धो रसादिषु गृद्धः, न विद्यते निग्रह इन्द्रियमनोनिरोधात्मकोऽस्येत्यनिग्रहः, अभीक्ष्णं पुन: पुन: उत् ॥ प्राबल्येनासम्बद्धभाषितादिरूपेण लपति वक्ति उल्लपति, अविनीतश्च विनयरहितः, 'अबहुस्सुएत्ति' यत्तदोर्नित्याभिसम्बन्धात्सोऽबहुश्रुत उच्यते ॥ is इति शेषः । इह च सविद्यस्याप्यबहुश्रुतत्वं बहुश्रुतत्वफलाभावादिति ध्येयं, एतद्विपरीतस्तु बहुश्रुत इति सूत्रार्थः ।।२।। अथेदृशमबहुश्रुतत्वं l बहुश्रुतत्वञ्च कथं स्यादित्याह - 16 ५२२ Ws Ill ller Well llell in Education in itional For Personal & Private Use Only Halwwmtiainelibrary.org Page #565 -------------------------------------------------------------------------- ________________ Isll isl Isil उत्तराध्ययन सूत्रम् ५२३ Isl Poll ||Gll Isil lel llell अह पंचहि ठाणेहिं, जेहिं सिक्खा न लब्भई । थंभा कोहा पमाएणं, रोगेणालस्सएण य ।।३।। Isll बहुश्रुतपूजानाम Isll एकादशisi व्याख्या - अथेत्युपन्यासे, पञ्चभिः स्थानः प्रकारयुर्वक्ष्यमाणैः शिक्षा ग्रहणासेवनात्मिका न लभ्यते तैरीदृशमबहुश्रुतत्वं प्राप्यत इति शेषः । । मध्ययनम् कैः पुनः सा न लभ्यते ? इत्याह-स्तम्भात् मानात्, क्रोधात् कोपात्, प्रमादेन मद्यादिना, रोगेण गलत्कुष्टादिना, आलस्येनानुत्साहात्मना, शिक्षा, || न लभ्यत इति प्रक्रमः । चशब्दः समस्तानां व्यस्तानाञ्चैषां हेतुत्वं द्योतयति ।। ३।। एवमबहुश्रुतत्वहेतूनुक्त्वा बहुश्रुतत्वहेतूनाह - अह अट्टहिं ठाणेहिं, सिक्खासीलेत्ति वुञ्चइ । अहस्सिरे सया दंते, न य मम्ममुदाहरे ।।४।। व्याख्या - अथाष्टभिः स्थान: शिक्षा शीलयत्यभ्यस्यतीति शिक्षाशील इति उच्यते, जिनादिभिरिति शेषः । तान्येवाह - 'अहस्सिरेत्ति' अहसनशीलो न सहेतुकमहेतुकं वा हसनेवास्ते, सदा सर्वकालं दान्त इन्द्रियनोइन्द्रियदमवान्, न च मर्म परापभ्राजनकारि उदाहरेत् उञ्चारयेत् ।।४।। SI नासीले न विसीले अ, न सिआ अइलोलुए । अक्कोहणे सञ्चरए, सिक्खासीलेत्ति वुञ्चइ ।।५।। व्याख्या - न नैव अशीलः सर्वथाशीलविकल:, न विशीलो न विरूपशीलोऽतीचारकलुषितव्रतः, न स्यान्न भवेदतिलोलुपोऽत्यन्तं का 8. रसलम्पटः, अक्रोधनः क्षमावान्, सत्यरतस्तथ्यवचनासक्तः, 'सिक्खासीलेत्ति' इत्येवमनन्तरोक्तगुणवान् शिक्षाशील इत्युच्यत इति सूत्रत्रयार्थः । का ।।५।। किञ्चाबहुश्रुतत्वबहुश्रुतत्वयोरविनयविनयावेव मूलहेतू ततो यैः स्थानैरविनीतो यैश्च विनीतस्तानि दर्शयितुमाह - ५२३ Gll lIGl liel fell llel llsil in Education Intel For Personal & Private Use Only Eliww.jainelibrary.org Page #566 -------------------------------------------------------------------------- ________________ urs ||sil ell II उत्तराध्ययन सूत्रम् ५२४ Isl Illl अह चउदसहि ठाणेहिं, वट्टमाणे उ संजए । अविणीए वुञ्चई सो उ, निव्वाणं च न गच्छइ ।।६।। || बहुश्रुतपूजानाम एकादशव्याख्या - अथेति प्राग्वत्, चतुर्दशसु स्थानेषु, सूत्रे सप्तम्यर्थे तृतीया सूत्रत्वात्, वर्तमानस्तिष्ठन्, तुः पूरणे, संयतो मुनिरविनीत इत्युच्यते, कि मध्ययनम् 'सो उत्ति' स पुनरविनीतो निर्वाणं मोक्षं न गच्छति ।।६।। चतुर्दशस्थानान्याह - अभिक्खणं कोही हवइ, पबंधं न पक्कुव्वई । मित्तिज्जमाणो वमइ, सुअंलखूण मज्जइ ।।७।। व्याख्या - अभीक्ष्णं पुनः पुनः क्रोधी भवति, सहेतुकमहेतुकं वा कुप्यन्नेवास्ते १ । प्रबन्धं च कोपस्यैवाविच्छेदरूपं 'पकुव्वइत्ति' प्रकर्षण SM Jell करोति, कुपितः सन्ननेकैरपि सान्त्वनैर्नोपशाम्यति २ । 'मित्तिजमाणोत्ति' मित्रीयमाणोपि मित्रं ममायमस्त्वितीष्यमाणोपि अपेलृप्तस्य दर्शनाद्वमति का rel त्यजति, प्रस्तावान्मैत्री, अयं भावः – यदि कोपि साधुर्धार्मिकतया वक्ति, यथाहं तव पात्रलेपादि कार्यं कुर्वे इति, ततोसौ प्रत्युपकारभीरुतया 6 प्रतिवक्ति, ममालमनेनेति । यद्वा कृतमपि कृतघ्नतया न मन्यते इति वमतीत्युच्यते ३ । तथा 'सुअंति' अपेर्गम्यत्वात् श्रुतमप्यागममपि लब्ध्वा माद्यति, All का दर्प याति । श्रुतं हि मदापहं, स तु तेनापि दृप्यतीति भावः ४ ।।७।। अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पइ । सुप्पिअस्सावि मित्तस्स, रहे भासइ पावगं ।।८।। व्याख्या - अपि: सम्भावने, पापैः कथञ्चित्समित्यादिषु स्खलितलक्षणैः परिक्षिपति निन्दतीत्येवंशील: पापपरिक्षेपी, आचार्यादीनामिति I6I el ||oll Isl Isl Isil ||5|| || Aniww.iainelibrary.org Jan Ecation intellca For Personal & Private Use Only Page #567 -------------------------------------------------------------------------- ________________ ||Gll ||sil सूत्रम् ५२५ एकादशमध्ययनम् lel म Tell ||sl 101 उत्तराध्ययन- शेषः । गुरूणां समित्यादौ स्खलितलक्षणं पापं पुरस्कृत्य तानिन्दतीत्यर्थ: ५ । अपिभिन्नक्रमस्ततो मित्रेभ्योपि सुहयोपि कुष्यति क्रुध्यति, सूत्रे बहुश्रुतपूजानाम ॥ सप्तमी चतुर्थ्यर्थे ६ । तथा सुप्रियस्याप्यतिवल्लभस्यापि मित्रस्य रहसि एकान्ते भाषते, पापमेव पापकं, अग्रतः प्रियं वक्ती पृष्ठतस्तु 8 प्रतिसेवकोयमित्यादिकं तद्दोषमेवाविष्करोतीति भावः ७ ।।८।। पइण्णवाई दुहिले, थद्धे लुद्धे अणिग्गहे । असंविभागी अविअत्ते, अविणीएत्ति वुञ्चई ।।९।। व्याख्या - प्रतिज्ञया इदमित्थमेवेत्येकान्तवादरूपया वदनशीलः प्रतिज्ञावादी, यद्वा प्रकीर्णमसम्बद्ध वदतीति प्रकीर्णवादी ८ । 'दुहिलेत्ति' ॥ द्रोहणशीलो द्रोग्धा, मित्रस्यापीति शेष: ९ । स्तब्धस्तपस्व्यहमित्याद्यहङ्कतिमान् १० । लुब्धो भोज्यादिष्वभिकाङ्क्षावान् ११ । अनिग्रहः प्राग्वत् ॥ | १२ । असंविभागी आहारादिकं प्राप्यातिगर्द्धनो नान्यस्मै स्वल्पमपि यच्छति, किन्त्वात्मानमेव पोषयति १३ । 'अविअत्तेत्ति' अप्रीतिकरो दृश्यमानो ॥ भाष्यमाणो वा सर्वस्याप्यप्रीतिमेवोत्पादयति १४ । एवंविधदोषान्वितोऽविनीत इत्युच्यते इतिनिगमनम् ।।९।। इत्थमविनीतस्थानान्युक्त्वा ॥ ला विनीतस्थानान्याह - अह पण्णरसहिं ठाणेहिं, सुविणीएत्ति वुझई । नीआवित्ती अचवले, अमाई अकुऊहले ।।१०।। व्याख्या - अथ पञ्चदशभिः स्थानः सुष्टु शोभनो विनीतो विनयान्वितः सुविनीत इत्युच्यते, तान्येवाह - 'नीआवित्तीत्ति' नीचमनुद्धतं कि ilel Jew sil llel llell JainEducational For Personal Private Use Only Page #568 -------------------------------------------------------------------------- ________________ 151 iloil उत्तराध्ययन सूत्रम् ५२६ Islil ell का यथास्यादेवं वर्त्तत इत्येवंशीलो नीचवर्ती, गुरुषु न्यग्वृत्तिमान् । यदुक्तं - "नीअं सिजं गई ठाणं, नीयं च आसणाणि अ । नीअं च पाए बहुश्रुतपूजानाम वंदिज्जा, नीअं कुजा य अंजलिं ।।१।।" तथा न चपलोऽचपलस्तत्र चपलो गतिस्थानभाषाभावभेदाञ्चतुर्धा । तत्र गतिचपलो द्रुतद्रुतचारी, एकादश lall मध्ययनम् lifil स्थानचपलो यस्तिष्ठन्नपि हस्तादिभिश्चलनेवास्ते, भाषाचपलोऽसदसभ्यासमीक्ष्यादेशकालप्रलापिभेदाचतुर्धा। तत्रासदविद्यमानमस्ति । Moll खपुष्पमित्यादि, असभ्यं खरपरुषादि, असमीक्ष्यानालोच्य प्रलपन्तीत्येवंशीला असदसभ्यासमीक्ष्यप्रलापिनस्त्रयः, अदेशकालप्रलापी तु चतुर्थो । In योऽतीते कार्ये वक्ति, यदीदं तत्र देशे काले वाऽकरिष्यत्तदा सुन्दरमभविष्यदिति । भावचपलस्तु सः, यः प्रस्तुते सूत्रेऽर्थे वाऽसमाप्त एवान्यद् । Hell ॥ गृह्णाति २ । अमायी, न मनोज्ञमाहारादिकमवाप्य गुर्वादिवञ्चकः ३ । अकुतूहलो नेन्द्रजालादिकौतुकविलोकनतत्परः ४ ।।१०।। अप्पं चाहिक्खिवइ, पबंधं च न कुव्वई । मित्तिजमाणो भयइ, सुअंलद्धं न मज्जइ ।।११।। Hell व्याख्या - अत्राल्पशब्दोऽभाववाची, ततश्चाल्पमिति नैव कञ्चनाधिक्षिपति तिरस्करोति ५ । प्रबन्धञ्च कोपाविच्छेदरूपं न करोति ६ ।। 6 मित्रीयमाण: पूर्वोक्तन्यायेन भजते, मित्रीयितारमुपकुरुते, प्रत्युपकारम्प्रत्यशक्तो वा कृतघ्नो न स्यात् ७ । श्रुतं लब्ध्वा न माद्यति, किन्तु ॥ MS मददोषपरिज्ञानात्सुतरामेव नमति ८ ।।११।। न य पावपरिक्खेवी, न य मित्तेसु कुप्पई । अप्पिअस्सावि मित्तस्स, रहे कल्लाण भासई ।।१२।। ५२६ Isil Noll Hell 116 lel el llel Jan Education in 16॥ Islliww.jainelibrary.org For Personal & Private Use Only Page #569 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५२७ TOTTA वसे गुरुकुले णिचं, जोगवं उवहाणवं । पिअंकरे पिअंवाई, से सिक्खं लद्धमरिहई ।।१४।। व्याख्या - वसेत्तिष्ठेद्गुरुकुले गच्छे नित्यं सदा गुर्वाज्ञोपलक्षणञ्चैतत्ततो यावज्जीवमपि गुर्वाज्ञायामेव तिष्ठेदित्यर्थः । योगो व्यापारो धर्मस्य तद्वान्, उपधानमङ्गोपाङ्गाध्ययनादौ यथायोगमाचाम्लादिस्तपोविशेषस्तद्वान्, प्रियङ्करः कथञ्चित्केनचिदपकृतोपि न तत्प्रतिकूलं करोति, किन्तु ममेव कर्मणोऽसौ दोष इति ध्यायन् अप्रियकारिण्यपि प्रियमेव चेष्टत इत्यर्थः । अत एव 'पिअंवाइत्ति' केनचिदप्रियमुक्तोपि प्रियमेव वदतीत्येवंशीलः व्याख्या - न च पापपरिक्षेपी, पूर्वोक्तरूपः ९ । न च कथञ्चित्सापराधेभ्योपि मित्रेभ्यः कुप्यति १० । अप्रियस्यापि मित्रस्य रहसि कल्याणं भाषते, अयं भावः मित्रमिति यः प्रतिपन्नः स यद्यप्यपकृतिशतानि कुरुते तथाप्येकमपि तत्कृतमुपकारमनुस्मरन् न रहस्यपि तद्दोषं वक्ति । आह च " एकसुकृतेन दुष्कृत - शतानि ये नाशयन्ति ते धन्याः । न त्वेकदोषजनितो, येषां रोषः शतकृतघ्नः । । १ । ।" इति ११ । । १२ । । कलहडमरवज्जए, बुद्धे अभिजाइगे । हिरिमं पडिसंलीणे, सुविणीएत्ति वुई ।। १३ ।। व्याख्या - कलहश्च वाचिको विग्रहः, डमरञ्च पाणिघातादिजं तद्वर्जकः कलहडमरवर्जकः १२ । बुद्धो बुद्धिमानेत सर्वत्रानुगम्यत एवेति न प्रकृतसङ्ख्याविरोधः । अभिजातिं कुलीनतां गच्छति जात्यवृषभ इवोत्क्षिप्तभारनिर्वहणादित्यभिजातिगः १३ । हीमान् लज्जावान्, सहि कलुषाशयत्वेप्यकार्यमाचरन् लज्जते १४ । प्रतिसंलीनो गुरुपार्श्वेऽन्यत्र वा स्थितो न हि कार्यं विना यतस्ततश्चेष्टते १५ । प्रस्तुतमुपसंहरति ॥ 'सुविणीएत्ति' स एवंविधगुणान्वितः सुविनीत इत्युच्यते इति सूत्राष्टकार्थः ।। १३ ।। यश्चैवं विनीतः स कीदृक् स्यादित्याह - ||६|| ॥६॥ llell For Personal & Private Use Only बहुश्रुतपूजानाम एकादश||७|| मध्ययनम् ५२७ - Page #570 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५२ on प्रियंवादी । आह च - "करयलमलिअस्सवि दमणयस्स महमहइ पेसलो गंधो । तविअस्सवि सजणमाणुसस्स महुरा समुल्लावा ।।१।।' तथा चास्य बहुश्रुतपूजानाम 6 को गुण: ? इत्याह - स एवंविधगुणवान् शिक्षा शास्त्रार्थग्रहणतदासेवनादिरूपां लब्धुमवाप्तुमर्हति योग्यो भवति, न तु तद्विपरीतोऽविनीतः । यश्च । एकादशis शिक्षा लभते स बहुश्रुतोऽपरस्त्वबहुश्रुत इति भाव इति सूत्रार्थः ।।१४।। एवं सविपक्षं बहुश्रुतं सप्रपञ्चमभिधाय तस्यैव स्तुतिद्वारेण पूर्वप्रतिज्ञातं । ॥ तत्प्रतिपत्तिरूपमाचारमाह - जहा संखंमि पयं निहितं, दुहओवि विरायइ । एवं बहुस्सुए भिक्खू, धम्मो कित्ती तहा सुयं ।।१५।। व्याख्या - यथेति दृष्टान्ते, शङ्ख पयो दुग्धं निहितं न्यस्तं 'दुहओवित्ति' स्वसम्बन्ध्याश्रयसम्बन्धिगुणद्वयलक्षणेन प्रकारद्वयेनापीत्यपिशब्दार्थः, l विराजते शोभते, तत्र हि तन्न कलुषीभवति, न चाम्लतां भजते, नापि च परिश्रवति, एवमनेन प्रकारेण बहुश्रुते 'भिक्खूत्ति' भिक्षी मुनौ, धर्मो in मुनिधर्मः, कीर्तिः श्लाघा, तथा श्रुतमागमो विराजते इति सम्बन्धः । अयं भाव:-यद्यपि धर्मकीर्तिश्रुतानि निरुपलेपतादिगुणेन स्वयं शोभावन्ति Hel तथापि मिथ्यात्वादिकालुष्यापगमात्रैर्मल्यादिगुणेः शङ्खसदृशे बहुश्रुते स्थितान्याश्रयगुणेन विशेषात् शोभन्ते, न च तत्र तानि मालिन्यमन्यथाभावं IS हानिञ्च कदाचित् प्रयान्तीति सूत्रार्थः ।।१५।। पुनर्बहुश्रुतस्तवमेवाह - जहा से कंबोआणं, आइण्णे कंथए सिआ । आसे जवेण पवरे, एवं भवइ बहुस्सुए ।।१६।। || व्याख्या - यथा स इति प्रसिद्धः, काम्बोजानां कम्बोजदेशोद्भवानां अश्वानां मध्ये आकीर्णो गुणैरिति शेषः, कन्थकः प्रधानोऽश्वो यः किल ll ५२८ 6 el sil 161 lain Economia For Personal Private Use Only Page #571 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ५२९ ॥६॥ llell 11e11 iell ॥७॥ दृषच्छकलभृतकुतपनिपातध्वनेर्न सन्त्रस्यति, स्यात् भवेदश्वो जवेन वेगेन प्रवरः प्रधानः, एवमित्युपनये, तत ईदृशो भवति बहुश्रुतः, जैना हि मुनयः बहुश्रुतपूजानाम || परतीर्थिकेभ्यः सकलगुणैः काम्बोजा इवान्याश्वेभ्यो विशिष्यन्ते, अयं त्वाकीर्णकन्थकाश्ववत्तेभ्योप्यधिकः शीलादिगुणैः प्रवर इति सूत्रार्थः ।। १६ ।। एकादश ||७|| ॥७॥ मध्ययनम् जहाइण्णसमारूढे, सूरे दढपरक्कमे । उभओ नंदिघोसेणं, एवं भवति बहुस्सुए ।। १७ ।। व्याख्या - यथा आकीर्णं जात्यादिगुणोपेतमश्वं समारूढोध्यासितः आकीर्णसमारूढः शूरश्चारभटो दृढपराक्रमो गाढबल: 'उभओत्ति' उभयतो वामतो दक्षिणतश्च नान्दीघोषेण द्वादशतूर्यनिनादेन उपलक्षितो भाति, एवं भवति बहुश्रुतः । अयं भावः यथैवंविधः शूरो न केनाप्यभिभूयते, न चान्यस्तदाश्रितस्तथायमपि जिनागमाश्वमाश्रितो दृप्तपरवादिदर्शनेपि चात्रस्तस्तज्जयम्प्रति समर्थ उभयतश्च दिनरात्र्योः Hell स्वाध्यायघोषात्मकेन नान्दीघोषेणोपलक्षितो दृप्तैरपि परैर्न पराभूयते, न च तदाश्रितोन्योपीति सूत्रार्थः । । १७ ।। जहा करेणुपरिकिणे, कुंजरे सट्ठिहायणे । बलवंते अप्पडिहए, एवं भवति बहुस्सुए ।। १८ ।। व्याख्या - यथा करेणुपरिकीर्णो हस्तिनीभिः परिवृतः कुञ्जरो हस्ती षष्टिहायनः षष्टिवर्षप्रमाणः तस्य ह्येतावत्कालं यावत्प्रतिवर्ष बलोपचयस्ततस्तदपचय इत्येवमुक्तं, अत एव च 'बलवंतेति' बलं वपुः सामर्थ्यमस्यास्तीति बलवान्, अप्रतिहतो न मदोत्कटैरपि परगजैः ॥ पराङ्मुखीक्रियते, एवं भवति बहुश्रुतः, सोपि हि करेणुभिरिव औत्पत्तिक्यादिबुद्धिभिर्विविधविद्याभिश्च वृतः षष्टिहायनतया स्थिरमतिरत एव च ॥ ॥ बलवत्तया अप्रतिहतो भवति, न हि दर्शनोपहन्तृभिः प्रतिहन्तुं शक्यत इति सूत्रार्थः ।। १८ ।। ||6| || For Personal & Private Use Only ५२९ www.jninelibrary.org Page #572 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५७० जहा से तिक्खसिंगे, जायखंधे विरायई । वसहे जूहाहिवई, एवं भवइ बहुस्सुए ।।१९।। Ill बहुश्रुतपूजानाम व्याख्या - यथा स तीक्ष्णशृङ्गो निशितविषाण: जातोऽत्यन्तमुपचितः स्कन्धोस्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचयोपलक्षणञ्चैतत्, का एकादश मध्ययनम् 6. विराजते वृषभो यूथाधिपतिर्गोसमूहस्वामी सन्, एवं भवति बहुश्रुतः । सोपि परपक्षक्षोदकतया तीक्ष्णाभ्यां स्वशास्त्रपरशास्त्ररूपाभ्यां शृङ्गाभ्यां का MR शोभितो गच्छादिगुरुकार्यधुराधरणधुरीणतया च जातस्कन्ध इव जातस्कन्धः । अत एव यूथस्य साध्वादिसमूहस्याधिपतिराचार्यत्वं गतः सन् विराजते । 61 इति सूत्रार्थः ।।१९।। जहा से तिक्खदाढे, उदग्गे दुप्पहंसए । सीहे मिआण पवरे, एवं भवइ बहुस्सुए ।।२०।। व्याख्या - यथा स तीक्ष्णदंष्ट्र उदग्र उत्कट अत एव 'दुष्पहंसएत्ति' दुष्प्रधर्षकोऽन्यः पराभवितुमशक्य: सिंहः केसरी मृगाणामारण्यजन्तूनां ॥ MS प्रवरो भवति, एवं भवति बहुश्रुतः । अयमपि हि परपक्षभेदकत्वात्तीक्ष्णदंष्ट्रादेश्यैर्नेगमादिनयैः प्रतिभादिगुणोदग्रतया च दुरभिभव इत्यन्यतीर्थ्यानां । MS मृगतुल्यानां प्रवर एवेति सूत्रार्थः ।।२०।। जहा से वासुदेवे, संखचक्कगदाधरे । अप्पडिहयबले जोहे, एवं भवइ बहुस्सुए ।।२१।। व्याख्या - यथा स वासुदेवः, शङ्ख पाञ्चजन्यं, चक्रं सुदर्शनं, गदां च कौमोदकी, धरतीति शङ्खचक्रगदाधरः । अप्रतिहतबल: ५३० IS Jain Education international For Personal & Private Use Only Page #573 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५३१ llsil lls Ilesil Iol lal hol अस्खलितसामर्थ्यः, अयं भावः-एकं सहजसामर्थ्यवानन्यञ्च तथाविधायुधान्वित इति योधः सुभटः, एवं भवति बहुश्रुतः । सोपि ह्येकं कि बहुश्रुतपूजानाम al सहजप्रतिभाप्रागल्भ्यवानपरञ्च शङ्खचक्रगदातुल्यैः सम्यग्ज्ञानदर्शनचारित्रैरुपेत इति योधः कर्मवैरी पराभवं प्रतीति सूत्रार्थः ।। २१।। एकादश मध्ययनम् जहा से चाउरते, चक्कवट्टी महिड्एि । चउदसरयणाहिवई, एवं भवइ बहुस्सुए ।।२२।। व्याख्या - यथा स चतुभिर्हयगजरथनरात्मकैः सैन्यैरन्तः शत्रुविनाशरूपो यस्य स तथा, चक्रवर्ती षट्खण्डभरताधिपो महद्धिको ला 6 दिव्यलक्ष्मीवान्, चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि, तानि चामूनि - "सेणावई गाहावई', पुरोहि गय तुरय' वडई इत्थी । चक्कं छत्तं ॥ ॥ चम्म, मणि" कागिणि२ खग्ग दंडो'४ अ ।। त्ति" तेषामधिपतिः स्वामी चतुर्दशरत्नाधिपतिः । एवं भवति बहुश्रुतः, सोपि हि ॥ ॥ दानादिभिश्चतुभिर्धर्मरन्तः कर्मवैरिणामस्येति चतुरन्तः, ऋद्ध्यश्चामर्षांषध्याद्या महत्य एवास्य भवन्ति, सम्भवन्ति च चतुर्दशरत्नोपमानि पूर्वाणि ॥ 1 तस्येति सूत्रार्थः ।। २२।। जहा से सहस्सक्खे, वज्रपाणी पुरंदरे । सक्के देवाहिवई, एवं भवई बहुस्सुए ।।२३।। lil व्याख्या - यथा सहस्राक्षः सहस्रलोचनः, कथमिति चेदुच्यते, इन्द्रस्य हि पञ्च मन्त्रिशतानि तन्नेत्राणां च सहस्रं इन्द्रकार्य एव व्याप्रियते इति, । यद्वा यदन्ये नेत्राणां सहस्रेण पश्यन्ति तदसौ द्वाभ्यां नेत्राभ्यां साधिकं पश्यतीति सहस्राक्ष इत्युच्यते, इति सम्प्रदायः । तथा वज्रं प्रहरणविशेष: islil ||oll IST lish IIGN Ifoll lol lfell ५३१ licl Iol itel liell lisl liel isi JoinEducation international For Personal Private Use Only Page #574 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५३२ ॥६॥ पाणावस्येति वज्रपाणिः, लोकोक्तया च असुराणां पूर्दारणात् पुरन्दरः, शक्रो देवाधिपतिरेवं भवति बहुश्रुतः । सोपि श्रुतज्ञानेन सकलातिशयनिधानेन लोचनसहस्रेणेव जानीते, ईदृशस्य च प्रशस्यलक्षणतया वज्रलक्षणमपि पाणौ सम्भवतीति वज्रपाणिः, पूः शरीरमप्युच्यते तच दुस्तपतपोनुष्ठानेन दारयति कृशीकरोतीति पुरन्दरः, दृढधर्मतया चायं सुरैरपि पूज्यत इति तत्पतिरप्युच्यत इति सूत्रार्थः ।। २३ ।। जहा से तिमिरविद्वसे, उत्तिट्टंते दिवायरे । जलंते इव तेएणं, एवं भवइ बहुस्सुए ।। २४ ।। व्याख्या – यथा स तिमिरविध्वंसस्तमः स्तोमविनाशकः उत्तिष्ठन्नुद्गच्छन् दिवाकरः सूर्यः, स हि ऊर्ध्व नभोभागमाक्रमन् भृशं तेजस्वितां भजते न त्ववतरन्नित्येवं विशिष्यते, ज्वलन्निव ज्वालां मुञ्चन्निव तेजसा महसा, एवं भवति बहुश्रुतः । सोपि हि अज्ञानध्वान्तविध्वंसी संयमस्थानेषु शुद्धशुद्धतमाद्यध्यवसायत उत्सर्पस्तपस्तेजसा ज्वलन्निव भवतीति सूत्रार्थः ।। २४ ।। जहा से उड्डुवइ चंदे, नक्खत्तपरिवारिए । पडिपुण्णे पुण्णमासीए, एवं भवइ बहुस्सुए ।। २५ ।। व्याख्या - यथा सः 'पौर्णमास्याः' पूर्णिमायाः 'उडुपतिः ' नक्षत्राधिपश्चन्द्रो नक्षत्रैरश्विन्यादिभिरुपलक्षणत्वाद् ग्रहतारकाभिश्च परिवारितः, पतिरपि कश्चिदेकाक्येव स्यान्मृगपतिवदिति उडुपतिरित्युक्तेऽपि नक्षत्रपरिवारित इत्युक्तं, 'प्रतिपूर्णः ' सकलकलाकलितः, एवं भवति बहुश्रुतः सोपि नक्षत्रकल्पानां साधूनां पतिस्तत्परिवारितः सकलकलाकलितत्वेन प्रतिपूर्णश्च स्यादिति सूत्रार्थः ।।२५।। For Personal & Private Use Only |||||| GOODS TOT बहुश्रुतपूजानाम एकादश मध्ययनम् ५३२ www.jninelibrary.org Page #575 -------------------------------------------------------------------------- ________________ ॥61 उत्तराध्ययन सूत्रम् ५३३ Mel llel foll Is/ जहा से सामाइआणं, कोट्ठागारे सुरक्खिए । नाणाधनपडिपुण्णे, एवं भवइ बहुस्सुए ।।२६।। Is बहुश्रुतपूजानाम IN एकादशव्याख्या - यथा स 'सामाइआणंति' समाज समूहं समवयन्तीति सामाजिकाः समूहवृत्तयो लोकास्तेषां कोष्ठागारो धान्याश्रयः सुष्टु का Is मध्ययनम् ॥ प्राहरिकपुरुषादिव्यापारद्वारेण रक्षितश्चौरमूषकादिभ्य इति सुरक्षितः, नाना अनेकप्रकाराणि धान्यानि शाल्यादीनि तैः प्रतिपूर्णो भृतो । 6. नानाधान्यप्रतिपूर्णः, एवं भवति बहुश्रुतः । सोपि सामाजिकानामिव गच्छवासिनामुपयोगिभिर्नानाधान्योपमैरङ्गोपाङ्ग-प्रकीणकादिभेदैः I श्रुतज्ञानविशेषः प्रतिपूर्णः प्रवचनाधारतया सुरक्षितश्च परवादिरोगादिभ्यो भवति । उक्तं हि – “जेण कुलं आयत्तं, तं पुरिसं आयरेण रक्खेह । ७॥ Hell न हु तुंबंमि विणढे, अरया साहारया हुँति । १। त्ति" सूत्रार्थः ।। २६ ।।। जहा सा दुमाण पवरा, जंबू नाम सुदंसणा । अणाढिअस्स देवस्स, एवं भवइ बहुस्सुए ।। २७।। व्याख्या - यथा सा द्रुमाणां प्रवरा जम्बूर्नाम्नाभिधानेन सुदर्शना, न हि यथेयममृतफला देवाद्याश्रयश्च तथान्यः कोपि द्रुमोस्ति, द्रुमत्वं 6 फलव्यवहारश्चास्यास्तत्प्रतिरूपतयैव, वस्तुतस्तु पार्थिवतयोक्तत्वात्, सा च कस्येत्याह-अनादृतस्य अनादृतनाम्नो देवस्य जम्बूद्वीपाधिपतेर्व्यन्तरसुरस्य is आश्रयतया सम्बन्धिनी, एवं भवति बहुश्रुतः । सोपि हि अमृतफलोपमश्रुतान्वितो देवानामपि पूज्यतयाभिगम्यः शेषद्रुमोपमसर्वसाधुषु च प्रवर इति ll M सूत्रार्थः ।। २७।। Well llslil Ish llol Isill Jel For Personal Prese Only Page #576 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ५३४ TCSCOOTOS जहा सा नईण पवरा, सलिला सागरंगमा । सीआ नीलवंतप्पवहा, एवं भवइ बहुस्सुए ।। २८ ।। व्याख्या - यथा सा नदीनां प्रवरा सलिला नदी सागरं समुद्रं गच्छतीति सागरङ्गमा समुद्रपातिनी, न तु क्षुद्रनदीवदन्तरा विशीर्यते इत्यर्थः । शीता नाम्नी नीलवान्मेरोरुत्तरदिशि वर्षधरस्ततः प्रवहतीति नीलवत्प्रवहा, एवं भवति बहुश्रुतः । सोपि हि सरित्समानामन्यमुनीनां वरेण्यो निर्मलजलकल्पश्रुतज्ञानान्वितः सागरदेश्यां मुक्तिमेव गच्छति, तदर्हानुष्ठान एव तस्य प्रवृत्तेः । न हि ॥६॥ तस्य विवेकिनो देवत्वादिवाञ्छा, तथा च कथमस्यान्तरावस्थानं स्यात् ? तस्य च महाभागस्य नीलवत्कल्पादुच्छ्रितोच्छ्रितकुलादेव |||| प्रसूतिरिति सूत्रार्थः ।। २८ ।। जहा से नगाण पवरे, सुमहं मंदरे गिरी । नाणोसहिपज्जलिए, एवं भवइ बहुस्सुए ।। २९ ।। व्याख्या - यथा स नगानां प्रवरः सुमहानत्यन्तं गुरुर्मन्दरो गिरिर्मेरुपर्वतः नानौषधिभिरनेकसमहिमवनस्पतिभिः प्रकर्षेण ज्वलितो दीप्तो नानौषधिप्रज्वलितः, औषधयो ह्यतिशायिन्यो दीपिका इव प्रज्वलन्त्य एव स्युस्ततो गिरिरपि प्रज्वलन्निव स्यात् एवं भवति बहुश्रुतः । सोपि श्रुतमहिम्नात्यन्तं स्थिरोऽपरशैलकल्पान्यसाध्वपेक्षया प्रवरोऽन्धकारेऽपि प्रकाशनिदानामर्षौषध्यादिलब्धिसहितश्च स्यादिति सूत्रार्थः ।। २९ ।। किं बहुना ? - बहुश्रुतपूजानाम ॥ एकादशमध्ययनम् For Personal & Private Use Only ॥६॥ ॥६॥ 11.11 ५३४ Page #577 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५३५ llall ligil ||Gl lel Isl lier Hell lloll Jell foll जहा से सयंभुरमणे, उदही अक्खओदए । नाणारयणपडिपुण्णे, एवं भवइ बहुस्सुए ।।३०।। बहुश्रुतपूजानाम व्याख्या - यथा स स्वयम्भूरमण उदधिः समुद्रः, अक्षयमविनाशी उदकं जलं यत्र स, तथा नानारत्नैर्मरकतादिभिः प्रतिपूर्णो का एकादशनानारत्नप्रतिपूर्णः, एवं भवति बहुश्रुतः । सोपि ह्यक्षयसम्यग्ज्ञानोदको नानातिशयरत्नाढ्यश्च भवतीति सूत्रार्थः ।। ३० ।। अथोक्तगुणानुवादेन ॥ मध्ययनम् Mell फलोपदर्शनेन च तस्यैव माहात्म्यमाह - समुदगंभीरसमा दुरासया, अचक्किआ केणई दुप्पधंसया । सुअस्स पुण्णा विउलस्स ताइणो, खवित्तु कम्मं गइमुत्तमं गया ।।३१।। व्याख्या - 'समुद्दगंभीरसमत्ति' आर्षत्वाद्गाम्भीर्येणालब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमाः, समुद्रस्य गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः, । ॥ समुद्रवद्गम्भीरा इत्यर्थः । 'दुरासयत्ति' दुःखेनाश्रीयन्ते पराभवबुद्ध्या केनापीति दुराश्रयाः, अत एवाचकिता अत्रस्ताः केनचित् ॥ हा परीषहपरवाद्यादिना, तथा दुःखेन प्रवर्ण्यन्ते केनापीति दुष्प्रधर्षकाः, 'सुअस्स पुण्णा विउलस्सत्ति' सुप्व्यत्ययात् श्रुतेनागमेन पूर्णा भृता विपुलेन । ॥6॥ अङ्गानङ्गप्रविष्टादिभेदैविस्तीर्णेन बहुश्रुता इत्यर्थः । नायिणः त्रातारः, स्वस्य परस्य दुर्गतिपाताद्यपायेभ्यः । क्षपयित्वा विनाश्य कर्म ज्ञानावरणादि | ॥ गतिमुत्तमा मुक्तिरूपां गताः प्राप्ता उपलक्षणत्वाद्गच्छन्ति गमिष्यन्ति च । इहैकवचनप्रक्रमेपि बहुवचननिर्देशो व्याप्तिप्रदर्शनायेति सूत्रार्थः ।।३१।। ii इत्थं बहुश्रुतगुणवर्णनरूपां पूजामुक्त्वा शिष्योपदेशमाह - Hell.५३५ Isl ||ell ||6|| oil lish Jel Jer Isil llall Isl JainEducation international For Personal Private Use Only Page #578 -------------------------------------------------------------------------- ________________ 11 Isll बहतपूजानाम उत्तराध्ययन सूत्रम् ५३६ Isll एकादश ||oll मध्ययनम तम्हा सुअमहिट्ठिजा, उत्तिमट्ठगवेसए । जेणप्पाणं परं चेव, सिद्धिं संपाउणिज्जासित्ति बेमि ।।३२।। व्याख्या - 'तम्हत्ति' यस्मादमी मुक्तिगमनावसाना बहुश्रुतस्य गुणास्तस्मात् श्रुतमागममधितिष्ठेत्, अध्ययनश्रवणचिन्तनादिना श्रयेत, IST हा उत्तमः प्रधानोऽर्थो मोक्ष एव तं गवेषयत्यन्वेषयतीत्युत्तमार्थगवेषकः, येन श्रुताश्रयणेनात्मानं परञ्चैव सिद्धि मुक्तिं सम्प्रापयेदिति ॥ सूत्रार्थः ।। ३२ ।। इति ब्रवीमीति प्राग्वत् ।। का इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययi नसूत्रवृत्तौ एकादशमध्ययनं सम्पूर्णम् ।।११।। ।। इति एकादशमध्ययनं सम्पूर्णम् ।। NAN lil Iell lll llsill lell Isil lell 61 ISIl ||७|| ||sil lilsil Poll in Education International For Personal & Private Use Only Page #579 -------------------------------------------------------------------------- ________________ Isil isl उत्तराध्ययन सूत्रम् ५३७ ooooo ||sil lIsll ।।अथ हरिकेशीयनाम द्वादशमध्ययनम् ।। is हरिकेशीयनाम ।। अर्हम्।। उक्तमेकादशमध्ययनमधुना हरिकेशबलमुनिवक्तव्यतानिबद्धं हरिकेशीयाख्यं द्वादशमारभ्यते । अस्य चायमभिसम्बन्धः, ॐ द्वादश मध्ययनम् इहानन्तराध्ययने बहुश्रुतपूजोक्ता, इह तु बहुश्रुतेनापि तपसि यतनीयमिति ख्यापनार्थ तप:समृद्धिर्वर्ण्यते, इत्यनेन सम्बन्धेनायात-स्यास्याध्ययनस्य प्रस्तावनार्थं हरिकेशबलचरितं तावदुच्यते । तथा हि - Mall मथुरायां महापुर्या, शङ्खनामा महीधवः । भुक्त्वा राज्यं विरक्तात्मा, परिव्रज्यामुपाददे ।।१।। क्रमाद्गीतार्थतां प्राप्तो, विहरन् वसुधातले । सोगाद् व्रजपुरं भिक्षा-निमित्तं तत्र चाविशत् ।।२।। Mell एका रथ्या हुतवह-रथाह्वा तत्र चाभवत् । सा हि ग्रीष्मार्कसन्तप्ता, तप्तायस्पात्रतां दधौ ।।३।। ताञ्चातिगन्तुं पादाभ्यां, मुर्मुरोपमवालुकाम् । नाभूत्कोपि प्रभुर्वज्र-वालुकामिव निम्नगाम् ।। ४ ।। यश्चाज्ञानाजनस्तस्यां, रथ्यायां प्रविशेत्तदा । स द्राक् म्रियेत चनको, भृज्यमान इवोच्छलन् ।।५।। ils ताञ्च प्राप्तो भ्रमन् साधुर-सञ्चारां समीक्ष्य सः । पप्रच्छासनसौधस्थं सोमदेवपुरोधसम् ।।६।। llel मार्गेणानेन गच्छामि, न वेति वद सन्मते ! । न ह्यज्ञातस्वरूपेणा-ध्वना गच्छन्ति धीधनाः ।।७।। दन्दह्यमानं मार्गेऽस्मिन्, विलुठन्तमितस्ततः । पश्याम्येनमिति द्विष्टः, सोप्यूचे गम्यतामिति ।।८।। ततस्तेनेव मार्गेण, गन्तुं प्रववृते व्रती । तन्महिम्ना स मार्गोऽभू-त्सलिलादपि शीतलः ।।९।। ५३७ sil Nell ||sil ler Isil Iel Jel llsil lisil Jel JainEducation inde-el For Personal Private Use Only Page #580 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५३८ isl हरिकेशीयनाम is द्वादश10 मध्ययनम् ill ||७|| पुरोहितोपि तं द्रष्टु-मारोहद्हकुट्टिमम् । तञ्चोपयुक्तं तत्रापि, यान्तमद्रुतमैक्षत ।।१०।। ततः स विस्मितो विप्र-स्तस्मिन्मार्गे ययौ स्वयम् । तुषारशीतलस्पर्श, तञ्च वीक्ष्येत्यचिन्तयत् ।।११।। पापेन पापकर्मेदं, किमहो विहितं मया ! । करीषाग्निसमस्पर्श, मार्गसौ यत्प्रवेशितः ।। १२।। अहो ! अस्य तप:शक्ति-र्यदध्वा तादृशोप्यसौ । सुधारसैः सिक्त इव, प्राप शैत्यं वचोतिगम् ! ।।१३।। तस्मान्महाप्रभावोयं, महात्मा श्रमणाग्रणी: । वन्दनीयो जगद्वन्द्यः, शमामृतमहोदधिः ।।१४।। इति ध्यात्वा नवाम्भोद-सिक्तस्तापमिवाचलः । उद्गिरन् स्वमनाचार-मनमत्तं मुनिं द्विजः ।। १५ ।। ततस्तस्मै शङ्खसाधुः, साधुधर्ममुपादिशत् । तदाकोरुवैराग्यः, पर्यव्राजीत्पुरोहितः ।।१६।। जातिरूपमदौ चक्रे, स व्रतं पालयन्नपि । मदो हि प्राणिनां मत्त-गजेन्द्र इव दुर्जयः ।। १७ ।। तौ च प्रान्तेप्यनालोच्य, मदौ मृत्वा दिवङ्गतः । समं सुरीभिर्बुभुजे, भोगान् पुण्यद्रुपल्लवान् ।।१८।। (इतश्च) मृतगगातीरवासी, श्वपचानामधीश्वरः । बलकोट्टाख्यजातीनां, बलकोट्टाभिधोऽभवत् ।।१९।। तस्याभूतामुभे गौरी-गान्धारीसझके प्रिये । सोथ देवश्युतः स्वर्गा-गौर्याः कुक्षाववातरत् ।। २०।। वसन्तसङ्गसम्भूत-प्रभूतनवपल्लवम् । स्वप्ने गौरी तदाऽपश्य-त्सहकारमहीरुहम् ।। २१।। तथा पृष्टः स्वप्नफल-मित्यूचे स्वप्नपाठकः । स्वप्नेनानेन भद्रे ! त्वं, सुतं श्रेष्ठमवाप्स्यसि ।। २२।। ||७|| lish lol 16 Intell Ioll ५३८ 101 llisil Toll Jain Education inte ll For Personal & Private Use Only sill iiw.jainelibrary.org Page #581 -------------------------------------------------------------------------- ________________ ॥७॥ ||७|| उत्तराध्ययन ॥७॥ सूत्रम् ५३९ साथ तुष्टा दधी गर्भ मर्भञ्च सुषुवे क्रमात् । बलकोट्टस्ततस्तस्य, बल इत्यभिधां व्यधात् ।। २३ ।। स हि जातिमदात्प्राच्या- लेभे जन्माधमे कुले । रूपदर्पा वैरूप्यं, स्वेषामपि विषादकृत् ! ।। २४ ।। स च भण्डनशीलोsन्या - सहनः कटुवाक्पटुः । उद्वेजकोऽभूत्सर्वेषां वर्धमानो विषद्रुवत् ।। २५ ।। स्वजनेष्वन्यदाऽऽपान - गोष्ठीस्थेषु मधूत्सवे । डिम्भरूपैः समं भण्ड-चेष्टां चक्रे मुहुर्बलः ।। २६ ।। ततः स सर्वेरापानाद्भोजनादिव कुन्तलः । बहिष्कृतो बलो बालो, बाढं दुरमनायत ।। २७ ।। तदा च निर्गतस्तत्रा - ञ्जनपुञ्जद्युतिः फणी । जघ्ने द्राक् श्वपचैर्दुष्ट विषोऽयमिति भाषिभिः ।। २८ ।। क्षणान्तरे च तत्रागा-नागो दीपकजातिजः । मुमुचे स तु चाण्डालै निर्विषोयमिति स्वयम् ।। २९ । । तन्निरीक्ष्य बलो दध्यौ, स्वदोषैरेव जन्तवः । लभन्ते विपदं स्वीय गुणैरेव च सम्पदम् ।। ३० ।। सदोषत्वादेव सर्वे, बाधन्ते बन्धवोपि माम् । त्यज्यते मलवत्प्राज्ञे दोषवानङ्गजोपि हि ।। ३१ ।। मारितः सविषः सर्पो, निर्विषस्तु न मारितः । तद्दोषविषमुत्सृज्य, निर्विषत्वं श्रयाम्यहम् ।। ३२ ।। ध्यायन्नित्यादि तत्कालं प्राप्तो जातिस्मृतिं बलः । नरदेवभवौ प्राच्यौ, स्मृत्वा संवेगमासदत् ।। ३३ ।। अहो ! मदस्य दुष्टत्व-मिति चान्तर्विभावयन् । मुनीनामन्तिके धर्मं श्रुत्वा व्रतमुपाददे ।। ३४ ।। तप्यमानस्तपस्तीव्रं, विहरन् सोन्यदा ययौ । वाराणसीं पुरीं धर्म-विहङ्गममहाद्रुमः ।। ३५ ।। For Personal & Private Use Only SSSSSSSSSSSS***********===*♠♠♠♠SS: ॥ हरिकेशीयनाम द्वादश मध्ययनम् ५३९ www.jninelibrary.org Page #582 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५४० ||5| 16 ॥ हरिकेशीयनाम || द्वादशall मध्ययनम् lifeil ||sil |sil lol तत्राभूत्तिन्दुकोद्याने, गण्डीतिन्दुकयक्षराट् । तमनुज्ञाप्य तत्ये, तस्थौ स्वस्थमना मुनिः ।।३६।। तञ्च प्रेक्ष्य गुणाम्भोधिं, यक्षस्तत्रान्वरज्यत । परोपि ध्रियते हार, इव चारुगुणो हदि ।।३७।। सेवमानो मुनि तञ्चा-निशं हंस इवाम्बुजम् । कदाचिदपि नान्यत्र, यक्षराजो जगाम सः ।।३८।। तत्रायातोन्यदा यक्षः, कश्चिदन्यवनस्थितः । नाधुना दृश्यसे किं त्व-मिति पप्रच्छ तिन्दुकम् ।।३९।। महात्मानममुं साधु, सेवे मित्राहमन्वहम् । इति सम्प्रति तेऽभ्यर्ण, नागच्छामीति सोप्यवक् ।। ४०।। सोथ तञ्चरितं वीक्ष्य, सम्बुद्धस्तिन्दुकं जगौ । कृतार्थस्त्वं यदुद्याने, वसत्येष महामुनिः ।। ४१।। ममोद्यानेपि यतयः, सन्ति भूयांस ईदृशाः । तदेहि तत्र गच्छावो, भजावस्तानपि क्षणम् ।। ४२।। तिन्दुकोथ ययौ तेन, यक्षेण सह तद्वनम् । विकथानिरतांस्तांश्च, निरीक्ष्येवमभाषत ।। ४३।। स्त्रीभक्तराजदेशानां, जायन्त इह सङ्कथाः । रम्यं महर्षिणा तेन, यामस्तिन्दुकमेव तत् ।। ४४।। सुकरं मुण्डमोलित्वं, सुकरं वेषधारणम् । बाह्या क्रियापि सुकरा, समाधानं तु दुष्करम् ! ।। ४५।। इत्युक्त्वा स प्रतिगत-स्तत्रैवारज्यताधिकम् । आम्रमिष्टतरं निम्बे, ह्यनुभूते भवेद्धशम् ।। ४६।। अहो ! धर्मस्य माहात्म्यं, यदाराध्योपि भूस्पृशाम् । यक्षः सिषेवे तं साधु-मपि श्वपचवंशजम् ! ।। ४७।। राज्ञ: कौशलिकाख्यस्य, सुता भद्राभिधाऽन्यदा । ययो पूजयितुं यक्षं, तचैत्ये सपरिच्छदा ।। ४८।। llel Vioall |locha |loll Isil llol iislil Isil Deli llel llroll llroll foll losil oll lifall Ifoll lIsll oll in Education For Personal Use Only Page #583 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५४१ SEELS सा प्रदक्षिणयन्ती च यक्षं तं मुनिमैक्षत । मलाप्लुतवपुर्वस्त्रं, कुरूपं शुष्क भूघनम् ।। ४९ ।। अहो ! निन्द्यस्वरूपोसौ, सर्वथापीति सा ततः । थूचकार विमूढा हि, तत्वं पश्यन्ति नान्तरम् ।। ५० ।। ततो रुष्टेन यक्षेण, साकनी विवशीकृता । असमञ्जसमाख्यातुमारेभे दुष्टचेष्टिता ।। ५१ ।। सा विषण्णेन तन्त्रेण, निन्ये नृपनिकेतनम् । नृपोपि तां तथा वीक्ष्य, विषादाद्वैतमासदत् ।। ५२ ।। राज्ञाथ कारिता वैद्य मान्त्रिकादिप्रतिक्रियाः । मोघास्तत्राभवन् सर्वाः, सत्क्रिया इव दुर्जने ।। ५३ ।। किङ्कर्तव्यविमूढेथ, जाते राज्ञि सधीसखे । पात्रमेकमधिष्ठाय, यक्षोध्यक्षमदोवदत् । । ५४ ।। निन्दा निदानं दुःखानां यन्मुनेर्निर्मितानया । तद्यदीयं दीयतेऽस्मै तदा मुञ्चामि नान्यथा ।। ५५ ।। जीवत्वसाविति क्ष्मापः प्रत्यपद्यत तद्वचः । ततः सा सुस्थतां प्राप, तमोमुक्तेव चन्द्रिका ।। ५६ ।। साथ राज्ञाभ्यनुज्ञाता, सतन्त्रागात्सुरालयम् । महत्तरीभिश्चादिष्टा निश्यगान्मुनिसन्निधौ ।। ५७ ।। तञ्च साधुं प्रणम्योचे, स्वामिन् ! पाणि गृहाण मे । स्माह व्रती कृतं भद्रे !, वार्त्तयाप्यनया मया ! ।। ५८ ।। न ये स्त्रीभिः सहेच्छन्ति वासमप्येकसद्मनि । कुर्वन्ति पाणिग्रहणं, तासां ते श्रमणाः कथम् ? ।। ५९ ।। नारीष्वशुचिपूर्णासु, मुक्तिस्त्रीसङ्गमोत्सुकाः । ग्रैवेयकादिसुरव-द्रज्यन्ते नो महर्षयः ! ।। ६० ।। श्रुत्वेति वलमाना सा, व्यूढा यक्षेण सक्रुधा । आच्छाद्य शमिनो रूपं, रूपान्तरविधायिना । । ६१ ।। For Personal & Private Use Only DODOSTOT |||हरिकेशीयनाम द्वादशमध्ययनम् 테테테테테 ५४१ le.ww.jainlibrary.org Page #584 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५४२ मुहुर्मुहुर्मुने रूपं, दिव्यं रूपञ्च दर्शयन् । यक्षो विडम्बयामास तां कनीमखिलां निशाम् ।। ६२ ।। प्रभाते च मुनिर्न त्वा-मिच्छतीत्यामरं वचः । श्रुत्वा सा विमनास्तात गेहेऽगात्सपरिच्छदा ।। ६३ ।। ताञ्चायान्तीं वीक्ष्य रक्तो, रुद्रदेवपुरोहितः । ज्ञाततत्पूर्ववृत्तान्तः, पृथ्वीकान्तमदोऽवदत् । । ६४ ।। स्वामित्रसौ मुनिवधू- स्त्यक्ता तेनेति साम्प्रतम् । द्विजानां कल्पते देवा र्चकानामिव तद्वलिः ।। ६५ ।। युज्यतेऽथैवमेवेति, ध्यात्वा भूपोपि तां कनीम् । तस्मायेव ददौ गौरी-मिवेशाय हिमाचल: ।। ६६ ।। मुनिवान्तामपि प्राप्य, तां जहर्ष पुरोहितः । क्षुद्रो ह्यसारमप्याप्य, वस्तु श्वेवास्थि मोदते ! ।। ६७ ।। अथ भोगसुखं तया समं, बुभुजे भूरि मुदा पुरोहितः । स च यज्ञवधूं विधाय तां, नृपपुत्रीं मखमन्यदा व्यधात् ।। ६८ ।। इत्युक्तः सम्प्रदायः । सम्प्रदायशेषं तु सूत्रसिद्धमिति सम्प्रति सूत्रमेवानुस्त्रियते । तचेदम् - सोवागकुलसंभूओ, गुणुत्तरधरो मुणी । हरिएसबलो नामं, आसि भिक्खू जिइंदिओ ।। १ ।। व्याख्या – श्वपाककुलं चाण्डालवंशस्तत्र सम्भूत उत्पन्नः श्वपाककुलसम्भूतः, उत्तरान् प्रकृष्टान् गुणान् ज्ञानादीन् धरतीति उत्तरगुणधरः, सूत्रे तु पूर्वापरनिपातः प्राकृतत्वात्, मुनिः साधुः, श्वपाककुलोत्पन्नोपि कश्चित्संवासादिना पूर्वं मेतार्य इवान्यथापि प्रतीतः स्यादत आह-हरिकेशो हरिकेश इति चाण्डाल इति सर्वत्र प्रतीतो बलो नाम बलाभिधः, आसीद्भिक्षुर्जितेन्द्रिय इति सूत्रार्थः ।। १ ।। स कीदृशः किञ्च चकारेत्याह - - Jain Education Intellebal For Personal & Private Use Only LECOCTO ॥ हरिकेशीयनाम द्वादशमध्ययनम् తాతాలలో బైలెల్ ५४२ www.jninelibrary.org Page #585 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५४३ లై 0 0 0 8 इरिएसणभासाए, उच्चारेसमिईसु अ । जओ आयाणनिक्खेवे, संजओ सुसमाहिओ ।।२।। हरिकेशीयनाम द्वादश ||७|| मध्ययनम् व्याख्या - ईर्या च एषणा च भाषा च उच्चारश्च ईर्येषणाभाषोचाराः, एकारस्तूभयत्रापि सूत्रेऽलाक्षणिकः । तत्रोच्चारः पुरीषं तत् ॥ परिष्ठापनमपीहोञ्चार उक्तः, उपलक्षणञ्चैतत् प्रश्रवणादिपरिष्ठापनस्य, तद्विषयाः समितयः सम्यक्प्रवर्तनरूपा ईर्येषणाभाषोचारसमितयस्तासु यतो यत्नवान् । प्राच्यचशब्दस्य भित्रक्रमत्वादादाननिक्षेपे च पीठफलकादिग्रहणस्थापने च यतः । किम्भूतः सन्नित्याह - संयतः संयमयुक्तः, ॥ सुसमाहितः सुष्ठु समाधिमानिति सूत्रार्थः । । २ । । मणत्तो वयगुत्तो, कायगुत्तो जिइंदिओ । भिक्खट्टा बंभइज्जमि, जण्णवाडमुवट्ठिओ ।।३।। - व्याख्या – मनोगुप्तमशुभाध्यवसायेभ्यो निवृत्तमस्येति मनोगुप्तः, एवं वाग्गुप्तः, कायगुप्तश्च जितेन्द्रियः पुनरस्योपादानमतिशयख्यापकं, ‘भिक्खट्ठत्ति' भिक्षार्थं ‘बंभइज्जमित्ति' ब्रह्मणां ब्राह्मणानां इज्या यजनं यस्मिन् स ब्रह्मेज्यस्तस्मिन्, 'जण्णवाडंति' यज्ञपाटे उपस्थितः प्राप्त इति सूत्रार्थः ।। ३ ।। तदा च - तं पासिऊणमेज्वंतं, तवेण परिसोसिअं । पंतोवहिउवगरणं, उवहसंति अणारिआ ||४|| व्याख्या - तं बलमुनिं 'पासिऊणंति' दृष्ट्वा 'एज्वंतंति' आयान्तं तपसा षष्ठाष्टमादिना परिशोषितं कृशीकृतं, तथा प्रान्तो aaaaaa For Personal & Private Use Only ||6| ||G|| 2009: ५४३ www.jninelibrary.org Page #586 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५४४ जीर्णत्वमालिन्यादिना असार उपधिर्वर्षाकल्पादिरौधिकः, उपकरणञ्च दण्डकादि औपग्रहिकं यस्य स प्रान्तोपध्युपकरणस्तं, उपहसन्त्यनार्या ill हरिकेशीयनाम Mi अशिष्टा इति सूत्रार्थः ।। ४।। कथं पुनरनार्याः कथञ्चोपाहसन्नित्याह - द्वादश i6 मध्ययनम् जाईमयपडित्थद्धा, हिंसगा अजिइंदिआ । अबंभचारिणा बाला, इमं वयणमब्बवी ।।५।। व्याख्या - जातिमदेन ब्राह्मणा वयमित्यादिरूपेण प्रतिस्तब्धाः जातिमदप्रतिस्तब्धाः, हिंसकाः प्राणिप्राणापहारिणः, अजितेन्द्रियाः, अत INol एव अब्रह्मचारिणो मैथुनसेविनः । वर्ण्यते हि तन्मते मैथुनमपि धर्माय - "धर्मार्थं पुत्रकामस्य, स्वदारेष्वधिकारिणः । ऋतुकाले विधानेन, ॥6॥ तत्र दोषो न विद्यते ।।१।।" तथा "अपुत्रस्य गति स्ति, स्वर्गो नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा, पश्चात्स्वर्गं गमिष्यति ।। २।।" il इत्यादिकथनादत एव बाला बालक्रीडाकल्पेष्वग्निहोत्रादिषु प्रवृत्तत्वात्, इदं वक्ष्यमाणं वचनं 'अब्बवित्ति' अब्रुवन्निति सूत्रार्थः ॥५।। किं तदित्याह - कयरे आगच्छइ दित्तरूवे, काले विकराले फोक्कनासे । ओमचेलए पंसुपिसायभूए, संकरसं परिहरिअ कंठे ।।६।। व्याख्या - 'कयरेत्ति' कतरः, एकारः प्राकृतत्वात्, आगच्छति, दीप्तरूपो बीभत्साकारः, कालो वर्णतः, विकरालो दन्तुरत्वादिनाला MS भीषणः, 'फोक्कत्ति' देशीपदं, ततश्च फोक्का अग्रे स्थूला उन्नता च नासाऽस्येति फोक्कनासः । अवमचेलो निकृष्टचीवरः, पांशुना रेणुना पिशाच ५४४ ||७|| ller ler 161 llell ational Jan Education n Isil For Personal & Private Use Only Page #587 -------------------------------------------------------------------------- ________________ HI lel llol Mall lall 116ll उत्तराध्ययन सूत्रम् ||ell ५४५ lall liol ||Gll sill leill ||Gll llel ion इव भूतो जातः पांशुपिशाचभूतः, पिशाचो हि लोके दीर्घश्मश्रुनखरोमा, पांशुगुण्डितश्च रूढस्तत: सोपि निष्पतिकर्मतया रजोदिग्धतया | हरिकेशीयनाम 6 चैवमुच्यते । तथा 'संकरदूसंति' सङ्करस्तृणभस्मगोमयादिराशिरुत्कुरुडिकेतियावत्, तस्य दूष्यं वस्त्रं सङ्करदूष्यं, तत्र हि यदतीवनिकृष्टं - द्वादश सात निरुपयोगि स्यात्तदेव लोकैरुत्सृज्यते, ततस्तत्प्रायं वस्त्रं परिधृत्य निक्षिप्य कण्ठे गले । स हि अनिक्षिप्तोपधितया स्वमुपकरणमादायैव ll मध्ययनम् | भ्रमतीत्येवमुक्तमिति सूत्रार्थः ।।६।। इत्थं दूरादागच्छन्नुक्तः, आसनं चैनं किमूचुरित्याह - कयरे तुम इअ अदंसणिज्जे, का एव आसा इह मागओसि । ओमचेलगा पंसुपिसायभूआ, गच्छ खलाहि किमिह ट्ठिओसि ? ।।७।। व्याख्या - कतरस्त्वं (पाठान्तरे च 'को रे !' त्वं ? तत्राधिक्षेपे 'रे' शब्दः) 'इअत्ति' इति अमुना प्रकारेणादर्शनीयोऽद्रष्टव्यः, 'का fell एवत्ति' कया वा 'आसाइहमागओसित्ति' प्राकृतत्वादेकारलोपो मकारश्चागमिकस्तत आशया वाञ्छया इह यज्ञपाटे आगतः प्राप्तोसि वर्त्तसे ? foll अवमचेलक ! पांशुपिशाचभूत ! पुनरनयोर्ग्रहणमत्यन्तनिन्दासूचकं, गच्छ व्रज 'खलाहित्ति' देशीभाषया अपसर अस्मदृष्टिपथादिति शेषः । ॥ 6 किमिह स्थितोसि त्वं ? नैवेह त्वया स्थेयमिति सूत्रार्थः ।।७।। एवमधिक्षिप्ते साधौ शान्ततया किञ्चिदजल्पति तत्सान्निध्यकारी ॥ गण्डीतिन्दुकयक्षो यञ्चक्रे तदाह - ५४५ ||sll ||Gll sill ll 1161 lish Mon el foll lel Ish sil Isil 16ll 16ll llell in Education International ||sil For Personal & Private Use Only Page #588 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५४६ LEADS TO जक्खो तहिं तिंदुअरुक्खवासी, अणुकंपओ तस्स महामुणिस्स । पच्छायइत्ता निअयं सरीरं, इमाई वयणाई उदाहरित्था ||८|| व्याख्या - यक्षः 'तहिंति' तस्मिन्नवसरे इति शेषः, तिन्दुकवृक्षवासी, तिन्दुकवनमध्ये हि महांस्तिन्दुकवृक्षस्तत्रासी वसति, तस्यैव च तरोरधस्तात्तचैत्यं, तत्र स यतिस्तिष्ठतीति वृद्धाः । अनुकम्पकोऽनुकूलप्रवृत्तिः, कस्येत्याह - तस्य हरिकेशबलस्य महामुनेः, प्रच्छाद्य आवृत्य निजकं स्वकीयं शरीरं मुनिदेह एवं प्रविश्य स्वयमनुपलक्ष्यः सन्नित्यर्थः, इमानि वक्ष्यमाणानि वचनानि 'उदाहरित्थत्ति' उदाहृतवानिति सूत्रार्थः ।। ८ ।। तान्येवाह - समणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओ । परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इह मागओम्हि ।।९।। व्याख्या - श्रमणः साधुरहं, संयतः सम्यगुपरतः पापव्यापारेभ्य इति शेषः, अत एव ब्रह्मचारी, तथा विरतो निवृत्तो धनपचनपरिग्रहात्, तत्र धनं चतुष्पदादि, पचनमाहारपाकः, परिग्रहो द्रव्यादिमूर्च्छा, अत एव परस्मै परार्थं प्रवृत्तं निष्पन्नं परप्रवृत्तं, तुशब्दोऽवधारणे, ततः परप्रवृत्तस्यैव, न तु मदर्थं निष्पन्नस्य, भिक्षाकाले अन्नस्य अशनस्य 'अट्ठत्ति' अर्थाय इह यज्ञपाटे आगतोस्मीति सूत्रार्थः ।। ९।। अथ ते कदाचिदित्थं ब्रूयुर्यन्नात्र किञ्चित्कस्मैचिद्दीयत इत्याह For Personal & Private Use Only ||७|| हरिकेशीयनाम द्वादशमध्ययनम् శావావావావావాలో ५४६ Page #589 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५४७ विअरिज्जइ खज्जइ भुज्जइ अ, अन्नं पभूअं भवयाणमेअं । जाणा मे जायणजीविणोत्ति, सेसावसेसं लहऊ तवस्सी ।। १० ।। व्याख्या - वितीर्यते दीयते दीनादिभ्यः, खाद्यते खण्डखाद्यादि, भुज्यते च भक्तसूपादि, अन्नमशनं, प्रभूतं भूरि, भवतां युष्माकं सम्बन्धि एतत्प्रत्यक्षं । तथा जानीतावगच्छत 'मेत्ति' मां 'जायणजीविणोत्ति' याचनजीवितं याचनेन जीवनशीलं, सूत्रे च द्वितीयार्थे षष्ठी, इत्यतो हेतोः शेषावशेषमुद्धरितादप्युद्धरितं, अन्तप्रान्तमित्यर्थः, लभता तपस्वी यतिरिति सूत्रार्थः ।। १० ।। इति यक्षेणोक्ते द्विजा एवं स्माहुः - उवक्खड भोअण माहणाणं, अत्तट्ठिअं सिद्धमिहेगपक्खं । न हुं वयं एरिसमन्नपाणं, दाहामु तुब्भं किमिहं ठिओसि ? ।। ११ । । व्याख्या - उपस्कृतं संस्कृतं भोजनं माहनानां ब्राह्मणानां 'अत्तट्ठिअंति' आत्मार्थे भवं आत्मार्थिकं, ब्राह्मणैरपि स्वयमेव भोज्यं न त्वन्यस्मै देयं, किमिति ? यतः सिद्धं निष्पन्नं इह यज्ञे एकः पक्षो ब्राह्मणरूपो यस्य तदेकपक्षं, अयं भावः यदत्रोपस्क्रियते न तद्ब्राह्मणव्यतिरिक्ताय दीयते, विशेषतस्तु शूद्राय । यत उक्तं - "न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविः कृतम् । न चास्योपदिशेद्धर्म, न चास्य व्रतमादिशेत् ।। १ ।। " यतश्चैवमतो न तु नैव वयमीदृशं उक्तरूपं अन्नपानं दास्यामस्तुभ्यं किमिह स्थितोसीति सूत्रार्थः ।। ११ । । यक्षः प्राह - For Personal & Private Use Only ॥७॥ ||७|| || हरिकेशीयनाम द्वादश ||७|| मध्ययनम् లె రై రై STATI ५४७ Page #590 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५४८ थलेसु बीआई वपंति कासगा, तहेव निन्नेसु अ आससाए । का हरिकेशीयनाम द्वादशएआइ सद्धाइ दलाहि मज्झं, आराहए पुण्णमिणं खु खित्तं ।।१२।। lloll मध्ययनम् व्याख्या - स्थलेषूनभागेषु बीजानि मुद्गादीनि वपन्ति 'कासगत्ति' कर्षकाः कृषीवला:, तथैव स्थलवदेव निम्नेषु च नीचभूभागेषु l 'आससाएत्ति' आसंशया यदि भूयसी वृष्टिस्तदा स्थलेषु फलप्राप्तिरथ स्तोका तदा निम्नेषु इत्येवंरूपया वाञ्छया एतया कर्षकाशंसाकल्पया Mal ॥ श्रद्धया 'दलाहित्ति' ददध्वं मह्यं, अयं भावः - यद्यपि यूयं निम्नक्षेत्रतुल्यमात्मानं मन्यध्वे, माञ्च स्थलतुल्यं, तथापि मह्यमपि दातुमुचितं, न चैवं l Me दत्तेपि न फलावाप्तिरिति ध्येयमित्याह - 'आराहए पुण्णमिणं खुत्ति' खुशब्दस्य एवकारार्थस्य भिन्नक्रमत्वादाराधयेदेव साधयेदेव, Hel IMIM नात्रान्यथाभावः, पुण्यं शुभमिदं दृश्यमानं क्षेत्रं दानस्थानं, पुण्यसस्यप्ररोहहेतुतया आत्मानमेव एवं स्माहेति सूत्रार्थः ।। १२ ।। इति यक्षेणोक्ते । ते स्माहुः - खेत्ताणि अम्हं विइआणि लोए, जहिं पकिण्णा विरुहंति पुण्णा । जे माहणा जाइविज्जोववेआ, ताई तु खित्ताई सुपेसलाई ।।१३।। || व्याख्या - क्षेत्राणि अस्माकं विदितानि ज्ञातानि, सन्तीति शेषः, लोके जगति 'जहिति' वचनव्यत्ययाद्येषु क्षेत्रेषु प्रकीर्णानि दत्तानि, 6 अशनादीनीति शेषः, विरोहन्ति जन्मान्तरे प्रादुर्भवन्ति पूर्णानि समस्तानि, न चाहमपि तन्मध्यवत्यैवेति त्वया ध्येयं, यतो ये ब्राह्मणाः, in ५४८ lol Ifoll ||ell lial lfell lish I IST llell Jan Education interfational For Personal & Private Use Only Page #591 -------------------------------------------------------------------------- ________________ llell all उत्तराध्ययन सूत्रम् ५४९ lish all liall llell lell Mell llell ॥ जातिश्च ब्राह्मणजातिरूपा, विद्या च चतुर्दशविद्यास्थानात्मिका, ताभ्यां 'उववेअत्ति' उपपेता: अन्विताः जातिविद्योपपेताः, 'ताई तुत्ति' तान्येव ॥ हरिकेशीयनाम ॥6॥ क्षेत्राणि सुपेशलानि शोभनानि, न तु भवादृशानि शूद्रजातीनि विद्याविकलानि । यदुक्तं - "सममश्रोत्रिये दानं, द्विगुणं ब्राह्मणब्रुवे । द्वादश॥ सहस्रगुणमाचार्य, अनन्तं वेदपारगे ।।१।।" इति सूत्रार्थः ।। १३ ।। यक्षः स्माह - Mall मध्ययनम् कोहो अ माणो अ वहो अ जेसिं, मोसं अदत्तं च परिग्गहो अ। ते माहणा जातिविज्जाविहीणा, ताई तु खित्ताइं सुपावगाइं ।। १४ ।। व्याख्या - क्रोधश्च, मानश्च, च शब्दान्मायालोभौ च, वधश्च येषामिति प्रक्रमाद्भवतां ब्राह्मणानां 'मोसंति' मृषा अलीकभाषणं, अदत्तं । 6 अदत्तादानं, चशब्दान्मैथुनं च, परिग्रहश्च गोभूम्यादि स्वीकारोस्तीति सर्वत्र गम्यते, ते इति क्रोधाद्युपेता यूयं जातिविद्याविहीनाः । कथमिति Mel is चेदुच्यते-क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यवस्था । यदुक्तं - "एकवर्णमिदं सर्वं, पूर्णमासीद्युधिष्ठिर ! । क्रियाकर्मविभागेन, चातुर्वयं Is व्यवस्थितम् ।। १।। ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन शिल्पिकः । अन्यथा नाममात्रं स्या-दिन्द्रगोपककीटवत् ।।" न चेदृशी क्रिया ॥ ॥ ब्रह्मचर्यात्मिका कोपाद्युपेतेषु युष्मासु तत्वतः सम्भवत्यतो न तावजातिसम्भवः, तथा विद्यापि सम्यग्ज्ञानात्मिका न सम्भवत्येव भवत्सु, अज्ञानज्ञापकेषु बालक्रीडाप्रायेष्वग्निहोत्रादिषु प्रवृत्तिदर्शनात्, किञ्च सम्यग्ज्ञानस्य फलं विरतिरेव, ज्ञानस्य फलं विरतिरिति वचनात्, न च । in युष्मासु विरतिसम्भवोस्ति, तदभावे च ज्ञानं सदप्यसदेवेति स्थितं । 'ताई तुत्ति' तुरवधारणे भिन्नक्रमश्च ततस्तानि भवद्विदितानि द्विजरूपाणि ॥ ५४९ llell lisa liall llall Gll llol in Education International For Personal & Private Use Only Page #592 -------------------------------------------------------------------------- ________________ ॥७॥ ॥७॥ ifal IIsll सूत्रम् ५५० WOM Web WW क्षेत्राणि सुपापकान्येव, न तु सुपेशलानि, कोपादिपापस्थानकलितत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः ।।१४ ।। अथ कदाचित्ते ब्रूयुर्वेदविद्याविदो का हरिकेशीयनाम in वयं ब्राह्मणजातयश्च तत्कथं जातिविद्याविहीना इत्यब्रवीरित्याह - lol द्वादश Mall ||७|| loll मध्ययनम् तुब्भेत्थ भो भारधरा गिराणं, अटुं न याणाह अहिज्ज वेए । उञ्चावयाई मुणिणो चरंति, ताई तु खित्ताई सुपेसलाई ।।१५।। Isil व्याख्या - यूयं 'इत्थत्ति' अत्र लोके भो इत्यामन्त्रणे, भारधरा भारवहा गिरां वाचां प्रक्रमाद्वेदसम्बन्धिनीनां भारश्चेह तासां भूयस्त्वमेव, ISI ||७|| ॥ कुतो भारधराः ? इति चेदुच्यते-यत: अर्थमभिधेयं न जानीथ, 'अहिज्जत्ति' अपेर्गम्यत्वादधीत्यापि वेदान्, अथ चेदर्थं जानीथ तदा “न MS हिंस्यात्सर्वभूतानि" इत्यादिवेदवाचामर्थं विदन्तोपि किमर्थं पशुहिंसात्मकान् यागान् कुरुथ ? तत्करणे तु तत्त्वतो वेदविद्याविदोपि भवन्तो न l स्युः, तत्कथं जातिविद्यासम्पन्नत्वेन क्षेत्रभूताः स्युः ? कानि तर्हि क्षेत्राणि ? इत्याह - 'उञ्चावयाइंति' उच्चान्युत्तमानि अवचान्यधमानि । 16 उच्चावचानि, गृहाणीति शेषः, मुनयश्चरन्ति भिक्षार्थं पर्यटन्ति, न तु युष्मद्वत्पचनाद्यारम्भप्रवृत्ताः ! त एव तत्त्वतो वेदार्थं विदन्ति, तत्रापि in I भिक्षावृत्तेरेव समर्थितत्त्वात्, तथा च वेदान्तानुवादिनः – “चरेन्माधुकरी वृत्ति-मपि म्लेच्छकुलादपि । एकान्नं नैव भुञ्जीत, बृहस्पतिसमादपि I ||१॥" ततस्तान्येव मुनिलक्षणानि क्षेत्राणि सुपेशलानीति सूत्रार्थः ।।१५।। इत्थमध्यापकं यक्षेणाधिक्षिप्तं वीक्ष्य तच्छात्राः स्माहुः - || II ||Gl WEN Wer No. llell llell foll ५५० Jell llel llel ell 16ll 18 Jain Education international For Personal & Private Use Only Bollyww.jainelibrary.org Page #593 -------------------------------------------------------------------------- ________________ IIGl lol llol Jel उत्तराध्ययन सूत्रम् lell ५५१ lol Jell lol lls अज्झावयाणं पडिकूलभासी, पभाससे किं नु सगासि अम्हं । का हरिकेशीयनाम lls अवि एअं विणस्सउ अन्नपाणं, न य णं दाहामु तुमं निअंठा ।।१६।। द्वादशllol 8. मध्ययनम् व्याख्या - अध्यापकानां उपाध्यायानां प्रतिकूलभाषी सन् त्वं प्रभाषसे प्रकर्षण ब्रूषे, किमिति क्षेपे, नुरित्यक्षमायां, ततश्च धिग् भवन्तं, न वयं ॥ क्षमामहे यदेवं भवान् ब्रूते सकाशे पार्श्वेऽस्माकं । अपिः सम्भावने, एतत्प्रत्यक्षं विनश्यतु कुथितादिभावं प्राप्नोतु अन्नपानं, न च नेवणं' वाक्यालङ्कारे I Is 'दाहामुत्ति' दास्यामस्तव निर्ग्रन्थ ! निष्किञ्चन ! गुरुप्रत्यनीको हि भवानिति भाव इति सूत्रार्थः ।।१६।। यक्ष: स्माह - समईहिं मझं सुसमाहिअस्स, गुत्तीहिं गुत्तस्स जिइंदिअस्स । जइ मे न दाहित्थ अहेसणिजं, किमज जण्णाण लहित्थ लाभं ।।१७।। ||6 ___ व्याख्या - समितिभिरीर्यासमित्यादिभिर्मह्यं सुसमाहिताय सुष्टुसमाधिमते, गुप्तिभिर्मनोगुप्त्यादिभिर्गुप्ताय, जितेन्द्रियाय, यदि मे मां, पूर्वोक्त । ॥ 'मज्झंति' पदस्य व्यवहितत्वात्पुनर्मे इति ग्रहणमदुष्टं, न दास्यथ, अथेत्युपन्यासे, एषणीयं एषणाविशुद्धमन्नादि तर्हि किं ? न किञ्चिदित्यर्थोऽद्य | ॥ यज्ञानां 'लहित्थत्ति' सूत्रत्वाल्लप्स्यध्वे प्राप्स्यथ ? लाभं पुण्यप्राप्तिरूपं । पात्रदानादेव हि विशिष्टपुण्यप्राप्तिरन्यत्र तु तादृशफलाभावाद्दीयमानस्य ll Is हानिरेव । यदुक्तं - "दधिमधुघृतान्यपात्रे, क्षिप्तानि यथाशु नाशमुपयान्ति । एवमपात्रे दत्तानि, केवलं नाशमुपयान्ति ।।१।।" इति सूत्रार्थः ।। || १७।। एवं तेनोक्ते यदध्यापकः स्माह तदाह - ५५१ foll 6 Isl JainEducational For Personal Private Use Only Joi wwew.jainelibrary.org Page #594 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५५२ के इत्थ खत्ता उवजोइआ वा, अज्झावया वा सहखंडिएहिं । एअं तु दंडेण फलेण हंता, कंठंमि घित्तूण खलेज्ज जो णं ।। १८ ।। व्याख्या - के 'इत्थत्ति' अत्रास्मिन् स्थाने क्षत्राः क्षत्रियजातयः, 'उवजोइ अत्ति' उपज्योतिषोऽग्निपार्श्ववर्त्तिनो महानसिकाः इत्यर्थः, अध्यापकाः पाठकाः, सर्वत्र वा विकल्पे, 'सहेति' युक्ताः खण्डिकैः छात्रः सन्तीति शेषः, ये किमित्याह-एतं मुनिं दण्डेन यष्ट्यादिना, फलेन बिल्वादिना, यद्वा दण्डेन कूर्पराभिघातेन, फलेन मुष्टिप्रहारेणेति वृद्धाः, 'हंतत्ति' हत्वा ताडयित्वा ततश्च कण्ठे गले गृहीत्वा 'खलेज्जत्ति' ||७|| स्खलयेयुर्निष्काशयेयुः, 'जोत्ति' वचनव्यत्ययात् ये 'णमिति' वाक्यालङ्कार इति सूत्रार्थः ।। १८ ।। तदा च तत्र यदभूत्तदाह - अज्झायाणं वयणं सुणित्ता, उद्धाइआ तत्थ बहू कुमारा । दंडेहिं वेत्तेहिं कसेहिं चेव, समागया तं इसिं तालयंति ।। १९ ।। व्याख्या – अध्यापकानां पाठकानां वचनं श्रुत्वा उद्धाविता वेगेन धावितास्तत्र बहवः कुमाराश्छात्रादयः, ते हि अहो ! क्रीडनकमागतमिति रभसतो दण्डैर्वशदण्डाद्यैवेंत्रैर्जलवंशरूपैः कशैश्चैव वज्रविकारैः समागता मिलितास्तं ऋषिं मुनिं ताडयन्तीति सूत्रार्थः ।। १९ । । तदा च - हरिकेशीयनाम ||७|| ॥७॥ द्वादशमध्ययनम् For Personal & Private Use Only के क ५५२ www.jninelibrary.org Page #595 -------------------------------------------------------------------------- ________________ Mel lol उत्तराध्ययन सूत्रम् ५५३ IIsll llel रण्णो तहिं कोसलिअस्स धूआ, भद्दत्ति नामेण अणिंदिअंगी । Mel हरिकेशीयनाम द्वादशतं पासिआ संजयं हम्ममाणं, कुद्धे कुमारे परिनिव्ववेइ ।।२०।। lusll मध्ययनम् व्याख्या - राज्ञो नृपतेस्तत्र यज्ञपाटे कोशलायां भव: कौशलिकस्तस्य 'धूअत्ति' सुता भद्रेति नाम्ना अनिन्दिताङ्गी मनोज्ञदेहा तं ॥ ॥ हरिकेशबलं 'पासिअत्ति' दृष्ट्वा संयतं तस्यामप्यवस्थायां हिंसादेनिवृत्तं, हन्यमानं क्रुद्धान् कुमारान् परिनिर्वापयति क्रोधाग्निविध्यापनेन शीतीकरोतीति सूत्रार्थः ।।२०।। सा च तानिर्वापयन्ती तस्य प्रभावमतिनि:स्पृहताञ्चाह - देवाभिओगेण निओइएणं, दिण्णासु रण्णा मणसा न झाया । Isll नरिंददेविंदभिवंदिएणं, जेणामि वंता इसिणा स एसो ।।२१।। Hell व्याख्या - देवस्याभियोगो बलात्कारो देवाभियोगस्तेन नियोजितेन व्यापारितेन 'दिण्णासुत्ति' दत्तास्मि अहं राज्ञा प्रक्रमात्कौशलिकेन तथापि ॥ 'मणसत्ति' अपेर्गम्यमानत्वान्मनसापि चित्तेनापि न ध्याता न कामिता येनेति सम्बध्यते, नरेन्द्रदेवेन्द्राभिवन्दितेन येनास्म्यहं वान्ता त्यक्ता ऋषिणा | ॥ साधुना स एष युष्माभिः कदर्थयितुमारब्धस्ततोऽनुचितमेतदिति सूत्रार्थः ।। २१ ।। इममेवा) समर्थयितुमाह - Man ५५३ ||Gll ला I Isl Mell ||sil lisil ||ell Jan Ecation in der For Personal & Private Use Only Page #596 -------------------------------------------------------------------------- ________________ wall fiel उत्तराध्ययन सूत्रम् ५५४ roll fall ||७|| lish Moll एसो हु सो उग्गतवो महप्पा, जिइंदिओ संजओ बंभयारी । | हरिकेशीयनाम || जो मे तया निच्छइ दिजमाणिं, पिउणा सयं कोसलिएण रण्णा ।। २२।। द्वादशMall Well Moll मध्ययनम् व्याख्या - 'एसो हु सोत्ति' एष एव स उग्रतपा अत एव महात्मा जितेन्द्रियः संयतो ब्रह्मचारी च, यो मेत्ति' मां तदा नेच्छति दीयमानां पित्रा Nell ॥ जनकेन स्वयं आत्मना न त्वन्यप्रेषणादिना कौशलिकेन राज्ञेति सूत्रार्थः ।। २२।। इत्थं निःस्पृहतामुक्त्वा पुनर्माहात्म्यमाह - Rel महाजसो एस महाणुभागो, घोरव्वओ घोरपरक्कमो अ । मा एअं हीलह अहीलणिजं, मा सव्वे तेएण भे निद्दहिज्जा ।।२३।। व्याख्या - महायशा एष मुनिर्महानुभागोऽतिशयाचिन्त्यशक्तिः, घोरव्रतो धृतदुर्धरमहाव्रतः, घोरपराक्रमश्च कषायादिवैरिजयम्प्रति | रौद्रसामर्थ्यः, यतश्चायमीदृशस्ततो मा एनं मुनिं हीलयत अहीलनीयं, किमिति ? यतो मा सर्वांस्तेजसा तपोमाहात्म्येन भवतो निर्धाक्षीत् ॥ भस्मसात्कार्षीत्, अयं हि रुष्टो भस्मसादेवकुर्यादिति भाव इति सूत्रार्थः ।। २३ ।। तदा च मा भूदस्या वचो विफलमिति यक्षो यचक्रे तदाह - एताई तीसे वयणाई सुचा, पत्तीइ भद्दाइ सुभासिआई। इसिस्स वेआवडिअट्ठयाए, जक्खा कुमारे विनिवारयति ।।२४।। व्याख्या - एतानि पूर्वोक्तानि वचनानि तस्याः श्रुत्वा पत्न्या भार्याया रुद्रदेवपुरोहितस्येति शेषः, भद्रायाः सुभाषितानि सूक्तानि वचनानीति "sl roll Isll Isll llel ५५४ llel lell ||all ||Gl in Education For Personal & Private Use Only Page #597 -------------------------------------------------------------------------- ________________ ॥७॥ Ioll ||sil Insil उत्तराध्ययन सूत्रम् ||७|| ||७|| 116ll ५५५ Wor ||Gll ||61 llll ||Gl ||७|| lol Isl lol lol योज्यते, ऋषेर्वेयावृत्त्यार्थं यक्षा यक्षपरिवारस्य बहुत्वाद्वहुवचनं, कुमारान् विनिवारयन्ति, उपद्रवान् कुर्वतो निराकुर्वन्तीति सूत्रार्थः ।। २४ ।। कथं ॥ हरिकेशीयनाम 6 निवारयन्तीत्याह - द्वादशlol iio मध्ययनम् ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जणं तालयंति । ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुजो ।। २५।। व्याख्या - ते यक्षा घोररूपा रौद्राकारधारिण: 'ठिअत्ति' स्थिता अन्तरिक्षे नभसि असुरा आसुरभावान्वितत्वात् तस्मिन् यज्ञपाटे तं उपद्रवकर I जनं ताडयन्ति, ततश्च तान् कुमारान् भिन्नदेहान् विदारिताङ्गान् यक्षप्रहारैरिति गम्यं, तथा रुधिरं वमतो दृष्ट्वा भद्रा इदं वक्ष्यमाणं 'आहुत्ति' । वचनव्यत्ययादाह ब्रूते, भूयः पुनरिति सूत्रार्थः ।। २५ ।। तद्यथा - गिरिं नहेहिं खणह, अयं दंतेहिं खायह । जायतेअं पाएहिं हणह, जे भिक्खुं अवमन्त्रह ।।२६।। व्याख्या – गिरि नखैः खनथ, इह सर्वत्रेवार्थो द्रष्टव्यस्ततः खनथेव खनथ, तथा अयो लोहं दन्तैः खादथ, जाततेजसं अग्निं पादैहन्यथ । ial ताडयथ, ये यूयं भिक्षु प्रक्रमादेनं अवमन्यध्वे अवधीरयथ, अनर्थफलत्वाद्भिक्ष्वपमानस्येति सूत्रार्थः ।। २६ ।। कथमिदमित्याह - ilsil ils ५५५ Nell ||ol Nei llel |ell fall llell Hell IG llell Iel llel llell llell hell rell Jain Education internal 1161 ||Gll Halfww.iainelibrary.org For Personal & Private Use Only Page #598 -------------------------------------------------------------------------- ________________ ISM उत्तराध्ययन सूत्रम् ५५६ Isll ||ell आसीविसो उग्गतवो महेसी, घोरब्बओघोरपरक्कमो अ । अगणिवपक्खंद पयंगसेणा, जे भिक्खुअंभत्तकाले वहेह ।।२७।। हरिकेशीयनाम व्याख्या - आशीविष आशीविषलब्धिमान् शापानुग्रहसमर्थः, कुत इत्याह-यतोसौ उग्रतपा महर्षि_रव्रतो घोरपराक्रमश्च, ततश्च ॥ द्वादश मध्ययनम् 6. 'अगणिवत्ति' अग्निं वह्नि वाशब्द इवार्थो भिन्नक्रमश्च, ततः प्रस्कन्दथेव आक्रामथेव, केव ? 'पयंगसेणत्ति' इवशब्दस्य गम्यत्वात् पतङ्गसेनेव । ॥ शलभश्रेणिरिव, यथा हि सा तमाक्रामन्ती सद्यो नाशमश्रुते यथा यूयमपीति भावः, ये यूयं भिक्षुकं भक्तकाले भोजनावसरे, तत्र हि दीनादीनामवश्यं देयमिति शिष्टाचारः, यूयं तु केवलं न दत्तेति न, किन्तु तत्रापि 'वहेहत्ति' विध्यथ ताडयथेति सूत्रार्थः ।। २७।। इत्थं ॥ ॥तन्माहात्म्यमावेद्य कृत्योपदेशमाह - सीसेण एअंसरणं उवेह, समागया सव्वजणेण तुब्भे । जइ इच्छह जीविअंवा धणं वा, लोअंपि एसो कुविओडहेज्जा ।।२८।। ॥ व्याख्या - शीर्षेण मूर्धा एतं मुनिं शरणं त्राणमुपेताभ्युपगच्छत, शिरोनमनपूर्वं त्वमेव नः शरणमिति प्रतिपद्यध्वमिति भावः । समागताः मिलिता: सर्वजनेन सह यूयं यदीच्छत जीवितं वा धनं वा, अस्मिन् हि कुपिते नापरं जीवितादिरक्षाक्षमं शरणमस्ति, कुत इत्याह-यतो लोकमपि का जगदप्येष कुपितो दहेदिति सूत्रार्थः ।। २८ ।। अथोपाध्यायस्तान् यादृशान् दृष्ट्वा यदकरोत्तदाह - ||all Ifoll ||Gl ५५६ || ||का || llen min Education International For Personal & Private Use Only Page #599 -------------------------------------------------------------------------- ________________ Isll Nell उत्तराध्ययन सूत्रम् ५५७ sil Isl ||6ll अवहेडिअ पिट्ठसउत्तमंगे, पसारिआबाहुअकम्मचिढे । निब्भेरिअच्छे रुहिरं वमंते, ऊटुंमुहे निग्गयजीहनेत्ते ।। २९।। | हरिकेशीयनाम द्वादशते पासिआ खंडिअ कट्ठभूए, विमणो विसण्णो अह माहणो सो । Moll मध्ययनम् इसिं पसादेति सभारिआओ, हीलं च निंदं च खमाह भंते ! ।।३०।। व्याख्या - अवहेठितानि अधोनमितानि 'पिट्ठत्ति' पृष्ठं यावत्सन्ति शोभनानि उत्तमाङ्गानि शिरांसि येषां ते अवहेठितपृष्ठसदुत्तमाङ्गाः, 6 मध्यमपदलोपी समासस्तान्, प्रसारिता बाहवो येषां ते तथा, कर्माण्यग्नौ समित्क्षेपादीनि तद्विषया चेष्टा कर्मचेष्टा, न विद्यते कर्मचेष्टा येषां ते तथा, ततः । ॐ कर्मधारये प्रसारितबाहूकर्मचेष्टास्तान्, 'निब्भेरियत्ति' प्रसारितान्यक्षीणि नयनानि येषां ते तथा तान्, रुधिरं वमतः, 'उड्डेमुहेत्ति' उर्ध्वमुखान् । ७ निर्गतजिह्वानेत्रान् ।।२९।। ते पासिआइति' तान् दृष्ट्वा खंडिअत्ति' खण्डिकान् छात्रान् काष्ठभूतान् अत्यन्तनिश्चेष्टतया काष्ठकल्पान्, विमना विचित्तो का विषण्ण: कथममी सज्जा भविष्यन्तीति विषादं प्राप्तः, अथेति दर्शनानन्तरं ब्राह्मणः स इति रुद्रदेवाख्य: ऋषि प्रसादयति सभार्याको भार्यायुक्तः कथमित्याह-हीलां चावज्ञां, निन्दां च दोषोद्भावनरूपां, क्षमध्वं भदन्तेति सूत्रार्थः ।।३०।।पुनः प्रसादनामेवाह - बालेहिं मूढेहिं अयाणएहिं, जं हीलीआ तस्स खमाह भंते ! । महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ।।३१।। व्याख्या - बालैः शिशुभिर्मूढैः कषायोदयाद्विचित्ततां गतैरत एवाहिताहितविवेकविकलैर्यत् हीलिताः 'तस्सत्ति' सूत्रत्वात्तत् क्षमध्वं भदन्त ! ५५७ llel Nell llell llell ||91 Ilal lloll foll llell ||Gll lain Education in For Personal & Private Use Only ||oll H Page #600 -------------------------------------------------------------------------- ________________ 161 उत्तराध्ययन सूत्रम् ५५८ द्वादशमध्ययनम् Isl ॥ न ह्यमी शिशवो मूढाः सतां कोपार्हाः, किन्त्वनुकम्पार्हा एव । यदुक्तं - "आत्मद्रुहममर्यादं, मूढमुज्झितसत्पथम् । सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ।।१।।" किञ्च महाप्रसादा ऋषयो भवन्ति, 'नहुत्ति' न पुनर्मुनयः कोपपरा भवन्तीति सूत्रार्थः ।।३१।। मुनिराह - पुब्विं च इण्डिं च अणागयं च, मणप्पओसो न मे अस्थि कोई । जक्खा हु वेआवडिअं करेन्ति, तम्हा हु एए निहया कुमारा ।।३२।। व्याख्या - पूर्वं च पुरा, इदानीञ्चाधुना, अनागते च भविष्यति काले, मनःप्रद्वेषो न मे अस्ति, उपलक्षणत्वादासीद्भविष्यति च, il कोपीत्यल्पोपि । तर्हि कथममी ईदृशा जाताः ? इत्याह - यक्षाः 'हुरिति' यस्माद्वैयावृत्त्यं कुर्वन्ति, तस्मात् हुरवधारणे, ततस्तस्मादेव हेतोरेते lil प्रत्यक्षा निहताः कुमाराः, न तु मम प्रद्वेषोऽत्र हेतुरिति सूत्रार्थः ।। ३२।। ततस्तद्गुणाकृष्टचित्ता उपाध्यायादय इदमाहुः - अत्थं च धम्मं च विआणमाणा, तुब्भे णवि कुप्पह भूइपण्णा । तुब्भं तु पाए सरणं उवेमो, समागया सव्वजणेण अम्हे ।।३३।। व्याख्या - अर्थं च शास्त्राणामभिधेयं, धर्म च यतिधर्म क्षान्त्यादिकं विजानन्तो विशेषेणावगच्छन्तो यूयं नापि नैव कुप्यथ, & 'भूइपण्णत्ति' भूतिर्मङ्गलं १ वृद्धिः २ रक्षा ३ वेति वृद्धाः, ततो भूतिर्मङ्गलं सर्वमङ्गलोत्तमत्वेन, वृद्धिर्वा वृद्धिविशिष्टत्वेन, रक्षा वा ५५८ in E ller For Personal Private Use Only Page #601 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५५९ ॥ सर्वप्राणिरक्षकत्वेन, प्रज्ञा बुद्धिर्येषां ते भूतिप्रज्ञाः, अत एव 'तुब्भं तुत्ति' युष्माकमेव पादौ शरणं उपेमः स्वीकुर्मः समागताः सर्वजनेन वयमिति ॥ हरिकेशीयनाम ॥ सूत्रार्थः ।।३३।। तथा - द्वादश मध्ययनम् अच्छेमु ते महाभाग !, न ते किंचि न अञ्चिमो । भुंजाहि सालिमं करं, नाणावंजणसंजु ।।३४।। व्याख्या - अर्चयामः पूजयामः 'ते' इति सुब्व्यत्ययात्त्वां हे महाभाग ! न नैव ते तव किञ्चिञ्चरणरेण्वादिकमपि नार्चयामः, तथा भुक्ष्व 6 इतो गृहीत्वा 'सालिमंति' शालिमयं शालिनिष्पन्नं कूरं ओदनं नानाव्यञ्जनैर्दध्यादिभिः संयुतमिति सूत्रार्थः ।।३४।। अन्यञ्च - |lall इमं च मे अत्थि पभूअमनं, तं भुंजसू अम्हमणुग्गहट्ठा । बाळंति पडिच्छइ भत्तपाणं, मासस्स उ पारणए महप्पा ! ।।३५।। व्याख्या - इदं च प्रत्यक्षत एव दृश्यमानं मे मम अस्ति प्रभूतं भूरि अनं मण्डकखण्डखाद्यादि भोजनं तद्धक्ष्व अस्माकमनुग्रहार्थं, एवं - तेनोक्ते मुनिराह-बाढमेवं कुर्म इतीत्येवं ब्रुवाण इति शेषः, प्रतिच्छति द्रव्यादिभिः शुद्धमिति गृह्णाति भक्तपानं 'मासस्स उत्ति' मासस्यैव मासक्षपणस्यैवान्ते इति गम्यं, पार्यते पर्यन्तः क्रियते नियमस्यानेनेति पारणं, तदेव पारणकं, भोजनमित्यर्थः, तस्मिन्महात्मेति सूत्रार्थः ।।३५।। MT तदा च तत्र यदभूत्तदाह - ५५९ llell ||Gll isil JainEducation For Personal Use Only Page #602 -------------------------------------------------------------------------- ________________ ||७|| उत्तराध्ययन सूत्रम् lllll ५६० ller * ||Gl तहिअं गंधोदयपुष्फवासं, दिव्वा तहिं वसुहारा य वुट्ठा । 6 हरिकेशीयनाम पहयाओ दुंदुहीओ सुरेहिं, आगासे अहो दाणं च घुटुं ।।३६।। द्वादश मध्ययनम् व्याख्या - 'तहिअंति' तत्र यज्ञपाटे गन्धोदकं च पुष्पाणि च गन्धोदकपुष्पाणि तेषां वर्ष वर्षणं गन्धोदकपुष्पवर्ष सुरैरिति सम्बन्धात्कृतमिति गम्यते, नपुंसकलिङ्गनिर्देशश्चेह वर्षशब्दस्य पुंनपुंसकलिङ्गत्वात् । दिव्या श्रेष्ठा'तहिति' तत्र वसु द्रव्यं तस्य धारा सततनिपातजनितासन्ततिर्वसुधारा, सा च वृष्टा पातिता सुरैरिति इहापि योज्यते । तथा प्रहता दुन्दुभयो देवानका: सुरैः । तथा तैरेवाकाशे अहो ! इत्याश्चर्ये कोन्य: किलैवं दानं दातुं शक्तः ? Mel Is इत्यहोदानं च घुष्टं संशब्दितमिति सूत्रार्थः ।।३६ ।। तच प्रेक्ष्य विस्मिता विप्रा अप्येवमाहुः - सक्खं खु दीसइ तवोविसेसो, न दीसई जाइविसेसु कोई । . सोवागपुत्तं हरिएससाहुं, जस्सेरिसा इड्डि महाणुभागा ।। ३७।।। व्याख्या - 'सक्खं खुत्ति' खुशब्दोऽवधारणे, ततः साक्षादेव दृश्यते तपसो विशेषो माहात्म्यं तपोविशेषः, न नैव दृश्यते जातिविशेषो । का जातिमाहात्म्यरूपः कोपि स्वल्पोपि । कुतः ? इत्याह-यत: श्वपाकपुत्रं हरिकेशसाधुं पश्यतेति शेषः, यस्येदृशी दृश्यमानरूपा l कि ऋद्धिदेवसान्निध्यलक्षणा सम्पन्महानुभागा सातिशयमाहात्म्या ! जातिविशेषे हि सति द्विजातीनामस्माकमेव देवा: सानिध्यं विदध्युरिति ॥ सूत्रार्थः ।। ३७।। अथ स एव मुनिस्तानुपशान्तमिथ्यात्वानिव पश्यनिदमाह - ५६० ||sl islil Isl IIST ill lall al lel Ill lll Ilall hww.jainelibrary.org Jan Education For Personal & Private Use Only Page #603 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५६१ ||७|| किं माहणा जोईसमारभंता, उदएण सोहिं बहिआ विमग्गह । जं मग्गहा बाहिरिअं विसोहिं, न तं सुदिट्टं कुसला वयंति ।। ३८ ।। व्याख्या - किमिति क्षेपे, ततो न युक्तमिदं हे माहनाः ब्राह्मणाः ! ज्योतिरग्निस्तं समारभमाणाः प्रस्तावाद्यागं कुर्वन्त इत्यर्थः, उदकेन जलेन शोधिं विशुद्धिं 'बहिअत्ति' बाह्यां विमार्गयथान्वेषयथ । किमेवमुपदिश्यते ? इत्याह- यद्यूयं मार्गयथ बाह्यां स्नानादिबाह्यहेतुजां विशुद्धिं निर्मलतां न तत् सुदृष्टं सुष्ठु प्रेक्षितं कुशलास्तत्त्वविदो वदन्तीति सूत्रार्थः ।। ३८ । । एतदेव स्पष्टयति व्याख्या - कुशं च दर्भ, यूपं यज्ञस्तम्भं, तृणं च वीरणादि-काष्ठं च इन्धनादि, तृणकाष्ठं । अग्निं वह्नि, सर्वत्र प्रतिगृह्णन्त इति शेषः । सायं ॥ सन्ध्यायां, शब्दो भिन्नक्रमस्ततः 'पायंति' प्रातश्च प्रभाते उदकं जलं स्पृशन्त आचमनादिषु परामृशन्तः 'पाणाइंति' प्राणिनो द्वीन्द्रियादीनुदकादी ॥ भूतान् तरून् पृथिव्याद्युपलक्षणञ्चैतत् विहेठमानाः विविधं बाधमानाः भूयोपि पुनरपि न केवलं पुरा किन्तु शुद्धिकालेपि जलानलादिजीवोपमर्दनेन मन्दा जडाः सन्तः प्रकुरुथ प्रकर्षेण उपचिनुथ पापमशुभकर्म । अयं भावः कुशला हि कर्ममलविगमात्मिकां तात्त्विकीमेव शुद्धिं मन्यन्ते, भवदभिमते यागस्नाने च यूपादिपरिग्रहजलस्पर्शादिभिर्जन्तूपमर्दहेतुतया प्रत्युत कर्मलोपचयनिबन्धने एव, तत्कथं तद्धेतुकशुद्धिमार्गणं सुदृष्टं विदो कसं च जूवं तणकट्ठमग्गिं, सायं च पायं उदयं फुसंता । पाणाई भूआई विहेडयंता, भुज्जोवि मंदा पकरेह पावं ।। ३९ ।। For Personal & Private Use Only ||७|| हरिकेशीयनाम ॥७॥ lol द्वादशमध्ययनम् ५६१ www.jninelibrary.org Page #604 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५६२ Jell Jell llsil llll Mol वदेयुः ? आह च वाचकमुख्यः - "शौचमाध्यात्मिकं त्यक्त्वा, भावशुद्ध्यात्मकं शुभम् । जलादिशौचं यत्रेदं, मूढविस्मापनं हि तत् ।।१।।" इति is हरिकेशीयनाम & सूत्रार्थः ।।३९ ।। इत्थं तद्वाचा जातसन्देहास्ते यागमाश्रित्यैवमप्राक्षुः द्वादशकहं चरे भिक्खु वयं जयामो, पावाई कम्माई पणोल्लयामो । मध्ययनम् अक्खाहि णो संजय जक्खपूइआ, कहं सुइट्ठ कुसला वयंति ।। ४०।। व्याख्या - कथं केन प्रकारेण 'चरेत्ति' सूत्रत्वाञ्चरामो यागार्थं प्रवद्महे वयं, हे भिक्षो ! तथा यजामो यागं कुर्मः ? कथमिति योगः, पापान्यशुभानि कर्माणि 'पणुल्लयामोत्ति' प्रणुदामः प्रेरयामो येनेति गम्यते, आख्याहि कथय नोऽस्माकं संयत यक्षपूजित ! । यो ह्यस्मद्विदितः ॥ Moll कर्मप्रणोदनोपायो यागः स तु युष्माभिर्दूषित इति भवन्त एवापरं यागमुपदिशन्त्विति भावः । ततः कथं स्विष्टं शोभनयजनं कुशला वदन्तीति । M सूत्रार्थः ।। ४०।। मुनिराह - छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा ।। परिग्गहं इथिओ माण मायं, एअं परिणाय चरंति दंता ।। ४१।। व्याख्या - षड्जीवकायान् पृथिव्यादीन् असमारभमाणा अनुपमर्दयन्तः, 'मोसंति' मृषां अलीक, अदत्तं च अदत्तादानमसेवमाना:, 'परिग्गहं' 6 मूर्छा, स्त्रियोमानं माया तत्सहचरात्कोपलोभौ च एतदनन्तरोक्तं परिज्ञाय ज्ञपरिज्ञया दुष्कर्मनिबन्धनमिति ज्ञात्वा प्रत्याख्यानपरिज्ञयाच प्रत्याख्याय ५६२ . . . . . . . . - - lish ||Gl Je lloll llel lol lio el llel 161 ॥ Ier ||sil Isil JoinEducation indemy For Personal Private Use Only Page #605 -------------------------------------------------------------------------- ________________ ler lol sill उत्तराध्ययन-8 चरन्ति यागेप्रवर्तन्तेदान्ताः । यतश्चदान्ता एवंचरन्ति ततो भवद्भिरप्येवं चरितव्यमिति सूत्रार्थः ।। ४१।। अनेन कथंचरामोयागायेति प्रश्नस्योत्तरमुक्तं, कि हरिकेशीयनाम सूत्रम् 1 अथ कथंयजाम इति द्वितीयप्रश्नस्योत्तरमाह द्वादश५६३ Isl सुसंवडा पंचहिं संवरेहिं, इह जीविअं अणवकंखमाणा । Is मध्ययनम् वोसट्टकाया सुइचत्तदेहा, महाजयं जयइ जण्णसिटुं ।। ४२।। व्याख्या - सुसंवृताः स्थगिताश्रवद्वाराः पञ्चभिः संवरैः प्राणातिपातविरमणादिव्रतैः, इहेत्यस्मिन्मनुष्यजन्मनि, उपलक्षणत्वात्परलोके च ॥ जीवितं प्रस्तावादसंयमजीवितमनवकाङ्क्षन्तोऽनिच्छन्तः, अत एव व्युत्सृष्टकायाः परीषहोपसर्गसहिष्णुतया त्यक्तकायाः, शुचयोऽकलुषव्रतास्ते च का ते त्यक्तदेहाश्चात्यन्तनिष्प्रतिकर्मतया शुचित्यक्तदेहाः, महान् जयः कर्मारिपराजयरूपो यत्र स महाजयस्तं 'जयइत्ति' वचनव्यत्ययाद्यजन्ति यतय इति il गम्यं । ततो भवन्तोप्येवं यजन्तां 'जण्णसिटुंति' प्राकृतत्वात् श्रेष्ठयज्ञं श्रेष्ठशब्देन च एतद्यजनं स्विष्टं कुशला वदन्ति, एष एव च कर्मप्रणोदनोपाय Mon इति सूचितमिति सूत्रार्थः ।। ४२।। अथ यद्ययं यज्ञः श्रेष्ठस्तदामुं यजमानस्य कान्युपकरणानि ? को वा यजनविधिः ? इति ते प्रश्नयामासुः - के ते जोई किं व ते जोइठाणं, का ते सुआ किं व ते कारिसंगं । एहा य ते कयरा संति भिक्खू, कयरेण होमेण हुणासि जोई ।। ४३।। व्याख्या – 'के इति' किं ते तव ज्योतिरग्निः ? किं वा ते तव ज्योतिःस्थानं ? यत्राग्निनिधीयते, कास्ते स्रुचो घृतादिक्षेपिका दर्व्यः ? किं वा ते करीष एवाङ्गं अनलोद्दीपनहेतुः करीषाङ्गं ? येनाग्निः सन्धुक्ष्यते, एधाश्च समिधो याभिरग्निः प्रज्वाल्यते ते तव कतरा: का: ? ५६३ IST II JainEducation inlal. || Isl For Personal Private Use Only Page #606 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५६४ द्वादश सम्भवः । इति 16 Gl for 'संतित्ति' चस्य गम्यत्वाच्छान्तिश्च दुरितोपशमहेतुरध्ययनपद्धति: ? कतरेति प्रक्रमः, हे भिक्षो ! कतरेण होमेन हवनविधिना जुहोषि ? हरिकेशीयनाम is आहुतिभिस्तर्पयसि ? ज्योतिरग्निं । षड्जीवकायारम्भनिषेधे ह्यस्मदिष्टो होमस्तदुपकरणानि च पूर्वं निषिद्धानि तत्कथं तव यज्ञसम्भवः ? इति सूत्रार्थः ।। ४३।। मुनिराह - 16 मध्ययनम् तवो जोई जीवो जोइठाणं, जोगा सुआ सरीरं कारिसंगं । कम्मे एहा संजमजोगसंती, होमं हुणामि इसिणं पसत्थं ।। ४४।। व्याख्या - तपो बाह्याभ्यन्तरभेदभिन्नं ज्योतिरग्निस्तस्यैव कर्मलक्षणभावेन्धनदाहकत्वात्, जीवो ज्योतिःस्थानं तपोज्योतिषस्तदाश्रितत्वात्, योगा मनोवाक्कायाः स्रुचस्तैर्हि शुभव्यापारा; स्नेहस्थानीयास्तपोज्वलनप्रज्वलनहेतवस्तत्र संस्थाप्यन्त इति, शरीरं ISI करीषाङ्गं तेनैव हि तपोज्योतिरुद्दीप्यते तद्भावभावित्वात्तपसः, कर्म एधास्तस्यैव तपसा भस्मीभवनात्, संयमयोगा: संयमव्यापाराः शान्तिः, डा सर्वजीवोपद्रवापहारित्वात्तेषां, तथा 'होमंति' होमेन जुहोमि तपोज्योतिरिति शेषः, ऋषीणां मुनीनां सम्बन्धिना 'पसत्थंति' प्रशस्तेन का का जीवघातरहिततया विवेकिभिः श्लाघितेन सम्यक् चारित्ररूपेणेति भावः । अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थः । ला ।। ४४ ।। इत्थं यज्ञस्वरूपं ज्ञात्वा स्नानस्वरूपं पृच्छन्तस्ते इदं स्माहुः - llen Isl ler Mal Isl llel Nel 16 ५६४ llsil Isl lel For Personal P U Only Page #607 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५६५ llol fol lol के ते हरए के अ ते संतितित्थे, कहिंसि हाओ व रयं जहासि । Is हरिकेशीयनाम ___ अक्खाहि णो संजयजक्खपूइआ, इच्छामु नाउं भवओ सगासे ।। ४५।। द्वादशव्याख्या - कस्ते तव हृदोनदः ? के अतेत्ति' किंचते शान्त्यै पापोपशमार्थं तीर्थं ? कहिंसि हाओ वत्ति' वाशब्दस्य भित्रक्रमत्वात्कस्मिन्वास्नातः मध्ययनम् ll शुचीभूतो रज इव रजः कर्म जहासि त्यजसि ? गम्भीराशयो हि त्वं, तत्किमस्माकमिव तवापिहृदतीर्थमेव शुद्धिस्थानमन्यद्वेति न विद्य इति भावः । आचक्ष्व |वद नोऽस्माकं संयतयक्षपूजित ! इच्छामो ज्ञातुं भवतः सकाशे समीपेइति सूत्रार्थः ।।४५ ।। मुनिराह धम्मे हरए बंभे संतितित्थे, अणाइले अत्तपसन्नलेसे । जहिंसि बहाओ विमलो विसुद्धो, सुसीतिभूओ पजहामि दोसं ।। ४६।। व्याख्या - धर्मः अहिंसादिरूपो हृदस्तस्यैव कर्मरजोपहारित्वात्, ब्रह्मेति ब्रह्मचर्य शान्तितीर्थ, तदासेवने हि सकलमलमूलं MS रागद्वेषावुन्मूलितावेब, तदुन्मूलने च न पुनर्मलसम्भव इति, सत्याधुपलक्षणं चैतत्तथा चाह - "ब्रह्मचर्येण सत्येन, तपसा संयमेन च । MS मातङ्गर्षिर्गतः शुद्धिं, न शुद्धिस्तीर्थयात्रया ॥१॥" किं च भवदिष्टतीर्थानि प्राणिपीडाहेतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां ॥ M शुद्धिहेतुता ? यदुक्तं - "कुर्याद्वर्षसहस्रं तु, अहन्यहनि मजनम् । सागरेणापि कृच्छ्रेण, वधको नैव शुद्धयति ।।१।।" ह्रदशान्तितीर्थे एव MS विशिनष्टि, अनाबिले मिथ्यात्वगुप्तिविराधनादिभिरकलुषे, अत एवात्मनो जीवस्य प्रसन्ना मनागप्यकलुषा लेश्या पीताद्यन्यतरा Is यस्मिंस्तदात्मप्रसन्नलेश्यं तस्मिन् धर्महदे ब्रह्माख्यशान्तितीर्थे च 'जहिंसित्ति' यस्मिन् स्नात इव स्नातो विमलो भावमलरहितः, अत एव विशुद्धो l ||l isil Jel in E ston For Personal Private Use Only Page #608 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५६६ Jell द्वादशमध्ययनम् Isll Iol llol o Mail 6 गतकलङ्कः, सुशीतीभूतो रागाद्युत्तप्तिमुक्तः प्रजहामि प्रकर्षेण त्यजामि दूषयति आत्मानं विकृतिं नयतीति दोषः कर्म । तदेवं ममापि हृदतीर्थे एव HS शुद्धिस्थानं, परमीदृशे एवेति सूत्रार्थः ।। ४६ ।। निगमयितुमाह - || एअं सिणाणं कुसलेहिं दिटुं, महासिणाणं इसिणं पसत्थं । जहिंसि णाया विमला विसुद्धा, महारिसी उत्तमठाणं पत्तत्ति बेमि ।। ४७।। व्याख्या - एतदनन्तरोक्तं स्नानं कुशलैदृष्टं, इदमेव च महास्नानं, न तु युष्मत्प्रतीतमस्यैव सकलमलापहारित्वात्, अत एव ऋषीणां प्रशस्तं ॥ प्रशंसास्पदं न तु जलस्नानवत् सदोषतया निन्द्यं, अस्यैव फलमाह - 'जहिंसित्ति' सुपव्यत्ययात् येन स्नाता विमला विशुद्धा इति प्राग्वत्, महर्षय on उत्तमस्थानं मुक्तिरूपं प्राप्ता गता इति ब्रवीमीति प्राग्वदिति सूत्रार्थः ।। ४७ ।। एवं द्विजेषु मुनिमुपसम्पन्नेषु यक्षेण प्रगुणीकृताच्छात्राः Mol ततस्तत्कालोचितधर्मदेशनया विप्रान् प्रतिबोध्य साधुः स्वस्थानमाययौ ययौ च क्रमान्मुक्तिम् ।। का इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां ॥ & श्रीउत्तराध्ययनसूत्रवृत्तौ द्वादशमध्ययनं सम्पूर्णम् ।।१२।। ।। इति द्वादशमध्ययनं सम्पूर्णम् ।। Ifoll Worl Iol Tel ५६६ lisil lisil lisil lell For Personal Use Only Page #609 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५६७ STDODOOT ।। अथ चित्रसम्भूतियनाम त्रयोदशमध्ययनम् ।। ।। अर्हम् ।। व्याख्यातं द्वादशमध्ययनं, अथ त्रयोदशमारभ्यते । अस्य चायमभिसम्बन्ध:, इहानन्तराध्ययने तपसि यत्नो विधेय इत्युक्तं, तपः कुर्वता च निदानं त्याज्यमिति निदानदोषं चित्रसम्भूतोदाहरणेन दर्शयितुं चित्रसम्भूतीयाख्यमिदमुच्यते इत्यनेन सम्बन्धेनायातस्यास्येदमादौ ॥७॥ सूत्रत्रयम् - जाई पराजिओ खलु, कासि निआणं तु हत्थिणपुरंमि । चुलणीइ बंभदत्तो, उववन्नो पउमगुम्माओ ।।१।। व्याख्या – जात्या प्रक्रमाचाण्डालाख्यजात्या पराजितः पूर्वभवे पराभूतो जातिपराजितः, खलुर्वाक्यालङ्कारे 'कासित्ति' अकार्षीन्निदानं ॥ चक्रवर्त्तिपदप्राप्तिर्मे भूयादित्येवं रूपं तुः पूर्ती, हस्तिनापुरे नगरे । तदनु च चुलन्यां ब्रह्मदत्त उपपत्र उत्पन्न: पद्मगुल्मान्नलिनीगुल्मविमानाच्युत्वेति शेषः । चुलन्यां ब्रह्मदत्त उत्पन्न इत्युक्तं, स च क्केत्याह - भूचित्त, पुण जाओ पुरिमतालंमि । सिट्ठिकुलंमि विसाले, धम्मं सोऊण पव्वईओ ।।२।। व्याख्या - काम्पील्ये काम्पील्यनाम्नि नगरे सम्भूतः प्राग्भवे सम्भूताभिधः, चित्रस्य का वार्तेत्याह-चित्रः पुनर्जातः पुरिमताले पुरिमतालपुरे ॥6॥ श्रेष्ठिकुले विशाले पुत्रपौत्रादिभिविंस्तीर्णे, प्राप्तयौवनश्च तथाविधाचार्यसमीपे धर्मं श्रुत्वा प्रव्रजितः । । २ । । ततः किमित्याह - Jain Education Intional For Personal & Private Use Only SETZEDOAS SSSSSSSS चित्रसम्भूतीय नाम त्रयोदशमध्ययनम् ५६७ Page #610 -------------------------------------------------------------------------- ________________ 11 llell llll Isil उत्तराध्ययन Wel pell ५६ ||sill licil Poll llel llell llll llell ||sil lell कंपिल्लंमि अ णयरे, समागया दोवि चित्तसंभूआ । सुहदुक्खफलविवागं, कहंति ते इक्कमिक्कस्स ।।३।। isi चित्रसम्भूतीयव्याख्या - काम्पील्ये च नगरे समागतो मिलितो द्वावपि चित्रसम्भूतौ पूर्वभवनाम्ना सुखदुःखफलविपाकं सुकृतदुष्कृतकर्मानुभवरूपं ॥ नाम त्रयोदशकथयतस्तो 'एक्कमेक्कस्सत्ति' एकैकस्य अन्योन्यं, सर्वत्र वर्तमाननिर्देशस्तत्कालापेक्षयेति सूत्रत्रयाक्षरार्थो भावार्थस्तु कथानकादवसेयस्तत्र चायं ॥ मध्ययनम् सम्प्रदायः । तथाहि - अस्ति पुरं साकेतं, सङ्केतनिकेतनं शुभश्रीणाम् । तत्र मुनिचन्द्रोऽभू-भूपश्चन्द्रावतंससुतः ।।१।। स च सागरचन्द्रगुरोः, पार्श्वे प्रव्रज्य भवविरक्तमनाः । देशान्तरे विहां, गुरुणा सममन्यदाचालीत् ।।२।। भिक्षार्थमथ क्वापि, ग्रामे गतवति महामुनी तस्मिन् । सार्थेन समं चेलु-र्गुरवः स तु सार्थवियुतोऽभूत् ।।३।। तमटन्तमटव्यन्तः, क्षुत्तृष्णाबाधितं तृतीयदिने । प्रतिचेरुर्बन्धव इव, चत्वारो वल्लवाश्चतुराः ।। ४ ।। प्रत्युपकर्तुमिवोचे, तेभ्यो वाचंयमोपि जिनधर्मम् । तं श्रुत्वा सम्बुद्धाः, प्रवव्रजुस्तेपि भवभीताः ।।५।। तेषु च धर्मजुगुप्सा-मुभी व्यधत्तां व्रतप्रभावाञ्च । दिवि देवत्वं प्राप्तौ, ततश्श्युतौ चायुषि क्षीणे ।।६।। दशपुरनगरे शाण्डिल्य-विप्रदास्याः सुतौ युगलजातौ । जातौ तौ जयवत्याः, प्राकृतनिन्दाविपाकवशात् ।। ७।। 16 तो सम्प्राप्तौ तारुण्य-मन्यदा क्षेत्ररक्षणाय गतौ । सुषुपतुरधो वटतरो-निरगात्तत्कोटराञ्च फणी ।।८।। Isll lilsil Isll lel llell Nell lisil IIsl llll llll le llell 16ll llel Illl llcall in Education International For Personal & Private Use Only Page #611 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५६९ isi चित्रसम्भूतीय नाम त्रयोदशमध्ययनम् || ||७|| तेन च दष्टे दुष्टे-नैकस्मिंस्तं गवेषयन् भुजगम् । अपरोप्यदंशि तेनैव, भोगिना पूर्वरिपुणेव ।।९।। तो चाप्राप्तचिकित्सो, विपद्य कालिञ्जराचलोपान्ते । हरिणीकुक्षिप्रभवी, सञ्जातौ युग्मजो हरिणौ ।।१०।। स्नेहात् सह विहरन्ती, मुक्तकशरेण मृगयुणा तौ च । व्यापादितौ वराको, क्षिप्ताशनिना घनेनेव ।।११।। अथ मृतगङ्गातटिनी-तटस्थहंसीसुतावभूतां तौ । बाल्यादपि भ्रमन्ती, सममेव दृढानुरागेण ।।१२।। जालेन तौ निबध्या-न्यदाऽवधीज्जालिको गलं भक्त्वा । विषवल्लेरिव दारुण-महो ! फलं धर्मनिन्दाया: ।।१३।। अथ तौ वाणारस्यां, प्रभूतवित्तस्य भूतदत्तस्य । तनयावुभावभूतां, श्वपचपतेश्चित्रसम्भूती ।।१४।। वाणारस्यां च तदा, बभूव शङ्खाभिधो धराधिपतिः । तस्य च दुर्मतिसचिवः, सचिवोऽभून्नमुचिरिति नाम्ना ।। १५ ।। अपराधे स च महति, प्रछत्रवधाय भूतदत्ताय । दत्तोऽन्यदा नृपतिना, तं चेत्यूचे श्वपचनाथः ।।१६।। त्वां जीवयामि यदि मे, पुत्रौ पाठयसि भूमिगेहस्थः । नमुचिरपि प्रतिपेदे, तदपि वचो जीवितव्यकृते ।।१७।। अध्यापयञ्च सततं, कला विचित्राः स चित्रसम्भूतौ । मातङ्गपतेः पत्नी-मनुरक्तामरमयञ्च कुधीः ।। १८ ।। तचावबुद्ध्य रुष्टे, श्वपचपतौ हन्तुमुद्यते नमुचिम् । त्वरितमनाशयतामुप-कारित्वाञ्चित्रसम्भूतौ ।।१९।। निर्गत्य ततो नमुचि-द्रुतं ययौ हस्तिनापुरे नगरे । तत्र च सनत्कुमार-श्चक्री तं धीसखं चक्रे ।।२०।। Ish IN lifall ||oll Mall lall 161 llel ||sil lll ५६९ JainEducation intele... For Personal & Private Use Only Page #612 -------------------------------------------------------------------------- ________________ Joi उत्तराध्ययन सूत्रम् ५७० ॥ चित्रसम्भूतीयllell नाम त्रयोदशमध्ययनम् || 16 |sil इतश्च रूपमनिन्द्यं, लावण्यमद्भुतं यौवनं च तो नव्यम् । प्राप्तौ श्वपचसुतौ स्मर-मधुसमयाविव युतौ बभतुः ।।२१।। वीणावेणुकलक्वण-सम्बन्धसुबन्धुरं च तौ गीतम् । गायन्तौ नृत्यन्तौ, जगतोपि मनो व्यपाहरताम् ।।२२।। अन्येद्युः पुरि तस्यां, मधूत्सवः प्रववृते महः प्रवरः । तत्राविगीतगीता, विनिर्ययुः पौरचञ्चर्यः ।। २३ ।। निरगान चञ्चरी तत्र, चित्रसम्भूतयोरपि प्रवरा । तत्र च जगतुर्गीतं, किन्नरमदहारि तो स्फीतम् ।। २४ ।। आकर्ण्य कर्णमधुरं, तद्गीतं विश्वकार्मणममन्त्रम् । त्यक्तान्यचश्मरीकाः, पौराः पौर्यश्च तत्र ययुः ।। २५ ।। सर्वस्मिन्नपि लोके, तद्गीतगुणेन मृगवदाकृष्टे । गातारोन्ये भूपं, व्यजिज्ञपनित्यमर्षवशात् ।। २६।। मातङ्गाभ्यां स्वामिन् !, गीतेनाकृष्य पौरलोकोयम् । सकलोपि कृतो मलिन-स्तत इत्यलपन्नृपः कोपात् ।। २७ ।। पुर्या प्रवेष्टुमनयो-नों देयं वेश्मनीव कुकुरयोः । तत आरभ्य वृकाविव, तो दूरमतिष्ठतां पुर्याः ।।२८।। तस्यां च पुरि प्रवरे, प्रवृत्तवति कौमुदीमहेऽनेयुः । उल्लङ्घ्य नृपतिवचनं, प्राविशतामजितकरणौ तौ ।। २९।। विहितावगुण्ठनौ तौ, छन्नमटन्तौ महं च पश्यन्तौ । क्रोष्टुरवैः क्रोष्टारा-विव गानोत्को प्रजागीतैः ।।३०।। अवगणितभूपभीती, अगायतामतिमनोहरं गीतम् । तञ्च निशम्य जनास्ती, परिवर्मक्षिका मधुवत् ।।३१।। (युग्मम्) कावेताविति लोकै-आतुं कृष्टावगुण्ठनावथ तो । उपलक्षितौ नृपाज्ञा-विलोपकत्वादृशं निहतौ ।।३२।। lloll all lifal liall lirail llell lioall Jiroll Jiosil Iell isil ISI Ish Isl Isl ||all || llroll ||sil ५७० foll JainEducation internet 111 Mall Www.jainelibrary.org For Personal & Private Use Only Page #613 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५७१ చల్ త नश्यन्तौ पश्यन्तौ, दीनं भयविह्वलौ स्खलत्पादौ । लोकैश्च हन्यमानौ, कथमपि तौ निर्गतौ पुर्याः ।। ३३ ।। गम्भीरोद्यानं च, प्राप्तौ ताविति मिथो व्यचिन्तयताम् । धिग् नौ कुलदोषहतान्, रूपकलाकौशलादिगुणान् ।। ३४ ।। धातव इव क्षयरुजा, दोषेणानेन दूषिता हि गुणाः । जाता विपत्तये नौ, पत्तय इव भेदिता द्विषता ।। ३५ ।। व्यसनैरिव नौ व्यसनं जज्ञे कुलदोषदूषितैर्हि गुणैः । स च सहचारी वपुष- स्तत्त्याज्यं रज इवेदमपि ।। ३६ ।। ध्यात्वेति मर्तुकामौ, यान्तौ प्रति दक्षिणामुभावपि तौ । दूरं गतौ महीधर - मपश्यतामेकमतितुङ्गम् ।। ३७।। तं चारोहन्तौ तौ, भृगुपातचिकीर्षया श्रमणमेकम् । ध्यानस्थममानगुणं, प्रेक्ष्य प्रोचैर्मुदमधत्ताम् ।। ३८ ।। छायातरुमिव पथिकौ, तं प्राप्यापगतसकलसन्तापौ । तावनमतां वमन्तौ प्राग् दुःखमिवाश्रुजलदम्भात् ।। ३९ ।। ध्यानं समाप्य मुनिना, कुत आयातौ युवामितकि पृष्टौ । प्राकाशयतां स्वाशय-मुक्त्वा निजवृत्तमखिलं तौ ।। ४० ।। तत इत्यूचे श्रमणो, विलीयते देह एव भृगुपातात् । न तु पातकं ततोऽसौ न युज्यते दक्षयोर्युवयोः ।। ४१ ।। दुःखानां बीजमघं, तपसैव क्षीयते न मरणेन । तदिहं हेयं देहं सफलीक्रियतां तपश्चरणैः ।। ४२ ।। ग्लानाविव वैद्यवच स्तत्साधुवचः प्रपद्य सद्यः । प्राव्रजतां तत्पार्श्वे क्रमादभूतां च गीतार्थौ ।। ४३ ।। षष्ठाष्टमादितपसा, क्रशयन्ती विग्रहं समं पापैः । मूर्ती तपः शमाविव, सममेव विजहतुर्भुवि तौ ।। ४४ ।। विहरन्ती तो जग्मतुरन्येद्युर्हस्तिनापुरे नगरे । बहिरुद्यानस्थौ तत्र, चेरतुर्दुश्वरं च तपः ।। ४५ ।। For Personal & Private Use Only తె లెదా రా చా చా ల్ ||७|| ॥ चित्रसम्भूतीय नाम ॥७॥ त्रयोदश मध्ययनम् TTTTT ५७१ Page #614 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५७२ DD SOS S SS థాల్ सम्भूतमुनिर्नगरे, मासक्षपणस्य पारणेऽन्येद्युः । भिक्षार्थमटन् ददृशे दुरात्मना नमुचिसचिवेन ।। ४६ ।। मातङ्गसुतः सोयं, मम वृत्तं वक्ष्यतीति साशङ्कः । निष्काश्यतां पुरादय- मित्यूचे निजभटान्नमुचिः ।। ४७।। यमदूतैरिव चण्डे -स्तैर्लकुटादिप्रहारदानपरैः । विधुरीकृतोथ साधु-द्रुतं न्यवर्तत ततः स्थानात् ।। ४८ ।। निर्गच्छन्नपि स मुनि-र्नमुचिभटैर्न मुमुचे यदाऽपदयैः । शान्तोपि चुकोप तदा, स्यादुष्णं जलमपि ह्यनलात् ।। ४९ ।। तद्वदनान्निरगादथ, धूमस्तोमः समन्ततः प्रसरन् । तदनु च तेजोलेश्या, ज्वालापटलैर्नभः स्पृशती ।। ५० ।। तद्वीक्ष्य सभयकौतुक मेयुः पौरा मुनिं प्रसादयितुम् । आयासीत्पुरनाथः, सनत्कुमारश्च चक्रिवरः ।। ५१।। नत्वा चैवमवोचत्, भगवन्नेतन्न युज्यते भवतः । दग्धः कृशानुनापि हि नागुरुरुद्भिरति दुर्गन्धम् ।। ५२ ।। क्रियतामस्मासु कृपा, संहियतामाशु कोपफलमेतत् । व्यभिचरति सतां कोप:, फले खलानामिव स्नेहः ।। ५३ ।। उक्तं च - " न भवति भवति च न चिरं, भवति चिरं चेत् फले विसंवदति । कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम् ।।५४।।” तन्मुञ्च मुञ्च कोपं, नीचजनोचितमनञ्चितं मुनिभिः । इत्युक्तोपि न यावत् प्रससाद स साधुरतिकुपितः ।। ५५ ।। तावत्तत्रायातः, चित्रस्तं व्यतिकरं जनात् श्रुत्वा । इत्यूचे भ्रातस्त्यज, रोषमिमं चरणवनदहनम् ।। ५६ ।। देशोनपूर्वकोट्या, यदर्जितं भवति विमलचारित्रम् । तदपि हि कषायकलुषो, हारयति यतिर्मुहूर्तेन ।। ५७ ।। For Personal & Private Use Only PEEDOSTI ॥७॥ चित्रसम्भूतीय FTTTTTTS नाम त्रयोदशमध्ययनम् ५७२ Page #615 -------------------------------------------------------------------------- ________________ MI lisil ||sl lisil उत्तराध्ययन सूत्रम् lell ५७ foll i॥ चित्रसम्भूतीयiloli नाम त्रयोदशमध्ययनम् Iel llell all liell lleell foll all ||6ll Ill सुलभा हि बालसङ्गा-दाक्रोशाघातमरणधर्मगमाः । एषु च यथोत्तरस्या-भावे मनुते मुनिर्लाभम् ।।५८।। अपकृतिकारिषु कोपः, क्रियते चेत्कोप एव स क्रियताम् । यो हरति धर्मवित्तं, दत्ते चानन्तदुःखभरम् ।। ५९।। इत्यादिचित्रवाक्यः, श्रुतानुगामिभिरशामि तत्कोपः । पाथोधरपाथोभि-गिरिदावानल इव प्रबलः ।।६०।। तं चोपशान्तमनसं, प्रणम्य लोका ययुनिजं स्थानम् । तौ च श्रमणो जग्मतु-रुद्यानं दध्यतुश्चैवम् ।। ६१।। आहारार्थं प्रतिगृह-मटद्भिरासाद्यते व्यसनमुः । गात्रं चैतद्गत्वर-माहारेणापि कृतपोषम् ।। ६२।। तत्कृतसंलेखनयो-राहारैरावयोः कृतमिदानीम् । इति तौ चतुर्विधाहा-रमनशनं चक्रतुः कृतिनौ ।। ६३।। कः पर्यभून्मयि नृपे, सति यतिमिति पृच्छतो जनान् राज्ञः । केनाप्यूचे नमुचि-स्तमथ नृपोऽबन्धयत्कुपितः ।। ६४।। पुनरप्येवं माऽन्यो, मान्यानपमानयत्विति महीमान् । पुरमध्येनानेषी-दुपमुनि तं दस्युमिव बद्धम् ।। ६५।। तौ चावन्दत भूपो-ऽङ्करयन्निव मेदिनीं मुकुटकिरणैः । तं चानन्दयतां चारु-धर्मलाभाशिषा श्रमणौ ।। ६६ ।। लभतामपराधी वः, स्वकर्मफलमयमिति ब्रुवनृपतिः । शमिनोरदर्शयदथो-पस्थितमरणं नमुचिसचिवम् ।। ६७।। मोक्तव्य एव राज-त्रयमित्युदितस्ततो नृपस्ताभ्याम् । निर्वास्य पुरादमुच-गुरुवचनाद्वध्यमपि तं द्राक् ।। ६८।। तौ नन्तुमथायासी-त्स्त्रीरत्नं चक्रिणः सुनन्दाख्या । देवीभिरिवेन्द्राणी, वृता सपत्नीभिरखिलाभिः ।।६९।। तस्याश्च प्रणताया, वेणिलतास्पर्शमनुभवन् सद्यः । सम्भूतोभद्रक्तो-ऽनङ्गस्यापि प्रबलताहो ! ।। ७०।। llell lall lifoll Wal ५७३ IIslil Isl lol ||ol Neoli ||oll f ormal ile lain Edacation in For Personal & Private Use Only Page #616 -------------------------------------------------------------------------- ________________ ||Gll उत्तराध्ययन- सूत्रम् 6 6 || ५७४ || Wel Hsi | चित्रसम्भूतीय नाम III त्रयोदश मध्ययनम् ||61 || New wal Ish Gll ius दध्यौ चैवं यस्या, वेणिस्पर्शोपि सृजति सुखमतुलम् । तस्या नलिनास्यायाः, कायस्पर्शस्य का वार्ता ? ।।७१।। अन्तःपुरमन्तःपुरयुक्ते, राजनि गतेथ तो नत्वा । सम्भूतमुनिर्विदधे, निदानमिति कामरागान्धः ।। ७२।। अतिदुष्करस्य यदि मे, तपसः स्यात्फलममुष्य किमपि तदा । स्त्रीरत्नस्य स्वामी, भूयासं भाविनि भवेऽहम् ।।७३।। तञ्च श्रुत्वा चित्रो, दध्यौ मोहस्य दुर्जयत्वमहो ! । विदितागमोपि निपतति, यदयं संसारवारिनिधौ ।।७४।। तद्बोधयाम्यमुमिति, प्रोचे चित्रः करोषि किं ? भ्रातः ! । तपसोमुष्मात्किमिदं, कामयसे तृणमिव द्युमणे: ? ।। ७५ ।। क्षणिकाक्षणिकान् काङ्क्षति, भोगानपहाय निर्वृतिसुखं यः । स हि काचसकलमुररी-करोति सुररत्नमपहाय ! ।। ७६।। तदुःखनिदानमिदं, मुञ्च निदानं विमुह्यसि कृतिन् ! किम् ? । इत्युक्तोपि स मुमुचे, न निदानं धिग् विषयतृष्णाम् ।। ७७।। तावथ पूर्णायुष्को, सौधर्म निर्जरावजायेताम् । चित्रस्ततश्च्युतोभू-दिभ्यसुतः पुरिमतालपुरे ।। ७८।। सम्भूतोपि च्युत्दा, काम्पील्यपुरे महर्द्धिभररुचिरे । चुलनीकुक्षिप्रभवो, ब्रह्मनृपस्याभवत्तनयः ।। ७९।। तस्य चतुर्दशसुस्वप्न-सूचितागामिसम्पदो मुदितः । विदधे सोत्सवमभिधां, ब्रह्मनृपो ब्रह्मदत्त इति ।।८।। ववृधे सोथ कुमारः, सितपक्षशशीव शुभकलाशाली । जगदानन्दं जनयन्, वचोमृतेनातिमधुरेण ।। ८१।। अभवन् वयस्य भूपा-श्चत्वारो ब्रह्मणोथ तेष्वाद्यः । कटकः काशीशोऽन्यः, कणेरुदत्तो गजपुरेशः ।। ८२।। दीर्घश्च कोशलेश-श्चम्पानाथश्च पुष्पचूलनृपः । सामान्यमिव व्यक्तिषु, तेषु स्नेहोभवद्यापी ।। ८३।। Wal 16ll ||Gll all Isil Hell 16ll Joll ||sil ||७|| Isl Isil Jell Jell Jell ५७४ 19 Jain Education Indellen For Personal & Private Use Only Page #617 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५७५ lal lel 16 116h Icell || id चित्रसम्भूतीयfoll नाम || is त्रयोदश मध्ययनम् lish ISM Isll leel पञ्चापि ब्रह्माद्या-स्तेन्योन्यं विरहमक्षमाः सोढुम् । एकैकपुरे न्यवसन्, प्रतिवर्ष संयुतः क्रमशः ।।८४।। काम्पील्यपुरेऽन्येद्युः, सममायातेषु तेषु परिपाट्या । ब्रह्मनृपस्य कदाचि-च्छिरोव्यथा दुस्सहा जज्ञे ।। ८५।। जातद्वादशवर्ष, न्यस्याङ्के ब्रह्मदत्तमथ सुहृदाम् । सोचे कारयितव्यं, राज्यमिदमनेन युष्माभिः ।। ८६।। इत्युक्त्वा राज्ञि मृते, कृत्वा तत्प्रेतकर्म तत्सुहृदः । दध्युमित्रस्य सुतः, शैशवमवगाहते यावत् ।। ८७।। तावद्राज्यमिदं रक्षणीयमारक्षकैरिवास्माभिः । इति दीर्घ रक्षार्थं, मुक्त्वाऽन्ये स्वस्वनगरमगुः ।।८८।। दीर्घोथ राज्यमखिलं, बुभुजेऽरक्षकमिवौदनं काकः । मार्जारो दुग्धमिवा-न्वैषीत्कोशं च चिरगूढम् ।। ८९।। मध्ये शुद्धान्तमगा-दनर्गल: पूर्वपरिचयादनिशम् । रहसि च चुलनीदेवी-मवार्त्तयन्नमनिपुणगिरा ।।९०।। सोथावमत्य लोकं, ब्रह्मनृपतिसौहदं कुलाचारम् । अरमयदनिशं चुलनी-महो ! अजय्यत्वमक्षाणाम् ।। ९१।। ग्रहिलापटमिव मुमुचे, चुलन्यपि प्रेम रमणविषयं द्राक् । तौ च सुखं भुञ्जानौ, नाज्ञासिष्टां दिनान् व्रजतः ।। ९२।। तञ्च तयोर्दुश्चरितं, ब्रह्मनृपस्य द्वितीयमिव हृदयम् । ज्ञात्वा सचिवो धनुरिति, दध्यौ सद्बुद्धिजलजलधिः ।। ९३।। कुरुतामकार्यमेत-झुलनी जातिस्वभावचपलमतिः । न्यासेर्पितमपि सकलं, दीर्घा विद्रवति तदयुक्तम् ।।९४।। तदसौ किमपि विदध्या-द्भूपभुवोपि व्यलीकमतिदुष्टः । नीचो हि पोषकस्या-प्यात्मीयः स्यान्न भुजग इव ।। ९५ ।। ध्यात्वेति ज्ञापयितुं, तत्सकलं सेवितुं कुमारं तम् । वरधनुसझं निजसुत-मादिशदतिनिपुणमतिविभवम् ।। ९६ ।। ||६|| lreall ISM lIsl ५७५ el lIsll 16|| in Education International For Personal & Private Use Only Page #618 -------------------------------------------------------------------------- ________________ 5 ller उत्तराध्ययन सूत्रम् ५७६ llall liall fall का चित्रसम्भूतीयIs नाम |lol ill त्रयोदशIll ||७|| मध्ययनम lioll Jel ||sil foll Isil Isil llol lleil Isl llell तेनाथ तयोश्चरिते, निवेदिते ब्रह्मसुस्तदसहिष्णुः । अन्तःपुरान्तरगम-द्वद्ध्वा द्विककोकिले कुपितः ।। ९७।। वध्याविमो यथा वर्ण-सङ्करादीदृशः परोपि तथा । हन्तव्यो मे निश्चित-मित्युञ्चैस्तत्र चावादीत् ।। ९८ ।। काकोहं त्वं च पिकी-त्यावां खलु हन्तुमिच्छति सुतस्ते । तत इति दीर्घोक्ते, देव्यूचे शिशुगिरा का भी: ? ।। ९९।। भद्रकरेणुमृगेभी, नीत्वा तत्रान्यदा तथैव पुनः । नृपभूः प्रोचे तञ्च, श्रुत्वा दीर्घोवदझुलनीम् ।। १०० ।। शृणु सुभगे सुतवाणी, साभिप्रायां हलाहलप्रायाम् । देव्यवदद्भवतु तथा-प्यनेन किं जायते शिशुना ? ।। १०१।। हंस्या सममन्येद्यु-र्बकमादायावरोधमायातः । नृपभूरुवाच नैवं, कस्याप्यनयं सहिष्येऽहम् ।। १०२।। तत इत्यवदद्दीर्घः, शृणु देवि ! शिशोः सुतस्य वचनमिदम् । अनुमापयति मनःस्थं, कोपं यद्धूम इव वह्निम् ।। १०३।। वृद्धिं गतो हि भावी, सुखविघ्नायावयोरसौ नियतम् । तदयमुदयन्निवामय, उच्छेद्यः शिशुरपि दुरात्मा ! ।।१०४ ।। देव्यूचे राज्यधरं, हन्मि कथं तनयमौरसं स्वामिन् ! । पशवोपि प्राणानिव, निजान्यपत्यानि रक्षन्ति ।। १०५ ।। भूयोप्यूचे दीर्घा, रिपुमेवावेहि सुतममुं सुतनो ! । तत्किं मुह्यसि मयि सति, बहवस्तव भाविनस्तनयाः ।। १०६ ।। तदथ प्रतिपद्योचे, चुलनी रतरागलुप्तसुतमोहा । केनोपायेनास्मि-त्रिहते वचनीयता न स्यात् ।। १०७।। दीर्घोब्रवीत्कुमारो, विवाह्यतां तस्य वासगृहदम्भात् । गूढप्रवेशनिर्गम-मेकं लाक्षागृहं कार्यम् ।। १०८।। तत्र च सवधूकेस्मिन्, सुप्ते रात्रौ हुताशनो ज्वाल्यः । इति तौ विमृश्य जतुगृह-मारम्भयतामसारमती ।। १०९।। || ||all ||oll Woli || lies likell llel Jell 16 Isl Jell ell Isll ५७६ 161 in Econ For Personal Private Use Only Page #619 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् il चित्रसम्भूतीय ||sil Isl नाम ५७७ llel llell is त्रयोदशMall मध्ययनम् Mall 116ll llsil llell Isll Hell 16ll वृत्वा ब्रह्मसुतार्थ, पुष्पवतीं पुष्पचूलनृपतिसुताम् । सामग्री च समग्रां, विवाहसक्तामकारयताम् ।।११०।। जतुगृहरचनादथ धनु-सचिवो दुष्टं तयोविंदन भावम् । ब्रह्मभुवो हितमिच्छुर्गत्वाख्यद्दीर्घनृपमेवम् ।। १११ । । अस्ति सुतो मे वरधनु-नामा युष्मनिदेशकरणचणः । तदहं जरी चिकीर्षे, परलोकहितं क्वचिद्गत्वा ।। ११२।। कुर्यात्कमप्यनर्थं, गतः परत्रायमिति धृताशङ्कः । दीर्घः कृतावहित्थ-स्तमित्यवोचत्ततो दम्भात् ।। ११३।। त्वामन्तरा हि राज्यं, न भाति नभ इव विना निशानाथम् । तदलं परत्र गमनैः, कुरु धर्ममिहैव दानाद्यम् ।। ११४ ।। गङ्गातटेथ कृत्वा, सद्बुद्धिः सत्रमण्डपं मन्त्री । दीनादीनां दानं, ददौ यथाकाममन्त्रादेः ।। ११५ ।। प्रत्ययितनरैर्दानो-पकारमानैर्वशीकृतैः सचिवः । द्विक्रोशां च सुरङ्गा-मचीखनजतुगृहं यावत् ।। ११६।। वार्ता तां च छन्नं, न्यवेदयत् पुष्पचूलभूपतये । सोपि ततो दासेरी, प्रेषीदुहितुः पदे रुचिराम् ।।११७।। भूषणभृतेति सुपरि-च्छदेति तां नृपसुतां जनो मेने । उत्तेजिता मणियुता, कनकमिवाभाति 'रीतिरपि ।।११८।। गणिकाप्रेमेव मनो, बाह्यं कृत्वा महोत्सवं चुलनी । तामथ पुरे प्रविष्टां, व्यवाहयद् ब्रह्मदत्तेन ।। ११९।। लोकं विसृज्य तनयं, प्रेषीदथ सस्नुषं जतुगृहे सा । सोपि वधूवरधनुयुग, विसृष्टतन्त्रो ययौ तस्मिन् ।। १२०।। तस्य च गतेद्धरात्रे, वार्ताभिः सचिवसूनुरचिताभिः । तत्राज्वलयज्वलनं, जतुवेश्मनि निजनरैश्चलनी ।। १२१।। दीर्घचुलन्योरपयश, इव धूमो व्यानशेऽथ भूवलयम् । तत्स्पर्द्धयेव परित-स्तत्सदनं व्यापदनलोपि ।।१२२।। Mell foll lell lel Peall foll lal lleel lal all Mell lio hell || foll lish Malll lal १. पित्तलम् Isll iii Jell ५७७ ||sil llcall in Education Inter nal Isll i.imwww.iainelibrary.org For Personal & Private Use Only Page #620 -------------------------------------------------------------------------- ________________ Hel llel liel llll Isll l उत्तराध्ययन- सूत्रम् ५७८ Tell llell |oll is चित्रसम्भूतीयisi नाम ||s त्रयोदशमध्ययनम् 16ll llel Isi Per foll 16ll all सम्भ्रान्तोथ कुमारः, किमेतदिति मन्त्रिनन्दनमपृच्छत् । सोप्यब्रवीदिदं खलु, चुलनीदुश्चेष्टितं निखिलम् ।।१२३।। सत्रं यावत्पित्रा, तदिह सुरङ्गा कृतास्ति पातुं त्वाम् । तद्द्वारमितः प्रविश, प्रकाश्य पाणिप्रहारेण ।।१२४।। छन्नमुदन्तममुं मम, पिता न्यवेदयदतस्तव श्वसुरः । प्रैषीहासीमेनां, तत् प्रतिबन्धं विमुञ्चास्याः ।। १२५ ।। तेनेत्युक्तो नृपभूर्भुपुटमास्फोट्य पाणिघातेन । सुहृदा समं सुरङ्गा, विवेश योगीव भूविवरम् ।। १२६ ।। प्राप्तौ च सुरङ्गान्ते, तुरगावारुह्य मन्त्रिणा दत्तौ । तौ जग्मतुः कुमारी, पञ्चाशद्योजनानि द्राक् ।।१२७।। तत्र च विहाय वाहौ, गुरुमाईतिक्रमश्रमेण मृतौ । क्रोष्टुकसञ्जमगातां, ग्रामं तौ पादचारेण ।।१२८।। स्माहाथ भूपभूरिति, मां पीडयतः सखे ! क्षुधोदन्ये । क्षणमिह तिष्ठ स्वामि-नित्यूचे तं च सचिवसुतः ।। १२९ ।। किञ्चिञ्च विचार्य दिवा-कीति ग्रामात्तत: समाकार्य । तौ वपनमकारयतां, चूडामात्रं त्वधारयताम् ।। १३०।। सन्ध्याभ्राणीव रवि-श्वेतरुची धातुरक्तवसनानि । परिधाय न्यक्षिपतां, स्वकण्ठयोर्ब्रह्मसूत्रं तौ ।। १३१।। वरधनुरथभूपभुवः, श्रीवत्सालङ्कतं हृदयपट्टम् । चतुरङ्गुलपट्टेन, प्यधादहो ! रिपुभयं प्रबलम् ।। १३२।। वेषान्तरमिति कृत्वा, ग्रामान्तस्तौ गतौ द्विजः कश्चित् । भोजनकृते न्यमन्त्रय-दभोजयञ्चातिगौरवतः ।। १३३।। अथ मूर्ध्नि ब्रह्मभुवो-ऽक्षतान् क्षिपन्ती द्विजप्रिया प्रमदात् । सितवसनयुगं कन्यां, चोपानिन्येऽप्सर:कल्पाम् ।।१३४।। ऊचेऽथ वरधनुः किं, ददास्यमूमस्य निष्कलस्य बटो: ? । नह्यति नह्यतिरुचिरां, हारलता कोपि करभगले ! ।। १३५ ।। lol loll Ifoll lol Itall Ifoll IGll lel || lel ||७|| Nel ||ला || ५७८ Isil Mel in Education International For Personal & Private Use Only Page #621 -------------------------------------------------------------------------- ________________ ||Gl ||ll el lal all उत्तराध्ययन- सूत्रम् llell ५७९ lel चित्रसम्भूतीयIsl नाम ||Gll त्रयोदश|| Ie1 मध्ययनम् ||ol || lall Isil fell Nell तत इत्यवदद्विप्रो, 'बन्धुमती' सञ्जका मम सुतासौ । अस्याश्च वरश्चक्री, भावीत्युक्तं निमित्तज्ञैः ।।१३६।। पट्टाच्छादितहृदयो, भुङ्क्ते यस्तव गृहे समित्रस्तम् । जानीया दुहितुर्वर-मिति तैरेव च मम प्रोक्तम् ।।१३७. । योग्याय सुविद्यामिव, ददे तदेनां कनीमहममुष्मै । प्राणप्रियां सुतां खलु, यच्छामि यथातथा न सखे ! ।। १३८।। तामथ परिणीय कनी, नृपभूः स्थित्वा च तत्र तां रजनीम् । सद्भावं भार्यायै, प्रोच्य समित्रोचलत्प्रातः ।।१३९।। दूरग्रामं च गतौ, शुश्रुवतुस्ताविदं जनश्रुत्या । सर्वेऽध्वानो रुद्धा, दीर्पण ब्रह्मदत्तकृते ।। १४०।। प्राणत्राणकृते तो, गच्छन्तावुत्पथेन तच्छ्रुत्वा । प्रापतुरटवीमेकां, तत्र च नृपभूरभूत्तृषितः ।।१४१।। तमथ वटाधो मुक्त्वा , द्रुतं गतो वरधनुः कृते पयसः । उपलक्ष्य दीर्घपुरुषः, सायं रुरुधे च जगृहे च ।। १४२।। सोथ पलायनसज्ञां, ब्रह्मभुवो व्यधित हन्यमानस्तैः । तूर्णं ततः कुमारो, ननाश पारद इवाज्ञातः ।।१४३।। वेगाद् व्रजंश्च पतितः, कान्तारे धूर्त्तचित्त इव गहने । विरसफलानि स बुभुजे, दुरवस्थायां हि किमभक्ष्यम् ।।१४४।। भ्राम्यंश्चैकं तापस-मह्नि तृतीये ददर्श नृपतिसुतः । प्रवहणमिवाब्धिपतित-स्तं च प्राप्याधिकं मुमुदे ।। १४५।। कुत्रास्ति भदन्ताना-माश्रम इति तं वदन्तमथ स मुनिः । नीत्वाश्रममुपकुलपति, निन्ये व्रतलिप्सुमिव सद्यः ।।१४६।। तं च प्रणतं प्रणया-दित्यलपत्कुलपति: कृपाजलधिः । कस्त्वं किमिहायासी-योरपि दुर्गमे गहने ? ।। १४७।। नृपभूस्ततः स्ववृत्तं, स्माह यथावृत्तमखिलमपि तस्मै । तब श्रुत्वा कुलपति-रित्यवदत्प्रमदगद्गदगीः ।।१४८।। ५७९ III III el Jain Education n ational For Personal & Private Use Only Page #622 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५00 M चित्रसम्भूतीयIoll नाम 16l त्रयोदश||oll मध्ययनम् fiell Ioll lol ||७|| ||७|| ब्रह्मनृपस्य भ्राता, लघुरहमस्मि त्वदीयतातस्य । तत्प्राप्तोसि स्वगृहं, तिष्ठ सुखं वत्स ! मा भेषीः ।।१४९।। तेनेति बाढमुदितो, मुदितस्तत्राश्रमे कुमारोऽस्थात् । आगाञ्च जलदकाल:, काल इव निदाघदाहस्य ।।१५०।। तमथ पितृव्यः प्रेम्णा, सविशेषमपाठयत्कला: सकलाः । पात्रे दत्ता श्रीरिव, विद्या हि स्यादनन्तफला ।।१५१।। जातेथ शरत्काले, कन्दादिकृते वनं ययुर्मुनयः । ब्रह्मसुतोपि समं तै-र्ययौ निषिद्धोपि कुलपतिना ।।१५२॥ तत्र च फलकुसुमभरे-नमितानमितान् स भूरुहः पश्यन् । वनगजमेकमपश्य-धुवराजमिवाद्रिराजस्य ।।१५३।। तस्यानुपदमयासी-निवार्यमाणोपि तापसैर्नृपभूः । तेनाहूतः सद्यो, ववले व्यालोपि रोषान्धः ।। १५४।। तटिनीपूरमिव द्रुत-मायान्तं तं च वञ्चयितुं मनसा । प्रक्षिप्तमुत्तरीयं, क्रीडारसिकेन भूपभुवा ।।१५५ ।। तत्तु करेण गृहीत्वा, प्राक्षिपदन्तर्नभः क्रुधा कुम्भी । निपतच ततो नृपभू-स्तदाददे वञ्चितद्विरदः ।। १५६ ।। क्रीडाभिरिति क्रीडति, तस्मिन् करिणा समं कृताटोपः । जलधाराभिर्जलदः, शरैरिवोपाद्रवत्तमिभम् ।। १५७।। तस्मिंस्ततः प्रणष्टे, द्विपे कुमारोपि जातदिग्मोहः । भ्राम्यन्त्रितस्ततः शैल-निम्नगामुत्ततारकाम् ।।१५८।। तस्याश्च तटे नगरं, पुराणमुद्वसमुदीक्ष्य पतितगृहम् । तत्र प्रविशन्नेकं, वंशकुडङ्गं ददर्श घनम् ।।१५९।। तत्पाचे फलकासी, दृष्ट्वा शस्त्रप्रियोऽगृहीनृपभूः । तं वंशकुडङ्गञ्चा-सिनाच्छिनत्तत्परीक्षायै ।। १६० ।। तस्माद्विनिर्गतमथ, स्फुरदधरपुटं स्फुटं समीक्ष्य शिरः । सम्भ्रान्तो ब्रह्मसुतः, सम्यगवालोकयद्यावत् ।। १६१।। Islil ||७|| Isl Toll islil Illl lifoll Inn Educational For Personal & Private Use Only Hemaw.jainelibrary.org Page #623 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५८१ चित्रसम्भूतीय॥ नाम त्रयोदश||sil ||७ मध्ययनम् lall Inel 161 उद्बद्धां धूमं, पिबतः कस्यापि तावदतिपीनम् । दृष्ट्वा कबन्धमुग्छ-रवापदनुतापसन्तापम् ।। १६२।। निर्मन्तुरपि हतोय, हा ! विद्यासाधको मया कश्चित् । तन्मां क्रीडारसिकं, धिगिति निनिन्दायमात्मानम् ।। १६३।। पुरतो गच्छंश्चैकं, प्रासादं सप्तभूमिकमपश्यत् । अतिनन्दनेन परितः, परीतमुद्यानवलयेन ।।१६४।। साक्षाद्दिवीव तस्मि-त्रारूढो निर्जरीमिव सुरूपाम् । कुवलयदलविपुलाक्षी-मद्राक्षीत्कन्यकामेकाम् ।। १६५ ।। सोथ शुभे ! कासि त्वं, तिष्ठसि वा कथमिहेत्यपृच्छत्ताम् ? । धृतसाध्वसा तत: सा-ऽप्यदोऽवदद्गद्गदैर्वचनैः ।। १६६।। वृत्तान्तोस्ति महान्मे, तद्वद कोसि त्वमिह किमायासी: ? । इति तद्गिरा स मुदितो, वचनेनायोजयद्वदनम् ।। १६७।। पाञ्चालपतेर्ब्रह्म-प्रभोः सुतो ब्रह्मदत्तनामाहम् । इति सोवादीद्याव-न्मुदिता सा तावदुत्तस्थौ ।।१६८।। नयनाञ्जलितो गलितैः, सा प्रमदा प्रमदबाष्पसलिलभरैः । रचयन्ती पाद्यमिव, न्यपतञ्च तदध्रिनलिनयुगे ।। १६९।। अत्राणयात्र मयका, दिष्ट्या शरणं शरण्य ! लब्धस्त्वम् । इति च वदन्ती रुदन्ती, सुदती साश्वासी भूपभुवा ।। १७०।। पृष्टा च का ? त्वमिति सा, प्रोचेऽहं पुष्पचूलभूजाने: । त्वन्मातुलस्य तनया, तुभ्यं दत्तास्मि पुष्पवती ।।१७१।। परिणयदिनोत्सुकां रम-माणामारामदीर्घिकापुलिने । हत्वाऽन्येद्युर्विद्या-धराधमो मामिहानैषीत् ! ।।१७२।। कालमियन्तं बन्धुजन-विरहदावाग्नितप्तगात्राहम् । त्वदृष्ट्याऽमृतवृष्ट्या, क्लित्रा निर्वापिताद्य विभो ! ।।१७३।। क्व गतोस्ति ? स मे रिपुरिति, पृष्टा सा नृपसुतेन पुनरवदत् । तेन किल पठितसिद्धा-ऽर्पितास्ति मे शाङ्करी विद्या ।। १७४ ।। ||sl 101 NEN Ill lel For Personal P o ly Page #624 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५८२ Nell Ish चित्रसम्भूतीय नाम त्रयोदशमध्ययनम् ||61 Illl is || Mel || lish || || Illl सा हि स्मृता विधत्ते, परिच्छदीभूय कृत्यमखिलमपि । विनयत्युपद्रवं मे, पृष्टा चाख्याति तद्वार्ताम् ।।१७५ ।। तां पृष्ट्वेदं वच्मी-त्युक्त्वा स्मृत्वा च तां पुनः साख्यत् । येनाहतास्मि नाट्यो-न्मत्तः स हि खेचरो नाम्ना ।। १७६।। मम तेजोऽसहमानो, मुक्त्वा विद्याकृतेत्र धामनि माम् । विद्यां साधयितुमगा-वंशकुडङ्गे स्वयं गहने ।। १७७ ।। तस्योर्ध्वपदो धूम, पिबतो विद्याद्य सेत्स्यति स्वामिन् ! । विद्याबलोजितबल:, परिणेष्यति मां ततः स कुधीः ।। १७८।। अथ तद्वधव्यतिकरे, तेनोक्ते साधुकृतमिति ब्रुवती । मुमुदे भृशं कनी सा, प्रियलाभादप्रियोच्छेदात् ।। १७९ ।। अथ तामुदुह्य कन्यां, गान्धर्वविवाहरचनया नृपभूः । रमयन् विविधैः सुरतै-स्तां क्षणदां क्षणमिवाक्षपयत् ।। १८०।। प्रातश्च खेचरीणां, ध्वनिमवनिधवाङ्गजोऽम्बरे श्रुत्वा । वियति भवति कस्यायं, ध्वनिरिति पप्रच्छ पुष्पवतीम् ? ।। १८१।। सा प्रोचे प्रिय ! नाट्यो-न्मत्तात्वद्रिपोरिमे जामी । भ्रातुः कृते विवाहो-पस्करमादाय सकलमपि ।। १८२।। 'खण्डा' 'विशाखिका' ऽऽख्ये, खेचरकन्ये मुधा समायातः । कार्यं ध्यातमितरथा, देवेन ह्यन्यथा घटितम् ! ।।१८३ ।। (युग्मम्) तत्तावदपसर त्वं, यावत्सङ्कीर्त्य तव गुणान् प्रगुणान् । जानाम्यनयोर्भावं, त्वयि रागविरागयो: स्वामिन् ! ।। १८४।। रागे चलयिष्यामि, ध्वजमरुणं वीक्ष्य तं त्वमागच्छेः । रागाभावे तु सितं, तञ्च प्रेक्ष्यान्यतो गच्छेः ।। १८५ ।। अभयोपि ततो नृपभू-स्तस्थौ गत्वान्यतस्तदनुवृत्त्या । अथ पुष्पवती श्वेतं, चलयामास क्षणात् केतुम् ।। १८६ ।। तं च प्रेक्ष्य कुमारः, शनैः शनैः प्रस्थितोऽन्यतो गन्तुम् । उल्लङ्घ्य वनं दुर्गम-मेकमविन्दत सर: सायम् ।। १८७।। Moll Ioll lell Nell Nsil ५८२ || Moll loll Holl Bol in Education International llol llellwww iainelibrary.org For Personal & Private Use Only Page #625 -------------------------------------------------------------------------- ________________ || Wel Mal उत्तराध्ययन सूत्रम् ५८३ Isl lish Isil isi चित्रसम्भूतीय॥oll नाम त्रयोदशमध्ययनम् || ||ol lish lol || ill || Illl || ll 16ll leel तत्र स्नात्वा सलिलं, निपीय पीयूषसरसमथसरसः । निर्गत्य ब्रह्मसुत-स्तटमुत्तरपश्चिमं भेजे ।।१८८।। तत्र च कन्यां काञ्चि-त्समीक्ष्य जलदेवतामिवाध्यक्षाम् । सफलं जन्म ममाभू-दद्येति नृपाङ्गजो दध्यौ ।। १८९।। तद्दर्शनामृतरसं, पायं पायं व्य पायविकलं स: । ग्रीष्मे पयः पिबन्मरु-पान्थ इव प्राप नो तृप्तिम् ।। १९०।। सापि च तं पश्यन्ती, कटाक्षविक्षेपदक्षचक्षुाम् । दास्या समं च किञ्चि-द्वदन्त्यगादन्यतः कन्या ।। १९१।। तन्मार्गदत्तदृष्टिः, प्रास्थित यावत्ततोन्यतो नृपभूः । सा दास्याऽऽगात्तावत्, पटयुगताम्बूलकुसुमधरा ।। १९२।। त प्रदाय तस्मै, जगौ त्वया या सरस्तटे दृष्टा । निजचित्तमिव तयेदं, प्रेषितमस्ति प्रभो ! तुभ्यम् ।। १९३ ।। प्रोक्तं च तया यदसौ, सुभगः पितृमन्त्रिमन्दिरे नेयः । स हि वेत्ति सकलमुचितं, तत्रागच्छ प्रभो ! तत्त्वम् ।। १९४ ।। सोथागमत्सह तया, सदनं सचिवस्य नागदत्तस्य । अभ्युत्तस्थौ सोपि, तमितिथिं चिरमिलितमिष्टमिव ।। १९५।। प्रहितोस्ति वो गृहेसौ, सुभगः श्रीकान्तया नृपतिपुत्र्या । प्रोच्येति ययौ दासी, भेजे सचिवोपि तं प्रभुवत् ।। १९६।। दोषात्यये च निन्ये, राजकुले धीसखः कुमारं तम् । भूपोपि तमर्यादिभि-रुपतस्थे तरणिमिव बालम् ।। १९७।। आतिथ्यमिदं क्रियते, तवातिथेरिति वदनथ मापः । तस्मै ददौ सुतां ता-मुदुवाह मुदा कुमारोपि ।।१९८।। अज्ञातकुलस्यैकाकिनोपि दत्तासि मे कथं पित्रा ? । इत्यन्यदा रहसि तां, रमयन् पप्रच्छ नृपतिसुतः ।।१९९।। १. विघ्नरहितम् ।। 116ll Isl llel llel Moll ||sil Isl ५८३ llel llell Ioll min Education International For Personal & Private Use Only Page #626 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५८४ New 6 चित्रसम्भूतीयis नाम ||Gll त्रयोदश16ll मध्ययनम् ॥७॥ llel III ||७|| lol सावादीजनको मे, वसन्तपुरराजशबरसेनसुतः । उन्मीलित: स्वराज्या-गोत्रिभिरागादिमां पल्लीम् ।। २०० ।। भिल्लान् विधाय वशगानत्रत्यान् सबलवाहनस्तिष्ठन् । ग्रामादिलुण्टनै: स्वं, पुष्णाति परिच्छदं तातः ।। २०१।। तनयचतुष्कस्योपरि, पितुरिह वसतः सुतास्म्यहं जाता । देव्यां श्रीमत्यां सुर-वल्लीव सुमेरुवसुधायाम् ।। २०२।। मां प्राप्तयौवनां चा-वदत् पिता मम नृपा द्विषो निखिलाः । तदिहस्था वीक्ष्य वरं, निवेदयेर्मे मनोभीष्टम् ।। २०३।। पश्याम्यखिलान् पान्थां-स्ततोन्वहमिह स्थिता सरस्तीरे । त्वां च प्रापं सुरतरु-मिव दुष्प्रापं प्रचुरपुण्यैः ।। २०४।। इति किञ्चिदनाच्छ्या -ऽर्पितास्म्यहं तुभ्यमीश ! तातेन । उदितस्तयेति मुदित-श्चिक्रीड तया समं नृपभूः ।। २०५।। पल्लीश: सोन्येद्यु-मिं हन्तुं जगाम सैन्ययुतः । तेन सह भूपभूरपि, गत्वाब्जसरस्तटे तस्थौ ।। २०६।। ग्रामेथ लुण्ट्यमाने, पपात वरधनुरुपेत्य तत्क्रमयोः । आलम्ब्य च तत्कण्ठं, विमुक्तकण्ठं रुरोदोच्चैः ।। २०७।। ब्रह्मात्मजेन वचनैरमृतद्रवसोदरैरथाश्वास्य । पृष्टो वरधनुरूचे, स्ववृत्तमिति गद्गदैर्वचनैः ।। २०८।। मुक्त्वा तदा वटाध-स्त्वामम्भोर्थं गतोहमब्जसरः । किञ्चिदपश्यं तज्जल-मब्जदलपुटेन जगृहे च ।। २०९।। वलितश्च दीर्घपुरुष-रुदायुधैर्हतहतेति जल्पद्भिः । सन्नद्धे रुद्धोहं, हंसः काकैरिव कठोरैः ॥२१०।। क्व ? ब्रह्मदत्त इति तैः, पृष्टश्चाब्रवमहं न वेद्यीति । गाढमथ ताडितस्तै-रवदं व्याघ्रण जग्ध इति ।। २११।। दर्शय तं देशमथे-त्युक्तो भ्राम्यन्नितस्ततो दम्भात् । त्वदर्शनपथमेत्य, व्यधां पलायनकृते सज्ञाम् ।। २१२।। Ilall 16 lloll Mall 161 Jell islil 16 II6I || Ifoll Ifoll all lifoll llol lifall 16 For Personal & Private Use Only Page #627 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५८५ Ha स्वमुखे तु परिव्राजक - दत्तां गुटिकां ततोऽक्षिपं क्षिप्रम् । तस्याः प्रभावतो गत- चेष्टस्त्यक्तोस्मि मृत इति तैः ।। २१३ ।। तेषु च गतेषु दूरं, कृष्ट्वा गुटिकां मुखात्त्वदर्थमटन् । ग्रामं कमपि गतोहं कञ्चिदपश्यं परिव्राजम् ।। २१४ ।। सोप्यवददवनतं मां, वसुभागाह्वोस्मि तव पितुर्मित्रम् । तद्ब्रूहि वरधनो ! त्वं कुत्रास्ति ब्रह्मदत्त इति ? ।। २१५ । । विश्वस्य तस्य विश्वां, त्वद्वार्त्ती सूनृतामहमवोचम् । दुःखाविष्टः स ततः पाश्चात्यं वृत्तमित्यूचे ।। २१६ । । दग्धे तदा जतुगृहे, दीर्घः प्रातर्ददर्श शबमेकम् । तां सत्रगां सुरङ्गां, तुरगपदानि च पुरस्तस्याः ।। २१७।। नष्टौ युवां धनुधिया, ज्ञात्वा कुपितस्ततो नृपस्तस्मै । प्रत्याशमश्ववारान् युष्मन्निग्रहकृते प्रेषीत् ।। २१८ । । नष्टो धनुरिति जननीं, तवाक्षिपत् श्वपचपाटके दीर्घः । सा नरकावास इवा नुभवति तत्र व्यथाः प्रचुराः ।। २९९ । । तेनोदन्तेनोच्चैर्दुःखोपरिजायमानदुःखार्त्तः । उद्धर्तुं व्यसनाब्धेर्जननीं काम्पील्यनगरमगाम् ।। २२० ।। तत्र च कपालिरूपं, कृत्वाटं श्वपचपाटके कपटात् । तस्मिन् भ्रमणनिदानं, लोकैः पृष्टोब्रवं चैवम् ।। २२१ ।। मातङ्गीविद्यायाः, साधनविधिरयमिति भ्रमाम्यत्र । तत्रैवमटन् मैत्रीमकार्षमारक्षकेण समम् ।। २२२ ।। कुरुतेऽभिवादनमसौ, कौण्डीन्यमहाव्रतीसुतसुहृत्ते । इत्यन्यदा च जननी-मवोचमारक्षकमुखेन ।। २२३ ।। गुटिकायुतमपरदिने, मातुरदां मातुलिङ्गमभिगम्य । तद्भक्षणेन साजनि निश्चेष्टा काष्ठमूर्त्तिरिव ।। २२४ । आरक्षकोथ राज्ञे, गत्वोचे तां मृतां ततो नृपतिः । तां संस्कर्त्तु प्रेषी द्धृत्यानथ तेपि तत्रागुः ।। २२५ ।। For Personal & Private Use Only ॥ चित्रसम्भूतीय ||६|| नाम ॥७॥ त्रयोदश ||७|| मध्ययनम् 2 0 0 0 C ॥७॥ ५८५ www.jainlibrary.org Page #628 -------------------------------------------------------------------------- ________________ Mail lle उत्तराध्ययन सूत्रम् ५८६ ||७|| |lol का चित्रसम्भूतीय|| || नाम ||sl त्रयोदशमध्ययनम Isil 16ll lel lisil 16ll llsil liell सम्प्रति संस्कारेऽस्याः, कृते महान् भाव्युपद्रवो भवताम् । नृपतेश्चेत्युदितास्ते, मया यथागतमगुर्भीताः ।। २२६ ।। आरक्षकं चावोचं, साहाय्यं चेत्करोषि तदमुष्याः । कुणपेन लक्षणवता, मन्त्रमहं साधयाम्येकम् ।। २२७ ।। तत्प्रतिपन्नेन समं, तेन समादाय सायमहमम्बाम् । गत्वा दूरं पितृवन-गुरुमण्डलमालिखं दम्भात् ।। २२८ ।। शून्यं विधिं च किञ्चि-द्विधाय दातुं बलिं पुरसुरीणाम् । प्रेष्यारक्षं गुटिका-मार्पयमपरामहं मातुः ।। २२९ ।। अथ तत्क्षणमुत्तस्था-वपगतनिद्रेव लब्धसज्ञा सा । आवेद्य स्वं तामथ, निवार्य रुदतीं ततोचलयम् ।। २३०।। मुक्त्वा कच्छग्रामे, तातसुहद्देवशर्मवेश्मनि ताम् । त्वामन्वेष्टुं भ्राम्य-विहागमं भाग्ययोगेन ।। २३१।। नाथ ! त्वयानुभूतं, सुखदुःखं यत्ततःपरं वद तत् । तेनेत्युक्तोवादी-त्स्वं वृत्तं ब्रह्मदत्तोपि ।। २३२।। अथ कोप्यागत्योचे, ताविति भो ! दीर्घनृपभटा ग्रामे । युष्मत्समरूपाङ्कित-पटयुगदर्शनपरा ब्रुवते ।। २३३।। ईदृशरूपी पुरुषो, दृष्टी वापीति तनिशम्याहम् । कथयामि वामथ युवां, यथोचितं तनुतमात्महितम् ।। २३४।। प्रोच्येति गते तस्मि-नश्यन्तौ तावरण्यमध्येन । क्रमयोगात्कौशाम्बी-पुर्या उपवनमुपागाताम् ।। २३५ ।। तत्र पणीकृतलक्षं, चरणायुधरणमपश्यतां धनिनोः । बुद्धिलसागरदत्ता-भिधयोः शस्त्रायिताज्रिनखम् ।। २३६ ।। तत्र च बुद्धिलचरणा-युधेन जात्येपि कुक्कुटेऽन्यस्मिन् । भग्ने वरधनुरसम-असाऽसहः सागरमदोऽवक् ।। २३७।। जात्योपि कुक्कुटोसौ, भग्नस्तव सागरामुनापि कथम् ? । तद्यदि वदसि तदाहं, विलोकयाम्येनमादाय ।। २३८।। llell lil sil Ifoll llall Irall Isll lel Mel Isl Illl ५८६ ||Gll foll lel min Education International For Personal & Private Use Only Page #629 -------------------------------------------------------------------------- ________________ ||oll Nisi उत्तराध्ययन सूत्रम् ५८७ Moll चित्रसम्भूतीयIsl त्रयोदश ||sl IIell 61 16 नाम Is0 मध्ययनम् lol NG| ||७|| lleli leel सोथ जगौ भ्रातस्त्वं, प्रसद्य मयि सद्य एव पश्येदम् । मानापगमो व्यथयति, मामन्तर्न तु धनापगमः ।। २३९ ।। वरधनुरथ तं पश्यन्, ददर्श तञ्चरणयोरय: सूची: । तच ज्ञात्वा तं द्रुत-मुपेत्य बुद्धिल इति प्रोचे ।। २४०।। यदि मे छद्म न वक्ष्यसि, लक्षार्द्ध तव तदा प्रदास्येहम् । तेनेत्युक्तो वरधनु-रूचे तद्रहसि भूपभुवे ।। २४१।। सूची: कृष्ट्वा स ततस्तं सागरकुक्कुटेन योजितवान् । अपसूचिकं च बुद्धिल-कुक्कुटमपरो द्रुतमजैषीत् ।। २४२।। तुष्टोथ सागरस्ता-वारोप्य रथं स्वमन्दिरमनैषीत् । स्वगृह इव तद्गृहे ता-वपि तस्थतुरुचितलीलाभिः ।। २४३।। बुद्धिलदासस्तत्रा-गतोन्यदा वरधनुं रहसि नीत्वा । प्रोचे यत्तव कथितं, लक्षार्द्ध बुद्धिलेन तदा ।। २४४।। तत्स्थाने तेनासौ, हारः प्रहितोस्ति 'चतुरयुतमूल्यः । इत्थं प्रोच्य करण्डं, दत्वा च यथागत: सोगात् ।।२४५।। वरधनुरपि गत्वा तनिवेद्य निखिलं करण्डमुद्धाट्य । मौक्तिकरुचिजितसितरुचि-मदीदृशनृपभुवे हारम् ।। २४६।। हारे हारिणि तत्राव-लम्बितं लेखमात्मनामाङ्कम् । दृष्ट्वा नृपभूः सुहृदं, कस्यासो लेख इत्यूचे ।। २४७।। को वेत्ति कस्यचिदयं, त्वत्समनाम्नस्तवाथवा भावी । तेनेत्युदितो गाढो-त्सुकोभवद्भूपभूर्जातुम् ।। २४८।। लेखं तमथो वरधनु-रुन्मुद्रयति स्म नलिनमिव तरणिः । आर्यामेकां लिखितां, तत्र ददर्शालिपङ्क्तिमिव ।। २४९।। सा चेयं "यद्यपि जनोर्थ्यतेसौ, जनेन संयोगजनितयत्नेन । त्वामेव हि रत्नवती, तथापि मानयितुमभिलषति ।। २५०।।" all Ioll lel ller foll IGll llol 16 १.४०००० ।। likel ||Gll Gll lol min Education International For Personal & Private Use Only Page #630 -------------------------------------------------------------------------- ________________ ॥ उत्तराध्ययन- सूत्रम् ५८८ 6 llol lel in चित्रसम्भूतीय1151 नाम Isll त्रयोदशsill usll मध्ययनम् lel oll Isil भावार्थोऽस्या ज्ञेयः, कथमित्यथ वरधनौ विचिन्तयति । आगाद्वितीयदिवसे, तदन्तिके तापसी वत्सा ।। २५१।। आशीर्वाद दत्वा, क्षिप्त्वा कुसुमाक्षतानि शिरसि तयोः । नीत्वान्यतो वरधनु, निगद्य किञ्चिञ्च सापि ययौ ।। २५२।। आगतमथ सुहृदं नृप-पुत्रः प्रोचेनया किमुक्तमिति ? । सोऽवददयाचदेषा, प्रतिलेखं प्राच्यलेखस्य ।। २५३ ।। श्रीब्रह्मदत्तनामा-ङ्कितो ह्यसौ लेख इति वद त्वं माम् । को ब्रह्मदत्त इति ? सा, मयानुयुक्तेति पुनरवदत् ।। २५४ ।। अत्रास्ति श्रेष्ठिसुता, 'रत्नवती' नाम सुन्दरीरत्नम् । आबाल्यादपि सा म-य्यनुरक्ता प्राप तारुण्यम् ।। २५५ ।। तामन्यदा विमनसं, दृष्ट्वा गत्वा तदन्तिकमवोचम् । का ते चिन्तेति ? ततो, मामिति तत्परिजनोवादीत् ।। २५६।। अस्या हि दौर्मनस्ये, भूयांसि दिनानि जज्ञिरे मात: ! । अथ पृष्टा सा पुनरपि, जगौ न किमपि ह्रिया यावत् ।। २५७।। अवदत्तावत्तस्याः, प्रियङ्गुलतिकाह्वया प्रियवयस्या । न हि वक्ति लज्जयासो, तदहं ते वच्मि मातरिदम् ।। २५८।। भ्रातुर्बुद्धिलनाम्नः, सागरनाम्नश्च ताम्रचूडरणे । इयमुपवनं गतेकं, कुमारमुत्तमतममपश्यत् ।। २५९।। ईदृश्यभूत्ततोसौ, तयेति कथिते स्मरव्यथाक्रान्ताम् । निश्चित्य तामवोचं, सद्भावं ब्रूहि मे वत्से ! ।। २६०।। अथ कथमपि साप्यूचे, मातर्यस्ते प्रियङ्गलतयोक्तः । स ब्रह्मदत्तनामा, पतिर्न चेन्मे तदा मरणम् ।। २६१।। घटयिष्ये तव कामित-मित्यधृति मा कृथा वृथा वत्से ! । तत इति मयोदिता सा, किञ्चित्स्वस्थेतिपुनरूचे ।। २६२ ।। भाव्यखिलमीहितं मे, मातर्देव्या इव प्रसादात्ते । तस्मै ज्ञापयितुमद-स्तदपि क्रियतामुपायोयम् ।। २६३।। क्षिप्त्वा करण्डमध्ये, हारममुं युतमनेन लेखेन । प्रेषय तस्मै क्षिप्रं, व्यपदेशाद्बुद्धिलभ्रातुः ।। २६४ ।। Wol Mall ll Isl ||sl 16ll Isil lol lel Jain Education in For Personal & Private Use Only Meinww.jainelibrary.org Page #631 -------------------------------------------------------------------------- ________________ STODDE उत्तराध्ययन- ॥७॥ सूत्रम् ५८९ तन्नाम्ना दत्तममुं, लास्यति सद्योन्यथा तु लाति न वा । लक्षार्द्धं ह्युक्तमभू-तत्सुहृदो बुद्धिलेन तदा ।। २६५ ।। प्रोच्येति तया दत्तौ, हारो लेखश्च दासहस्तेन । प्रहितौ मया गतेहनि, तत्प्रतिलेखोर्प्यतामधुना ।। २६६ । । उक्त्वेति तस्थुषी ता, त्वत्प्रतिलेखे मयार्पिते तु ययौ । आर्या तत्र च लेखे, लिखितासौ वर्त्तते स्वामिन् ! ।। २६७।। " उचितत्वाद्वरधनुना, सुहृदोक्तो ब्रह्मदत्तनामापि । स्त्रीरत्नं रत्नवती मिच्छति गोविन्द इव कमलाम् ।। २६८ ।। " श्रुत्वेति मित्रवचनं, तां द्रष्टुं भूपभूरभूदुत्कः । अन्येद्युराकुलतया, वरधनुरागत्य तं प्रोचे ।। २६९ ।। अत्रावामन्वेष्टुं प्रहिता दीर्घेण सन्ति निजपुरुषाः । तद्वचनादत्रत्यो, नृपोपि तदुपक्रमं कुरुते ।। २७० ।। तत्किं कर्तव्यमिति, ध्यायन्तौ सागरोऽव निगृहे तौ । क्षिप्त्वा जुगोप निधिव-द्रविरप्यपराम्बुधावविशत् ।। २७१ ।। निशि निर्गममिच्छन्तौ तौ रथमारोप्य कमपि पन्थानम् । नीत्वा सागरदत्तो, ववले बाष्पायिताक्षियुगः ।। २७२ ।। तावथ पुरः प्रयान्तौ, शस्त्राढ्यरथस्थितां वने वनिताम् । ददृशतुरियती वेला, किं वां लग्नेति जल्पन्तीम् ।। २७३ ।। कावावां वेत्सि च कथमिति पृष्टा नृपभुवाथ सावादीत् । धनसञ्चयाधिनाथः श्रेष्ठ्यासीदिह धनप्रवरः ।। २७४ ।। अष्टानां तनयानामुपर्यहं तस्य नन्दनाभूवम् । प्राप्ता च यौवनं ना-पश्यं कञ्चिद्वरं प्रवरम् ।। २७५ ।। स्थितमस्मिन्नुद्याने, तदर्थमाराधयं ततो यक्षम् । सोपि हि भक्त्या तुष्टः, प्रत्यक्षीभूय मामवदत् ।। २७६ ।। १. भूमिगृहे ।। For Personal & Private Use Only DADODA DOODLAL Bell चित्रसम्भूतीय नाम त्रयोदशमध्ययनम् ५८९ Page #632 -------------------------------------------------------------------------- ________________ Isl 16 उत्तराध्ययन सूत्रम् ५९० Ish ॥ चित्रसम्भूतीय नाम त्रयोदशमध्ययनम् fol ller foll llell foll श्रीब्रह्मदत्तनामा, चक्री वत्से ! तव प्रियो भावी । स्वामिन् ! स कथं ज्ञेयो, मयेति पृष्टः स पुनरूचे ।। २७७।। यः सागरबुद्धिलयो-रायास्यति कुक्कुटाहवे स सखा । विश्वमनोहररूपः, श्रीवत्सी स त्वया ज्ञेयः ।। २७८।। स च मचैत्यसमीपे, प्रथमं ते मेलितान्यतो गच्छन् । इति यक्षगिरा स्वामिन् !, जानामि त्वामहं नियतम् ।। २७९।। तन्मे मन इव रथममु-मारोह विभो ! द्रुतं तयेत्युदितः । रथमारुह्य समित्रः, क्व ? गम्यमिति तां जगी नृपभूः ।। २८०।। साख्यन्मगधपुरे मम, वसति पितृव्यो धनावहः श्रेष्ठी । स हि कर्ता प्रतिपत्ति, प्रचुरां तत्तत्र गम्यमित: ।। २८१।। इति रत्नवतीवचना-त्सुहृदा सूतेन वाहयन् वाहान् । प्रापाटवीं कुमारः, कौशाम्बीविषयमुल्लङ्घ्य ।। २८२।। । तत्र सुकण्टककण्टक-सजो चौराधिपो प्रबलसैन्यो । तं रुरुधतुरपहर्तु, रथादि विशिखान् प्रवर्षन्ती ।। २८३।। चापमुपादाय ततः, प्रहरपनन्दनः शरप्रकरैः । तद्दस्युबलमनाशय-दहर्पतिस्तम इवांशुभरैः ।। २८४ ।। तमथोचे सचीवसुतः, श्रान्तोसि रणेन तद्रथेऽत्रैव । स्वपिहि क्षणं ततः सो-ऽप्यशेत सह रत्नवत्या द्राग् ।। २८५।। प्रातश्चैकां तटिनी, प्राप्यातिष्ठन् हया: स्वयं श्रान्ताः । तत्र च जागरितो ना-पश्यत्सुहृदं रथे नृपभूः ।। २८६।। भावी जलाय गत इति, मुहुर्मुहुरशब्दयत्कुमारस्तम् । न त्वाप प्रतिवचनं, सद्वचनं नीचवदन इव ।। २८७ ।। व्याकुलचेताः स ततो, बाष्पजलाविलदृशा दिशः पश्यन् । रक्ताभ्यक्तमपश्यत्, स्यन्दनवदनं नरेन्द्रसुतः ।। २८८ ।। हाऽहं हत इति जल्पं-स्ततोऽपतन्मूर्छितो रथोत्सङ्गे । अधिगतसज्ञस्तु भृशं, व्यलपत्कुत्रासि ? मित्रेति ।। २८९।। |७|| leil llel llel llell "werm.jainelibrary.org For Personal Private Use Only Page #633 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् Ifoll 16 चित्रसम्भूतीयIII नाम 16 el त्रयोदशIsll मध्ययनम् Isl Wel Mell ||all तमथाख्यद्रावती, प्रभो ! सखा ज्ञायते न हि मृतस्ते । तत्तस्येदममङ्गल-मुचितं वाचापि नो कर्तुम् ।। २९०।। नूनमपृष्ट्वापि त्वां, त्वत्कार्यायैव स हि गतो भावी । स्थाने गतास्तु शुद्धिं, तस्य नरैः कारयिष्यामः ।। २९१।। परमिह गहने स्थातुं, नो चिरमुचितं यमोपवनकल्पे । इति तद्गिरा स तुरगा-त्रुदन्नगादग्रतो व्यग्रः ।। २९२ ।। उल्लङ्घयानुल्लद्ध्या-मपि तामटवीं ययौ स मगधानाम् । सीमग्रामं भवतति-मतीत्य मोक्षं मुमुक्षुरिव ।। २९३।। तत्र ग्रामसभास्थो, ग्रामपतिः प्रेक्ष्य तं रुचिररूपम् । पुरुषोत्तमोयमिति हृदि, निरणेषीगृहमनैषीञ्च ।। २९४ ।। किं भृशमुद्विग्न इवा-सीत्यथ तेनोदितो वदन्नृपभूः । चौरैः सह कुर्वन् रण-मगाद्वयस्यो मम क्वापि ।। २९५ ।। तस्य प्रवृत्तिमधुना, नेष्ये तन्मा कृथास्त्वमुद्वेगम् । तत इत्युक्त्वा ग्रामा-धिपोऽटवीं तामवजगाहे ।। २९६।। आगत्य चैवमवद-द्वनेत्र मनुजो न कोप्यदर्शि मया । किन्तु शरोसो प्राप्तः, प्रहारपतितो रुधिरलिप्तः ।। २९७।।। श्रुत्वेति हतो वरधनु-रवश्यमिति सोभवद्धृशं व्यग्रः । रविरप्यस्ताद्रिमगा-त्तद्दुःखं द्रष्टुमसह इव ।। २९८ ।। यामे तुर्येथ निशो, ग्रामे न्यपतन् मलिम्लुचो बहवः । तांस्तु बभञ्च कुमार-स्ततोऽस्तुवंस्तं जनास्तुष्टाः ।। २९९ ।। पृष्ट्वाथ ग्रामपति, चलित: सोगात्क्रमेण राजगृहम् । रत्नवती च व्यमुच-त्तद्वाह्ये तापसावसथे ।।३००।। प्रविशन् स्वयं च नगरं, सदनगवाक्षस्थिते युवत्यौ द्वे । नृपभूर्ददर्श ते अपि, सविलासमवोचतामिति तम् ।।३०१।। सस्नेहमपि जनं य-त्यक्त्वागास्त्वं तदा तदुचितं किम् ? । सोवादीत्कः स्निग्धो, जनः कदा चात्यजमहं तम् ? ।।३०२।। isir llel Isl Well 160 ||ll Moll lol foll lion || ||६|| ||6 Jain Educati o nal For Personal & Private Use Only Page #634 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् Isil ५९२ चित्रसम्भूतीय नाम |sil leslil त्रयोदश मध्ययनम् ||l Isil Isr foll leslil Isil || fol Ish Noi ||all lol llol ||Gll 16ll Isll llroll || illi एहि प्रसीद विष्टर-माश्रय विश्राम्य विश्रमदृशा नः । ताभ्यामथेति कथिते, विवेश तद्वेश्मनि कुमारः ।।३०३।। स्नानाशनादिभक्तिं, कृत्वा ते तस्य विष्टरगतस्य । इत्यूचतुरिह भरते, वैताढ्याह्नोस्ति रजतगिरिः ।। ३०४।। llel lel शिवमन्दिरमिति नगरं, विराजते तस्य दक्षिणश्रेण्याम् । तत्र नृपो ज्वलनशिखः, प्रिया च विद्युच्छिखा तस्य ।। ३०५ ।। नाट्योन्मत्ताख्यसुता-नुजे तयोः प्राणवल्लभे पुत्र्यौ । अभवाव वल्लभावां, क्रमेण खण्डाविशाखाख्ये ।।३०६।। निजसोधकुट्टिमस्थः, सुहृदाग्निशिखेन सह सृजन् गोष्ठीम् । व्रजतोऽष्टापदममरान्, ददर्श गगनेऽन्यदा तातः ।। ३०७।। नन्तुं ततो जिनेन्द्रा-नावां सुहृदं च तं सहादाय । अष्टापदमौलिस्थं, चैत्यं सोगाद्विमानस्थः ।। ३०८।। तत्र च जेनी: प्रतिमाः, प्रदक्षिणीकृत्य विधिवदभ्यर्च्य । अनमाम मानवर्णा-न्विता वयं मणिमयाः सर्वाः ।। ३०९।। चैत्याच निर्गता द्वो, चारणशमिनावशोकवृक्षाधः । प्रेक्ष्य प्रणम्य शुश्रुम, धर्मकथां वयममृतकल्पाम् ।।३१०।। अथ पप्रच्छाग्निशिखः, को ह्यनयोः कन्ययोः प्रियो भावी ? । तौ ज्ञानिनाववदतां, सोदरममुयोर्हनिष्यति यः ।। ३११ ।। वचनेन तेन तातो, म्लानिमगादुर्दिनेन दिनकरवत् । आवामपि वैराग्यात्तदैवमवदाव निजतातम् ।। ३१२।। अधुनैव देशनायां, संसारासारता श्रुताऽस्माभिः । तद्विषयसुखेनैवं-विधेन पर्याप्तमस्माकम् ।। ३१३।। प्रावर्तावहि सोदर-रक्षाये तत्प्रभृत्यनिशमावाम् । स त्वन्यदक्षताटन्, पुष्पवतीं पुष्पचूलसुताम् ।। ३१४ ।। १. हे वाभ ! आवामिति छेदः ।। Mell ||sil Isi Ifoll Iroll Illl lall hell roll lish lifoll liol ५९२ Is pal JainEducationa l For Personal Private Use Only Page #635 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५९३ ii चित्रसम्भूतीय नाम त्रयोदशमध्ययनम् तद्रूपापहतमना-स्ततः स द्रुतमपाहरजडधीः ! । तत्तेजोऽसहमानो, विद्यां साधयितुमगमञ्च ।। ३१५ ।। यदभूत्ततः परं त-यूयं स्वयमेव वित्थ सकलमपि । अथ चाख्यत्पुष्पवती, तदावयोः सोदरविनाशम् ।। ३१६ ।। शोकं च व्यपनिन्ये-ऽस्माकं धर्मानुगैर्मधुरवाक्यैः । शङ्करविद्याशक्तया, ज्ञात्वास्मद्वृत्तमिति च जगौ ।।३१७ ।। स्मरतं युवां गुरुगिरा-मिहागतं ब्रह्मदत्तमथ वृणुतम् । न हि जातुचिद्विघटते, ज्ञानिवचो ग्रावरेखेव ।। ३१८ ।। तत्स्वीकृतमावाभ्यां, राभस्यवशेन सा तु सितकेतुम् । प्राचीचलत्ततस्त्वं, हित्वा वामन्यतो गतवान् ।। ३१९ ।। नागास्त्वं तत्र यदा, त्वामन्वेष्टुं ततो वनानी ताम् । चिरमावां सम्भ्रान्ते, भ्रान्ते न तु ललित ! मिलितस्त्वम् ।। ३२०।। तदनु दनुजमनुजामर-जेता नेता व नौ समेतासो ? । इति पृष्टाया विद्या-देव्या 'वचनादिहैवावाम् ।। ३२१ ।। अस्मत्पुण्याकृष्टो, दृष्टस्त्वं चेह तद्विभो ! त्वरितम् । पुष्पवतीवत्पाणी-कृत्य कृतार्थय जनुरिदं नौ ।। ३२२ ।। गान्धर्वविवाहेनो-दुवाह ते अपि ततो नरेन्द्रसुतः । रममाण: सह ताभ्यां, निमेषमिव तां निशां व्यनयत् ।। ३२३ ।। स्थातव्यं पुष्पवती-पाचे तावत्सुखं खलु युवाभ्याम् । यावन्मे राज्याप्तिः, स्यादित्युक्त्वा च ते व्यसृजत् ।।३२४।। ओमित्युक्त्वा गतयो-स्तयोस्तिरोभूगृहादि तत्सकलम् । रत्नवतीमन्वेष्टुं, ततो ययावाश्रमे नृपभूः ।। ३२५ ।। तत्र च तां सोऽपश्यन्, नरमेकमपृच्छदिति शुभाकारम् । दृष्टा कापीह वशा, त्वया गतदिनेऽद्य वा प्रवरा ।। ३२६।। १. वचनात् इह ऐव आवामितिच्छेदः ।। ५९३ ||oll foll Isl JainEducation indial Insi ||81 For Personal & Private Use Only Page #636 -------------------------------------------------------------------------- ________________ पछा Ioll lish उत्तराध्ययन सूत्रम् ५९४ llell llell || |loll Hel चित्रसम्भूतीय||6| || ||७|| || त्रयोदश नाम lloil NEL मध्ययनम् ||ol || ||sl all llell le llell ||sl llell lel llel तेन च किं रत्नवती-कान्तस्त्वमसीति सादरं पृष्टः ? । ओमित्यवदन्नृपभू-स्ततः स मुदितः पुनः प्रोचे ।।३२७।। सा रुदती ह्यो दृष्टा, का त्वं किं रोदिषीति च मयोक्ता । किञ्चिदवोचत याव-त्तावद् ज्ञाता स्वदौहित्री ।।३२८।। गत्वा च पितृव्याया-ऽज्ञपयं तस्यास्ततः स मुदितस्ताम् । स्वगृहेनयद्भवन्तं, त्वविन्दतान्वेषयन्नपि नो ।। ३२९ ।। अद्यापि शुभमभूद्य-न्मिलितस्त्वमिति ब्रुवनृपसुतं सः । निन्ये धनावहगृहे, तं दृष्ट्वा सोपि बहु मुमुदे ।। ३३०।। सोत्सवमथ रत्नवती, व्यवाहयनृपभुवा सह श्रेष्ठी । मृतकार्यमन्यदा वर-धनोरुपाक्रंस्त नृपतिसुतः ।। ३३१ ।। लुब्धत्वावेशवशा-द्विजेषु कुर्वत्सु भोजनमतृप्त्या । तत्रागत्यावादी-द्वरधनुरिति विप्रवेषधरः ।। ३३२।। . यदि मे दत्तादनमिह, साक्षाद्वरधनोर्भवति नूनम् । तञ्चाकर्ण्य कुमार-स्ससम्भ्रममगाबहिर्गेहात् ।। ३३३ ।। तं च प्रविलोक्य दृढं, परिरभ्यानन्दबाष्पजलपूरैः । स्नपयत्रिव गेहान्त-र्नीत्वा पप्रच्छ तद्वार्ताम् ।। ३३४।। सोवादीत्त्वयि सुप्ते, द्रुमान्तरस्थेन तस्करेण तदा । इषुणा हतोहमपतं, भुव्यन्तरधां च गहनान्तः ।। ३३५।। तेषु च गतेषु दस्युषु, मीन इवान्तर्जलं तरुगणान्तः । अन्तर्हितश्चरन्त्रह-मापं ग्रामं तमतिकृच्छ्रात् ।। ३३६।। ग्रामपतेस्त्वद्वार्ता, ज्ञात्वा चागममिह क्रमेणाहम् । त्वां चाद्राक्षं दिष्ट्या, सुस्वप्नमिवेहितार्थकरम् ।।३३७।। अथ भूपसुतोऽवादी-द्विना पुरुषकारमेवमावाभ्याम् । स्थातव्यं नश्यद्भयां, दस्युभ्यामिव कियत्कालम् ! ।। ३३८।। प्रादुर्भवनोपायं, चिन्तयतोरिति तयोरथान्येद्युः । रममाणाखिललोको, मधूत्सवः प्रववृते त्वत्र ।। ३३९।। losil || ||oll NI sil Mol llol New 115 ||Gll el Well || 161 al lloll Mail Mesh ५९४ ell Ill in min Education International For Personal & Private Use Only Page #637 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५९५ Jell द्विरदस्तदा च मत्तः, स्तम्भं भक्त्वापशृङ्खलो नृपतेः । निरगात्रासितलोक-स्ततश्च भूयानभूत्तुमलः ।।३४०।। व्यालस्तु कनी काञ्चि-नितम्बवक्षोजभारमन्दगतिम् । भयवेपमानवपुष, वीक्ष्याधावद् ग्रहीतुं द्राक् ।। ३४१।। धीरः कोपि धरायां, यद्यस्ति तदा स पातु मां सद्यः । मृत्योरिव मत्तेभादस्मादिति सा तदाक्रन्दत् ।। ३४२।। तस्यां शरणार्थिन्यां, विलपत्यामितकि दीनवदनायाम् । हाहारवं प्रकुर्वति, जने च तत्परिजने च भृशम् ।।३४३।। तत्क्षणमेत्य ब्रह्मा-गजो गजं हक्कयाम्बभूवोचैः । सोपि ततस्तां त्यक्त्वा, दधाव तं प्रति रुषा परुषः ।। ३४४ ।। (युग्मम्) प्राक्षिपदथोत्तरीयं, तस्य पुरो ब्रह्मनन्दनस्तं च । तत्र प्रहर्तुमवनत-मारोहद्दन्तदताघ्रिः ।। ३४५।। वचनक्रमाङ्कशकर-स्तं च वशीकृत्य हस्तिनं सद्यः । स्तम्भे बबन्ध नीत्वा, कृतस्तुतिर्जयजयेति जनः ।। ३४६।। तत्रागतोथ भूप-स्तं तत्तेजश्च वीक्ष्य विस्मितवान् । कोयं छन्नो रविरुत, हरिः शशी वेति चापृच्छत् ? ।। ३४७ ।। तद्वृत्तेथ पितृव्येन, रत्नवत्या निवेदिते नृपतिः । सोत्सवमष्टौ स्वसुता, दिक्श्रिय इव दत्तवांस्तस्मै ।।३४८।। ता: परिणीय मुहूर्ते, शुभेऽवसत्तत्र भूपभूः ससुखम् । तं चान्येद्युर्जरती, समेत्य काचिजगादेवम् ।।३४९।। वैश्रवणाख्यो वैश्रवण-देश्यसम्पत्पुरेत्र वसतीभ्यः । वार्द्ध श्रीरिव तस्य, श्रीमत्याह्वास्ति वरतनया ।। ३५०।। सा च यदा मत्तेभा-दमोचि भवता तदा समीक्ष्य त्वाम् । चित्रलिखितेव दृष-दुल्लिखितेवाभूत्त्वदेकमनाः ।। ३५१।। कथमपि च परिजनेना-नीता सद्यनि न भोजनं कुरुते । न स्वपिति न च क्रीडति, पश्यति च त्वन्मयं विश्वम् ।। ३५२।। चित्रसम्भूतीयill नाम is त्रयोदश मध्ययनम् llsil Isl lal ||७ llell llall |sil fol Iol || Ilall lal llel Ifoll llel lel liall lell tell ५९५ Iol JoinEducation international For Personal Private Use Only Page #638 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५९६ isi चित्रसम्भूतीयII नाम त्रयोदशमध्ययनम् lall Ill leoall roll पृष्टाथ मया धात्र्या, सा प्रोचे येन रक्षितास्मि गजात् । स हि नरमणिर्न रमणो, यदि मे स्यात्स्यात्तदा मरणम् ।।३५३।। तद् ज्ञापितोथ तस्या-स्तातो मां प्राहिणोत्तव समीपे । तदरक्षि यथा व्याला-द्रक्ष तथा मन्मथादपि ताम् ।। ३५४।। तामपि ततः कुमारः, परिणिन्ये सोत्सवं शुभे दिवसे । वरधनुरपि नन्दाह्वा-मुदुवाह सुबुद्धिसचिवसुताम् ।। ३५५।। अथ तो तत्र वसन्ती, प्रथितौ पृथ्व्यां गुणैरजायेताम् । वाणारसी प्रति ततः, सोत्साहौ प्रास्थिषातां च ।। ३५६।। आयान्तं ब्रह्मसुतं, ज्ञात्वा वाणारसीपतिः कटकः । अभ्येत्य सोत्सवं निज-गृहमनयद् ब्रह्मराजमिव ।।३५७।। निजतनयां कटकवती, चतुरङ्गं कटकमुत्कटं कटकः । प्रकटं विसङ्कटमदा-द्धनं च तस्मै मुदितचेताः ।। ३५८।। अथ तद्दुताहूता, धनुसचिवकणेरुदत्तचम्पेशाः । भगदत्तचन्द्रसिंहा-दयः परेप्याययुर्भूपाः ।।३५९।। वरधनुमथ सेनान्यं, कृत्वा तैः परिवृतो नृपैर्नृपभूः । प्रति काम्पील्यं प्रास्थित, दीर्घ दीर्घायने नेतुम् ।। ३६०।। दीर्घप्रहितो दूतो-ऽथागत्यैवं जगाद कटकादीन् । दीर्घेण समं सख्यं, त्यक्तुं युक्तं न वः प्राच्यम् ।। ३६१।। ते प्रोचुर्ब्रह्मयुताः, पञ्चवयस्याः पुरा भवाम वयम् । ब्रह्मणि तु गते स्वर्ग, मैत्री प्राग दीर्घ एव जहौ ।।३६२।। यद् ब्रह्मणोपि पुत्रे, राज्ये च त्रातुमर्पिते दीर्घः । चिरमकृत कर्म वैशस-मनुतिष्ठति नान्त्यजोपि हि तत् ! ।।३६३।। तद्गत्वा वद दीर्घ, यदेत्यसौ ब्रह्मसूस्ततो नश्य । यदि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन् ।। ३६४।। काम्पील्यमथ प्राप्य, ब्रह्मसुतोऽनवरतप्रयाणैाग् । सैन्यै रुरोध परितो, नीरैनीरधिरिव द्वीपम् ।।३६५।। lioil ५९६ llol llol llol in Econo For Personal Private Use Only Page #639 -------------------------------------------------------------------------- ________________ || उत्तराध्ययन सूत्रम् 5. चित्रसम्भूतीय नाम त्रयोदशमध्ययनम् Moll Isl all Isil चुलनी तदा विरक्ता, गत्वा पूर्णप्रवर्तिनीपार्श्वे । प्रव्रज्य तपस्तीव्र, विधाय निवृत्तिमगात्क्रमतः ।।३६६ ।। दीर्घोपि पुरान्निरगा-द्रणार्थमवलम्ब्य साहसं सबलः । युद्धं ततः प्रववृते, परस्परं सैन्ययोरुभयोः ।। ३६७।। भग्नमथ ब्रह्मभुवो, बलेन निजबलमुदीक्ष्य दीर्घनृपः । योद्धमढौकत गर्जन्, घन इव मुञ्चन् शरासारम् ।।३६८।। तं च प्रेक्ष्य कुमारः, स्वयमागाद् यो मुद्धषितरोषः, । प्राज्यबलौ तौ च मिथः, शस्त्रः शस्त्राणि चिच्छिदतुः ।।३६९।। ब्रह्मसुतस्याथ करे, तदाययो चक्रमर्क इव नभसः । स तु तेन द्रुमफलमिव, दीर्घशिरोऽपातयत् पृथिव्याम् ।।३७०।। जयतादयमुदयदयो, द्वादशचक्रीति वादिनो देवाः । तच्छिरसि कुसुमवृष्टिं, तदा व्यधुः समवसरण इव ।। ३७१।। पोरैः पितेव दृष्टो, बन्दिभिरिव जयजयेति वचनपरैः । सोत्सवमविशञ्चक्री, काम्पील्यं त्रिदिवमिव मघवा ।। ३७२।। नृपतिः प्राक् परिणीताः, पत्नीरानाययत्तत: सकलाः । भरतक्षेत्रं चाखिल-मसाधयत्प्रबलबलकलितः ।। ३७३।। तस्याथ नृपैर्निखिले-रभिषेको द्वादशाब्दिको विदधे । सोथागमयत्समयं, समयमिव समं सुखं विलसन् ।। ३७४ ।। अन्येधुर्वरगीतं, सङ्गीतं तस्य पश्यत: शस्यम् । कृतचित्रपुष्पचित्रं, ददौ कुसुमकन्दुकं दासी ।। ३७५ ।। तं प्रेक्ष्य चक्रवर्ती, दृष्टः क्वापीदृशो मयेत्यन्तः । कुर्वत्रूहं स्मृत्वा, पञ्चभवान्मूर्छितो न्यपतत् ।।३७६।। सम्भ्रान्तैः सामन्तैः, सिक्तश्चन्दनरसैर्गतः स्वास्थ्यम् । सौधर्मेऽद्राक्षमहं, कन्दुकमीदृशमिति स बुबुधे ।। ३७७।। पूर्वभवभ्राता मे, कथमथ मिलतीति चिन्तयंश्चक्री । तं ज्ञातुममुं चक्रे, सार्धश्लोकं शुचिश्लोकः ।।३७८।। "तथाहि Mell islil Isll ५९७ Isl For Personal Private Use Only Page #640 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् नाम ५९८ Wel hi चित्रसम्भूतीय||Gl ||61 त्रयोदशमध्ययनम् Nell Gll Isl sil llsil fell llol llol ("दासा दसण्णे आसी, मिआकालिंजरेनगे। हंसा मयंगतीराए, सोवागा कासिभूमीए ।।१।।देवाय देवलोगंमि, आसि अम्हे महिड्डिआ") ill पूरयति यो द्वितीयं, श्लोकं तस्मै ददामि राज्यार्धम् । इति चाघोषयदुचैः, पुरेऽखिले प्रतिदिनं चक्री ।। ३७९।। राज्यार्थी चक्रे तं, श्लोकं साधु जनोऽखिलः कण्ठे । 'पूरितवान्न तु कश्चि-द्विपश्चिदपि पश्चिमश्लोकम् ।। ३८०।। इतश्च - जीवश्चित्रस्य महेभ्य-नन्दनः पुरिमतालसज्ञपुरे । जातिस्मरणाद् ज्ञात्वा, पूर्वभवानाददे दीक्षाम् ।।३८१।। ग्रामादिषु विहरंस्तं, सदलं श्लोकं निशम्य लोकेभ्यः । प्राग्भवबान्धवबोधन-कृते स काम्पील्यनगरमगात् ।। ३८२।। तत्रारामे नाम्ना, मनोरमे संस्थितः स साधुस्तम् । सार्धं श्लोकं श्रुत्वा-रघट्टिकमुखाददोऽवादीत् ।।३८३।। ("इमा णो छट्ठिआ जाई, अन्नमन्त्रेण जा विणा") इति तेनोक्तमधीत्या-रघट्टिकः श्लोकपश्चिमदलं तत् । गत्वा सपदि नृपाग्रे, श्लोकयुगलमब्रवीत् सकलम् ।।३८४।। स्नेहावेशान्मूच्र्छा, गतस्ततोऽपतदिलापतिरिलायाम् । तञ्च प्रेक्ष्यानभ्रा-ऽशनिपातमिवाक्षुभत् परिषत् ।। ३८५।। जातेदृशी दशा नः, प्रभोगिरास्येति परिजन: कोपात् । तमथारघट्टिकं मुहु-रताडयत् पार्णिघाताद्यैः ।। ३८६ ।। न मयायमपूरि ततो, मा मां ताडयत यूयमिति विलपन् । मुक्तः स कोस्य पूरक, इति पृष्टश्चाब्रवीदेवम् ।।३८७।। श्लोकमपूरयदपरं, मुनिर्मदरघट्टनिकटभूमिष्ठः । प्रापमहं तु व्यसनं, मुधैव राज्यस्पृहाग्रहिलः ! ।।३८८।। १. पूरितवान्न तु कशि-त्पश्चिममदं द्वितीयस्य ।। इति "घ" संज्ञकपुस्तके ।। 16ll llsil leill lell Isil llell liel Isill 16ll ५९८ liel min Education International For Personal & Private Use Only Page #641 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ५९९ अथ चन्दनरसपूरैः, संसिक्तो व्यक्तचेतनश्चक्री । विज्ञातमुनिवरागम-वृत्तः स्नेहोल्लसञ्चित्तः ।।३८९।। is चित्रसम्भूतीयदत्वारघट्टिकाय, द्युम्नं बहु पारितोषिकं सद्यः । सान्तःपुरपरिवारः, सोत्कण्ठोऽगात्तदुद्यानम् ।।३९०।। (युग्मम्) __ नाम नत्वा च तं मुनिवरं, बाष्पजलाप्लुतविलोचनश्चक्री । निषसाद यथास्थानं, प्राच्यस्नेहाधिकस्नेहः ।।३९१।। (इह ब्रह्मदत्तहिण्डिमाश्रित्य का त्रयोदश मध्ययनम् sil श्रीउत्तराध्ययनसूत्रनिर्युक्तौ कश्चिद्विशेषो दृश्यते, स तु तत एवावधार्य:) इत्युक्तश्चित्रसम्भूतयोः पूर्ववृत्तान्ताख्यानेन सूत्रत्रयभावार्थः ।। ३।। तयोमिथः Mell सम्भाषणं तु सूत्रसिद्धमित्यधुनाऽवशिष्यमाणं तदेव व्याख्यायते । तत्र चक्री यदूचे तत्सबन्धपुरस्सरं सूत्रचतुष्केनाह - चक्कवट्टी महिड्डीओ, बंभदत्तो महायसो । भायरं बहुमाणेणं, इमं वयणमब्बवी ।।४।। व्याख्या - चक्रवर्ती महर्द्धिको ब्रह्मदत्तो महायशाः भ्रातरं पूर्वभवसोदरं बहुमानेन मानसप्रतिबन्धेन इदं वक्ष्यमाणवचनमब्रवीत् ।। ४ ।। isi तद्यथा - आसिमो भायरा दोवि, अनमन्नवसाणुगा । अन्नमन्त्रमणुरत्ता, अन्नमन्त्रहिएसिणो ।।५।। व्याख्या - 'आसिमोत्ति' अभूवाऽऽवां भ्रातरो द्वावपि अन्योन्यपरस्परं 'वसाणुगत्ति' वशं आयत्ततां अनुगच्छतो यो तावन्योन्यवशानुगौ, Hel ५९९ llsill Isl lel 161 61 lisill lisl lish llsill Isl llell Isl Ill Joil llsil foll Join Education interna For Personal & Private Use Only Page #642 -------------------------------------------------------------------------- ________________ ॥ol उत्तराध्ययन सूत्रम् ६०० ॥ अन्योन्यवशवर्तिनावित्यर्थः । तथा अन्योन्यमनुरक्तो अतीव स्नेहवन्तौ, अन्योन्यं हितेषिणी मिथ: शुभाभिलाषिणो, पुनःपुनरन्योन्यग्रहणं तु चित्रसम्भूतीय नाम तुल्यचित्ततातिशयख्यापनार्थं, मकारश्च सर्वत्रालाक्षणिकः ।।५।। केषु पुनर्भवेष्वित्थमावामभूवेत्याह - त्रयोदशदासा दसण्णे आसि, मिआ कालिंजरे नगे । हंसा मयंगतीराए, सोवागा कासिभूमिए ।।६।। मध्ययनम् व्याख्या - दासी दशाणे दशार्णदेशे 'आसित्ति' अभूव, मृगौ 'कालिंजरे' कालिञ्जरनाम्नि नगे, हंसौ मृतङ्गातीरे, श्वपाको चाण्डालो il काशीभूमौ काश्यभिधाने जनपदे ।।६।। देवा य देवलोगम्मि, आसि अम्हे महिड्डिया । इमा णो छट्ठिआ जाई, अन्नमन्नेण जा विणा ।।७।। व्याख्या - देवो च देवलोके सौधर्मा 'आसित्ति' अभूव 'अम्हेत्ति' आवां महद्धिको, न तु किल्विषकत्वादिना निन्यो, 'इमा णोत्ति' इयं I Holl आवयोः षष्टिका जातिः, कीदृशी येत्याह - ‘अनमनेणत्ति' अन्योन्येन परस्परेण या विना, या परस्परसाहित्यरहितेति भाव इति सूत्रचतुष्कार्थः । ।।७।। इत्थं चक्रिणोक्ते मुनिराह - कम्मा निआणप्पगडा, तुमे राय ! विचिंतिआ । तेसिं फलविवागणं, विप्पओगमुवागया ।।८।। व्याख्या - कर्माणि ज्ञानावरणादीनि निदानं साभिष्वङ्गप्रार्थनारूपं तेन प्रकृतानि प्रकर्षण रचितानि निदानप्रकृतानि I ६०० ||sil Isl JainEducation For Personal Private Use Only Page #643 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६०१ नाम MI ell Is का निदानवशनिबद्धानीत्यर्थः, त्वया राजन् ! विचिन्तितानि, तद्धेतुभूतार्त्तध्यानाभिध्यानेन कर्माण्यपि तथोच्यन्ते । तेषां कर्मणां फलं चासौ विपाकश्च चित्रसम्भूतीयका शुभाशुभजनकत्वलक्षणः फलविपाकस्तेन विप्रयोग विरहमुपागतौ प्राप्तौ । अयं भावः - यत्तदा त्वया मनिषिद्धेनापि निदानं कृतं, तस्य । 6 फलमेतद्यदावयोस्तथाभूतयोरपि वियोग इति सूत्रार्थः ।।८।। एवं वियोगहेतुं ज्ञात्वा चक्री पुनः प्रश्नयितुमाह - त्रयोदश मध्ययनम् सञ्चसोअप्पगडा, कम्मा मए पुरा कडा । ते अज्ज परिभुंजामो, किं नु चित्तोवि से तहा ।।९।। व्याख्या - सत्यं मृषाभाषात्यागरूपं, शौचं च निर्मायमनुष्ठानं, ताभ्यां प्रकटानि ख्यातानि सत्यशोचप्रकटानि कर्माणि प्रक्रमाच्छुभानुष्ठानानि । l मया पुराकृतानि यानीति शेषः, तान्यद्य अस्मिन्दिने शेषतद्भवकालोपलक्षणञ्चैतत् 'परिभुंजामोत्ति' परिभु तद्विपाकोपनतस्त्रीरत्नादिभोगद्वारेण AM ॥ वेदये यथाहमिति गम्यते, किमिति प्रश्ने, नु इति वितर्के, चित्रोपि चित्रनामापि ? कोर्थो ? भवानपि 'से' इति तानि तथा परिभुङ्क्ते ? अपि तु | Mel न परिभुङ्क्ते, भिक्षुकत्वाद्भवत: । तथा च किं तव तानि मया सहोपार्जितानि शुभकर्माणि विफलानि जातानीत्याशय इति सूत्रार्थः ।।९।। इत्थं ॥ Mel चक्रिणोक्ते स्वस्वरूपं मुनिराह - ||sil सव्वं सुचिण्णं सफलं नराणं, कडाणकम्माण न मुक्खु अस्थि । अत्थेहिं कामेहि अ उत्तमेहि, आया ममं पुण्ण फलोववेए ।।१०।। व्याख्या - सर्व सुचीर्णं शोभनमनुष्ठितं तपःप्रभृतीति गम्यते, सफलं नराणामुपलक्षणत्वात् शेषप्राणिनां च, किमिति यतः ६०१ ||sil lall Well llall 16l Isll Wel OF Isl lisill JanEducational For Personal Private Use Only Page #644 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६०२ 11 I6I IST Joil कृतेभ्योऽर्थादवश्यवेद्यतया रचितेभ्यः कर्मभ्यो न मोक्षो मुक्तिरस्ति, ददति हि तानि निजं फलमवश्यमिति भावः । प्राकृतत्वाग्नेह विभक्तिव्यत्ययः, । चित्रसम्भूतीय न च वाच्यं त्वयैवात्र व्यभिचार इत्याह - अर्द्रव्यैः कामैश्च शब्दादिभिः, उत्तमैः प्रधानरुपलक्षितः सन्नात्मा ममंति' ममापि 'पुण्णफलोववेएत्ति' । नाम 2 अत्र 'उप' 'अप' 'इत' इति शब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे 'उपपेत' इति द्रष्टव्यं, ततश्च पुण्यस्य शुभकर्मण: फलं पुण्यफलं त्रयोदशतेनोपपेतो युक्तः, पुण्यफलोपपेतोऽभूदिति शेषः ।।१०।। ततश्च - मध्ययनम् जाणासि संभूअ महाणुभाग, महिड्डिअं पुण्णफलोववेअं । चित्तंपि जाणाहि तहेव रायं, इड्डी जुई तस्सवि अप्पभूआ ।।११।। व्याख्या - जानासि अवबुध्यसे यथा त्वमात्मानमिति शेषः, हे सम्भूत ! पूर्वभवे सम्भूताभिधानमहानुभागं बृहन्माहात्म्यं महर्धिक ॥ चक्रवर्तिपदावाप्त्या सातिशयसम्पद्युक्तं, अत एव पुण्यफलोपपेतं चित्रमपि जानीहि, तथैव तादृशमेव हे राजन् ! किमित्येवमत आह-ऋद्धिः & सम्पत्, द्युतिर्दीप्तिस्तस्यापि जन्मान्तरनाम्ना चित्राभिधानस्य ममापीति भावः, चशब्दो यस्मादर्थे, ततो यस्मात्प्रभूता बह्वी बभूवेति शेषः, कि R गृहस्थभावे ममाप्येवंविधत्वादेवेति भावः ।।११।। यदि तवाप्येवंविधा सम्पदभूत्तदा कथं प्रव्रजित: ? इत्याह - महत्थरूवा वयणप्पभूआ, गाहाणुगीआ नरसंगमज्झे । जं भिक्खुणो सीलगुणोववेआ, इहज्जयंते समणोम्हि जाओ ।।१२।। Inn Education For Personal & Private Use Only Page #645 -------------------------------------------------------------------------- ________________ MI उत्तराध्ययन व्याख्या - महार्थरूपा अनन्तद्रव्यपर्यायात्मकतया बह्वर्थस्वरूपा, वचनेनाप्रभूता वचनाप्रभूता, स्वल्पाक्षरेत्यर्थः । कासौ ? गीयते इति गाथा, ७ चित्रसम्भूतीयसूत्रम् 8 सा चेहार्थाद्धर्माभिधायिनी सूत्रपद्धतिः, अनुलोमं श्रोतुरनुकूलं गीता कथिता अनुगीता । अनेन श्रोत्रनुकूलैव देशना कार्येति ख्यापितं भवति । कि नाम ६०३ 8. क्वेत्याह - नरसङ्घमध्ये, न तु कोणके प्रविश्येति भावः, यां गाथां श्रुत्वेति शेषः, भिक्षवो मुनयः शीलं चारित्रं, गुणो ज्ञानं, ताभ्यामुपपेताः त्रयोदशM शीलगुणोपपेता इह जिनप्रवचने यतन्ते यत्नवन्तो भवन्ति, सोपस्कारत्वात्सूत्रस्य, सा मयापि श्रुता, ततः श्रमणोऽस्मि अहं जातो न तु मध्ययनम् ॥ दुःखदग्धत्वादिति भाव इति सूत्रत्रयार्थः ।।१२।। एवं मुनिनोक्ते चक्री स्वसम्पदा निमन्त्रयितुमाह - उञ्चोदए महु कक्के अ बंभे, पवेइआ आवसहा य रम्मा । इमं गिहं चित्तधणप्पभूअं, पसाहि पंचालगुणोववेअं ।।१३।। व्याख्या - उच्चो दयो मधुः 'कर्कः चशब्दान्मध्यो "ब्रह्मा चेति पञ्च प्रधानाः प्रासादाः प्रवेदिता मम वर्द्धकिपुरःसरैरुपनीता इत्यर्थः, आवसथाश्च शेषा भवनप्रकारा रम्या रमणीयाः, एते तु यत्रैव चक्रिणे रोचते तत्र भवन्तीति वृद्धाः । किञ्च इदं प्रत्यक्षं गृहमवस्थितिप्रासादरूपं ॥ प्रभूतं बहु, चित्रं विविधमाश्चर्यकारि वा, धनमस्मिन्निति प्रभूतचित्रधनं, प्राकृत्वात्पूर्वापरनिपातः, प्रशाधि पालय उपभुक्ष्वेति भावः । पाञ्चाला l ISI नाम देशस्तस्मिन् गुणा इन्द्रियोपकारिणो रूपादयस्तैरुपपेतमन्वितं पाञ्चालगुणोपपेतं, अयं भावः - पाञ्चालेषु यानि श्रेष्ठवस्तूनि तानि | MS सर्वाण्यस्मिन् गृहे सन्ति, पाञ्चालानां तदातिसमृद्धत्वात्पाञ्चालग्रहणं, अन्यथा हि भरतेपि यद्विशिष्टं वस्तु तत्तदा तद्गृह एव आसीत् ।।१३।। किञ्च - ६०३ | II Jain Education international For Personal & Private Use Only Page #646 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६०४ ller 161 Iroll नट्टेहिं गीएहि अ वाइएहिं, नारीजणाई परिवारयंतो । ii चित्रसम्भूतीय || नाम भुंजाहि भोगाई इमाई भिक्खू, मम रोअइ पव्वजा हु दुक्खं ।।१४।। त्रयोदशव्याख्या - 'नट्टेहिंति' नृत्यैर्गीतैश्चास्य भिन्नक्रमत्वाद्वादित्रैश्च नारीजनान् परिवारयन् परिवारिकुर्वन् भुश्व भोगानिमान् प्रत्यक्षान् मध्ययनम् isi सूत्रत्वात्सर्वत्र लिङ्गव्यत्ययः, हे भिक्षो ! । इह च यद्गजतुरङ्गादीन् विहाय स्त्रीणामेवाभिधानं तत् स्त्रीलोलुपत्वात्तस्य, तासामेव । ॥ चात्यन्ताक्षेपकत्वज्ञापनार्थ, किमित्येवमत आह-मह्यं रोचते प्रतिभाति प्रव्रज्या हुरवधारणे भिन्नक्रमश्च ततो दुःखमेव, न मनागपि सुखमिति lion भाव इति सूत्रद्वयार्थः ।। १४ ।। एवं चक्रिणोक्ते मुनिः किं व्यधादित्याह - तं पुवनेहेण कयाणुरागं, नराहिवं कामगुणेसु गिद्धं । धम्मस्सिओ तस्स हिआणुपेहि, चित्तो इमं वयणमुदाहरित्था ।। १५ ।। व्याख्या - तं ब्रह्मदत्तं पूर्वस्त्रेहेन कृतानुरागं नराधिपं कामगुणेषु विषयेषु गृद्धं, धर्माश्रितो धर्मस्थितस्तस्येति चक्रिणो हितानुप्रेक्षी Mal हिताकाङ्क्षी चित्रश्चित्रजीवमुनिरिदं वचनं वाक्यमुदाहतवानिति सूत्रार्थः ।।१५।। तदेव दर्शयति - ६०४ liell lisill Isil Isil Jel fol le lal 16 lil tell all Io in Education For Personal Private Use Only Page #647 -------------------------------------------------------------------------- ________________ Wel उत्तराध्ययन सूत्रम् ६०५ चित्रसम्भूतीय नाम त्रयोदश मध्ययनम सव्वं विलविअं, गीअं, सव्वं नट्टे विडंबिअं । सव्वे आहारणा भारा, सव्वे कामा दुहावहा ।।१६।। ||5 ol व्याख्या - सर्वं विलपितं विलपितकल्पं निरर्थकतया रुदितयोनितया च गीतं ! मत्तबालादिगीतवत्, सर्वं नृत्यं विडम्बितं विडम्बनाप्रायं ! MI यक्षाविष्टपीतोन्मत्ताद्यङ्गविक्षेपवत्, सर्वाण्याभरणानि भारास्तत्त्वतो भाररूपत्वात्तेषाम् । तथा हि कस्यचित् श्रेष्ठि-सुतस्य श्रेष्ठिसम्पदः । वर्यसौन्दर्यचातुर्या, प्रिया प्राणप्रियाभवत् ।।१।। हे स्नुषे ! सौधमध्यात्त्वं, शिलापुत्रकमानय । तामित्यूचेन्यदा श्वश्रूः, स्वयं कृत्यपरायणा ।।२।। महाभारमहं मात-स्तमुद्वोढुं न हीश्वरी । इति सा स्माह तच्छ्रुत्वा, विममर्शति तत्पतिः ।।३।। देहरक्षापराऽलीको-त्तरमेषा ददौ शठा । तत्तथा शिक्षयाम्येना, नैवं कुर्याद्यथा पुनः ।। ४ ।। ध्यात्वेति तं दृषद्गोलं, स्वर्णेनावेष्ट्य सर्वतः । तत्स्वरूपमजानत्यास्तस्याः सोऽन्येधुरार्पयत् ।।५।। सापि तुष्टा तमादाय, विदधे कण्ठभूषणम् । विमुह्यन्ति स्वरूपेण, बाह्येनैवाल्पमेधसः ।।६।। ततोऽन्यदा तत्पतिस्ता-मित्यप्राक्षीदयि प्रिये ! । इदं भूषणमुद्वोढुं, भवत्या शक्यते न वा ? ।।७।। ||७|| साऽवादीत्किमियन्मात्र-मियतोपि चतुर्गुणान् । सुखं सुवर्णालङ्कारा-नुद्वहेहं प्रदत्त चेत् ! ।।८।। 16|| स्मित्वा स्माह ततः कान्तो, यं शिलापुत्रकं तदा । न त्वमुद्वोढुमीशाभूः, करेण क्षणमप्यरे ! ।।९।। स्वर्णावृतः स एवासौ, कण्ठेन धियते सुखम् । स्वपुत्र इव वात्सल्या-जातु नोत्तार्यते हृदः ।।१०।। leir Isl sil ६०५ lel Jain Education Ind iana For Personal & Private Use Only Hot Page #648 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६०६ Ish Nell Isll lel lol ||sl 115 || स्वल्पस्यापि सुवर्णस्य, तदहो महिमा महान् । गिरिवद्गुरुरप्येष, येनासीत्तूलवल्लघुः ।।११।। il चित्रसम्भूतीय || तेनेत्युक्ता शठत्वं मे, भा ज्ञातमिति हिया । वीक्षामास विलक्षा सा, क्षमा प्रत्युत्तराक्षमा ।।१२।। नाम Mall स भाररूपोपि चिरं यथाऽश्मा, मोहात्तयालोठ्यत कण्ठपीठे । भूषास्तथान्या अपि भारभूता, वहन्ति लोका विगलद्विवेकाः ।। १३ ।। त्रयोदश |lol इति श्रेष्ठिसुतवधूकथा ।। तथा सर्वे कामा दुःखावहा मृगादीनामिवायतो दुःखदायित्वान्नरकहेतुत्वाचेति ।।१६।। तथा – मध्ययनम || बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं !। विरत्तकामाण तवोधणाणं, जं भिक्खुणं, सीलगुणे रयाणं ।।१७।। व्याख्या - बालानां मूढानां अभिरामा मनोहरा बालाभिरामास्तेषु दुःखावहेषु दुःखप्रापकेषु न तत्सुखं कामगुणेषु मनोज्ञशब्दादिषु ॥७॥ ISM सेव्यमानेष्वपि हे राजन् ! किं तदित्याह-यत्सुखं 'विरत्तकामाणंति' कामविरक्तानां तपोधनानां भिक्षूणां शीलगुणे रतानां स्यादिति शेष इति ॥ MS सूत्रद्वयार्थः ।।१७।। अथ धर्मफलोपदर्शनेनोपदेष्टुमाह - नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं । जहिं वयं सव्वजणस्स वेसा, वसीअ सोवागनिवेसणेसु ।।१८।। व्याख्या - हे नरेन्द्र ! चक्रवर्तिन् ! जातिरधमा निकृष्टा नराणां मध्येऽभूदिति शेषः, श्वपाकजाति 'दुहओत्ति' द्वयोरप्यावयोर्गतयो:, । Isl Nell ||6! || Isll lel llell libil llell llll ||sil Mel llell ६०६ ||७ llol llol 116ll in Educational llel llel llel fall Homwww.iainelibrary.org For Personal & Private Use Only Page #649 -------------------------------------------------------------------------- ________________ ॥७॥ Ifoll Isll llel Isil Isl llell lil ||oll Isil ||6|| उत्तराध्ययन- ॥ अयं भावः - यदाऽऽवां श्वपाकजातावुत्पत्रौ तदावयोः सर्वजनगर्हिता जातिरासीत्, कदाचित्तां प्राप्यापि अन्यत्रोषितौ स्यातामित्याह-यस्यां! il चित्रसम्भूतीयसूत्रम् वयमित्यावां, प्राकृतत्वाद्बहुवचनं, सर्वजनस्य द्वेष्यावप्रीतिकरौ 'वसीअत्ति' अवसाव उषिताविति यावत्, श्वपाकनिवेशनेषु चाण्डालगृहेषु ।। नाम ६०७ M॥ १८ ।। कदाचित्तत्रापि कलाविशेषादिना अहीलनीयौ स्यातामित्याह - IGN त्रयोदश 61 मध्ययनम् Ill तीसे अ जाईइ उ पाविआए, वुच्छा मु सोवागनिवेसणेसु । सव्वस्स लोगस्स दुगुंछणिज्जा, इहं तु कम्माई पुरेकडाई ।।१९।। व्याख्या - तस्यां च जातौ श्वपचसम्बन्धिन्यां, तुर्विशेषणे, ततश्च शेषजातिभ्यः कुत्सितत्वं विशिनष्टि, पापैव पापिका कुत्सिता तस्यां 'वुच्छत्ति' उषितौ 'मु' इत्यावां श्वपाकनिवेशनेषु सर्वस्य लोकस्य जुगुप्सनीयो हीलनीयौ 'इहंति' अस्मिन् जन्मनि, तुः पुनरर्थः, तत इह पुनः ॥ कर्माणि शुभानुष्ठानानि 'पुरे कडाइंति' पुराकृतानि शुभजात्यादेर्निबन्धनमिति शेषः, ततो जातप्रत्ययः पुनरपि तदर्जनायैव यत्नः कार्यो न तु । ॥ विषयाभिष्वङ्गव्याकुलैरेव स्थेयमित्याशयः ।।१९।। एतदेव दर्शयति - सो दाणिसिं राय महाणुभागो, महिड्डिओ पुण्णफलोववेओ । चइत्तु भोगाइं असासयाई, आयाणहेऊ अभिनिक्खमाहि ।।२०।। व्याख्या - 'स' इति यः सम्भूतमुनिः पूर्वमासीत् स त्वं 'दाणिसिंति' इदानीं राजा महानुभागो महर्द्धिकः पुण्यफलोपपेतश्च सन् l Moh பா I6I I6I Isi llel llsil Isl ६०७ Mel llel Ifoll lel 16ll Jain Eccions Mall llell New For Personal & Private Use Only Page #650 -------------------------------------------------------------------------- ________________ ॥७॥ Isl lall Holl 16ll उत्तराध्ययन- 6॥ दृष्टफलत्वेनाभिनिष्क्रामेति सम्बन्धः, किं कृत्वेत्याह-त्यक्त्वा भोगानशाश्वतान्, आदीयते गृह्यते सद्विवेकैरित्यादानश्चारित्रधर्मस्तद्धे-तोरभिनिष्क्राम is चित्रसम्भूतीयसूत्रम् 6॥ आभिमुख्येन प्रव्रज, न हि गृहस्थतायां सर्वचारित्रसम्भव इति सूत्रत्रयार्थः ।।२०।। इत्थमकरणे को दोषः ? इत्याह - नाम ६०८ on त्रयोदशइह जीवीए राय असासयंमि, धणिअंतु पुण्णाई अकुब्वमाणो । मध्ययनम् से सोअई मझुमुहोवणीए, धम्मं अकाऊण परम्मि लोए ।।२१।।। व्याख्या - इह जीविते मनुष्यसम्बन्धिन्यायुषि राजन्नशाश्वते अस्थिरे, 'धणिअंतुत्ति' अतिशयेनैव न तु केतुप्रान्तवञ्चलतामात्रेण, पुण्यानि का ll शुभानुष्ठानान्यकुर्वाणः 'सेत्ति' स पुण्यानुपार्जको जन्तुः शोचति पश्चात्तापं विधत्ते, मृत्युमुखं मरणावसरमुपनीतस्तथाविधकर्मभिरुपढौकितो डा Mel मृत्युमुखोपनीतः सन् धर्ममकृत्वा परम्मित्ति' चस्य गम्यत्वात् परस्मिंश्च लोके जन्मान्तररूपे गत इति शेषः, नरकादौ हि असह्यासातवेदनार्दितः कि ll शशिनृपवत्किं मया तदैव पुण्यं न कृतमिति खिद्यत एवाधर्मकारीति सूत्रार्थः ।। २१।। न च मृत्युमुखोपनीतस्य परत्र वा दुःखादितस्य MM स्वजनादयस्त्राणाय भाविन इत्याह - जहेह सीहो व मिअंगहाय, मञ्चू नरं नेइ हु अंतकाले । || || || न तस्स माया व पिआ व भाया, कालंमि तम्मि सहरा भवंति ।।२२।। व्याख्या - यथेत्यौपम्ये इहलोके सिंहो मृगारिति पूरणे मृगं हरिणं गृहीत्वा प्रक्रमात्परलोकं नयतीति सम्बन्धः, एवं मृत्युर्यमो नरं मानवं नेइ || Ish lel WOM ||oll ||७|| ilal Jain Education com For Personal & Private Use Only Page #651 -------------------------------------------------------------------------- ________________ le उत्तराध्ययन सूत्रम् ६०९ नाम llell llel 16 ||oll Nor ॥डा हुत्ति' नयत्येव, अन्तकाले आयुःक्षयावसरे, न च तस्य मृत्युना नीयमानस्य माता वा पिता वा भ्राता वा काले तस्मिन् जीवितान्तरूपे, अंशं चित्रसम्भूतीयका प्रक्रमाजीवितस्य भागं धारयन्ति, मृत्युना नीयमानं रक्षन्तीत्यंशधरा भवन्ति, यथा हि नृपादौ स्वजनसर्वस्वं हरति स्वधनदानात्स्वजनैस्तद्रक्ष्यते, नैवं | स्वजीवितांशदानेन तज्जीवितं धार्यते इति भावः, ।। २२।। न च जीवितारक्षणेपि दुःखांशहारिणो भाविन इत्यपि ध्येयमित्याह - ial त्रयोदश मध्ययनम् न तस्स दुक्खं विभयंति नाइओ, न मित्तवग्गा न सुआ न बंधवा । इक्को सयं पञ्चणु होइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ।।२३।। व्याख्या - न तस्य मृत्युना नीयमानस्य दुःखं शारीरं मानसं वा विभजन्ते विभागीकुर्वन्ति जातयो दूरवर्तिनः स्वजनाः, न मित्रवर्गाः Is सुहृत्समूहाः, न सुताः पुत्राः, न बान्धवा निकटवर्तिनः स्वजनाः, किन्तु एकः स्वयं प्रत्यनुभवति वेदयते दुःखं, किमिति ? यतः कर्तारमेव अनुयाति M|| कर्म ।।२३।। इत्थमशरणभावनामुक्त्वा एकत्वभावनामाह - चिच्चा दुपयं च चउप्पयं च, खित्तं गिहं धण्ण धनं च सव्वं । सकम्मप्पबीओ अवसो पयाइ, परं भवं सुंदर पावगं वा ।।२४ ।। व्याख्या - त्यक्त्वा द्विपदं च भार्यादि, चतुष्पदं च हस्त्यादि, क्षेत्रमिक्षुक्षेत्रादि, गृहं धवलगृहादि, धनं कनकादि, धान्यं च शाल्यादि सर्वं, Isl Mol llell || ||61 llell lel foll Isl lisil || ||bol 16ll llol lish le liell ||G Isl Wel in Education International For Personal & Private Use Only Page #652 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ६१० स्वकर्मेवात्मनो द्वितीयं यस्य स स्वकर्मात्मद्वितीयः, अवशोऽस्वतन्त्रः प्रयाति परमन्यं भवं जन्म सुन्दरं स्वर्गादिकं, पापकं वा नरकादिकं चित्रसम्भूतीयस्वकृतकर्मानुरूपमिति भावः ।। २४ ।। अथ जीवत्यक्तशरीरस्य का वार्त्तेत्याह - नाम ॥७॥ त्रयोदश मध्ययनम् तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिअ उ पावगेणं भजाय पुत्तोवि अ नायओ वा, दायारमन्नं अणुसंकमंति ।। २५ ।। व्याख्या - तदिति यत्तेन त्यक्तं एककं अद्वितीयं तुच्छमसारं शरीरकं तुच्छशरीरकं से तस्य सम्बन्धि चितिगतं चिताप्राप्तं दग्ध्वा तुः पूरणे पावकेनाग्निना भार्या च पुत्रोपि च ज्ञातयश्च दातारमन्यं अनुसङ्क्रामन्ति उपसर्पन्ति, ते हि गृहमनेनापावनमिति तद्बहिर्निष्काश्य, ज्वलनादिना च भस्मसात्कृत्वा, कृत्वा च लौकिककृत्यानि, आक्रन्द्य च कतिचिद्दिनानि पुनः स्वार्थसिद्ध्यै अन्यमनुवर्त्तन्ते, न तु तद्वार्त्तामपि पृच्छतीत्याशय इति सूत्रचतुष्कार्थः ।। २५ ।। किञ्च - वणिज्जई जीविअप्पमायं, वण्णं जरा हरइ नरस्स रायं । पंचालराया वयणं सुणाहि, मा कासि कम्माई महालयाई ।। २६ । । AT TO ADDDDDD व्याख्या - उपनीयते ढौक्यते प्रक्रमान्मृत्यवे तथाविधकर्मभिर्जीवितं अप्रमादं प्रमादं विनैव अवीचिमरणेनेति भावः, वर्णं सुस्निग्धच्छायात्मकं For Personal & Private Use Only DDDDDDDDDDDDD ६१० Page #653 -------------------------------------------------------------------------- ________________ iel ला llel उत्तराध्ययन- जरा हरति नरस्य हे राजन् ! यतश्चैवमतः पाञ्चालराज ! वचनं श्रृणु, किन्तदित्याह - मा कार्षीः, कर्माणि महालयानि अतिशयमहान्ति ill चित्रसम्भूतीयसूत्रम् पञ्चेन्द्रियवधादीनीति सूत्रार्थः ।।२६ ।। एवं मुनिनोक्ते चक्री स्माह - नाम ६११ त्रयोदशअहंपि जाणामि जहेह साहू, जं मे तुमं साहसि वक्कमेअं । मध्ययनम् भोगा इमे संगकरा हवंति, जे दुचया अज्जो ! अम्हारिसेहिं ।।२७।। व्याख्या - अहमपि जानामि तथेति शेषः, यथा येन प्रकारेण इह जगति साधो ! यन्मे मम त्वं साधयसि कथयसि वाक्यमुपदेशरूपं वचः 16 एतदनन्तरोक्तं, तत्किं भोगान जहासीत्याह-भोगा इमे प्रत्यक्षाः सङ्गकरा: प्रतिबन्धोत्पादका भवन्ति, ये दुस्त्यजा आर्य ! अस्माद्दशैर्गुरुकर्मभिरिति is सूत्रार्थः ।। २७।। किञ्च - हत्थिणपुरंमि चित्ता, दट्टणं नरवई महिड्डिअं । कामभोगेसु गिद्धेणं, निआणमसुहं कडं ।। २८ ।। तस्स मे अप्पडिकंतस्स, इमं एआरिसं फलं । जाणमाणेवि जं धम्मं, कामभोगेसु मुच्छिओ ।।२९।। (जुयलं) 6 व्याख्या – हस्तिनापुरे हे चित्र ! प्राग्भवे चित्रामुने ! दृष्ट्वा नरपतिं सनत्कुमारसझं तुर्यचक्रिणं महद्धिकं कामभोगेषु गृद्धेन मयेति शेष:, । निदानमशुभमशुभानुबन्धि कृतम् ।।२८।। तस्सत्ति' सुब्व्यत्ययात्तस्मान्निदानान्मे ममाप्रतिक्रान्तस्याऽप्रतिनिवृत्तस्य तदा हि त्वया बहूक्तेपि न । ६११ viol 61 ला on Jain Education ind For Personal & Private Use Only IPollowmtiainelibrary.org Page #654 -------------------------------------------------------------------------- ________________ ||sl ish उत्तराध्ययन- मन्मनसो निवृत्तिरभूदितीदं एतादृशं अनन्तरवक्ष्यमाणरूपं फलं कार्यं जातमिति शेषः, यत्कीदृशमित्याह-जानन्नपि यदहं धर्म श्रुतधर्मादिकं ॥ चित्रसम्भूतीयसूत्रम् का कामभोगेषु मूर्छितो गृद्धः तदेतत्कामभोगेषु मूर्छनं मम निदानस्य फलमिति सूत्रद्वयार्थः ।।२९।। पुनर्निदानफलमेवोदाहरणेन दर्शयितुमाह - ६१२ s Isl नागो जहा पंकजलावसण्णो, दटुं थलं नाभिसमेइ तीरं । त्रयोदश|| मध्ययनम् एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुव्वयामो ।।३०।। व्याख्या - नागो हस्ती यथेत्यौपम्ये, पङ्कप्रधानं जलं पङ्कजलं तत्रावसनो निमग्नः सन् दृष्ट्वा स्थलं न नैवाभिसमेति प्राप्नोति तीरं पारं, अपेर्गम्यत्वात्तीरमपि आस्तां स्थलमिति भावः । एवं वयं कामगुणेषु गृद्धा न भिक्षोः साधोर्मार्ग सदाचाररूपं अनुव्रजामोऽनुसराम इति का सूत्रार्थः ।। ३० ।। पुनरनित्यतां दर्शयितुं मुनिराह - ||Gll ||oll अच्छेइ कालो तरंति राईओ, न यावि भोगा पुरिसाण निया। islil उविञ्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ।।३१।। व्याख्या - अत्येति अतिक्रामति कालो यथायुष्ककाल:, किमिति ? यतस्त्वरन्ते शीघ्रं गच्छन्ति रात्रयो रजन्यो । कि दिनोपलक्षणञ्चैतत्ततोऽनेनायुषोऽस्थिरत्वमुक्तं, उक्तञ्च - "क्षणयामदिवसमास-च्छलेन गच्छन्ति जीवितदलानि । इति विद्वानपि कथमिह, ६१२ Joil in Education Interation For Personal & Private Use Only Page #655 -------------------------------------------------------------------------- ________________ le NEN उत्तराध्ययन सूत्रम् We ६१३ Me llsil Isl Mel llol Isll Mell गच्छसि निद्रावशं रात्रौ ।।१।।" न च भोगा अपि अपेरत्र सम्बन्धात् पुरुषाणां नित्याः शाश्वताः, यत उपेत्य स्वप्रवृत्त्या न तु पुरुषाभिप्रायेण भोगा: ii चित्रसम्भूतीयin पुरुषं त्यजन्ति, कमिव क इवेत्याह - द्रुमं यथा क्षीणफलं, वेत्यौपम्ये भिन्नक्रमश्च, ततः पक्षिण इव विहगा इव फलोपमानि हि पुण्यानि ततस्तदपगमे us नाम il क्षीणफलं वृक्षमिव पुरुषं पक्षिण इव भोगा मुञ्चन्तीति सूत्रार्थः ।।३१।। यत एवमतः - त्रयोदश मध्ययनम् जइ तंसि भोगे चइउं असत्तो, अज्जाई कम्माई करेहि रायं । धम्मठिओ सव्वपयाणुकंपी, तो होहिसि देवो इओ विउव्वी ।।३२।। व्याख्या - यदि त्वमसि भोगांस्त्यक्तुमशक्तः ततः किमित्याह-आर्याणि शिष्टजनोचितानि कर्माणि कार्याणि कुरु हे राजन् ! धर्मे ॥ प्रक्रमागृहस्थधर्म सम्यग्दृष्ट्याद्याचारलक्षणे स्थितः सन् सर्वप्रजानुकम्पी समस्तप्राणीदयापरः, ततः किं फलमित्याह-तत MI आर्यकर्मकरणाद्भविष्यसि देवो वैमानिक इतोऽस्मान्मनुष्यभवादनन्तरं 'विउब्वित्ति' वैक्रियशरीरवानिति सूत्रार्थः ।। ३२।। एवमुक्तोपि यदासौ in न किञ्चित्प्रत्यपद्यत तदा मुनिः स्माह - न तुज्झ भोगे चइऊण बुद्धी, गिद्धोसि आरंभपरिग्गहेसु । ||७|| मोहं कओ इत्तिओ विप्पलावो, गच्छामि रायं आमंतिओसि ।।३३।। व्याख्या - न नैव तव भोगानुपलक्षणत्वादनार्यकर्माणि च त्यक्तुं बुद्धिः, गृद्धः प्रसक्तोसि वर्त्तसे आरम्भपरिग्रहेषु सावध व्यापारेषु ६१३ llsil lol Hell llell llsil llsil llell llell 16ll lie llell liell in Education International leil llell Ioll Isil For Personal & Private Use Only Page #656 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६१४ Mall 16 llell liall leel llsil |Mell 6. सचित्ताचित्तादिवस्तुस्वीकारेषु च, मोघं निष्फलं यथा भवति तथा कृत एतावान् विप्रलापो विविधव्यर्थवचनविन्यासलक्षण, सम्प्रति तु गच्छामि I चित्रसम्भूतीय6 राजन् ! आमन्त्रितोसि धातूनामनेकार्थत्वात् पृष्टोसि गन्तुमिति शेषः । तव हि जीवितानित्यतादर्शनादिभिर्बहुभिः प्रकारैरनुशिष्यमाणस्यापि | नाम Man न मनागपि वैराग्यमभूदित्यविनेयत्वादुपेक्षैव वरीयसीति भाव इति सूत्रार्थः ।। ३३।। इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभूत्तदाह - त्रयोदशपंचालरायावि अ बंभदत्तो, साहुस्स तस्सा वयणं अकाउं । मध्ययनम् अणुत्तरे भुंजिअ कामभोगे, अणुत्तरे सो नरए पविट्ठो ।।३४।। व्याख्या – 'पंचालरायाविअत्ति' अपिः पुनरर्थे, चः पूरणे, ततः पाञ्चालराजः पुनर्ब्रह्मदत्तः साधोस्तस्य वचनमकृत्वा गुरुकर्मतया ॥ वज्रतन्दुलवदत्यन्तदुर्भेदत्वात्, अनुत्तरान् सर्वोत्तमान् भुक्त्वा कामभोगान्, अनुत्तरे सकलनरकज्येष्ठे अप्रतिष्ठाने इत्यर्थः, स ब्रह्मदत्तो नरके Mell प्रविष्टः । तदनेन निदानस्य नरकान्तं फलमुपदर्शितं भवतीति सूत्रार्थः ।।३४।। यथा चायं नरके प्रविष्टस्तथा तत्कथावशिष्टा इहोच्यते । । तथाहि - तमबोध्यतमं हित्वा, सद्वैद्य इवापटुं निकटमरणम् । विजहार यतिभूमी-पतिरपि राज्यं चिरं बुभुजे ।। ३९२।। तं चान्यदा द्विजः पूर्व-संस्तुतोऽभ्येत्य कोप्यदोवादीत् । भुक्षे यदात्मना त-त्प्रदेहि मे भोजनं चक्रिन् ! ।। ३९३।। ऊचे नृपो मदन्नं, दुर्जरमन्यस्य सृजति चोन्मादम् । विप्रो जगाद धिक् त्वां, कदर्यमनप्रदानेपि ।। ३९४ ।। सकुटुम्बमथ नरेन्द्र-स्तं निजभोजनमभोजयत्कोपात् । अथ तस्याविरभूनिशि, मदनोन्मादो भृशं तस्मात् ।।३९५।। Isll 16ll llell Nell llll Isl ||७|| ||७|| III ||sil ६१४ lol ||sil ||Gl llel llell ||sil lllllww.jainelibrary.org JainEducation intelianral For Personal & Private Use Only Page #657 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् Wall Mell Moll ii चित्रसम्भूतीय नाम त्रयोदशमध्ययनम् llel Poll lol Poll lisil li6ll अनपेक्षितनिजजननी-जामिजनीव्यतिकरस्ततो विप्रः । ससुतोपि प्रावर्त्तत, रते सुरामत्त इव विकल: ! ।।३९६ ।। प्रातस्तु लजया स, द्विजो गृहजनश्च तस्य नान्योन्यम् । दर्शयितुमास्यमशकन्, मशकपटलमलिनमवसादात् ।। ३९७।। अनिमित्तारातिर्मा, सकुटुम्बमहीलयन्महीशोऽसौ । इति चिन्तयन्नमर्षा-नगरानिरगात्ततो विप्रः ।।३९८।। तेन भ्रमताथ बहिः, पशुपालोऽदर्शि दर्शिताश्चर्यः । कर्करिकाभिः पिप्पल-दलपटलं छिद्रयन् दूरात् ।।३९९।। मत्कार्यं कर्तुमसौ, क्षम इति निश्चित्य वाडव: स ततः । इत्यूचे तं सन्मान-दानवचनैर्वशीकृत्य ।। ४००।। राजपथे यो द्विरदे, स्थितः सितछत्रचामरो व्रजति । प्रक्षिप्य गोलिके त्वं, तस्य दृशौ स्फोटयेः क्षिप्रम् ।। ४०१।। । तत्प्रतिपद्य जडत्वात्, स्थित्वा कुड्यान्तरे दृशौ नृपतेः । सह मुक्तगोलिकाभ्यां, सोपि समं स्फोटयामास ।। ४०२।। पशुवत्पशुपाल: सोथ, हन्यमानोङ्गरक्षकैद्धृत्वा । राज्ञेऽपकारिणं तं, द्विजमाख्यत्कुमतिदानरिपुम् ।। ४०३।। तदवेत्य नृपः कुपित-स्तं विप्रं पुत्रमित्रबन्धुयुतम् । व्यापादितवान् सद्यः, कोपो महतां हि नो विफलः ।। ४०४।। अपरान् पुरोहितादी-नपि निखिलानगरवासिनो विप्रान् । सोऽघातयद्रुषा क्व नु, रोषान्धानां विवेकमतिः ? ।। ४०५।। सचिवं चैवमवोचत, भृत्वा स्थालं द्विजन्मनां नयनैः । स्थापय मम पुरतोन्वह-महं यथा तानि मृनामि ! ।। ४०६।। राज्ञस्तस्य तमाशय-मवेत्य सचिवोपि शुभमति: क्रूरम् । आपूर्य श्लेष्मातक-फलैः पुरोऽस्थापयत्स्थालम् ।। ४०७।। तदथ स्थालं नृपतिः, पस्पर्श मुहुर्मुहुः स्वपाणिभ्याम् । रमणीरत्नस्पर्शा-दपि तत्स्पर्शेऽधिकं मुमुदे ।। ४०८।। द्विजनेत्रधिया तानि च, फलानि निर्दयममर्दयन्मुदितः । न च तत्स्थालं पुरतो-उपासारयदनिशमपलजः ।। ४०९।। llell llsil Isil llell ll6ll liloil llell Isl lel Jel lol Jain Education intellellinal For Personal & Private Use Only me Page #658 -------------------------------------------------------------------------- ________________ Mail liall उत्तराध्ययन सूत्रम् ६१६ llel llell मध्ययनम llell Nell llsll इत्थं प्रवर्द्धमाना-ऽशुभपरिणामो दिनं दिनं प्रति सः । अतिगमयति स्म षोडश, वर्षाण्यविरतविषयतर्षः ।। ४१०।। M चित्रसम्भूतीयसर्वायुषाथ नृपतिः शरदां शतानि, सप्तातिवाह्य विषयामिषलोलुपात्मा । उत्कृष्टजीवितमुपायं तमस्तमायां, रौद्राशयादजनि नैरयिकः ॥ क्षमायाम् ।। ४११।। nel त्रयोदशइत्युक्तो ब्रह्मदत्तकथावशिष्टांशः, सम्प्रति प्रसङ्गतश्चित्रवक्तव्यतामाह - चित्तोवि कामेहिं विरक्तकामो, उदत्तचारित्ततवो महेसी । अणुत्तरं संजमपालइत्ता, अणुत्तरं सिद्धिगई गयत्ति बेमि ।। ३५।। व्याख्या - चित्रोपि चित्रः पुनः कामेभ्यो विरक्तकामो निवृत्ताभिलाष: उदात्तं प्रधानं चारित्रं सर्वविरतिरूपं तपश्च द्वादशविधं यस्य स तथा, l 6 महर्षिः अनुत्तरं संयम सप्तदशभेदं पालयित्वा अनुत्तरां सर्वलोकाकाशोपरिवर्तिनीं सिद्धिं गतिं गतः प्राप्त इति सूत्रार्थः ।।३५ ।। इति ब्रवीमीति | का प्राग्वत् ।।१३।। इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रयोदशमध्ययनं सम्पूर्णम् ।।१३।। ।। इति त्रयोदशमध्ययनं सम्पूर्णम् ।। Ill ६१६ ||61 min Education International For Personal & Private Use Only Page #659 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६१७ llall liel ||oll Islil ।। अथेषु कारीयनाम चतुर्दशमध्ययनम् ।। MS इषुकारीयनाम ॥ऐं नमः ।। व्याख्यातं त्रयोदशमध्ययनं, अधुनेषुकारीयाख्यं चतुर्दशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने मुख्यतया ॥ चतुर्दश lall मध्ययनम् निदानदोष उक्तः, प्रसङ्गानिनिदानतागुणश्च, अत्र पुनर्मुख्यतया स एवोच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादौ सूत्रत्रयम् - देवा भवित्ताण पुरे भवंमि, केई चुआ एगविमाणवासी । पुरे पुराणे उसुआरनामे, खाए समिद्धे सुरलोअरम्मे ।।१।। i160 सकम्मसेसेण पुराकएणं, कुलेसुदग्गेसु अ ते पसूआ । निविण्णसंसारभया जहाय, जिणिंदमग्गं सरणं पवण्णा ।।२।। पुमत्तमागम्म कुमार दोवि, पुरोहिओ तस्स जसा य पत्ती । विसालकित्ती अतहेसुआरो, राईत्थ देवी कमलावई अ ।।३।। व्याख्या - देवा भूत्वा पूर्वभवे केचिदनिर्दिष्टनामानश्च्युताः स्वर्गादिति शेषः, एकस्मिन् पद्मगुल्मनाम्नि विमाने वसन्तीत्येवंशीला ॥ एकविमानवासिनः, पुरे नगरे पुराणे चिरन्तने 'इषुकार' नाम्नि ख्याते प्रसिद्ध समृद्धे सुरलोकरम्ये ।।१।। स्वमात्मीयं कर्म पुण्यप्रकृतिरूपं ॥ ॥ तस्य शेष उद्धरितं स्वकर्मशेषस्तेन पुराकृतेन कुलेषु उदग्रेषु उनेषु, चः पूरणे, ते इति ये देवा भूत्वा च्युतास्ते प्रसूता उत्पन्नाः । 'निविणत्ति' el ॥ आर्षत्वानिर्विण्णा उद्विग्नाः संसारभयात् 'जहायत्ति' त्यक्त्वा भोगादीति शेषः, जिनेन्द्रमार्ग तीर्थङ्करोक्तं मुक्तिपथं शरणं अपायरक्षाक्षमं आश्रयं का प्रपन्ना: अभ्युपगताः ।।२।। तेषु क: किंरूपो जिनेन्द्रमार्ग प्रपन्न इत्याह-पुंस्त्वं पुरुषत्वमागम्य 'कुमारत्ति' कुमारौ अकृतपाणिग्रहणौ द्वौ, Hell is अपिः पूरणे, सुलभबोधिकतयाऽन्येषां च बोधिलाभहेतुतया प्राधान्यख्यापनार्थमनयोः पूर्वमुपादानं । पुरोहितो 'भृगु' नामा तृतीयः, तस्य l ||७|| III is Joll || llell ६१७ lal Isil lell in Education International For Personal & Private Use Only Page #660 -------------------------------------------------------------------------- ________________ ||l sil ||sil उत्तराध्ययन सूत्रम् ६१८ lish Isl 16 Moll llsil llsil ||sl ||SH ||sil ||७|| ॥6॥ 'यशा' च नाम्ना पत्नी चतुर्थः, विशालकीर्तिश्च विस्तीर्णयशाश्च तथा 'इषुकारो' नाम राजा पञ्चमः 'इत्थत्ति' अत्रैव भवे देवीति प्रधानभार्या, का इषुकारीयनाम Mon प्रक्रमात्तस्यैव राज्ञः 'कमलावती' च नाम्ना षष्ठ इति सूत्रत्रयार्थः ।।३।। अथैतेषु कुमारयोर्यथा जैनमार्गावाप्तिर्जाता तथा दर्शयितुमाह - 1 चतुर्दशजाईजरामझुभयाभिभूआ, बहिंविहाराभिणिविट्ठचित्ता ।। मध्ययनम् संसारचक्कस्स विमोक्खणट्ठा, दगुण ते कामगुणे विरत्ता ।।४।। पिअपुत्तगा दोण्णिवि माहणस्स, सकम्मसीलस्स पुरोहिअस्स । सरित्तु पोराणिअ तत्थ जाइं, तहा सुचिण्णं तवसंजमं च ।।५।। व्याख्या - जातिजरामृत्युभयाभिभूतो बहिः संसाराद्विहारः स्थानं बहिर्विहारः स चार्थान्मोक्ष एव, तस्मिन्नभिनिविष्टं बद्धाग्रहं चित्तं । Hel ययोस्तो तथा, संसारश्चक्रमिव संसारचक्रं, तस्य विमोक्षणार्थं त्यागार्थं दृष्ट्वा साधूनिति शेषः । तावनन्तरोक्तो कामगुणे कामगुणविषये का || विरक्तौ ।। ४ ।। 'पिअपुत्तगत्ति' प्रियो वल्लभौ पुत्रावेव पुत्रको, प्रियौ च तौ पुत्रको च प्रियपुत्रको द्वावपि माहनस्य द्विजस्य स्वकर्मशीलस्य का MS| यजनाद्यनुष्ठानरतस्य पुरोहितस्य शान्तिकर्तुः 'सरित्तुति' स्मृत्वा पौराणिकी चिरन्तनीं तत्रेति सनिवेशे जातिं जन्म जातिस्मरणं प्राप्येत्यर्थः ।। &ll तथा सुचीर्णं निदानादिनानुपहतत्वेन सम्यक् सेवितं तपः संयमं च स्मृत्वा कामगुणे विरक्ताविति योग इति सूत्रद्वयार्थः ।।५।। ततस्तौ nol यदकार्थी तदाह - Joll llsil Jell 116M Wel Ioll ६१८ lell liel lel lain daction inte For Personal & Private Use Only liell Heiww.jainelibrary.org Page #661 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६१९ llsil III llsil कामभोगेसु असजमाणा, माणुस्सएसुंजे आवि दिव्वा । इषुकारीयनाम मोक्खाभिकंखी अभिजायसड्डा, तायं उवागम्म इमे उदाहु ।।६।। चतुर्दश मध्ययनम् व्याख्या - तो पुरोहितसुतौ कामभोगेषु 'असजमाणत्ति' असजन्तौ सङ्गमकुर्वन्तो मानुष्यकेषु मनुष्यसम्बन्धिषु ये चापि दिव्या SH देवसम्बन्धिनस्तेषु चेति प्रक्रमः, मोक्षाभिकाङ्क्षिणी अभिजातश्रद्धौ उत्पन्नतत्त्वरुची तातं पितरमुपागम्येदं वक्ष्यमाणं 'उदाहुत्ति' उदाहरतां l Hel उक्तवन्ताविति सूत्राक्षरार्थः ।।६।। भावार्थस्त्वेषां सूत्राणां कथानकादवसेयस्तत्सम्प्रदायश्चायं, तथाहि - चित्रसम्भूतयोः पूर्व-भवे यो सुहृदावुभौ । अभूतां 'वल्लवी साधु-सेवाध्वस्तविपल्लवी ।।१।। तावपि व्रतमाराध्या-भवतां भासुरौ सुरौ । व्रतं हि चेन मोक्षाय, तर्हि स्वर्गाय जायते ।।२।। ||l क्षितिप्रतिष्ठितपुरे, तावभूतां ततश्च्युतौ । सोदराविभ्यतनयौ, सुन्दरावाश्विनाविव ।।३।। इभ्यपुत्रास्तयोस्तत्र, चत्वारोऽन्यमहद्धिकाः । जज्ञिरे सुहृदः पुण्य-शालिनां सुलभा हि ते ।।४।। उपभुज्य चिरं भोगां-स्ते षडप्यन्यदा मुदा । श्रुत्वा धर्म गुरूपान्ते, प्राव्रजन विजितेन्द्रियाः ।।५।। पालयित्वा चिरं दीक्षा-मधीत्य विविधं श्रुतम् । विधायानशनं प्रान्ते, ते विपद्य महर्षयः ।।६।। hell llll llol || lel llall llall lel all Ifoll lisil Poll Isll १. गोपी। ६१९ Isll llell For Personal Private Use Only Page #662 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६२० ||Gl Pl Wall Ill 6 इषुकारीयनाम Ioll i चतुर्दशIIoll ||6 मध्ययनम् lol ||७|| Hirol ||sll lol llol lol ||el Isl विमाने पद्मगुल्माढे, प्रथमत्रिदिवस्थिते । जज्ञिरे त्रिदशश्रेष्ठा-श्चतुःपल्योपमायुषः ।।७।। (युग्मम्) तत्रापि विविधैर्भोगै-रतिवाह्यायुरात्मनः । गोपजीवामरौ मुक्त्वा-ऽच्यवन्त प्राक्सुराः परे ।।८।। तेष्वेकः कुरुदेशो:-ललनामौलिभूषणे । इषुकारपूरे भूमा-निषुकाराभिधोऽभवत् ।।९।। अन्यस्तु तस्य राज्ञोऽभून्महिषी कमलावती । सर्वाङ्गसुभगा भूमी-गतेव 'जयवाहिनी ।।१०।। तस्यैवासीत्तृतीयस्तु, पुरोधा भृगुसज्ञकेः । पुरोधसोऽभवद्भार्या, तुरीयस्तु यशाभिधा ।।११।। पुरोहितस्य तस्याभू-त्कालेपि न यदाङ्गजः । तदा तञ्चिन्तयात्यन्त-मन्तः स व्याकुलोभवत् ।।१२।। दध्यौ चेत्यनिशं चित्ता-नन्दनान्नन्दनान् विना । सौधं शून्यमिवाभाति, विना वृक्षान् वनं यथा ।।१३।। दैवज्ञपृच्छां देवोप-याचितानि च सोन्वहम् । व्यधात् पुत्रार्थमात्ततॊ हि, देवादीन् बहु सेवते ।।१४।। इतश्च तो गोपजीव-देवाववधिनान्यदा । भृगोः पुत्रौ भविष्याव, इति ज्ञात्वा महाशयौ ।। १५ ।। निर्ग्रन्थरूपं निर्माय, भृगोः सौधे समेयतुः । तौ प्रेक्ष्य मुदितः सोपि, प्राणमद्रमणीयुतः ।।१६।। (युग्मम्) श्रुत्वा तद्देशनां श्राद्ध-धर्मं च प्रतिपद्य सः । इति पप्रच्छ हे पूज्यौ !, पुत्रा मे भाविनो न वा ? ।।१७।। ||Gll leil Jell ||oll llol Isil 116 lol lloil १. इन्द्राणी। ६२० 16. Mel Jell Hall Jan Education intonal Illl le For Personal & Private Use Only Page #663 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६२१ 16 || Isl ॥ इषुकारीयनाम चतुर्दशमध्ययनम् तावूचतुः सुतौ द्वौ ते, भाविनौ तौ च सन्मती । शिशुत्व एव प्रव्रज्या, विश्वपूज्यां ग्रहीष्यतः ।।१८।। नान्तरायस्तदा कार्यः, प्रव्रज्यां गृह्णतोस्तयोः । तौ हि प्रव्रजितौ लोकं, प्रभूतं बोधयिष्यतः ।। १९ ।। इत्युक्त्वा तो गतो देवा-वन्यदा च ततश्युतौ । गर्भे पुरोधस: पत्न्या, यशाया अवतरतुः ।।२०।। ततः सभार्यो गत्वाऽस्था-द्ग्रामे क्वापि पुरोहितः । आजन्मापि मुनीन्मास्म-पश्यतां मत्सुताविति ।। २१।। अथ क्रमाद्यशाऽसूत, सुतयुग्मं मनोरमम् । ववृधाते च तो बालौ, तत्र पद्माविव हूदे ।। २२।। दैवादिहागतान्साधू-न्मास्म सङ्गच्छतां सुतौ । तत्सङ्गमे हि चारित्रं, द्रुतमेतौ ग्रहीष्यतः ।। २३।। ध्यात्वेति मोहतिमिरा-पास्तविज्ञानलोचनौ । इत्यशिक्षयतां पुत्रौ, यशाभृगुपुरोहितो ।। २४ ।। "हे पुत्रौ ! ये हि यतयो, मुण्डा दण्डादिधारिणः । शनैनीचैर्दशो दम्भा-द्विचरन्ति बका इव ।। २५ ।। गृहीत्वा डिम्भरूपाणि, ते विनिघ्नन्ति सत्वरम् । राक्षसा इव तन्मांसं, भक्षयन्ति च निर्दयाः ।। २६।। तधुवाभ्यां न गन्तव्यं, तेषां पार्श्वे कदाचन । विस्रम्भश्च न कर्तव्य-स्तेषां विस्रब्धघातिनाम् ।। २७।।" पितृभ्यां मोहमूढाभ्यां, शावो ताविति शिक्षितौ । क्रीडन्तौ जग्मतुः स्वैरं, बहिर्गामात्ततोन्यदा ।। २८ ।। 6 le liol For Personal Private Use Only Page #664 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् Psi ६२२ समीक्ष्यागच्छतो मार्ग-प्रतिपत्रान्मुनींश्च तो । वटमारोहतां नंष्ट्वा, वित्रस्तौ विहगाविव ।।२९।। - इषुकारीयनाम दैवावटस्य तस्याधः, साधवोपि समागताः । उपचक्रमिरे भोक्तुं, पूर्वोपात्ताशनादिकम् ।। ३०।। चतुदेश मध्ययनम् तञ्च स्वाभाविकं वीक्ष्य, बटस्थो तो कुमारको । दध्यतुर्भक्तमेवामी, भुञ्जते न पुन: पलम् ।।३१।। तत्पित्रोर्वचनं तस्मा-देषु सङ्गच्छते कथम् ? । दोषश्चायमसंस्ताभ्या-मुक्तोऽमीषां किमावयोः ? ।।३२।। किञ्चावामीदृशान् क्वापि, श्रमणान् दृष्टपूर्विणौ । ध्यायन्ताविति तौ प्राच्या, जाति सस्मरतुर्निजाम् ।।३३।। श्रामण्यं प्राकृतं स्मृत्वा, सम्बुद्धो दध्यतुश्च तो । पितृभ्यां वञ्चितावावा-महो ! मोहान्मृषोक्तिभिः ।। ३४ ।। ध्यायन्तौ तावेवमुत्तीर्य तस्मा-त्र्यग्रोधद्रोस्तान्मुनीन्द्रांश्च नत्वा । गत्वा स्वीयं सौधमभ्येत्य ताता-ऽभ्यर्णं चञ्चद्वर्णमित्यभ्यधत्ताम् ।।३५।। इत्युक्तः सम्प्रदायः, सम्प्रदायशेषं तु सूत्रसिद्धमिति तदेवाथ व्याख्यायते । तत्र यथा तो तातमूचतुस्तथाह - असासयं दट्ठमिमं विहारं, बहुअंतरायं न य दीहमाउं । तम्हा गिहंसी न रइं लभामो, आमंतयामो चरिसामु मोणं ।।७।। व्याख्या - अशाश्वतमनित्यं दृष्ट्वा इमं प्रत्यक्षं विहारं मनुष्यत्वेनावस्थानं, बहवः अन्तराया रोगादयो यत्र तद्वन्तरायं, न च नैव Is ६२२ Ish Nell Is Hell For Personal Prese Only Page #665 -------------------------------------------------------------------------- ________________ lel || lol llsil llell ||oll lel llell lol |lol Isl 161 llell Ill llsil उत्तराध्ययन- दीर्घमायुर्जीवितं सम्प्रति पल्योपमाद्यायुषोऽभावात्, यत एवं तस्माद्गृहे न रतिं लभावहे, अत एवामन्त्रयावः पृच्छाव आवां चरिष्यावो मौनं संयममिति । इषुकारीयनाम सूत्रम् ६२३ 6 सूत्रार्थः ।।७।। एवं ताभ्यामुक्ते - चतुर्दश Poll मध्ययनम् अह तायओ तत्थ मुणीण तेसिं, तवस्स वाघायकरं वयासि । lol इमं वयं वेदविदो वयंति, जहा न होई असुआण लोगो ।।८।। || व्याख्या - अथानन्तरं तात एव तातकः तत्र तस्मिन्नवसरे मुन्योर्भावतः प्रतिपन्नमुनिभावयोस्तयोः कुमारयोः तपस ॥ उपलक्षणत्वादशेषधर्मानुष्ठानस्य च व्याघातकरं वचनमिति शेषः 'वयासित्ति' अवादीत्, तदेव दर्शयति । इमां वाचं वेदविदो वदन्ति, यथा न M भवति असुतानामपुत्राणां लोक: परलोकः, तं विना पिण्डदानाद्यभावे गत्याद्यभावात् । तथा च वेदवचः - 'अनपत्यस्य लोका न सन्तीति' । in अन्यैरप्युक्तं - "पुत्रेण जायते लोक, इत्येषा वैदिकी श्रुतिः । अथ पुत्रस्य पुत्रेण, स्वर्गलोके महीयते ।।१।।" इति ।।८।। यत एवं तस्मात् - अहिज्ज वेए परिविस्स विप्पे, पुत्ते परिट्ठप्प गिहंसि जाया । भुशाण भोए सह इत्थिआहिं, आरण्णगा होह मुणी पसत्था ।।९।। व्याख्या - अधीत्य वेदान्, परिवेष्य भोजयित्वा विप्रान्, पुत्रान् परिष्ठाप्य निवेश्य गृहे, हे जातौ पुत्रौ ! तथा भुक्त्वा 'ण' इति वाक्यालङ्कारे, ||Gll ६२३ Isil Isll foll lioll Iol Ioll licil Jell Joi JainEducation For Personal Private Use Only Page #666 -------------------------------------------------------------------------- ________________ HiroM lell Moll चतुर्दश lloll Ioll Hell Ioll उत्तराध्ययन- ॥ भोगान् सह स्त्रीभिः, आरण्यको अरण्यवासितापसव्रतधारिणी 'होहत्ति' भवतं युवां मुनी प्रशस्ताविति सूत्रद्वयार्थः ।। इत्थं तेनोक्ते कुमारी यदकाष्र्टी इषुकारीयनाम सूत्रम् ६२४ ol तदाह - मध्ययनम् सोअग्गिणा आयुगुणिंधणेणं, मोहानिला पजलणाहिएणं । संतत्तभावं परितप्पमाणं, लालप्पमाणं बहुहा बहुं च ।।१०।। पुरोहितं कमसोऽणुणंतं, निमंतयंतं च सुए धणेणं । जहक्कम कामगुणेहिं चेव, कुमारगा ते पसमिक्ख वक्वं ।।११।। व्याख्या - शोकाग्निना पुत्रविरहसम्भावनोद्भवशोकवह्निना, किम्भूतेन ? आत्मनो गुणा आत्मगुणा अनादिकालसहचरितत्वाद्रागादयस्ते || in इन्धनमुद्दीपकतया यस्य स तथा तेन, मोहानिलादज्ञानवायो: 'पजलणाहिएणंति' सूत्रत्वादधिकं प्रज्वलनं यस्य स तथा तेन, सन्तप्त: भावः ॥ I अन्तःकरणमस्येति सन्तप्तभावस्तं, अत एव परितप्यमानं समन्ताद्दह्यमानं, लालप्यमानं पुनः पुनर्दीनवचांसि लपन्तं, बहुधाऽनेकप्रकारं बहु च प्रभूतं | il यथा स्यात्तथा ।।१०।। पुरोहितं तमिति प्रक्रान्तं 'कमसोत्ति' क्रमेणानुनयन्तं स्वाभिप्रायेण प्रज्ञापयन्तं निमन्त्रयन्तं च, सुतौ धनेन यथाक्रमं ॥ कामगुणैश्चैव मनोज्ञशब्दाद्यैः कुमारको तौ प्रसमीक्ष्य प्रकर्षेण मोहाच्छादितमतिमालोक्य वाक्यं वक्ष्यमाणं उक्तवन्ताविति शेषः ।।११।। किं तदित्याह - ६२४ Poll llell Hell llell leir lioll llel lisll liell 16ll 1ol Isill lel Jell liell liell 161 loll llll in Education International For Personal & Private Use Only Page #667 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् lel le lioil ६२५ Tirail वेआ अहीआ न हवंति ताणं, भुत्ता दिआ निति तमंतमेणं । isl इषुकारीयनाम जाया य पुत्ता न हवंति ताणं, को नाम ते अणुमनिज एअं ।।१२।। चतुर्दश मध्ययनम् Isll व्याख्या - वेदा अधीता न भवन्ति त्राणं शरणं, तत्पठनमात्रादुर्गतिपातरक्षणासिद्धेः । उक्तं हि - "अकारणमधीयानो, ब्राह्मणस्तु । कि युधिष्ठिर ! । दुष्कुलेनाप्यधीयन्ते, शीलं तु मम रोचते ।।१।। शिल्पमध्ययनं नाम, वृत्तं ब्राह्मणलक्षणम् । वृत्तस्थं ब्राह्मणं प्राहु-र्नेतरान् । हा वेदजीवकान् ।।२।।" तथा 'भुत्तत्ति' अन्तर्भूतणिगर्थत्वाद्धोजिता द्विजा नयन्ति तमसोपि यत्तमस्तमस्तमस्तस्मिन् अतिरौद्रे रौरवादिके नरके Is इत्यर्थः, णमिति वाक्यालङ्कारे, ते हि भोजिता कुमार्गप्ररूपणपशुवधादावेव प्रवर्त्तन्ते, ततः पात्रबुद्ध्या तेषां भोजनं नरकहेतुरेवेति कुतस्तेषां 6॥ निस्तारकत्वं ? तथा जाताच पुत्रा न भवन्ति त्राणं नरकादौ पततामिति शेषः । उक्तञ्च वेदानुगैरपि - "यदि पत्राद्भवेत्स्वर्गो, दानधर्मो न ॥ is विद्यते । मुषितस्तत्र लोकोयं, दानधर्मो निरर्थकः ।। १।। बहुपुत्रा दुली गोधा, ताम्रचूडस्तथैव च । तेषां च प्रथम स्वर्गः, पश्चाल्लोको | गमिष्यति ।।२।।" यतश्चैवं ततः को नाम ? न कोपीत्यर्थः, ते तव अनुमन्येत अनुजानीयात्सविवेक इति गम्यते एतत्पूर्वोक्तं वेदाध्ययनादीति | ||१२|| तथा - खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिगामसुक्खा । संसारमोक्खस्स विपक्खभूआ, खाणी अणत्थाण उ कामभोगा ।।१३।। ६२५ Isl Isi ISI Ish llsil || leir Jel lifell For Personal use only Page #668 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६२६ ॥७॥ व्याख्या -- क्षणमात्रसौख्या बहुकालं दुःखं नरकादिविषयं येभ्यस्ते बहुकालदुःखाः, अनिकामसौख्या अप्रकृष्टसुखाः, संसारमोक्षस्य विपक्षभूताः, खानिराकरोऽनर्थानां तुरेवकारार्थी भिन्नक्रमश्च ततः खानिरेव कामभोगाः ।। १३ ।। अनर्थखनित्वमेव स्पष्टयितुमाह - परिव्वयंते अनि अत्तकामे, अहो अ राओ परितप्यमाणे । अप्पत्ते धणमेमाणे, पप्पोति मनुं पुरिसे जरं च ।। १४ ।। व्याख्या - परिव्रजन् विषयसुखलाभार्थमितस्ततो भ्राम्यन् अनिवृत्तकामोऽनुपरताभिलाषः सन् 'अहो अ राओत्ति' आर्षत्वाचस्य च भिन्नक्रमत्वादह्नि रात्रौ च परितप्यमानस्तत्प्राप्तौ समन्ताचिन्ताग्निना दह्यमानः अन्ये स्वजनास्तदर्थं प्रमत्तस्तत्कृत्यासक्तचेता अन्यप्रमत्तो धनं एषयन् विविधोपायैर्गवेषयमाणः, 'पप्पोतित्ति' प्राप्नोति मृत्युं पुरुषो जरां च ।। १४ । । तथा - इमं च मे अत्थि इमं च नत्थि, इमं च मे किमिमं अकिचं । तं एवमेवं लालप्पमाणं, हरा हरंतित्ति कहं पमाओ ? ।। १५ ।। व्याख्या - इमं च मे अस्ति धान्यादि, इदं च नास्ति रूप्यादि, इदं च मे कृत्यं गृहवरण्डिकादि, इदमकृत्यं, प्रारब्धमपि वाणिज्यादि न ॥ कर्त्तुमुचितं तं पुरुषं एवमेव वृथैव लालप्यमानं अत्यर्थं वदन्तं हरन्त्यायुरिति हराः, दिनरजन्यादयो हरन्ति भवान्तरं नयन्ति इत्यतो हेतोः कथं प्रमादो धर्मे कर्त्तुं युक्त इति सूत्रषट्कार्थः ।। १५ ।। अथ तौ धनादिना लोभयितुं पुरोधाः प्राह - For Personal & Private Use Only इषुकारीयनाम ॥ चतुर्दश ||७|| मध्ययनम् ६२६ www.janelibrary.org Page #669 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६२७ 1161 धणं पभूअं सह इत्थिआहिं, सयणा तहा कामगुणा पगामा । तवं कए तप्पति जस्स लोओ, तं सव्वसाहीणमिहेव तुब्भं ।। १६ ।। व्याख्या - धनं प्रभूतं सहस्त्रीभिः, स्वजनाः पितृपितृव्यादयः, तथा कामगुणाः शब्दादयः प्रकामा अतिशायिनो वर्त्तन्त इति गम्यं तपः कष्टानुष्ठानं कृते निमित्तं तप्यतेऽनुतिष्ठति यस्य धनादेर्लोकः तत्सर्वं स्वाधीनमिहैवास्मिन्नेव गृहे 'तुब्भंति' युवयोरिति सूत्रार्थः ।। १६ । । तावाहतुः - धणेण किं धम्मधुराहिगारे, सयणेण वा कामगुणेहिं चेव । समणा भविस्सामु गुणोहधारी, बहिंविहारा अभिगम्म भिक्खं ।। १७ ।। व्याख्या - धनेन किं ? न किञ्चिदित्यर्थः, धर्म एव सात्विकधुरन्धरैरुह्यमानतया धूरिव धर्मधुरा तदधिकारे तत्प्रस्तावे स्वजनेन वा कामगुणैश्चैव ततः श्रमणौ भविष्यावो गुणौघधारिणो क्षमादिगुणसमूहधारको बहिर्ग्रामादिभ्यो विहारो ययोस्तौ बहिर्विहारी अप्रतिबद्धविहारावित्यर्थः, अभिगम्याश्रित्य भिक्षामिति सूत्रार्थः ।। १७ ।। आत्मास्तित्वमूलत्वाद्धर्मानुष्ठानस्य तन्निराकर्तुं भृगुराह - जहा य अग्गी अरणी असंतो, खीरे घयं तिल्लमहा तिलेसु । एमेव जाया सरिरंमि सत्ता, संमुच्छई नासइ नावचिट्ठे ।। १८ ।। व्याख्या - यथैव चकारस्यैवकारार्थत्वात् अग्निः 'अरणित्ति' अरणितोऽग्निर्मन्थनकाष्ठादसन् अविद्यमान एव सम्मूर्च्छति, तथा क्षीरे घृतं, For Personal & Private Use Only ||| Ble || इषुकायनाम चतुर्दशमध्ययनम् ६२७ www.jainlibrary.org Page #670 -------------------------------------------------------------------------- ________________ ||७|| ||७|| ilsil llsil सूत्रम् ६२८ hell llall Holll Ier Islil liall liell all lel all ॥ तैलमथ तिलेषु, एवमेव हे जातौ ! शरीरे सत्वाः 'संमुच्छइत्ति' सम्मूर्च्छन्ति, पूर्वमसन्त एवोत्पद्यन्ते । तथा 'नासइत्ति' नश्यन्ति, इषुकारीयनाम || अभ्रपटलवद्विलयमुपयान्ति । 'नावचिद्वेत्ति' न पुनरवतिष्ठन्ते, शरीरनाशे सति तन्नाशादिति सूत्रार्थः ।। १८ ।। कुमारावाहतुः - in चतुर्दश lell मध्ययनम् नो इंदिअगिज्झो अमुत्तभावा, अमुत्तभावाविअ होइ निचो । अज्झत्थहेउं निअओऽस्स बंधो, संसारहेउं च वयंति बंधं ।। १९ ।। व्याख्या - नो इन्द्रियग्राह्यः सत्व इति प्रक्रमः, अमूर्तभावादिन्द्रियग्राह्यरूपाद्यभावात् । तथा अमूर्तभावादपि च भवति नित्यस्तथा हि-यद् l - द्रव्यत्वे सत्यमूर्तं तन्नित्यं, आकाशवत् । न चैवममूर्त्तत्वादेव बन्धासम्भवः इति वाच्यं ? यतः 'अज्झत्थहेउंति' इहाध्यात्मशब्देनात्मस्थाः Mell मिथ्यात्वादय उच्यन्ते, ततस्तद्धेतुस्तनिमित्तो नियतो निश्चितोऽस्य जन्तोर्बन्धः कर्मभिः संश्लेषः, यथाऽमूर्तस्यापि नभसो मूतैरपि घटादिभिः in सम्बन्धः एवमस्यापि मूर्तरपि कर्मभिर्न विरुध्यते । तथा संसारहेतुं च वदन्ति बन्धमिति, ततश्चास्त्येवात्मा चेतनाश्रयः, तदभावे हि ॥ ॥ प्रतिदेहिनमुपलभ्यमानस्य चैतन्यस्य निरास्पदत्वप्रसङ्गात् । न च वाच्यं पृथिव्यादिभूतानि चैतन्यस्याश्रय इति न तस्य निरास्पदत्वमिति ? पृथस्थितेषु तिलेषु स्नेहस्येव पृथग्भूतेषु भूतेषु चैतन्यांशस्याप्यनुपलब्धेः, यञ्च येषु पार्थक्यावस्थायां स्वल्पमपि नास्ति न तत्तेषु संहितेष्वपि M ॥ भवितुमर्हति, रेणुकणेषु तैलमिव । स्यादेतन्मद्याङ्गेषु मदशक्तिः पूर्वमनुपलभ्यमानापि संहितेषु तेषु दृश्यत इति चेन्मैवं, तेषु पूर्वमपि मदशक्तेः । ६२८ foll le learn llell M sil Isil ilsil Neel Jain Education international For Personal & Private Use Only Page #671 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६२९ 6 किञ्चिदुपलभ्यमानत्वात्, दृश्यते हि धातकीपुष्पेषु मनाग वैकल्यजनकत्वं, गुडे बलवर्धकत्वं चेति, एवमन्येष्वपि तदङ्गेषु द्रष्टव्यं, न चैवं ॥ इषुकारीयनाम | पार्थक्यावस्थायां पृथव्यादिषु किञ्चिदस्पष्टमपि चेतन्यमुपलभ्यते, तत एभ्योऽतिरिक्त एव तस्याश्रय एटव्यः, स चात्मेवेति स्थितं । स च नित्यो MM चतुर्दश! भवान्तरयायी, तस्य च मिथ्यात्वादिभिर्बन्धो बन्धादेव च संसार इति सूत्रार्थः ।।१९।। ततश्च - मध्ययनम् जहा वयं धम्ममयाणमाणा, पावं पुरा कम्ममकासि मोहा । उरब्भमाणा परिरक्खिअंता, तं नेव भुजोवि समायरामो ।।२०।। Isl व्याख्या -- यथा वयं इत्यावां धर्म सम्यग्दर्शनादिकं अजानन्तौ पापं पापहेतुः पुरा पूर्व कर्मानुष्ठानं 'अकासित्ति' अकार्ब, मोहात्तत्वाज्ञानात् M अपरुद्ध्यमाना गृहानिर्गममलभमानाः परिरक्ष्यमाणा अनुजीविभिरनुपाल्यमानास्तत्पापकर्म नैव भूयोपि पुनरपि समाचरामो Mel यथावद्विदितवस्तुस्वरूपत्वादिति सूत्रार्थः ।।२०।। अन्यत्र - अब्भाहयंमि लोगंमि, सव्वओ परिवारिए । अमोहाहिं पडंतीहि, गिहंसि न रइं लभे ।।२१।। व्याख्या - अभ्याहते पीडिते लोके सर्वतः सर्वासु दिक्षु परिवारिते परिवेष्टिते अमोघभिरवन्ध्यप्रहरणोपमाभिः पतन्तीभिः गृहे गृहवासे न रति Mall लभावहे, यथा वागुरावेष्टितो मृगो अमोघेश्च प्रहरणाधेनाऽभ्याहतो न रतिं लभते एवमावामपीति सूत्रार्थः ।। २१ ।। भृगुराह - lool ६२९ Ifooli sal JainEducation international For Personal Private Use Only Page #672 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६३० TO GAADDIT केण अब्भाहओ लोओ, केण वा परिवारिओ । का वा अमोहा वुत्ता, जाया चिंतापरो हुमि ।। २२ ।। व्याख्या - केन व्याधकल्पेनाभ्याहतो लोकः ? केन वा वागुरारूपेण परिवारितः ? का वा अमोघा अमोघप्रहरणोपमा उक्ताः ? हे जातौ ! चिन्तापर: 'हुमित्ति' भवामि, ततो ममावेद्यतामयमर्थ इति सूत्रार्थः ।। २२ ।। तावाहतुः - मनुणब्भाहओ लोओ, जराए परिवारिओ । अमोहा रयणीवुत्ता, एवं ताय विआणह ।। २३ ।। व्याख्या - मृत्युनाभ्याहतो लोकस्तस्य सर्वत्राप्रतिहतप्रसरत्वात्, जरया परिवारितस्तस्या एव मरणाभिघातयोग्यतापादने प्रवणत्वात्, अमोघा रजन्य उक्ताः दिनाविनाभावित्वात्तासां दिनाश्च तत्पतने ह्यवश्यम्भावी जनाभिघातः, एवं तात ! विजानीतेति सूत्रार्थः ।। २३ ।। किञ्च 116.11 - जा जा व रयणी, न सा पडिनिअत्तइ । अहम्मं कुणमाणस्स अहला जंति राइओ ।। २४ ।। व्याख्या - या या व्रजति रजनी उपलक्षणत्वाद्दिनं च न सा प्रतिनिवर्त्तते पुनरागच्छति, ताश्चाधर्मं कुर्वतो जन्तोरिति शेषः, अफला यान्ति रात्रयः, अधर्मनिबन्धनं गार्ह्यस्थमिति तत्त्याग एव श्रेयान् ।। २४ ।। तथा - For Personal & Private Use Only | इषुकारीयनाम चतुर्दश मध्ययनम् ||६|| ६३० Page #673 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ६३१ जा जा वचइ रयणी, न सा पडिनिअत्तइ । धम्मं च कुणमाणस्स, सहला जंति राइओ ।। २५ ।। व्याख्या - प्राग्वन्नवरं 'धम्मं चत्ति' धर्मं पुनः कुर्वाणस्य सफला धर्मफलत्वाज्जन्मनो न च व्रतं विना धर्म इत्यतस्तदेव प्रतिपत्स्यावहे इति सूत्रद्वयार्थः ।। २५।। अथ तद्वचनेन प्रतिबुद्धो भृगुराह - एगओ संवसित्ताणं, दुहओ सम्मत्तसंजुआ । पच्छा जाया गमिस्सामो, भिक्खमाणा कुले कुले ।। २६ ।। व्याख्या - एकत: एकस्मिन् स्थाने समुष्य सहैव उषित्वा 'दुहओत्ति' द्वयं च द्वये आवां युवां च सम्यक्त्वसंयुता उपलक्षणत्वाद्देशविरत्या च संयुताः पश्चाद्यौवनोत्तरकालं हे जाती । गमिष्यामो वयं प्रव्रज्य मासकल्पादिक्रमेणेति शेषः, भिक्षमाणाः कुले कुले गृहे गृहे अज्ञातोञ्छवृत्त्येति सूत्रार्थः ।। २६ ।। कुमारावाहतुः - जस्सत्थि मञ्जुणा सक्खं, जस्स वऽत्थि पलायणं । जो जान मरिस्सामि, सो हु कंक्खे सुएसिआ ।। २७।। व्याख्या - यस्यास्ति मृत्युना सह सख्यं मैत्री, यस्य वास्ति पलायनं नशनं मृत्योरिति प्रक्रमः, तथा यो जानाति यथाहं न मरिष्यामि, 'सो हुत्ति' स एव काङ्क्षति वाञ्छति, श्व आगामिदिने स्यादिदं कार्यमिति शेषः ।। २७ ।। ततश्च - For Personal & Private Use Only ర లేదా చాచాచాల్ OTTOO इषुकारीयनाम चतुर्दश मध्ययनम् ६३१ Page #674 -------------------------------------------------------------------------- ________________ ll उत्तराध्ययन सूत्रम् ६३२ Isil अज्ज़ेव धम्म पडिवजयामो, जहिं पवण्णा न पुणब्भवामो । ॥ इषुकारीयनाम अणागयं नेव य अस्थि किंचि, सद्धा खमं णे विणइत्तु रागं ।।२८।। is चतुर्दश मध्ययनम् ब्याख्या - अद्यैव धर्म प्रतिपद्यामहे 'जहिंति' आर्षत्वाद्यं धर्म प्रपन्ना आश्रिता न पुनः 'भवामोत्ति' भविष्यामः, न पुनर्जन्मजरामरणाद्यनुभविष्यामस्तदभावहेतुत्वाद्धर्मस्य । किञ्च अनागतमप्राप्तं नेव नास्ति किञ्चित्सुन्दरमपि वस्तु विषयसोख्यादि, ॥ सर्वभावानामनन्तशः प्राप्तत्वात्, अत: श्रद्धा अभिलाषः, क्षमं युक्तो धर्मानुष्ठानं कर्तुमिति शेषः, 'णेत्ति' नोऽस्माकं 'विणइत्तुत्ति' व्यपनीय रागं fell IS स्वजनाभिष्वङ्गलक्षणमिति सूत्रद्वयार्थः ।। २८ ।। इदञ्चाकर्ण्य जातव्रताशयो भृगुाह्मणी धर्मविघ्नकरी मत्वेदमाह - पहीणपुत्तस्स हु नत्थि वासो, वासिट्ठि भिक्खायरिआइ कालो । साहाहिं रुक्खो लहई समाहिं, छिन्नाहिं साहाहिं तमेव खाणुं ।।२९।। ____ व्याख्या - 'पहीणपुत्तस्सत्ति' पुत्राभ्यां प्रहीणस्त्यक्तः पुत्रप्रहीणस्तस्य प्राकृतत्वात् पूर्वापरनिपातः, हुः पूरणे नास्ति वासोऽवस्थानं मम गृह * इति शेषः, हेवाशिष्ठि ! वशिष्ठगोत्रोद्भवे ! भिक्षाचर्याया व्रतस्य काल: प्रस्तावो वर्त्तते इति गम्यं । किमित्येवमत आह-शाखाभिर्वृक्षो लभते समाधि - स्वास्थ्य, छिनाभिः शाखाभिस्तमेव वृक्षं स्थाणु जनो वदतीति शेषः, यथा हि शाखा द्रुमस्य शोभा संरक्षणादिना समाधिहेतव एवं ममाप्येतौ सुतौ ॥ तद्रहितश्चाहमपि स्थाणुकल्प एवेति भावः ।। २९ । । किञ्च - Isll llll Illl lal in Education International For Personal & Private Use Only ___ Page #675 -------------------------------------------------------------------------- ________________ Wed ||Gl Illl ||61 6 उत्तराध्ययन- सूत्रम् ६३३ sil 151 le नि Ildall ||sil ||roll Ish Ilall 1151 lal पंक्खाविहूणोव्व जहेह पक्खी, भिश्चम्विहूणोव्व रणे नरिंदो । इषकारीयनाम विवन्नसारो वणिओव्व पोए, पहीणपुत्तोम्हि तहा अहंपि ।।३०।। चतुर्दशlal . मध्ययनम् व्याख्या - पक्षविहीनो वा दृष्टान्तान्तरसमुञ्चये यथेहलोके पक्षी, भृत्यविहीनो वा रणे नरेन्द्रो, विपन्नसारो विनष्टहिरण्यादिद्रव्यो वणिगिव । IN पोते प्रवहणे भिन्ने इति शेषः, एते यथा व्यसनभागितया विषीदन्ति पुत्रप्रहीणस्तथाहमप्यस्मीति सूत्रद्वयार्थः ।।३०।। वाशिष्ठ्याह - सुसंभिआ कामगुणा इमे ते, संपिंडिआ अग्गरसप्पभूआ । भुंजामु ता कामगुणे पगाम, पच्छा गमिस्सामि पहाणमग्गं ।।३१।। व्याख्या - सुसम्भृताः सुष्टु संस्कृता: कामगुणा इमे स्वगृहवर्तिनस्ते तव, तथा सम्पिण्डिता: पुञ्जीकृता: 'अग्गरसत्ति' चस्य गम्यत्वादग्र्याः | ||Gall is प्रधानास्ते च ते रसाश्च मधुरादयो अग्र्यरसा: प्रभूताः, कामगुणान्तर्गतत्वेपि रसानां पृथगुपादानमतिगृद्धहेतुत्वात् भुञ्जीवहि तत्तस्मात्कामगुणान् । प्रकाममत्यर्थं पश्चादृद्धावस्थायां गमिष्याव: प्रधानमार्ग प्रव्रज्यारूपं मुक्तिमार्गमिति सूत्रार्थः ।।३१।। भृगुः प्राह - lall भुत्ता रसा भोइ ! जहाइ णे वओ, न जीविअट्ठाए जहामि भोए । लाभं अलाभं च सुहं च दुक्खं, संविक्खमाणो चरिस्सामि मोणं ।। ३२।। व्याख्या -- भुक्ताः सेविता रसा उपलक्षणत्वाच्छेषकामगुणाश्च 'भोइत्ति' हे भवति ! ब्राह्मण्या आमन्त्रणमेतत्, जहाति त्यजति नोऽस्मान् lal ६३३ all || || Idol llol Ill Ne llol min Education International For Personal & Private Use Only Page #676 -------------------------------------------------------------------------- ________________ loll उत्तराध्ययन- ॥8॥ वयः प्रक्रमादिष्टक्रियाकरणक्षमं, उपलक्षणत्वाज्जीवितं च ततो यावत्तन्न त्यजति तावत्प्रव्रजाम इति भावः । दीक्षां हि भवान्तरभाविभोगार्थं गृह्णासि इषुकारीयनाम सूत्रम् ॥6॥ ते चाधुनापि सन्त्येव तत्किं तयेति प्रेरणायामाह - न जीवितार्थमसंयमजीवितहेतो: प्रजहामि भोगान् किन्तु लाभमलाभं सुखं चस्य भिन्नक्रमादुःखं ॥ चतुर्दश६३४ ॥ च 'संविक्खमाणोत्ति' समतया ईक्षमाणः, लाभालाभसुखदुःखजीवितमरणादिषु समतामेव भावयन्निति भावः, चरिष्यामि मौनं मुनिभावं, ततो ॥ मध्ययनम् मुक्त्यर्थमेव मे दीक्षाप्रतिपत्तिरिति सूत्रार्थः ।। ३२ ।। यशा प्राह - मा हु तुमं सोअरिआण संभरे, जुण्णोव्व हंसो पडिसो अगामी । भुंजाहि भोगाई मए समाणं, दुक्खं खु भिक्खायरिआ विहारो ।। ३३ । 11ell व्याख्या - मा निषेधे, हुर्वाक्यालङ्कारे, त्वं सौदर्याणां भ्रातृणामुपलक्षणत्वाच्छेषस्वजनानां भोगानां च 'संभरेत्ति' स्मार्षीः 'जुण्णोव्व हंसोत्ति' ॥ जीर्णो हंस इव प्रतिश्रोतोगामी सन्, अयं भावः - यथासौ नदीस्त्रोतसि प्रतिकूलागमनमतिकष्टमारभ्यापि तत्राशक्तः पुनरनुस्रोत एव धावति, तथा ॥ त्वमपि व्रतभारं वोढुमक्षमः स्वजनान् भोगांश्च स्मरिष्यसि, ततो भुङ्क्ष्व भोगान् मया समानं सार्द्धं । 'दुक्खं खुत्ति' दुःखमेव भिक्षाचर्या भिक्षाटनं विहारो ग्रामादिष्वप्रतिबद्धविहारः, उपलक्षणञ्चैतत्छिरोलोचादीनामिति सूत्रार्थ: ।। ३३ । भृगुः प्राह - जहा य भोइ ! तणुअं भुअंगमो, निम्मोअणि हेच पलेइ मुत्तो । एमेए जाया पहंति भोए, तेऽहं कहं नाणुगमिस्समिक्को ।। ३४ ।। व्याख्या - यथा च पूर्त्तो 'भोइत्ति' हे भवति । तनुजां देहोद्भवां भुजङ्गमो निर्मोचनीं कञ्चलिकां हित्वा पर्येति समन्ताद्गच्छति मुक्तो निरपेक्ष:, For Personal & Private Use Only ॥६॥ 11.11 ६३४ Page #677 -------------------------------------------------------------------------- ________________ ब उत्तराध्ययन सूत्रम् ६३५ || ||s ISA ian 'एमेएत्ति' एवमेतो जातो प्रजहीतस्त्यजतो भोगान् तो जातो अहं कथं नाऽनुगमिष्यामि ? प्रव्रज्याग्रहणेनानुसरिष्यामि ? एकोऽद्वितीयः, किं ? इषुकारीयनाम l ममासहायस्य गृहवासेनेति भावः ।। ३४ ।। तथा - 6 चतुर्दश lo मध्ययनम् छिंदित्तु जालं अबलं व रोहिआ, मच्छा जहा कामगुणे पहाय । धोरेयसीला तवसा उदारा, धीरा हु भिक्खायरिअंचरंति ।।३५।। व्याख्या - छित्वा जालमबलमिव दुर्बलमिव बलीयोऽपीति शेषः, रोहिता रोहितजातीया मत्स्याश्चरन्तीति सम्बन्धः, यथेति दृष्टान्तोपन्यासे, छ तथेति गम्यते, ततश्च तथा जालरूपान् कामगुणान् प्रहाय त्यक्त्वा धुरि वहन्ति धौरेयास्तेषामिव शीलमुत्क्षिप्तभारनिर्वाहलक्षणं येषां ते तथा, तपसाऽनशनादिनोदाराः प्रधानाः, धीराः सात्विकाः 'हुरिति' यस्माद्भिक्षाचर्या व्रतं चरन्त्यतोऽहमपीत्थं व्रतमेव ग्रहीष्यामीति सूत्रद्वयार्थः ।।३५ ।। ial इत्थं प्रतिबोधिता ब्राह्मण्याह - || नहेब कुंचा समइक्कमंता, तयाणि जालाणि दलित्तु हंसा । पलेंति पुत्ता य पईअ मझं, तेऽहं कहं नाणुगमिस्समिक्का ।।३६।। व्याख्या - नभसीव क्रोञ्चाः समतिक्रामन्तस्तान् तानुद्देशानुल्लङ्घयन्तः, ततानि दीर्घाणि जालानि बन्धनानि दलित्वा भित्त्वा 'हंसत्ति' चस्य ६३५ II |sil Isl lish el Jell JI JainEducation inline For Personal Private Use Only Page #678 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् चतर्दश ६३६ ॥ गम्यत्वात् हंसाच पलिंतित्ति' परियन्ति समन्ताद्गच्छन्ति, एवं पुत्रौ च पतिश्च मज्झंति' मम सम्बन्धिनो ये ततजालोपमं विषयाभिष्वङ्गं हित्वा नभ:कल्पे ॥ इषुकारीयनाम निरुपलेपे संयमाध्वनि तानि तानि संयमस्थानान्यतिक्रामन्तो यान्ति तानहं कथं नानुगमिष्याम्येका सतीति सूत्रार्थः ।। ३६ ।। इत्थं चतुर्णामपि का व्रतप्रतिपत्तौ यदभूत्तद्द्वादशभिः सूत्रैराह - | मध्ययनम् पुरोहितं ससुअं सदारं, सुचाऽभिणिक्खम्म पहाय भोए । कुटुंबसारं विउलुत्तमं तं, रायं अभिक्खं समुवाय देवी ।।३७।। व्याख्या - पुरोहितं तं ससुतं सदारं श्रुत्वाऽभिनिष्क्रम्य गृहान्निर्गत्य प्रहाय भोगान् प्रव्रजितमिति शेषः, कुटुम्बसारं धनधान्यादि, विपुलं च तदुत्तमं च विपुलोत्तमं तत्पुरोहितत्यक्तं गृह्णन्तमिति शेषः, 'रायंति' राजानं, अभीक्षणं पुनः पुनः समुवाच सम्यगुक्तवती देवी कमलावती || नाम्नी ।। ३७।। किं तदित्याह - वंतासी पुरिसो रायं, न सो होइ पसंसिओ । माहणेण परिञ्चत्तं, धणं आदाउमिच्छसि ।।३८।। व्याख्या - वान्ताशी वान्तभोजी पुरुषो य इति शेषः, हे राजन् ! न स भवति प्रशंसितो धीधनैरिति शेषः, कथमहं वान्ताशीत्याह - यतो MS ब्राह्मणेन परित्यक्तं धनमादातुमिच्छसि ! त्यक्तधनं हि गृहीतोज्झितत्वेन वान्तकल्पं, तञ्चादित्सुर्भवानपि वान्ताश्येव, न MIM चैतद्भवादृशामुचितमित्याशयः ।। ३८।। किञ्च - ६३६ lloll Iell lisil Isil For Personal Use Only Page #679 -------------------------------------------------------------------------- ________________ 167 islil उत्तराध्ययनसव्वं जगं जइ तुहं, सव्वं वाऽवि धणं भवे । सव्वंपि ते अपज्जत्तं, नेव ताणाय तं तव ।।३९।। M इषुकारीयनाम सूत्रम् ६३७ व्याख्या - सर्वं जगद्यदि 'तुहंति' तव आयत्तमिति शेषः, सर्वं वापि धनं भवेत् सर्वमपि तत्ते तवापर्याप्तमशक्तमिच्छां पूरयितुमिति शेषः, HI चतुर्दशअपर्यवसितत्वात्तस्याः । तथा नैव त्राणाय जरामरणाद्यपनोदाय तदिति सर्वं जगद्धनं वा तवेति ।।३९।। किञ्च - मध्ययनम् मरिहिसि राय जया तया वा, मणोरमे कामगुणे पहाय । इक्को हु धम्मो नरदेवताणं, न विजइ अन्नमिहेह किंची ।। ४०।। ___ व्याख्या - मरिष्यसि राजन् ! यदा तदा वा काले, जातस्य ध्रुवं मृत्युर्यदुक्तं - "क्वचित्सखे ! त्वया दृष्टः, श्रुतः सम्भावितोऽथवा । क्षिती || M वा यदि वा स्वर्गे, यो जातो न मरिष्यति ? ।।१।।" मनोरमान् कामभोगान् प्रजहाय त्यक्त्वा न तु किञ्चित्त्वया सहाऽऽयास्यतीति भावः । ततः ॥ Hel 'एगो हुत्ति' एक एव धर्मो नरदेवत्राणं शरणं, न विद्यते अन्यत् ‘इहेहत्ति' इहलोके इह च मरणे किञ्चित्त्राणमिति सम्बन्धः, ततो धर्म एव विधेयो | ॥ विद्वद्भिरिति भावः ।। ४०।। यतो धर्माद्विना न त्राणं ततः - नाऽहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिस्सामि मोणं । अकिंचणा उज्जुकडा निरामिसा, परिग्गहारंभनिअत्तदोसा ।। ४१।। व्याख्या - नाऽहं रमे रतिमवाप्नोति 'पक्खिणि पंजरे वत्ति' पक्षिणीव पञ्जरे, अयं भावः - यथाऽसौ दुःखदायिनि पञ्जरे रतिं न प्राप्नोति का ६३७ ISI ||sil llol JainEducation intellitelliral For Personal & Private Use Only Pornjaneibrary.org Page #680 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६३८ एवमहमपि जरामरणाद्युपद्रवविद्वते भवपञ्जरे । अत एव 'संताणछिन्नत्ति' छिन्नसन्ताना प्रक्रमाद्विनाशितस्नेहसन्ततिः चरिष्यामि मौनं मुनिभावं, || अकिञ्चना हिरण्यादिकिञ्चनरहिता, ऋजु मायारहितं कृतमनुष्ठानं यस्याः सा ऋजुकृता, निष्क्रान्ता आमिषाद्विषयादेर्निरामिषा, परिग्रहारम्भावेव जीवदूषणाद्दोषताभ्यां निवृत्ता परिग्रहारम्भदोषनिवृत्ता, सूत्रे चैवमुपन्यास: प्राकृतत्वात् ।। ४१ ।। तथा - दवग्गणा जहारणे, उज्झमाणेसु जंतुसु । अन्ने सत्ता पमोअंति, रागद्दोसवसंगया ।। ४२ ।। व्याख्या -- दवाग्निना यथाऽरण्ये दह्यमानेषु जन्तुषु अन्ये सत्वा अविवेकिनः प्रमोदन्ते रागद्वेषवशङ्गताः ।। ४२ ।। एवमेव वयं मूढा, कामभोगेसु मुच्छिआ । डज्झमाणं न बुज्झामो, रागदोसग्गिणा जगं ।। ४३ ।। व्याख्या - एवमेव वयं मूढा मोहवशगाः कामभोगेषु मूर्च्छिताः दह्यमानं न बुध्यामहे रागद्वेषाग्निना जगत् प्राणिसमूहं, यो हि सविवेको रागादिरहितश्च स्यात् स दावाग्निना दह्यमानानन्यसत्वान् दृष्ट्वा स्वरक्षणोपायपर एव स्यान्न तु मोदते, यस्तु मूर्खो रागादिमांश्च स आयतिमचिन्तयन्मोदते, ततो वयमपि भोगात्यागादज्ञानिन एवेति भावः ।। ४३ । । ये त्वेवंविधा न स्युस्ते किं कुर्युरित्याह - - भोगे 'भुझा वमित्ता य, लहुभूयविहारिणो । आमोदमाणा गच्छंति, दिया कामकमा इव ।। ४४ ।। व्याख्या - भोगान् भुक्त्वा पुनरुत्तरकालं वान्त्वा च लघुर्वायुस्तद्भूताः सन्तो विहरन्तीत्येवं शीला लघुभूतविहारिणोऽप्रतिबद्धविहारिण इत्यर्थः, आमोदमानाः प्रमोदं यान्तस्तथाविधानुष्ठानेनेति शेषः, गच्छन्ति विवक्षितस्थानमिति शेषः, क इव ? भिन्नक्रमस्य इवशब्दस्येह योगात् द्विजा Jain Education Intentional For Personal & Private Use Only ATTTTTTT 1161 ॥६॥ इषुकारीयनाम चतुर्दश मध्ययनम् ६३८ Page #681 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६३९ इव पक्षिण इव कामक्रमाः स्वेच्छाचारिणः, यथा हि द्विजा यत्र यत्र रोचते तत्र तत्र मोदमाना भ्राम्यन्ति, एवं मुनयोप्यभिष्वङ्गाभावाद्यत्र यत्र ॥ इषुकारीयनाम संयमनिर्वाहस्तत्र तत्र यान्तीति भावः ।। ४४ ।। पुनरर्थादिषु रागं निराकर्तुमाह - ॥ चतुर्दश मध्ययनम् इमे अ बद्धा फंदंति, मम हत्थज्जमागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ।। ४५ ।। व्याख्या - इमे प्रत्यक्षाः शब्दादयो विषयाश्चोप्यर्थे भिन्नक्रमश्च ततो बद्धा अपि नियन्त्रिता अपि बहूपाये रक्षिता अपीत्यर्थः, स्पन्दन्ते इव स्पन्दन्ते अस्थितिधर्मतया कम्पन्ते, ये कीदृशा इत्याह-मम उपलक्षणत्वात्तव च हस्तं हे आर्य ! आगताः स्ववशा इत्यर्थः, वयं च वयं पुनः ॥ सक्ताः कामेष्वेवंविधेष्वपि तदहो मोहविलसितमिति भावः । यतः एवं ततो भविष्यामो यथेमे पुरोहितादयः, अयं भाव- यथामीभिश्चञ्चलत्वं वीक्ष्यामी त्यक्तास्तथा वयमपि त्यक्षामः इति ।। ४५ ।। नन्वस्थिरा अपि कामाः सुखहेतवस्तत्किं त्यज्यन्ते ? इत्याह - सामिसं कुलं दिस्स, बज्झमाणं निरामिसं । आमिसं सव्वमुज्झित्ता, विहरिस्सामो निरामिसा ।। ४६।। व्याख्या - सामिषं पिशितरूपामिषयुक्तं कुललं गृध्रं शकुनिकां वा दृष्ट्वा बाध्यमानं पीड्यमानं विहगान्तरैरिति गम्यते, निरामिषं च तमेव निर्भयं वीक्ष्येति शेषः, आमिषं धनधान्यादिसङ्गहेतुं सर्वमुज्झित्वा विहरिष्याम्यप्रतिबद्धविहारेण निरामिषा निःसङ्गा ।। ४६ ।। ॥ उक्तानुवादेनोपदेष्टुमाह - Bell Bell G|| lol For Personal & Private Use Only এই ব। এ এই ই ||all ६३९ Page #682 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६४० llell Hell बबबब व्याख्या - त्यक्त्वा विपुलं राज्यं कामभोगांश्च दुस्त्यजान् निर्विषयो विषयरहितावत एव निरामिषौ अभिष्वङ्गहेतुरहितो, निःस्नेही निः प्रतिबन्ध, निःपरिग्रहौ मूर्च्छारहितौ ।। ४९ ।। गिद्धोवमे उनचा णं, कामे संसारवडणे । उरगो सुवण्णपासे वा, संकमाणो तणुं चरे ।। ४७ ।। व्याख्या - गृध्रोपमान् सामिषगृध्रसमान्, तुः पूर्ती, ज्ञात्वा णं वाक्यालङ्कारे, कामयन्ते शब्दादीन् वाञ्छन्तीति कामा विषयाभिलाषिणस्तान् ॥ संसारवर्द्धनान्, 'उरगो सुवण्णपासेवत्ति' उरग इव सुवर्णपार्श्वे गरुडाभ्यर्णे शङ्कमानो भयत्रस्तस्तनु स्तोकं यतनयेत्यर्थः चरेः क्रियासु प्रवर्त्तेथाः, यथा गरुडोपमैर्विषयैर्न बाध्यसे तथा यतस्वेति भावः ।। ४७ ।। ततश्च - नागोव्व बंधणं छित्ता, अप्पणो वसई वए । एअं पत्थं महारायं, इसुआरेत्ति मे सुयं ।। ४८ । । व्याख्या - नाग इव बन्धनं छित्त्वा आत्मनो वसतिं व्रज, अयं भाव: यथा हस्ती बन्धनवस्त्रां छित्त्वात्मनो वसतिं विन्ध्याटवीं व्रजत्येवं त्वमपि कर्मबन्धनं छित्वा आत्मनः शुद्धजीवस्य वसतिमाश्रयं मुक्तिं व्रजेः, अनेन दीक्षायाः फलमुक्तं, एवमुपदिश्योपसंहरति । एतद्यन्मयोक्तं पथ्यं हितं महाराज ! इषुकार ! इत्येतन्मया श्रुतं साधुभ्यो न तु स्वधियैवोच्यत इति सूत्रद्वादशकार्थः ।। ४८ । । एवं च तद्द्विरा प्रतिबुद्धो नृपस्ततो यत्तौ ॥॥॥ द्वावपि चक्रतुस्तदाह - इत्ताविलं रज्यं, कामभोगे अ दुचए । निव्विसया निरामिसा, निन्नेहा निष्परिग्गहा ।। ४९ ।। తారలై లోక్ For Personal & Private Use Only इषुकारीयनाम ॥ चतुर्दश॥६॥ मध्ययनम् ६४० Page #683 -------------------------------------------------------------------------- ________________ Mall Jell Iroll उत्तराध्ययन सूत्रम् ६४१ Isll चतुर्दश ||all सम्मं धम्मं विआणित्ता, चिचा कामगुणे वरे । तवं पगिज्झ जहक्खायं, घोरं घोरपरक्कमा ।। ५०।। ॥ इषुकारीयनाम व्याख्या - सम्यग्धर्मं श्रुतचारित्रात्मकं विज्ञाय त्यक्त्वा कामगुणान् वरान्, पुनः कामगुणत्यागाभिधानमतिशयख्यापकं, तपोऽनशनादि । मध्ययनम् 6. प्रगृह्याङ्गीकृत्य यथाख्यातं यथा येन प्रकारेण जिनराख्यातं कथितं घोरमतिदुष्करं, घोरः पराक्रमः कर्मारिजयं प्रति ययोस्तो घोरपराक्रमौ । Ki प्रवव्रजतुरिति शेष इति सूत्रद्वयार्थः ।।५०।। सम्प्रति समस्ताध्ययनार्थोपसंहारमाह - एवं ते कमसो बुद्धा, सब्वे धम्मपरायणा । जम्ममचुभओब्बिग्गा, दुक्खस्संतगवेसिणो ।।५१।। व्याख्या - एवममुना प्रकारेण तानि पूर्वोक्तानि षडपि क्रमशो यथोक्तक्रमेण बुद्धानि सर्वाणि धर्मपरायणानि जन्ममृत्युभयोद्विग्नानि दुःखस्यान्तगवेषकानि ।। ५१।। सासणे विगयमोहाणं, पुदि भावणभाविआ । अचिरेणेव कालेणं, दुक्खस्संतमुवागया ।।५२।। व्याख्या - शासने विगतमोहानामर्हतां पूर्वमन्यजन्मनि भावनया धर्माभ्यासरूपया भावितानि वासितानि भावनाभावितानि, अचिरेणैव a कालेन स्वल्पकालेनैव दुःखस्यान्तं मोक्षमुपागतानि प्राप्तानि सर्वत्र प्राकृतत्वात् पुल्लिङ्गनिर्देश ।। ५२।। मन्दमतिस्मरणाय Hel Mall पुनरध्ययनार्थमुपसंहरन्नाह - ६४१ all Jer lal For Personal & Private Use Only Page #684 -------------------------------------------------------------------------- ________________ Ish llel उत्तराध्ययन सूत्रम् ६४२ ||sil राया य सह देवीए, माहणो अ पुरोहिओ । माहणी दारगा चेव, सव्वे ते परिनिव्वुडत्ति बेमि ।।५३।। isi III इषुकारीयनाम व्याख्या - राजा इषुकारः सह देव्या कमलावत्या, ब्राह्मणश्च पुरोहितो भृगुः, ब्राह्मणी यशा, दारको तत्पुत्रौ चैव पूर्ता, सर्वाणि तानि ॥ चतुर्दशपरिनिर्वृतानि मुक्तिं गतानीति सूत्रार्थः ।।५३।। इति ब्रवीमीति प्राग्वत् ।। मध्ययनम् ति इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां in श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्दशमध्ययनं सम्पूर्णम् ।।१४।। ।। इति चतुर्दशमध्ययनं सम्पूर्णम् ।। IIsl ||Gl llel ||Gll Ioll Isll liall Isll llell llell Jell ||61 lil llell IIsl Jain Education international For Personal Private Use Only Page #685 -------------------------------------------------------------------------- ________________ VOM Isl ell ||sl Mell सभिक्षुनाम llol पञ्चदशमध्ययनम् lll llen ||७|| उत्तराध्ययन ।। अथ सभिक्षुनामपञ्चदशमध्ययनम् ।। सूत्रम् ६४३ ।। अर्हम् ।। व्याख्यातं चतुर्दशमध्ययनं, सम्प्रति सभिक्षुनामकं पञ्चदशमारभ्यते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने निर्निदानतागुण उक्तः, Moc स च मुख्यतया भिक्षोरेवेति तद्गुणा इहोच्यन्ते, इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रम् मोणं चरिस्सामि समेञ्च धम्मं, सहिए उज्जुकडे निआणच्छिन्ने । lish isi संथवं जहिज्ज अकामकामे, अण्णाएसी परिव्वए स भिक्खू ।।१।। व्याख्या - मौनं श्रामण्यं चरिष्यामीत्यभिप्रायेणेति शेषः, समेत्य प्राप्य धर्मं श्रुतचारित्रभेदं, सहितो युक्तोऽन्यसाधुभिरिति गम्यं, न त्वेकाकी, Is एकाकिभावस्यागमे निषिद्धत्वात्, यदुक्तं – “इक्कस्स कओ धम्मो, सच्छंदगई मइप्पयारस्स । किं वा करेइ इक्को, परिहरउ कहमकजं वा ? ।।१।।" तथा ऋजुकृतोऽशठानुष्ठान:, 'निआणछिन्नेत्ति' छिन्नमपनीतं निदानं विषयाद्यभिष्वङ्गरूपं येन स छिन्ननिदानः, व्यत्ययस्त्विहोत्तरत्र च प्राकृतत्वात्, 6 संस्तवं मात्रादिभिः परिचयं जह्यात्त्यजेत्, अकामकाम: न कामाभिलाषी, अज्ञातस्तपस्वितादिगुणैरेषयते ग्रासादिकमित्येवंशीलोऽज्ञातैषी, ॥ परिव्रजेदनियतविहारेण विहरेत् ‘स भिक्खुत्ति' य एवंविधः स भिक्षुरनेन सिंहतया निष्क्रम्य सिंहतयैव विहरणं भिक्षुतानिमित्तमिति सूचितमिति सूत्रार्थः ।।१।। सिंहतया विहारमेव विशेषत आह - ical ६४३ Wel 161 Isll Mall Isll all Retrimtiainelibrary.org Jain Education into Ish For Personal & Private Use Only Page #686 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६४४ मध्ययनम् ler राओवरयं चरेज लाढे, विरए वेअवियाऽऽयरक्खिए । सभिक्षुनाम पण्णे अभिभूय सव्वदंसी, जे कम्हिवि न मुच्छिए स भिक्खू ।। २।। पञ्चदशव्याख्या – 'राओवरयंति' उपरतरागं यथा स्यात्तथा चरेविहरेत् ‘लाटेत्ति' सदनुष्ठानतया प्रधानः, विरतोऽसंयमानिवृत्तो, वेदविदागमवेदी Mon 'आयरक्खिएत्ति' आत्मा रक्षितो दुर्गतेर्येन स आत्मरक्षितः, यद्वा आयाः सम्यक्त्वादिलाभा रक्षिता येन स आयरक्षितः, प्राज्ञो ॥ हेयोपादेयबुद्धिमान, अभिभूय परीषहोपसर्गानिति शेषः, सर्व प्राणिवर्गमात्मवत्पश्यतीति सर्वदर्शी, यः कस्मिंश्चित्सचित्तादिवस्तुनि न मूर्छितः स भिक्षुरिति सूत्रार्थः ।।२।। तथा - अक्कोसवहं विइत्तु धीरे, मुणी चरे लाढे निञ्चमायगुत्ते । lel अब्बग्गमणे असंपहिढे, जो कसिणं अहिआसए स भिक्खू ।।३।। व्याख्या - आक्रोशश्च वधश्च आक्रोशवधं तद्विदित्वा स्वकृतकर्मफलमेतदिति मत्वा धीरोऽक्षोभ्यः मुनिश्चरेदप्रतिबद्धविहारेण 'लाढेत्ति' ॥ प्राग्वत्, नित्यं सदा आत्मा रक्षितोऽसंयमस्थानेभ्यो येन स तथा, अव्यग्रमसमञ्जसचिन्तोपरतं मनो यस्य स तथा, असम्प्रहृष्टः । is आक्रोशदानादिषु न सम्प्रहर्षवान्, अमून्याक्रोशवाक्यानि कर्मक्षयहेतुतया ममानन्दाय जायन्ते परमयं वराको मुनीनाशात्य कथं । isi भविष्यतीत्यादिकमप्यजल्पन्नित्यर्थः, यः कृत्स्नं समस्तमाक्रोशवधमध्यास्ते सहते स भिक्षुरिति सूत्रार्थः ।।३।। किञ्च - Isl Ioli ||sil fell lan Jain Education international For Personal & Private Use Only Page #687 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६४ Isl Noll Isil ||sil lisil ||sil le lil llel lisil ||७|| पंतं सयणासणं भइत्ता, सीउण्हं विविहं च दंसमसगं । सभिक्षुनाम Isll अव्वग्गमणे असंपहिढे, जो कसिणं अहिआसए स भिक्खू ।। ४।। पञ्चदश मध्ययनम् व्याख्या - प्रान्तमवमं शयनासनं उपलक्षणत्वाद्भोजनाच्छादनादि च भक्त्वा सेवित्वा शीतोष्णं विविधं च दंशमशकं प्राप्येति शेषः, सर्वत्रापि समाहारद्वंद्वः, शेषं प्राग्वदिति सूत्रार्थः ।। ४ ।। अन्यञ्च - णो सक्किअमिच्छई न पूअं, नो विअ वंदणगं कओ पसंसं । से संजए सुव्वए तवस्सी, सहिए आयगवेसए स भिक्खू ।। ५ ।। व्याख्या - नो नैव सत्कृतं सत्कारमभ्युत्थानानुगमनादिकमिच्छति, न पूजां वस्त्रादिसपर्या, नो पि च नैव च वन्दनकं द्वादशावर्त्तादिकं, कुतः । प्रशंसां निजगुणोत्कीर्तनरूपां ? नैवेच्छतीति भावः । स एवं विधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतः, सुव्रत: शोभनव्रतस्तपस्वी प्रशस्यतपाः, Mell सहित: सम्यग्ज्ञानक्रियाभ्यां, यद्वा सह हितेनायति पथ्येनानुष्ठानेन वर्त्तते इति सहितः, आत्मानं कर्ममलापगमाच्छुद्धं गवेषयतीत्यात्मगवेषको यः स का ल भिक्षुरितिसूत्रार्थः ।।५।। तथा - || ६४५ ||sil llol Neil ||6|| foll lish 161 Hall lio/ 161 For Personal Prese Only Page #688 -------------------------------------------------------------------------- ________________ IISM उत्तराध्ययन सूत्रम् ६४६ Ioll 16 pol New NON जेण पुण जहाइ जीविअं, मोहं वा कसिणं निअच्छइ नरनारिं । is सभिक्षुनाम पजहे सया तवस्सी न य कोऊहलं उवेइ स भिक्खू ।।६।। पञ्चदश||७|| llel मध्ययनम् व्याख्या - येन हेतुभूतेन पुनःशब्दोऽस्य सर्वथा संयमघातित्वविशेषद्योतको जहाति त्यजति जीवितं संयमजीवितं, मोहं वा मोहनीयं ॥ कषायनोकषायादिरूपं कृत्स्नं सकलं नियच्छति बध्नाति तदेवंविधं नरश्च नारी च नरनारि प्रजह्यात्त्यजेत्सदा, यस्तपस्वी, न च कुतूहलं ॥ अभुक्तभोगत्वे स्त्र्यादिविषयं, उपलक्षणात्वाद्भुक्तभोगत्वे स्मृति चोपैति स भिक्षुरिति सूत्रार्थः ।।६।। अथ पिण्डविशुद्धिद्वारेण भिक्षुत्वमाह - छिन्नं सरं भोममंतलिक्खं, सुविणं लक्खणदंडवत्थुविजं । ||७| अंगविआरं सरस्स विजयं, जो विजाहिं न जीवई स भिक्खू ।।७।। व्याख्या - छेदनं छिन्नं वस्त्रदन्तकाष्ठादीनां तद्विषयशुभाशुभनिरूपिका विद्यापि छिन्नमित्युक्ता, एवं सर्वत्र । “देवेसु उत्तमो लाहो, माणुसेसु in 6॥ अमज्झिमो । आसुरेसु अ गेलनं, मरणं जाण रक्खसे ।।१।।" इत्यादि छिन्नं । 'सरंति' स्वरस्वरूपाभिधानं "सजं रवइ मयूरो" इत्यादिकं । । ion "सजेण लहइ वित्ति, कयं च न विणस्सइ । गावो पुत्ता य मित्ता य, नारीणं होति वल्लहो ।।१।।" इत्यादिकं च । तथा भूमौ भवं भौमं । ॥ भूकम्पादिलक्षणं, "शब्देन महता भूमि-यंदा रसति कम्पते । सेनापतिरमात्यश्च, राजा राष्ट्रं च पीड्यते ।।१।।" इत्यादि । अन्तरिक्षमाकाशं तत्र । ॥ भवमान्तरिक्षं गन्धर्वनगरादिकं, यथा - "कपिलं सस्य घाताय, माञ्जिष्ठं हरणं गवाम् । अव्यक्तवर्णं कुरुते, बलक्षोभं न संशयः ।।१।। गन्धर्वनगरं ६४६ 16 Isl llsil llsil llel 16 in Education Internation For Personal & Private Use Only ||sill " Page #689 -------------------------------------------------------------------------- ________________ Iel nel Isl उत्तराध्ययन- स्निग्धं, सप्राकारं सतोरणम् । सौम्यादिशं समाश्रित्य, राज्ञस्तद्विजयङ्करम् ।।२।।" इत्यादि । स्वप्नं स्वप्नगतशुभाशुभकथनं, यथा - "गायने रोदनं ।। सभिक्षुनाम सूत्रम् ॥ विद्या-वर्तने वधबन्धनम् । हसने शोचनं ब्रूया-त्पठने कलहं तथा ।।१।।" इत्यादि । तथा लक्षणं स्त्रीपुरुषादीनां, यथा - "चक्खुसिणेहे सुभगो, कि पञ्चदश६४७ डा दंतसिणेहे अ भोअणं मिटुं । तयनेहेण य सोक्ख, नहनेहे होति परमधणं ।।१।।" इत्यादि । तथा दण्डो यष्टिस्तत्स्वरूपकथनम्, “एगपव्वं । मध्ययनम् I पसंसंति, दुपव्वा कलहकारिआ" इत्यादि । तथा वास्तुविद्यां प्रासादादिलक्षणाभिधायकं शास्त्रं, तथा अङ्गविकारः शिरःस्फुरणादिना । ॥ शुभाशुभस्वरूपकथनम्, "सिरफुरणे किर रजं, पिअमेलो होइ बाहुफुरणंमि" इत्यादि । स्वरस्य दुर्गाशिवादिरुतरूपस्य विजयः ।। शुभाशुभनिरूपणाभ्यासः स्वरविजयः, "गतिस्तारा स्वरो वामो, दुर्गायाः शुभदः स्मृतः । विपरीतः प्रवेशे तु, स एवाभीष्टदायकः ।।१।।" in इत्यादि । ततो य एताभिर्विद्याभिर्न जीवति, नैता एव जीविकाः प्रकल्प्यप्राणान् धारयति स भिक्षुरिति सूत्रार्थः ।।७।। तथा - मंतं मूलं विविहं विजचिंतं, वमणविरेअणधूमनित्तसिणाणं । आउरे सरणं तिगिच्छत्तं च, तं परिण्णाय परिव्वए स भिक्खू ।।८।। व्याख्या - मन्त्रं ॐकारादिस्वाहापर्यन्तं, 'मूलंति' सहदेव्यादिमूलिकाकल्पशास्त्र, विविधां नानाप्रकारां वैद्यचिन्तां वैद्यसम्बन्धिनीं । पथ्यौषधादिव्यापारात्मिकां चिन्तां "वर्जयेद् द्विदलं शूली, कुष्टी मांसं ज्वरी घृतम् । नवमन्त्रमतीसारी, नेत्ररोगी च मैथुनम् ।।१।।" इत्यादिकां । । 6 वमनमुगिरणं, विरेचनं कोष्ठशुद्धिरूपं, धूमं मनःशिलादिसम्बन्धिनं, 'नेत्तत्ति' नेत्रशब्देनात्र नेत्रसंस्कारकं समीराञ्जनादि परिगृह्यते, स्नानमपत्याद्यर्थं lroll EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ||Gl || ||७॥ ||Gl || ||ll ६४७ Jel Isl llol an Ecole Isll For Personal Private Use Only Page #690 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६४८ Noil Iroll liell ॥ मन्त्रोषधसंस्कृतजलेरभिषेकः, वमनादीनां स्नानान्तानां समाहारद्वंद्वः, 'आउरे सरणंति' सुब्व्यत्ययादातुरस्य सतः स्मरणं, हा तात ! हा सभिक्षुनाम is मातरित्यादिरूपं, चिकित्सितञ्चात्मनो रोगप्रतिकाररूपं, तदिति सर्वं पूर्वोक्तं 'परिण्णायत्ति' ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिजया च प्रत्याख्याय पञ्चदश॥ परिव्रजेत् संयमाध्वनि गच्छेद्यः स भिक्षुरिति सूत्रार्थः ।।८।। तथा - मध्ययनम् Mal खत्तियगणउग्गरायपुत्ता, माहण भोइ अ विविहा य सिप्पिणो । foll नो तेसिं वयइ सलोगपूअं, तं परिण्णाय परिव्वए स भिक्खू ।।९।। ___ व्याख्या - क्षत्रिया राजानः, गणा मल्लादिसमूहाः, उग्रा आरक्षकादयः, राजपुत्रा नृपसुतादयः, एतेषां द्वंद्वः । माहना ब्राह्मणाः, भोगिका ७॥ | विशिष्टनेपथ्यादिभोगवन्तो नृपामात्यादयः, उभयत्र सुपो लुक्, विविधाश्च शिल्पिन: स्थपत्यादयः, ये भवन्तीति शेषः, नो तेषां वदति ॥ श्लोकपूजे, तत्र श्लोको यथा शोभना एते, पूजा यथैतान् पूजयतेति, उभयत्रापि पापानुमत्यादिदोषसम्भवात् । किन्तु तत् श्लोकपूजादिकं ॥ द्विविधयापि परिज्ञया परिज्ञाय परिव्रजेद्यः स भिक्षुरिति सूत्रार्थः ।।९।। किञ्च - गिहिणो जे पव्वइएण दिट्ठा, अपव्वइएण व संथुआ हविजा । llel तेसि इहलोइअफलट्ठा, जो संथवं न करेइ स भिक्खू ।।१०।। व्याख्या - गृहिणो ये प्रव्रजितेन दृष्टा उपलक्षणत्वात्परिचिताश्च, अप्रव्रजितेन वा गृहस्थावस्थेन वा सह संस्तुता: परिचिता भवेयुः ६४८ IIsll lIsll liGll Ifoll Isl JainEducation . For Personal Private Use Only Page #691 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६४९ 6 'तेसिंति' सुळ्यत्ययात्तैः सह ऐहलौकिकफलार्थ वस्त्रादिलाभनिमित्तं यः संस्तवं परिचयं न करोति स भिक्षुरिति सूत्रार्थः ।। १० ।। तथा - सभिक्षुनाम पञ्चदशसयणासणपाणभोअणं, विविहं खाइमसाइमं परेसिं । मध्ययनम् Mal अदए पडिसेहिए निअंठे, जे तत्थ न पदूसई स भिक्खू ।।११।। s lioall व्याख्या - शयनासनपानभोजनं विविधं खादिमस्वादिमं 'परेसिंति' परैर्गृहस्थैः 'अदएत्ति' अददद्भिः प्रतिषिद्धः क्वचित्कारणान्तरे का is याचमानोपि निराकृतो निर्ग्रन्थो बाह्याभ्यन्तरग्रन्थरहितो यस्तत्रादाने न प्रदुष्यति न प्रद्वेषं याति, त्वमेव मे घृतपूरान् दास्यसीतिवाचकक्षपकवत् ! ||७|| I स भिक्षुरिति सूत्रार्थः ।।११।। lish जं किंचि आहारपाणं, विविहं खाइमसाइमं परेसिं लर्छ । जो तं तिविहेण नाणुकंपे, मणवयकायसुसंवुडे स भिक्खू ।।१२।। Ill व्याख्या - यत्किञ्चिदल्पमप्याहारपानं अशनपानीयं विविधं खादिमस्वादिमं 'परेसिंति' परेभ्यो गृहस्थेभ्यो लब्ध्वा प्राप्य यः साधुः 'तंति' | IS सुब्व्यत्ययात्तेन आहारादिना त्रिविधेन मनोवाक्कायरूपप्रकारत्रयेण नानुकम्पते बालग्लानादीत्रोपकुरुते न स भिक्षुरिति शेषः । यस्तु ॥ MII सुसंवृतमनोवाक्कायः सन्, तेन बालादीननुकम्पते इति गम्यते, स भिक्षुरिति वृद्धव्याख्या । यथादृष्टसूत्रव्याख्याने त्वेवमप्यर्थः सम्भवति, डा lol ||sill Isl || liol Ifoll ६४९ ||Gl || ||Gll lal JainEducation intellellheal || Green.jainelibrary.org For Personal & Private Use Only Page #692 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६५० पञ्चदश llel ||slil l यत्किञ्चिदाहारादिकं पूर्वोक्तं परेभ्यो गृहस्थेभ्यो लब्ध्वा यः 'तंति' वचनव्यत्ययात्तान् दातृन् त्रिविधेन नानुकम्पते, मुधाजीवित्वानोपकर्तुमिच्छति स सभिक्षुनाम मनोवाक्कायसुसंवृतो भिक्षुरिति सूत्रार्थः ।। १२ ।। तथा - मध्ययनम् islil आयामगं चेव जवोदणं च, सी सोवीर जवोदगं च । नो हीलए पिंडं नीरसंतु, पंतकुलाणि परिव्वए स भिक्खू ।।१३।। lall all व्याख्या - आयामकं अवश्रावणं, 'चेवत्ति' समुच्चये, यवौदनं च यवभक्तं, शीतं शीतलभक्तं, सौवीरं च काञ्जिकं, यवोदकं च यवधावनं Moll सौवीरयवोदकं, तञ्च नो हीलयेत्, धिगिदं किमनेनानिष्टेनेति न निन्देत्, पिण्डं आयामकादिकमेव नीरसमपि तुशब्दस्याप्यर्थत्वात् अत एव । ॥ प्रान्तकुलानि तुच्छाशयकुलानि दरिद्रगृहाणि वा यः परिव्रजेत् स भिक्षुरिति सूत्रार्थः ।। १३।। किञ्च - सदा विविहा भवंति लोए, दिव्वा माणुस्सा तहा तिरिच्छा। भीमा भयभेरवा उराला, जो सोचा न बिहिज्जइ स भिक्खू ।।१४।। व्याख्या-शब्दा विविधाः परीक्षाप्रद्वेषादिना क्रियमाणतयानेकप्रकारा भवन्ति लोके, दिव्या देवसम्बन्धिनो मानुष्यका मनुष्यसम्बन्धिनस्तथा ॥ is तैरश्चा तिर्यक्सम्बन्धिनः, भीमारौद्राः, भयेन भैरवा महाभयोत्पादका भयभैरवाः, उदारा महान्तः, यस्तान्शब्दान् श्रुत्वा न बिभेतिधर्मध्यानान्न चलति All सभिक्षुरिति सूत्रार्थः ।।१४।। इत्येतावता सिंहविहारिताया निमित्तमुक्तमथ सकलधर्ममूलं सम्यक्त्वस्थैर्यमाह Toll Isil lei ||oll sil sil Ioll Isll llell llel ६५० liel liall llell llell llell Jan Education intonal For Personal & Private Use Only Ilalloimtiainelibrary.org Page #693 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६५१ वायं विविहं समि लोए, सहिए खेदाणुगए अ कोविअप्पा । पणे अभिभूअ सव्वदंसी, उवसंते अविहेडए स भिक्खू ।। १५ ।। सभिक्षुनाम ॥७॥ पञ्चदश ||७|| मध्ययनम् lell व्याख्या - वादं विविधं "मुण्डस्य भवति धर्म-स्तथा जटाभिः सवाससां धर्मः । गृहवासेपि च धर्मो, वनेपि च सतां भवति धर्मः ।। १ ।। " इत्यादिकदर्शनान्तराभिप्रायरूपं समेत्य ज्ञात्वा लोके, सहित: 'प्राग्वत्, स्वस्मै हितः स्वहित इति वा, खेदयति कर्मानेनेति खेदः संयमस्तेनानुगतः Hell खेदानुगतः चः पूरणे, कोविदो लब्धसमयरहस्य आत्मा यस्य स कोविदात्मा, 'पण्णे अभिभूअ सव्वदंसीति' 'प्राग्वत्, उपशान्तो निष्कषायः, अविहेठको न कस्यापि बाधको यः स भिक्षुरिति सूत्रार्थ: ।। १५ ।। तथा असिप्पजीवि अगि अमित्ते, जिइंदिए सव्वो विप्पमुक्के । अणुक्कसाई लहुअप्पभक्खी, चित्रा गिहं एगचरे स भिक्खू ।। १६ ।। व्याख्या - अशिल्पजीवी चित्रादिविज्ञानजीविकारहितः, अगृहो गृहरहितः, 'अमित्तेत्ति' उपलक्षणत्वादमित्रशत्रुः, जितेन्द्रियस्तथा सर्वतो बाह्यादाभ्यन्तराञ्च ग्रन्थादिति गम्यते विप्रमुक्तः । तथा अणवः स्वल्पाः कषाया अस्येति अणुकषायी, लघूनि निःसाराणि निष्पावादीनि अल्पानि १. सहित: ज्ञानक्रियाभ्याम्, यद्वा सह हितेन आयतिपथ्येन अनुष्ठानेन वर्त्तते इति सहित । २. प्राशो हेयोपादेयबुद्धिमान्, अभिभूव परीषहोपसग्गन्, सर्व प्राणिवर्ग आत्मवत् पश्यतीति सर्वदर्शी ।। For Personal & Private Use Only 2222220 ६५१ Page #694 -------------------------------------------------------------------------- ________________ Sa ll उत्तराध्ययन सूत्रम् ६५२ च स्तोकानि भक्षितुं शीलमस्येति लघ्वल्पभक्षी । त्यक्त्वा गृहं द्रव्यभावभेदभिन्नं, एको रागद्वेषरहितश्चरतीत्येकचरो यः स भिक्षुः । इति ब्रवीमीति सभिक्षुनाम प्राग्वदिति सूत्रार्थः ।।१६।। पञ्चदशइति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां ४॥ मध्ययनम् ISI श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चदशमध्ययनं सम्पूर्णम् ।।१५।। ॥ इति पञ्चदशमध्ययनं सम्पूर्णम् ।। ||sil ||Gll le. llol el ६५२ el Jain Education international For Personal Private Use Only www.jaineibrary.org Page #695 -------------------------------------------------------------------------- ________________ 16 ile उत्तराध्ययन सूत्रम् ६५३ Iol Ioll ।। अथ ब्रह्मचर्य समाधिस्थानानिनाम षोडशमध्ययनम् ।। ॥ ब्रह्मचर्यसमाधि il स्थानानिनाम ||l ।। ॐ ।। व्याख्यातं पञ्चदशमध्ययनमथषोडशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने भिक्षुगुणा उक्तास्ते च तत्वतो ॥ is षोडशकि ब्रह्मचर्यस्थितस्य भवन्ति, तदपि ब्रह्मगुप्तिज्ञानेनेति ता इहाभिधीयन्ते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्येदमादिसूत्रम् - Islil || मध्ययनम् Hal सुअं मे आउसंतेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवंतेहिं दस बंभचेरसमाहिट्ठाणा पण्णत्ता, जे भिक्खू सोचा है ॥ निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिंदिए गुत्तबंभयारी सया अप्पमत्ते विहरिज्जा ।।१।। M व्याख्या - सुधर्मा स्वामी जम्बूनामानमाह-श्रुतं मया हे आयुष्मन् ! तेन भगवता ज्ञातकुलजलधिचन्द्रेण श्रीवर्द्धमानजिनेन्द्रेण एवमाख्यातं । is कथितं, कथमित्याह-सोपस्कारत्वात्सूत्रस्यात्र यथेति गम्यते, ततो यथेह प्रवचने खलु निश्चये स्थविरैर्गणधरादिभिर्भगवद्भिर्दशा is ब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि, अयं भाव:-नैषां स्थविराणामियं स्वमनीषिका किन्तु भगवताप्येतदेवमेवाख्यातं मया श्रुतं, ततोऽत्र - माऽनास्थां कृथाः । ब्रह्मचर्यसमाधिस्थानान्येवं विशिनष्टि, 'ये' इति यानि भिक्षुः श्रुत्वाऽऽकर्ण्य निशम्यार्थतोवधार्य 'संजमबहुलेत्ति' ॥ प्राकृतत्वाद्वहुल: प्रचुर उत्तरोत्तरस्थानावाप्त्या संयमोऽस्येति बहुलसंयमः, अत एव बहुल: संवर आश्रवद्वारनिरोधरूपोऽस्येति बहुलसंवरः, अत Mal IN एव बहुलसमाधिः तत्र समाधिर्मन:स्वास्थ्यं, गुप्तो मनोवाक्कायैस्तत एव च गुप्तेन्द्रियः, तत एव च गुप्तं नवगुप्तिसेवनाद् ब्रह्मेति ब्रह्मचर्य चरितुं l I शीलमस्येति गुप्तब्रह्मचारी, सदा अप्रमत्तो विहरेदिति सूत्रार्थः ।।१।। M६५३ For Personal Private Use Only Page #696 -------------------------------------------------------------------------- ________________ sil Joil उत्तराध्ययन सूत्रम् ६५४ llell IST lel llol llell lel llel ला कयरे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिट्ठाणा पण्णत्ता ? जे भिक्खू सोञ्चा निसम्म संजमबहुले ब्रह्मचर्यसमाधि is संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिज्जा ।।२।। is स्थानानिनाम is षोडशइमे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिट्ठाणा पण्णत्ता, जे भिक्खू सोचा निसम्म संजमबहुले संवरबहुले 6 मध्ययनम् || 16 समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिजा ।।३।। MS व्याख्या - इमे प्रश्ननिर्वचनसूत्रे प्राग्वत्, तान्येवाह - तंजहा । विवित्ताई सयणासणाई सेविज्जा से निग्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवइ से निग्गंथे, l का तं कहमितिचे आयरिआह-निग्गंथस्स खलु इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा का || वा वितिगिच्छा वा समुप्पजिजा, भेअंवा लभेजा, उम्मायं वा पाउणिज्जा, दीहकालिअंवा रोगायकं हविजा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा नो इत्थिपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवइ से निग्गंथे ।।४।। व्याख्या - तद्यथेत्युपन्यासे विविक्तानि स्त्रीपशुपण्डकैरनाकीर्णानि शयनासनानि उपलक्षणत्वात् स्थानानि च सेवेत यः स निर्गन्थो । भवतीति शेषः । इत्थमन्वयेनोक्त्वा अल्पमतिविनेयानुग्रहार्थममुमेवार्थं व्यतिरेकत आह नैव स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता ll ६५४ 181 llall ||sl all || || llel ||al जा llel Is llel Jain Education allora For Personal & Private Use Only Igllaww.jainelibrary.org Page #697 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६५५ का उपभोक्ता भवति, तदित्यनन्तरोक्तं कथं ? कुतो हेतोरिति चेदेवं यदि मन्यसे आचार्य आह - अत्रोच्यते, निर्ग्रन्थस्य खलु निश्चितं ॥ ब्रह्मचर्यसमाधि nan स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानस्य 'बंभयारिस्सत्ति' अपेर्गम्यत्वाद् ब्रह्मचारिणोपि सतो ब्रह्मचर्य शङ्का वा इहान्येषामिति ॥ स्थानानिनाम 16 गम्यते, ततश्च किमयमेवंविधशयनासनसेवी ब्रह्मचारी ? उत नेति शङ्काऽन्येषां स्यात् । अथवा ब्रह्मचारिण एव शङ्का is स्त्र्यादिदर्शनादुत्पन्नगाढानुरागस्य विस्मृतसकलाप्तोपदेशस्य "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचना ! ॥१॥" इत्यादि रागातुरवचः परिभावयतो मिथ्यात्वोदयात्कदाचित्तदासेवने यो दोषस्तीर्थकरैरुक्तः स नैव भवतीत्येवं 16 संशय उत्पद्यते । काङ्क्षा वा स्त्र्यादिवाञ्छारूपा "प्रियदर्शनमेवास्तु, किमन्यैर्दर्शनान्तरः । निर्वाणं प्राप्यते येन, सरागेणापि चेतसा ? Mel ।।१।।" इत्यादिवादिदर्शनाभिलाषरूपा वा । विचिकित्सा किमेतावत: कष्टानुष्ठानस्य फलं भावि न वा ? तद्वरमेतदासेवनमेवास्तु ! Mel ॥ इत्येवंरूपा समुत्पद्येत । भेदं वा विनाशं चारित्रस्येति शेषः, लभेत । उन्मादं वा कामग्रहात्मकं प्राप्नुयात्, योषिद्विषयाभिलाषविशेषात्मनो विप्लवसम्भवात् । दीर्घकालिकं वा दीर्घकालभावि रोगश्च दाहज्वरादिः आतङ्कश्चाशुघाती शूलादिः रोगातकं भवेत्, सम्भवति हि II Is रमणीयरमणीरमणाभिलाषातिरेकादरोचकित्वं, ततश्च दाहज्वरादीति । केवलिप्रज्ञप्ताद्वा धर्मात् श्रुतचारित्ररूपात्समस्ताद् भ्रश्येत्, IS कस्यचित् क्लिष्टकर्मोदयाद्धर्मभ्रंशस्यापि सम्भवात्, यत एवं तस्मादित्यादि निगमनवाक्यं सुगममिति सूत्रार्थः ।।१४।। उक्तं Ms समाधिस्थानं प्रथम, द्वितीयमाह - ६५५ ||७|| Well For Personal & Private Use Only Page #698 -------------------------------------------------------------------------- ________________ णो इत्थीणं कहं कहित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरियाह- निग्गंथस्स खलु इत्थीणं कहं कहेमाणस्स बंभारस् बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेअं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालिअं वा रोगायंक ॥ हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं कहं कहिज्जा ।। ५॥ उत्तराध्ययन- ॥ सूत्रम् ६५६ व्याख्या - नो नैव स्त्रीणां एकाकिनीनामिति गम्यते, कथां वाक्यप्रबन्धरूपां, यद्वा स्त्रीणां सम्बन्धिनी कथा रूपनेपथ्यचातुर्यादिविषया तां, कथयिता भवति यः स निर्ग्रन्थो नत्वन्य इति भावः । तत्कथमित्यादि प्राग्वदिति सूत्रार्थः । । २ । । ५ । । तृतीयमाह - णो इत्थीहिं सद्धिं सन्निसिज्जागए विहरित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह- निग्गंथस्स खलु इत्थीहिं सद्धि ॥ सन्निसिज्जागयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेअं वा लभेज्जा, उम्मायं वा पाउणिज्जा, 16 दीहकालियं वा रोगायंकं हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीहिं सद्धिं सन्निसिज्जाग विहरिज्जा ।। ६ ।। व्याख्या – नो स्त्रीभिः सार्धं संनिषद्या आसनं तद्गतः सन् विहर्त्ता अवस्थाता भवति, कोऽर्थः ? स्त्रीभिः सममेकासने नोपविशेत्, उत्थितास्वप तासु मुहूर्तं यावत्तत्र नोपवेष्टव्यमिति सम्प्रदायो, य एवंविधः स निर्ग्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ।। ३ । । ६ । । चतुर्थमाह - 1111 Jain Education intemational For Personal & Private Use Only 08008880 | ब्रह्मचर्यसमाधि स्थानानिनाम षोडश ||6|| मध्ययनम् DOODL2ZETTE ६५६ Page #699 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६५७ Jain Education Intell || स्थानानिनाम इत्थी इंदिआई मणोहराई मणोरमाइं आलोएत्ता निज्झाएत्ता भवति से निग्गंथे, तं कहमितिचे ? आयरिआह- निग्गंथस्स ब्रह्मचर्यसमाधि खलु इत्थी इंदिआई मणोहराई मणोरमाइं आलोएमाणस्स निज्झाएमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा ॥७॥ वा जाव केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं इंदिआई जाव - निज्झाएज्जा ।।७।। षोडश llell मध्ययनम् व्याख्या नो स्त्रीणामिन्द्रियाणि नयनादीनि मनश्चित्तं हरन्ति दृष्टमात्राणि आक्षिपन्तीति मनोहराणि मनो रमयन्ति ॥ दर्शनानन्तरमनुचिन्त्यमानान्याह्लादयन्तीति मनोरमाणि, आलोकिता ईषद्द्रष्टा, निर्ध्याता गाढं निरीक्षिता, यद्वा निध्याता दर्शनानन्तरमहो ! नेत्रयोः सलवणत्वं नाशायाः सरलत्वमित्यादि चिन्तयिता भवति यः स निर्गन्थः, शेषं प्राग्वदिति सूत्रार्थः ।। ४ ।। ७ ।। पञ्चममाह - - नोनिग्गंथे इत्थीणं कुतरंसि वा, दूसंतरंसि वा, भित्तितरंसि वा, कुइअसद्दं वा, रुइअसद्दं वा, गीअसद्दं वा, हसिअस वा, थणिअसदं वा, कंदिअसद्दं वा, विलविअसद्दं वा, सुणित्ता हवइ से निग्गंथे । तं कहमितिचे ? आयरिआह- निग्गंथस्स खलु इत्थीणं कुड्डुंतरंसि वा जाव-विलविअसद्दं वा सुणमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव- केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं कुडुंतरंसि वा जाव-सुणमाणो विहरेज्जा ।। ८ ।। व्याख्या - नो निर्ग्रन्थः स्त्रीणां कुड्यं लेष्टुकादिरचितं तेनान्तरं व्यवधानं कुड्यान्तरं तस्मिन्वा, दूष्यं वस्त्रं यवनिकादिरूपं तदन्तरे वा, भित्तिः For Personal & Private Use Only ६५७ Bellwww.jainlibrary.org Page #700 -------------------------------------------------------------------------- ________________ llol llell 61 उत्तराध्ययन- पक्केष्टकादिरचिता तदन्तरे वा, स्थित्वेति शेषः । कूजितशब्दं वा रतसमये कोकिलादिपक्षिभाषारूपं, रुदितशब्दं वा रतिकलहादिषु, गीतशब्दं वा ब्रह्मचर्यसमाधि सूत्रम् M पञ्चमादिरूपं, हसितशब्दं वा कहक्कहादिकं, स्तनितशब्दं वा रतिसमयकृतं, क्रन्दितशब्दं वा प्रोषितभर्तृकादिकृताक्रन्दरूपं, विलपितशब्दं वा स्थानानिनाम ६५८ Mol विलापरूपं, श्रोता भवति य स निर्ग्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ।।५।।८।। षष्ठमाह - 6 षोडशIs नो निग्गंथे पुव्वरयं पुबकीलिअं अणुसरित्ता भवइ, तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु इत्थीणं पुवरयं पुत्वकीलिअं ॥ अणुसरेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं पुव्वरयं पुत्वकीलिअं का अणुसरेज्जा ।।९।। ___व्याख्या - नो निर्ग्रन्थः पूर्वरतं गृहस्थावस्थानुभूतसम्भोग, पूर्वक्रीडितं पूर्वकालभावि स्त्रीभिः सह द्यूतादिक्रीडारूपं, अनुस्मत अनुचिन्तयिता MS भवति, शेषं प्राग्वदिति सूत्रार्थः ।।६।।९।। सप्तममाह - 6 णो पणि आहारमाहारित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु पणि पाणभोअणं । M आहारमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जावकेवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे । ॥ पणीअं आहारमाहरेज्जा ।।१०।। व्याख्या - नो प्रणीतं गलत्स्नेहबिन्दुकमुपलक्षणत्वादन्यमपि अत्यन्तधातूदेककारकमाहारमाहारयिता भवति यः स निर्ग्रन्थः, शेषं प्राग्वदिति ll सूत्रार्थः ।।७।।१०।। अष्टममाह - III Mali lfoll ६५८ Mall Mall Iroll IST min Education International For Personal & Private Use Only Page #701 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६५९ नो अइमायाए पाणभोअणं आहारइत्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु अइमायाए पाणभोअणं । ब्रह्मचर्यसमाधि आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-धम्माओवा भंसिज्जा, तम्हा खलु नो निग्गंथे अइमायाए पाणभोअणं स्थानानिनाम षोडशIS @जिज्जा ।।११।। Isl मध्ययनम् ||७| व्याख्या - नो अतिमात्रया “बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलिआए, अट्ठावीसं भवे कवला ।।१।।" an इत्यागमोक्तमात्रातिक्रमेण पानभोजनमाहारयिता भवति यः स निर्ग्रन्थः, शेषं तथैवेति सूत्रार्थः ।।८।।११।। नवममाह - ||७|| || IIII नो विभूसाणुवाई हवई से निग्गंथे, तं कहमितिचे ? आयरिआह-विभूसावत्तिए खलु विभूसियसरीरे इत्थिजणस्स अहिलसणिज्जे ॥ हवइ, तओ णं तस्स इत्थिजणेणं अभिलसिज्जमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-धम्माओ भंसिज्जा, तम्हा॥ M खलु नो निग्गंथे विभूसाणुवाई सिआ ।।१२।। व्याख्या - नो विभूषानुपाती शरीरोपकरणसंस्कर्ता भवति यः स निर्ग्रन्थः, शेषं स्पष्टं, नवरं 'विभूसावत्तिएत्ति' विभूषां वर्तयितुं विधातुं ll I शीलमस्येति विभूषावर्ती स एव विभूषावर्तिकोऽत एव विभूषितशरीरः स्नानाद्यलङ्कृततनुः स्त्रीजनस्याभिलषणीयः प्रार्थनीयो भवति, ॥ ततस्तस्येत्यादि प्राग्वदिति सूत्रार्थः ।।९।।१२।। दशममाह - ६५९ ifal licill llell ||oll les ||ll liel liolanew.jainelibrary.org JainEducational For Personal Private Use Only Page #702 -------------------------------------------------------------------------- ________________ || ||sl Isil isil उत्तराध्ययन नो सद्दरूवरसगंधफासाणुवाई हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु सद्दरूवरसगंधफासाणुवाइस्स | ब्रह्मचर्यसमाधि सूत्रम् ६६० M स्थानानिनाम Is बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेअंवा लभेज्जा, उम्माद वा पाउणिज्जा, दीहकालिअंवा l स्था षोडशII रोगायक हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे सद्दरूवरसगंधफासाणुवाई हवइ से निग्गंथे, in मध्ययनम् 6 दसमे बंभचेरसमाहिट्ठाणे हवइ ।।१३।। व्याख्या - नो नैव शब्दरूपरसगन्धस्पर्शानभिष्वङ्गहेतुननुपतति अनुयातीत्येवंशील: शब्दरूपरसगन्धस्पर्शानुपाती भवति यः स निर्ग्रन्थः, का तत्कथमितिचेदित्यादि प्राग्वत्, दशमं ब्रह्मचर्यसमाधिस्थानं भवतीति निगमनमिति सूत्रार्थः ।।१०।।१३।। भवंति इत्थसिलोगा तंजहा - Poll व्याख्या - भवन्ति विद्यन्ते अत्र पूर्वोक्तार्थे श्लोकाः पद्यरूपास्तद्यथा - जं विवित्तमणाइण्णं, रहि थीजणेण य । बंभचेरस्स रक्खट्ठा, आलयं तु निसेवए ।।१।। Mall व्याख्या - 'जंति' प्राकृतत्वात् यो विविक्तो रहस्यभूतस्तत्रैव वास्तव्यस्त्र्याद्यभावादनाकीर्णस्तत्तत्प्रयोजनागतस्त्र्याद्यनाकुलः, रहितो अकालचारिणा वन्दनश्रवणादिनिमित्तागतेन स्त्रीजनेन चशब्दात्पण्डकादिभिश्च, कालाकालचारित्वविभागस्तु श्रमणीराश्रित्यायं - "अट्ठमी ॥ ६६० lol Isil llel foll llel llel ||७| all in Education Inter nal For Personal & Private Use Only Page #703 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६६१ पक्खिए मोत्तुं, वायणाकालमेव य । सेसकालमयंतीओ, नेआओ अकालचारीओ ।। १ ।। त्ति" ब्रह्मचर्यस्य रक्षार्थं रक्षणार्थं आलयं तमिति शेषः, ब्रह्मचर्यसमाधि तुः पूर्ती, निषेवते । । १ ॥ || स्थानानिनाम मणपल्हायजणणी, कामरागविवड्डणी । बंभचेररओ भिक्खू, थीकहं तु विवज्जए || २ || व्याख्या - मनः प्रह्लादजननीं कामरागस्य विषयाभिष्वङ्गस्य विवर्द्धनीं कामरागविवर्द्धनीं ब्रह्मचर्यरतो भिक्षुः स्त्रीकथां तु विवर्जयेत् ।। २ ।। समं च संथवं थीहिं, संकहं च अभिक्खणं । बंभचेररओ भिक्खू, निचसो परिवज्जए ।।३।। व्याख्या - सम च सह संस्तवं परिचयं स्त्रीभिर्निषद्याप्रस्तावादेकासनभोगेनेति गम्यते, सङ्कथां च ताभिरेव सह सततभाषणरूपां, अभीक्ष्णं वारंवारं 'निचसोत्ति' नित्यं शेषं स्पष्टम् ।।३॥ अंगपचंगसंठाणं, चारुल्लविअपेहिअं । बंभचेररओ थीणं, चक्खुगिज्झं विवज्जए || ४ || व्याख्या - अङ्गानां शिरः प्रभृतीनां प्रत्यङ्गानां च कुचकक्षादीनां संस्थानमाकारं, चारु पेशलं उल्लपितं मन्मनभाषितादि, प्रेक्षितं कटाक्षादि, ब्रह्मचर्यरतः स्त्रीणां सम्बन्धि चक्षुर्ग्राह्यं सद्विवर्जयेत् । अयं भावः - चक्षुषि सति रूपग्रहणमवश्यम्भावि परं तद्दर्शने तत्त्याग एव DDDDDDDDDDD. For Personal & Private Use Only षोडश मध्ययनम् ६६१ Page #704 -------------------------------------------------------------------------- ________________ Hel उत्तराध्ययन- सूत्रम् ६६२ || कार्यो न तु रागवशात्पुनः पुनस्तदेव वीक्षितव्यं । यदुक्तं – “अशक्यं रूपमद्रष्टुं, चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् ब्रह्मचर्यसमाधि ।।१।। इति ।।४।। is स्थानानिनाम षोडशकुइअं रुइअंगीअं, हसिअं थणिअकंदिरं । बंभचेररओ थीणं, सोअगिज्झं विवजए ।।५।। मध्ययनम् व्याख्या - कूजितादि प्राग व्याख्यातं कुड्यान्तरादौ जायमानं श्रोत्रग्राह्यं सत्तत्र मनसोऽकरणेन विवर्जयेत् शेषं स्पष्टम् ।।५।। हासं किडं रई दप्पं, सहसावत्तासिआणि अ । बंभचेररओ थीणं, नाणुचिंते कयाइवि ।।६।। व्याख्या - हास्यं प्रतीतं, क्रीडां द्यूतरमणादिरूपां, रतिं कान्ताङ्गसङ्गजनितां प्रीति, दर्प मानिनीमानदलनोत्थं गर्व, सहसाऽपत्रासितानि च foll पराङ्मुखदयितादेः सपदि त्रासोत्पादकान्यक्षिस्थगनादीनि प्राकृतानीति शेषः, शेष व्यक्तं ।।६।। पणिअं भत्तपाणं च, खिप्पं मयविवड्डणं । बंभचेररओ भिक्खू, निश्चसो परिज्जए ।।७।। व्याख्या - स्पष्टं, नवरं-मदः कामोद्रेक: ।।७।। धम्मलद्धं मिअं काले, जतत्थं पणिहाणवं । नाइमत्तं तु भुंजेज्जा, बंभचेररओ सया ।।८।। व्याख्या - धर्मेण हेतुना न तु कुटिलादिकरणेन लब्धं धर्मलब्ध, मितं "अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए । वाऊ-परिआरणट्ठा ६६२ || lol Illl lol ||oll ill loll lcil lel foll llol For Personal & Private Use Only Page #705 -------------------------------------------------------------------------- ________________ foll || lal उत्तराध्ययन सूत्रम् ६६३ ||७|| Isl 6 छब्भागं ऊणगं कुज्जा ।।१।।" इत्यागमोक्तमानान्वितमाहारमिति शेषः, काले प्रस्तावे, यात्रार्थं संयमनिर्वाहार्थं न तु रूपाद्यर्थ, प्रणिधानवान् ब्रह्मचर्यसमाधि मनःस्वास्थ्योपेतो न तु रागद्वेषवशगा भुञ्जीतेति योगः । तु शब्दस्योत्तरस्येह सम्बन्धान तु न पुनरतिमात्रं मात्रातिक्रान्तं भुञ्जीत ब्रह्मचर्यरतः सदा, स्थानानिनाम Mi कदाचित्तु कारणादतिमात्राहारोप्यदुष्टः ।।८।। षोडश मध्ययनम् विभूसं परिवजिजा, सरीरपरिमंडणं । बंभचेररओ भिक्खू, सिंगारत्थं न धारए ।।९।। व्याख्या - विभूषामुपकरणगतां परिवर्जयेत्, शरीरपरिमण्डनं च केशश्मश्रुसमारचनादिकं, ब्रह्मचर्यरतो भिक्षः शृङ्गारार्थ न धारयेन्न । M&l कुर्यात् ।।९।। सद्दे रूवे अ गंधे अ, रसे फासे तहेवय । पंचविहे कामगुणे, निचसो परिवजए ।।१०।। व्याख्या - व्यक्तं, नवरं-कामस्य इच्छामदनरूपस्य गुणा उपकारकाः कामगुणास्तानिति सूत्रदशकार्थः ।।१०।। अथ यत्पूर्व प्रत्येकमुक्तं शङ्का वा स्यादित्यादि तदेव दृष्टान्तेन स्पष्टयितुमाह - आलओ थीजणाइण्णो, थीकहा य मणोरमा । संथवो चेव नारीणं, तासिं इंदिअदरिसणं ।।११।। व्याख्या - सुगम, नवरं - 'संथवोत्ति' संस्तव एकासनभोगादिना परिचयः ।।११।। ||oll ||७॥ || Iroll ||ll ial isi in Economia For Personal Private Use Only Page #706 -------------------------------------------------------------------------- ________________ ||5 Ja उत्तराध्ययन- सूत्रम् el IGN llell loll ६६४ ils lell mell lol lal कुइअं रुइअंगीअं, सहसा भुत्तासिआणि अ । पणि भत्तपाणं च, अइमायं पाणभोअणं ।।१२।। icol ब्रह्मचर्यसमाधि Ill का स्थानानिनाम व्याख्या - स्पष्टमेव, नवरं 'भुत्तासिआणित्ति' भुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि भोगरूपाणि, आसितानि स्त्र्यादिभिरेव का षोडशii सहावस्थानानि, हास्याधुपलक्षणञ्चैतत् ।।१२।। Illl 6 मध्ययनम् ||60 गत्तभूसणमिटुं च, कामभोगा य दुज्जया । नरस्सत्तगवेसिस्स, विसं तालउडं जहा ।।१३।। || व्याख्या - गात्रभूषणमिष्टं चेति चशब्दोऽप्यर्थः, तत इष्टमपि वाञ्छितमपि, आस्तां कृतं, कामौ रूपशब्दो, भोगाश्च गन्धाद्याः ॥ ilel Hel कामभोगाश्च दुर्जयाः, नरस्योपलक्षणत्वात् स्त्र्यादेश्च, आत्मगवेषिणो विषं तालपुटं यथा । यथा हि तालपुटविषं सद्योघातित्वेन दारुणविपाकं ॥ Mall तथा मोक्षार्थिनां स्त्रीजनाकीर्णालयाद्यपि, शङ्काकाङ्क्षादिदोषहेतुत्वेन तस्यापि संयमरूपभावजीवितापहारहेतुत्वादिति सूत्रत्रयार्थः ।।१३।। अथ 6 निगमयितुमाह - III दुजए कामभोगे अ, निचसो परिवजए । संकट्ठाणाणि सव्वाणि, वजिजा पणिहाणवं ।।१४।। व्याख्या - दुर्जयान् कामभोगान् नित्यं परिवर्जयेत्, प्राच्यचशब्दस्य भिन्नक्रमस्येह योगाच्छङ्कास्थानानि च सर्वाणि पूर्वोक्तानि दशापि वर्जयेत्, प्रणिधानवानेकाग्रमनाः ।।१४।। एतद्वर्जकश्च किं कुर्यादित्याह - llel llol el ||sil 16ll Islil leil llel Isl Isil Hall Hai in Education International lall For Personal & Private Use Only Page #707 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६६५ धम्माराम चरे भिक्खू, धिइमं धम्मसारही । धम्मारामरए दंते, बंभचेर समाहिए ।।१५।। ॥ ब्रह्मचर्यसमाधि is स्थानानिनाम व्याख्या - धर्म एव दुःखसन्तापतप्तानां निर्वृत्तिहेतुत्वादिष्टफलदानाञ्च आराम इव धर्मारामस्तत्र चरेत् प्रवर्तेत भिक्षुर्मुनिः, धृतिर्मनःस्वास्थ्यं । षोडशतद्वान्, धर्मसारथिरन्येषामपि धर्म प्रवर्त्तयिता, धर्म आरमन्ते इति धर्मारामाः सुसाधवस्तेषु रतो न त्वेकाकित्वे धर्मारामरतो दान्त उपशान्त:, ब्रह्मचर्य । मध्ययनम् o समाहितः समाधानवान् ब्रह्मचर्यसमाहित इति सूत्रार्थः ।। १५ ।। अथ ब्रह्मचर्यमाहात्म्यमाह - देवदाणव गंधव्वा, जक्खरक्खसकिन्नराः । बंभयारिं नमसंति, दुक्करं जे करंति ते ।।१६।। व्याख्या - देवदानवगन्धर्वा यक्षराक्षसकिन्नराः, सकलदेवजात्युपलक्षणमेतत्, एते सर्वेपि ब्रह्मचारिणं मुनिं नमस्यन्ति दुष्करं दुरनुचरं । ॥ प्रक्रमाद् ब्रह्मचर्यं 'जेकरंति तेत्ति' सूत्रत्वाद्यः करोति पालयति तमिति सूत्रार्थः ।।१६।। अध्ययनार्थोपसंहारमाह - एस धम्मे धुवे निछे, सासए जिणदेसिए । सिद्धा सिझंति चाणेणं, सिज्झिस्संति तहावरेत्ति बेमि ।।१७।। ___ व्याख्या - एष पूर्वोक्तो धर्मो ब्रह्मचर्यरूपो ध्रुवः स्थिरः परवादिभिरप्रकम्प्यतया प्रमाणप्रतिष्ठित इत्यर्थः, नित्यत्रिकालभावित्वात्, il शाश्वतोऽनवरतभवनात, एकाथिकानि वा एतानि, जिनर्देशितः प्रोक्तो जिनदेशितः, अस्य त्रैकालिकं फलमाह-सिद्धाः पूर्वमनन्ताः, सिध्यन्ति ६६५ Join Education For Personal & Private Use Only roin Page #708 -------------------------------------------------------------------------- ________________ Isl 16ll उत्तराध्ययन- | विदेहेषु अत्र वा तत्कालापेक्षया, चः समुचये, अनेन ब्रह्मचर्यरूपेण धर्मेण सेत्स्यन्ति तथाऽपरे अनन्तायामनागताद्धायामिति सूत्रार्थः, इति ब्रवीमीति | ब्रह्मचर्यसमाधि सूत्रम् Is प्राग्वत् ।।१७।। का स्थानानिनाम ६६६ ran इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां । षोडशis श्रीउत्तराध्ययनसूत्रवृत्तौ षोडशमध्ययनं सम्पूर्णम् ।।१६।। मध्ययनम् Isl ।। इति षोडशमध्ययनं सम्पूर्णम् ।। Isl Nell lell ||Gl Holl loll lisil Hell ६६६ MOM min Education International For Personal & Private Use Only Page #709 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६६७ LOODS ।। अथ पायश्रमणीयनाम सप्तदशमध्ययनम् ।। ॥७॥ पायश्रमणीय नाम ।। ॐ ।। व्याख्यातं षोडशमध्ययनं, अथ पापश्रमणीयाख्यं सप्तदशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने ॥७॥ ॥ ब्रह्मचर्यसमाधिस्थानान्युक्तानि तानि च पापश्रमणैः सेवितुं दुःशकानीति तत्स्वरूपमनेनोच्यते इत्यनेन सम्बन्धेनायातस्यास्येदमादौ ||७|| सूत्रद्वयम् - सप्तदश॥७॥ मध्ययनम् व्याख्या यः कश्चित्तुः पूरणे प्रव्रजितो निर्ग्रन्थः, कथं पुनः प्रव्रजितः ? इत्याह- धर्मं शुभचारित्ररूपं श्रुत्वा विनयेन ज्ञानविनयादिना उपपन्नो युक्तो विनयोपपन्नः सन् सुदुर्लभमतिशयदुः प्रापं लब्ध्वा बोधिलाभं जिनधर्मावाप्तिरूपं, अनेन भावप्रतिपत्त्याऽसौ प्रव्रजित इत्युक्तं भवति । विहरेत्पश्चाद्दीक्षादानोत्तरकालं चः पुनरर्थे ततश्च प्रथमं सिंहतया प्रव्रज्य पश्चात्पुनः ||| 'जहासुहं तुत्ति' तुशब्दस्यैवकारार्थत्वात् यथासुखमेव निद्रादिप्रमादपरतया शृगालवृत्त्यैव विहरेदित्यर्थः ।। १ ।। स च गुर्वादिनाऽध्येतुं प्रेरितो यद्वक्ति तदाह Jain Education intonal जे केइ उ पव्वईए निअंठे, धम्मं सुणित्ता विणओववण्णे । सुदुलहं लहिउं बोहिलाभं, विहरिज्ज पच्छा य जहासुहं तु । । १ । । - - DDRESS For Personal & Private Use Only DELED ६६७ Page #710 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६६८ सिज्जा दढा पाउरणं मे अत्थि, उपज्जइ भोक्तुं तहेव पाउं । जाणामि जं वट्टइ आउसोत्ति, किं नाम काहामि सुएण भंते ॥ २ ॥ जे केइ पव्वइए, निद्दासीले पगामसो । भोचा पेचा सुहं सुअइ, पावसमणेत्ति वुच्चइ ।। ३।। व्याख्या - यः कश्चित् प्रव्रजितो निद्राशीलः प्रकामशो भृशं भुक्त्वा दध्योदनादि, पित्वा तक्रादि, सुखं यथा स्यात्तथा सक्रिया एव शेते स पापश्रमण इत्युच्यते इति ।। ३ ।। सप्तदश व्याख्या - शय्या वसतिर्दृढा वातातपजलाद्युपद्रवरहिता, तथा प्रावरणं वर्षाकल्पादि मे मम अस्ति, किञ्चोत्पद्यते भोक्तुं भोजनाय तथैव ॥ मध्ययनम् पातुं पानाय, यथाक्रममशनं पानञ्चेति शेषः । तथा जानामि यद्वर्त्तते यदिदानीमस्ति तदिति शेषः, आयुष्मन्निति प्रेरयितुमामन्त्रणं, इति एतस्माद्धेतोः किं नाम न किञ्चिदित्यर्थः, 'काहामित्ति' करिष्यामि ? श्रुतेनागमेनाधीतेनेति गम्यं, भदन्त ! इति पूज्यामन्त्रणं ! अयं हि तस्याशयः, ये हि भवन्तोऽधीयन्ते तेपि नातीतादि किञ्चिज्ज्ञानन्ति, किन्तु वर्त्तमानमेव तच वयमपि विद्यो वसतिवसनाशनपानादीनि च सुखं युष्मद्वद्वयमपि प्राप्नुमस्तत्किं ? हलतालुशोषकारिणाधीतेनेति यो वक्ति स पापश्रमण इतीहापि सिंहावलोकितन्यायेन सम्बध्यते इति सूत्रद्वयार्थः ॥७॥ ।। २ । । किञ्च - FESTERDA For Personal & Private Use Only ॥७॥ पायश्रमणीय नाम GTTIS ६६८ Page #711 -------------------------------------------------------------------------- ________________ उनराध्ययन llell सूत्रम् ६६९ Islil Isl lifell पायश्रमणीय नाम Ioll सप्तदश||Gll loll मध्ययनम् ill llell fel Illl ller lell ||oll आयरिअउवज्झाएहि, सुअं विणयं च गाहए । ते चेव खिसई बाले, पावसमणे त्ति वुइ ।।४।। व्याख्या - आचार्योपाध्यायः श्रुतं विनयं च ग्राहित: शिक्षितो यैरिति शेषः, तानेवाचार्यादीन खिसति निन्दति बालो विवेकविकलो यः स - पापश्रमणः ।।४।। आयरियउवज्झायाणं, सम्मं नो परितप्पई । अप्पडिपूअए थद्धे, पावसमणेत्ति वुइ ।।५।। व्याख्या - आचार्योपाध्यायानां सम्यग् अवैपरीत्येन न परितप्यते न तत्तप्ति विधत्ते तेषां वैयावृत्त्यादिचिन्तां न सम्यक्करोतीत्यर्थः, कि अप्रतिपूजको जिनादीनां यथोचितप्रतिपत्तिपराङ्मुखो, यद्वा केनचिन्मुनिनोपकृतोपि न प्रत्युपकारकारी, स्तब्धो गर्वाध्मातो यः स AM पापश्रमणः ।।५।। इत्थमविनीतं पापश्रमणमुक्त्वा चरणविकलं तमेवाह - समद्दमाणे पाणाणि, बीआणि हरिआणि अ । असंजए संजयमन्त्रमाणे, पावसमणेत्ति वुञ्चइ ।।६।। व्याख्या - सम्मर्दयन् प्राणान् प्राणिनो द्वीन्द्रियादीन्, बीजानि शाल्यादीनि, हरितानि च दूर्वादीनि, सर्वेकेन्द्रियोपलक्षणमेतत्, अत All sil एवासंयतः 'संजयमन्त्रमाणेत्ति' संयतमात्मानं मन्यमानोऽनेन च संविग्नपाक्षिकत्वमपि तस्य नास्तीत्युक्तं, शेषं प्राग्वत् ।।६।। ఆ ఆ ఆ ఆ ఆ DEN lel Ioll Isll lell ish Ilsil Nell ६६९ Ish Jer JainEducational For Personal Private Use Only Page #712 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६७० संथारं फलगं पीठं, निसिज्यं पायकंबलं । अपमज्जिअ आरुहइ, पावसमणेत्ति वुञ्चइ ।। ७ ।। व्याख्या – संस्तारकं कम्बलादिकं, फलकं दारुमयं, पीठमासनं, निषद्यां स्वाध्यायभूमिं पादकम्बलं पादपुञ्छनं, अप्रमृज्य रजोहरणादिना ॥७॥ उपलक्षणत्वादप्रत्युपेक्ष्य च आरोहति यः स पापश्रमणः ।। ७ ।। Jell दवदवस्स चरई, पमत्ते अ अभिक्खणं । उल्लंघणे अ चंडे अ, पावसमणेत्ति वुइ ।। ८ ।। llell 11611 GOODO व्याख्या – 'दवदवस्सत्ति' द्रुतं द्रुतं तथाविधालम्बनं विनापि सत्वरं चरति भिक्षाचर्यादौ पर्यटति, प्रमत्तश्च अभीक्ष्णं पुनः पुनर्भवतीति शेषः, उल्लङ्घनश्च वत्सडिम्बादीनामधः कर्त्ता, चण्डः क्रोधनश्चारभटवृत्तिश्रयणाद्वा शेषं प्राग्वत् ।।८।। पडिलेइ पत्ते, अवउज्झइ पायकंबलं । पडिलेहणा अणाउत्ते, पावसमणेत्ति वुइ ।।९।। व्याख्या - प्रतिलेखयति प्रमत्तः सन्, अपोज्झति यत्र तत्र निक्षिपति पादकम्बलं पादपुञ्छनं, समस्तोपधेरुपलक्षणमेतत् स एवं प्रतिलेखनायामनायुक्तोऽनुपयुक्तः प्रतिलेखनाऽनायुक्तः ।। ९ ।। पडिलेहेइ पमत्ते, जं किंचि हु णिसामिआ । गुरुपरिभावए निञ्चं, पावसमणेत्ति वुञ्च ।। १० ।। व्याख्या - प्रतिलेखयति प्रमत्तः सन् यत्किञ्चिद्विकथादि निशम्य श्रुत्वा तदाक्षिप्तचित्ततयेति भावः, गुरून् परिभवतीति गुरुपरिभावको For Personal & Private Use Only 2222****22TSTD ZTSSSSSSSSSSSSS पायश्रमणीयनाम सप्तदश मध्ययनम् ६७० Page #713 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६७१ पायश्रमणीय नाम सप्तदश lel Jell Isll lall मध्ययनम् ||Gl ॥ नित्यं, अयं भावः-प्रतिलेखनादौ वितथं कुर्वन् गुरुभिर्नादितस्तानेव वक्ति यथा स्वयमेवेदं कुरुत युष्माभिरेव वा वयमेवं शिक्षिताः ततो का युष्माकमेवासो दोष इत्यादि ।।१०।। बहुमायी पमुहरी, थद्धे लुद्धे अणिग्गहे । असंविभागी अचिअत्ते, पावसमणेत्ति वुञ्चइ ।।११।। व्याख्या - बहुमायी प्रभूतवञ्चनाप्रयोगवान्, प्रमुखरः प्रकर्षेण मुखरोऽसम्बद्धः, स्तब्धो लुब्धः, अनिग्रहः अविद्यमानेन्द्रियमनोनिग्रहः, असंविभागी कुक्षिम्भरित्वेन गुरुग्लानादीनां योग्यमशनादि न यच्छति, 'अचिअत्तेत्ति' गुर्वादिष्वपि अप्रीतिमान् ।।११।। विवायं च उदीरेइ, अधम्मे अत्तपण्णहा । वुग्गहे कलहे रत्ते, पावसमणेत्ति वुञ्चइ ।।१२।। व्याख्या - विवादं वाक्कलह, चः पूरणे, उदीरयति उपशान्तमपि मर्मभाषणादिना वर्द्धयति, अधर्मो निर्धर्मः, आप्तां सद्बोधरूपतया ॥ इहपरलोकयोहितां प्रज्ञामात्मनोऽन्येषाञ्च सुबुद्धिं कुतर्कव्याकुलीकरणेन हन्ति यः स आप्तप्रज्ञाहा, व्युद्ग्रहे दण्डादिघातजनिते विरोधे, कलहे वाचिके विरोधे, रक्तः सक्तः ।।१२।। अथिरासणे कुक्कुइए, जत्थतत्थ निसीअइ । आसणंमि अणाउत्ते, पावसमणेत्ति वुञ्चइ ।।१३।। व्याख्या - अस्थिरासनः, कुक्कुचो हास्यविकथादिचापल्यवान्, यत्र तत्र संसक्तसरजस्कादावपीत्यर्थः, निषीदति पीठादी, अत ॥ एवाऽऽसनेनायुक्तोऽनुपयुक्तः ।।१३।। ||all || || lel lloll lioll llell ६७१ For Personal Private Use Only Page #714 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६७२ ZOOLOODOOT ससरक्खपाओ सुअइ, सिज्जं न पडिलेहइ । संथारए अणाउत्ते, पावसमणेत्ति वुइ ।। १४ ।। व्याख्या - सरजस्कपादः स्वपिति कोऽर्थः ? संयमविराधनाभीरुताया अभावात् पादावप्रमृज्यैव शेते, शय्यां वसतिं न प्रतिलेखयति न ॥७॥ प्रमार्जयति, संस्तारके कम्बलादौ सुप्त इति शेषः, अनायुक्तः "कुक्कुडिपायपसारण" इत्याद्यागमार्थानुपयुक्तः ।। १४ ।। अथ तपोविषयं ॥७॥ ||७|| पापश्रमणमाह - ॥७॥ दुद्धदही विगईओ, आहारेइ अभिक्खणं । अरए अ तवो कम्मे, पावसमणेत्ति वुइ ।। १५ ।। व्याख्या - 'दुद्धदहित्ति' दधिदुग्धे विकृतिहेतुत्वाद्विकृती, उपलक्षणञ्चैतद् घृताद्यशेषविकृतीनां, आहारयति अभीक्ष्णं वारं वारं तथाविधकारणं विनापीति भाव:, अत एवारतश्च तपःकर्मणि अनशनादौ ।। १५ ।। अत्थंतंमि अ सूरंमि, आहारेइ अभिक्खणं । चोइओ पडिचोएइ, पावसमणेत्ति वुच ।। १६ ।। व्याख्या - अस्तमयति चः पूरणे सूर्ये आहारयत्यभीक्ष्णं प्रतिदिनमित्यर्थः, यदि चायं केनचिद्गीतार्थेन प्रेर्यते यथाऽऽयुष्मन् ? किमेवमाहारतत्पर एव तिष्ठसि ? दुर्लभा खल्वियं धर्मसामग्री ! ताञ्च प्राप्य तपस्युद्यन्तुमुचितमिति, ततः किमित्याह-चोदितः प्रेरित प्रतिचोदयति, यथा दक्षस्त्वमुपदेशं दातुं न तु स्वयं विधातुं ! नो चेदेवं विदन्नपि किं न विकृष्टं तपोऽनुतिष्ठसीति ।। १६ । । ॥७॥ Jain Education Intional STATE OT For Personal & Private Use Only LETTE पायश्रमणीय नाम सप्तदशमध्ययनम् ६७२ Page #715 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६७३ सप्तदश आयरिअ परिचाई, परपासंडसेवए । गाणंगणिए दुब्भूए, पावसमणेत्ति वुञ्चइ ।।१७।। 6 पायश्रमणीय नाम व्याख्या - आचार्यपरित्यागी, ते हि तपः कारयन्ति आनीतमपि चानादि ग्लानादिभ्यो दापयन्त्यतोऽत्यन्त-माहारलोल्यात्तत्परित्यागशील:, il Me परपाषण्डान् “मृद्धी शय्या प्रातरुत्थाय पेया" इत्याद्युपदिशत: सौगतादीन् अत्यन्ताहारप्रसक्तान् सेवते परपाषण्डसेवकः, तथा स्वच्छन्दतया का मध्ययनम् Mel गणाद्गणं षण्मासाभ्यन्तर एव सङ्क्रामतीति गाणगाणिकोऽत एव दुष्टु भूतो जातो दुर्भूतो दुराचारतया निन्द्यत्वं प्राप्त इत्यर्थः ।।१७।। सयं गेहं परिञ्चज, परगेहंसि वावरे । निमित्तेण य ववहरइ, पावसमणेत्ति वुइ ।।१८।। sil व्याख्या - स्वकं गेहं निजगृहं परित्यज्य परगेहे 'वावरेत्ति' व्याप्रियते पिण्डादिलोभात्स्वयं तत्कृत्यानि विधत्ते, निमित्तेन च ॥ शुभाशुभकथनादिना व्यवहरति द्रव्याद्यर्जयति ।।१८।। सण्णाइपिंडं जेमेइ, नेच्छइ सामुदाणि । गिहिनिसिज्जं च वाहेइ, पावसमणेत्ति वुइ ।।१९।। व्याख्या - स्वजातिभिर्निजबन्धुभिर्यः स्नेहाद्दीयते पिण्डः स्वजातिपिण्डस्तं जेमति भुङ्क्ते, नेच्छति सामुदानिकं भेक्ष्य, गृहिनिषद्यां in पर्यङ्किकादिकां वाहयति सुखशीलतया रोहति यः स पापश्रमण उच्यते इति सूत्रसप्तदशकार्थः ।।१९।। अथाध्ययनार्थमुपसंहरनुक्तदोषाllel सेवनत्यागयोः फलमाह - lol ||sil Nor ६७३ For Personal Prese Only Page #716 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६७४ Mel नाम llel llell $1 एआरिसे पंचकुसीलसंवुडे, रूवंधरे मुणिपवराण हिट्ठिमे । III पायश्रमणीयs अयंसि लोए विसमेव गरहिए, न से इहं नेव परत्थलोए ।।२०।। सप्तदशव्याख्या - एतादृशो यादृश उक्तः, पञ्चकुशीला: पार्श्वस्थादयस्तद्वदसंवृतः पञ्चकुशीलासंवृतः रूपधरो रजोहरणादिवेषधरः, बिन्दुश्चेह । || मध्ययनम् प्राकृतत्वात्, मुनिप्रवराणां प्रवरयतीनां 'हेट्ठिमेत्ति' अधोवती अतिजघन्यसंयमस्थानवर्तितया निकृष्टः 'अयंसित्ति' अस्मिन् लोके विषमिव । का गर्हितो भ्रष्टप्रतिज्ञतया प्राकृतजनैरपि निन्दितोऽत एव न स 'इहंति' इहलोके नैव नापि परलोके अर्घ्यत इति शेषः ।।२०।। ||७| जो वजए एए सया उ दोसे, से सुब्बए होई मुणीण मज्झे । ilsi अयंसि लोए अमयंव पुईए, आराहए लोगमिणं तहा परंति बेमि ।।२१।। ||sl व्याख्या - यो वर्जयत्येतान् उक्तरूपान् 'सया उत्ति' सदैव दोषान्स सुव्रत: प्रशस्यव्रतो भवति मुनीनां मध्ये भावमुनित्वेनासौ तन्मध्ये गण्यत छ इत्यर्थः, तथा चास्मिन् लोके अमृतमिव पूजित आराधयति लोकमिमं तथा 'परंति' परलोकमिति सूत्रद्वयार्थः, इति ब्रवीमीति प्राग्वत् ।।२१।। का इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां कि श्रीउत्तराध्ययनसूत्रवृत्तौ सप्तदशमध्ययनं सम्पूर्णम् ।।१७।। ।। इति सप्तदशमध्ययनं सम्पूर्णम् ।। ६७४ ||७|| ||७|| sil el llol llell llel in Education For Personal & Private Use Only Page #717 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६७५ ।। अथ संयतीनाम अष्टादशमध्ययनम् ।। is संयतीयनाम अष्टादश। अर्हम् ।। उक्तं सप्तदशमध्ययनमथाष्टादशं संयतीयाख्यमारभ्यते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने पापस्थानवर्जनमुक्तं, तञ्च मध्ययनम् i भोगद्धित्यागेन सञ्जयनृपवद्विधेयमिति सम्बन्धस्यास्येदमादिसूत्रम् - कंपिल्ले नयरे राया, उदिण्णबलवाहणे । नामेणं संजए नाम, मिगव्वं उवनिग्गए ।।१।। || व्याख्या - काम्पील्ये काम्पील्यनाम्नि नगरे राजा उदीर्णमुदयप्राप्तं बलं चतुरङ्गं वाहनं च शिबिकादिरूपं यस्य स तथा, स च नाम्ना सञ्जयो MS 'नामेति' प्राकाश्ये, ततः सञ्जय इति प्रसिद्धो मृगव्यां मृगयां प्रतीति शेषः, उपनिर्गतो निर्यात: पुरादिति गम्यते, इति सूत्रार्थः ।।१।। स च कथं का निर्गत: ? किञ्यकारेत्याह - हयाणीए गयाणीए, रहाणीए तहेव य । पायत्ताणीए महया, सव्वओ परिवारिए ।।२।। in व्याख्या - सर्वत्र सुब्व्यत्ययात् हयानीकेन गजानीकेन रथानीकेन तथैव च पदातीनां समूहः पादातं तदनीकेन च महता सर्वतः Gli si sil ॥ परिवारितः ।।२।। Jell lell lisil Isil iel ||ll For Personal use only Page #718 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६७६ मिए छुभित्ता हयगओ, कंपिल्लुजाणकेसरे । भीए संते मिए तत्थ, वहेइ रसमुच्छिए ।।३।। io संयतीयनाम अष्टादशव्याख्या - मृगान् क्षिप्त्वा प्रेर्य हयगतोऽश्वारूढः काम्पील्यस्य सम्बन्धिनि केसरनाम्नि उद्याने भीतान्त्रस्तान् श्रान्तानितस्ततः प्रेरणेन खिन्नान् । मध्ययनम् मितान् परिमितान्तत्र तेषु मृगेषु मध्ये 'वहेइत्ति' हन्ति, रसमूर्छितस्तन्मासास्वादलुब्ध इति सूत्रद्वयार्थः ।।३।। तदा च यदभूत्तदाह - अह केसरंमि उजाणे, अणगारे तवोधणे । सज्झायज्झाणसंजुत्ते, धम्मज्जाणं झियायइ ।।४।। व्याख्या - अथानन्तरं केसरोद्याने अनगारस्तपोधनः स्वाध्यायध्यानसंयुक्तो यथावसरंतदासेवनात् अत एव धर्मध्यानं ध्यायति ।।४।। अफोवमंडवंसि, झायइ झविआसवे । तस्सागए मिए पासं, वहेइ से नराहिवे ।।५।। व्याख्या – 'अफोव' इति वृक्षाद्याकीर्णः स चासो मण्डपश्च नागवल्यादिसम्बन्धी अफोवमण्डपस्तस्मिन् ध्यायति धर्मध्यानमिति शेषः, Toll पुनरस्याभिधानमतिशयद्योतकं, 'झविअत्ति' क्षपिता आश्रवा हिंसादयो येन स तथा, तस्य मुनेरागतान् मृगान् पार्श्व समीपं 'वहेइत्ति' हन्ति । ॥ स नराधिपः इति सूत्रद्वयार्थः ।।५।। अह आसगओ राया, खिप्पमागम्म सो तहिं । हए मिए उ पासित्ता, अणगारं तत्थ पासई ।।६।। व्याख्या - अथानन्तरमश्वगतो राजा क्षिप्रमागम्य स तस्मिन् मण्डपे हतान् 'मिए उत्ति' मृगानेव न पुनर्मुनिमित्यर्थः, दृष्ट्वा अनगारं तत्र पश्यति MI इति सूत्रार्थः ।।६।। ततोऽसौ किं ? चकारेत्याह - ६७६ foll liall Isil liel foll For Personal Private Use Only Page #719 -------------------------------------------------------------------------- ________________ HOT |lesil उत्तराध्ययन सूत्रम् ६७७ lel IST Is Ileel अह राया तत्थ संभंतो, अणगारो मणाहओ । मए उ मंदपुण्णेणं, रसगिद्धेण घण्णुणा ।।७।। ol संयतीयनाम व्याख्या - अथ राजा तत्र मुनिदर्शने जाते सति सम्भ्रान्तो भीतो यथाऽनगारो मनाक् स्तोकेवाऽहतो न मारितः तदासनमृगहननादिति ॥ foll अष्टादश Isl मध्ययनम् भावः, मया 'तुः' पूर्ता, मन्दपुण्येन रसगृद्धेन 'घण्णुणत्ति' घातुकेन हननशीलेन ।।७।। आसं विसज्जइत्ता णं, अणगारस्स सो निवो । विणएणं वंदए पाए, भगवं एत्थ मे खमे ।।८।। व्याख्या - अश्वं विसृज्य विमुच्य अनगारस्य स नृपः विनयेन वन्दते पादौ, वक्ति च यथा भगवन् ! अत्र मृगवधे मे ममापराधमिति शेषः, क्षमस्व ।।८।। अह मोणेण सो भयवं, अणगारो झाणमस्सिओ । रायाणं न पडिमंतेइ, तओ राया भयदुओ ।।९।। व्याख्या - अथ मौनेन स भगवान् अनगारो ध्यानमाश्रितः राजानं न प्रतिमन्त्रयति न प्रतिवक्ति यथाऽहं क्षमिष्ये न वेति, ततो हेतो राजा भयद्रुतो भयत्रस्तोऽभूत्, यथा न ज्ञायते किमयं क्रुद्धः करिष्यतीति ।।९।। प्रोचे च यथा - संजओ अहमस्सीति, भयवं वाहराहि मे । कुद्धो तेएण अणगारे, दहिज्ज नरकोडिओ ।।१०।। व्याख्या – सञ्जयनामा राजाहमस्मि न तु नीच इति भावः, इत्येतस्माद्धेतोहे भगवन् ! व्याहर सम्भाषय 'मे' इति मां, किमेवं भवान् भयद्रुत || इत्याह-क्रुद्धस्तेजसाऽनगारो दहेनरकोटीरास्तां शतं सहस्रं चेत्यतो भयद्रुतोऽहमिति सूत्रचतुष्कार्थः ।।१०।। इत्थं तेनोक्ते मुनिराह - || || ISI ला ६७७ al lel I lisll JainEducation For Personal Private Use Only Page #720 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६७८ Tell ||sl Isl I6I SA अभओ पत्थिवा तुब्भं, अभयदाया भवाहि अ । अणिचे जीवलोगंमि, किं हिंसाए पसज्जसि ? ।।११।। 6 संयतीयनाम अष्टादशव्याख्या - अभयं पार्थिव ! तव न तु कोऽपि त्वां दहतीति भावः, इत्थं समाश्वास्योपदिशति, अभयदाता च प्राणिनां प्राणत्राणकर्ता । sil मध्ययनम् 'भवाहिअत्ति' भव, यथा तव मृत्युभयं तथाऽन्येषामपीति भावः, अनित्ये जीवलोके किं हिंसायां प्रसज्जसि ? नरकहेतुरियं कर्तुं नोचितेति भावः ॥ Islil ।।११।। किञ्च - जया सव्वं परिञ्चज, गंतव्वमवसस्स ते । अनिच्चे जीवलोगंमि, किं रजंमि पसज्जसि ? ।।१२।। व्याख्या - यदा सर्व कोशान्त:पुरादि परित्यज्य गन्तव्यं भवान्तरमिति शेषः, अवशस्य अस्वतन्त्रस्य ते तव ततोऽनित्ये जीवलोके किं राज्ये isil 6 प्रसजसि ? ।।१२।। अनित्यतामेव भावयति - ||sl जीविअंचेव रूवं च, विजुसंपायचंचलं । जत्थ तं मुज्झसी रायं, पेञ्चत्थं नावबुज्झसे ।।१३।। व्याख्या - जीवितं चैव रूपं च विद्युत्सम्पातो विद्युञ्चलनं तद्वञ्चञ्चलं विद्युत्सम्पातचञ्चलं यत्र जीविते रूपे च त्वं मुह्यसि हे राजन् ! प्रेत्यार्थं परलोककार्यं नावबुध्यसे ।।१३।। तथा - lel lel llol llell II |lol lel el ६७८ I JoinEducation international For Personal Prese Only Page #721 -------------------------------------------------------------------------- ________________ Pun ull foll isi WOM उत्तराध्ययन सूत्रम् ६७९ llsil Jel ||Gll lell दाराणि अ सुआ चेव, मित्ता य तह बंधवा । जीवंतमणुजीवंति, मयं नाणुव्वयंति अ ।।१४।। mol संयतीयनाम व्याख्या - दाराश्च सुताश्चैव मित्राणि च तथा बान्धवाः जीवन्तं अनुजीवन्ति तदर्जितवित्ताद्युपभोगेन, मृतं नानुव्रजन्त्यपि हा अष्टादश6 चशब्दस्याऽप्यर्थत्वात्, कथं पुन: सहायाः स्युरित्यतः कृतघ्नेषु तेषु नास्था कार्येति भावः ।।१४।। मध्ययनम् निहरंति मयं पुत्ता, पिअरं परमदुक्खिआ । पिअरोऽवि तहा पुत्ते, बंधू रायं तवं चरे ।।१५।। व्याख्या – 'निहरंति' निस्सारयन्ति मृतं पुत्राः पितरं परमदुःखिता अपि, पितरोऽपि तथा पुत्रान् ‘बंधूत्ति' बन्धवश्च बन्धूनिति शेषः, ततो कि Mell राजस्तपश्चरेरासेवेथाः ।।१५।। तओ तेणऽज्जिए दब्वे, दारे अ परिरक्खिए । कीलंतन्ने नरा रायं, हद्वतुट्ठा अलंकिआ ।।१६।। व्याख्या - ततो निस्सारणानन्तरं तेन पित्रादिनाऽजिते द्रव्ये सति दारेषु च परिरक्षितेषु क्रीडन्ति तेनैव वित्तेन तैरिश्चेति गम्यं, अन्ये नरा ॥ राजन् ! हृष्टतुष्टा अलङ्कृतास्तत्र हृष्टा बहिः पुलकादिमन्तः, तुष्टा आन्तरप्रेमभाजः, अलङ्कृताः विभूषिताः, यतः ईदृशी भवस्थितिस्ततो का राजस्तपश्चरेरिति सम्बन्धः ।।१६।। मृतस्य का वातेत्याह तेणावि जं कयं कम्मं, सुहं वा जइवा ऽसुहं । कम्मुणा तेण संजुत्तो, गच्छइ उ परं भवं ।।१७।। ||sil ||७|| व्याख्या - तेनाऽपि यत्कृतं कर्म शुभं वा यदिवा अशुभं कर्मणा तेन 'उत्तरतुशब्दस्यैवकारार्थस्येह योगात्तेनैव' न तु धनादिना संयुक्तो गच्छति का |16 ६७९ foll ||७|| sil llell Jain Education international For Personal & Private Use Only Page #722 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६८० IST ficall Mell l/ell ||sill ||sil leil lell Isll Hell Jeri 161 Jel Jel el lish || कि परमन्यं भवं, यत एवं शुभाशुभयोरेवानुयायित्वं ततः शुभहेतुं तप एव चरेरिति सूत्रसप्तकार्थः ।।१७।। ततश्च - संयतीयनाम सोऊण तस्स सो धम्मं, अणगारस्स अंतिए । महया संवेगनिव्वेअं, समावण्णो नराहिवो ।।१८।। अष्टादश मध्ययनम् Isll व्याख्या - स्पष्टं, नवरं 'महयत्ति' महत् संवेगनिर्वेद, तत्र संवेगो मोक्षाऽभिलाषः, निर्वेदः संसारोद्वेगः ।।१८।। संजओ चइउं रज्जं, निक्खंतो जिणसासणे । गद्दभालिस्स भगवओ, अणगारस्स अंतिए ।।१९।। ||sl व्याख्या - सञ्जयस्त्यक्त्वा राज्यं निष्क्रान्तः प्रव्रजितो जिनशासने न त्वन्यत्र, गर्दभालेभगवतोऽनगारस्याऽन्तिके, स चैवं प्रव्रज्याधिगतश्रुतः समाचारीरतोऽप्रतिबद्धतया विहरन् कञ्चित्सन्निवेशमगात्तत्र च यदभूत्तदाह ।।१९।। Isl चिचा रटुं पव्वइए, खत्तिए परिभासई । जहा ते दीसइ रूवं, पसन्नं ते महा मणो ।।२०।। व्याख्या - त्यक्त्वा राष्ट्र देशं प्रव्रजितः क्षत्रियः क्षत्रियजातिरनिर्दिष्टनामा कोपि मुनिः परिभाषते सञ्जयराजर्षिमिति शेषः, स हि पूर्वभवे IS वैमानिकोऽभूत्ततश्च्युतश्च क्षत्रियकुले राजा जातस्तत्र च कुतोऽपि निमित्ताजातजातिस्मृतिस्तत एवं विरक्तः प्रव्रज्य विहरन् सञ्जयमुनि प्रेक्ष्य ॥ Mel तत्परीक्षार्थमिदमाचख्यौ, यथा ते दृश्यते रुपं प्रसनं निर्विकारं ते तव तथा मनोऽपि प्रसत्रं वर्त्तते इति शेषः, अन्त: कालुष्ये हि सति बहिर्नवं प्रसन्नता 8 6 स्यादिति भावः ।।२०।। किञ्च - ६८० Itell Isll lell II ISI lel Isl lifell Isl llell Isll iel Jain Education For Personal P U Only Hell s ww.jainelibrary.org Page #723 -------------------------------------------------------------------------- ________________ foll ISM उत्तराध्ययन सूत्रम् ६८१ ell ||sil ||Gl ||sil Hell foll Iroll किं नामे किं गोत्ते, कस्सट्ठाए व माहणे । कहं पडिअरसी बुद्धे, कहं विणीएत्ति वुञ्चसी? ।।२१।। No संयतीयनाम अष्टादशव्याख्या – किनामा ? किं गोत्र: ? 'कस्सठाएवत्ति' कस्मै वा अर्थाय माहनः प्रव्रजित: ? कथं केन प्रकारेण प्रतिचरसि सेवसे ॥ Mall मध्ययनम् on बुद्धानाचार्यादिन् ? कथं विनीत इत्युच्यसे ? इति सूत्रचतुष्कार्थः ।। २१।। सञ्जयमुनिराह - ||ll संजयो नाम नामेणं, तहा गोत्तेण गोअमो । गद्दभाली ममायरिआ, विज्जाचरणपारगा ।।२२।। Nell व्याख्या - सञ्जयो नाम नाम्ना, तथा गोत्रेण गौतमोऽहमिति शेषः, शेषप्रश्नत्रयोत्तरमाह-गईभालयो ममाऽऽचार्याः, विद्याचरणपारगाः ॥ || श्रुतचारित्रपारगामिनः, अयं भाव:-गर्दभालिनामाचार्यजीवघातानिवर्तितोऽहं तन्निवृत्तौ च तैर्मुक्तिरूपं फलं दर्शितं ततस्तदर्थं माहनोऽस्मि, in यथा तदुपदेशं गुरून प्रतिचरामि, तदुपदेशासेवनाञ्च विनीतोऽहमिति सूत्रार्थः ।। २२।। ततस्तद्गुणाकृष्टचेता अपृष्टोऽपि क्षत्रिय इदमाह - किरिअं अकिरिअं विणयं, अण्णाणं च महामुणी । एएहिं चउहिं ठाणेहिं, मेअण्णे किं पभासति ? ।।२३।। व्याख्या - क्रिया अस्ति जीव इत्यादिरूपा, नपुंसकत्वं प्राकृतत्वात्, एवमग्रेऽपि अक्रिया तद्विपरीता, विनयो नमस्कारादिः, अज्ञानं ॥ तत्त्वाऽनवगमः, चः समुञ्चये, हे महामुने ! एतैः क्रियादिभिश्चतुर्भिः स्थान: ‘मेअण्णेत्ति' मेयं ज्ञेयं जीवादिवस्तु जानन्ति इति मेयज्ञाः, क्रियादिभिः ७॥ स्वस्वाभिप्रायकल्पितेः वस्तुतत्त्वपरिच्छेदिन इत्यर्थः । किमिति कुत्सितं 'पभासतित्ति' प्रभाषन्ते विचाराक्षमत्वात् तदुक्तीनां, तथा हि-ये तावत् ६८१ llsil Mol lell foll Ils all 16 lls Isl || Isl Jain Education restora For Personal & Private Use Only Page #724 -------------------------------------------------------------------------- ________________ ॥७॥ Nel ||Gll उत्तराध्ययन सूत्रम् ६८२ Mer क्रियावादिनः ते अस्तिक्रियाविशिष्टमात्मानं मन्यमाना अपि विभुरविभुः कर्ता अकर्ता मूर्तोऽमूर्तोऽसावित्याद्येकान्तवादमभ्युपगताः, ॥ संयतीयनाम ॥ कुत्सितभाषणञ्चैतत् युक्तिबाधितत्वात् । इह हि विभुत्वं व्यापित्वं, तश्चात्मनो न घटते, देह एव तल्लिङ्गभूतचैतन्योपलब्धेः । न च वाच्यं आत्मनो अष्टादश&l अव्यापित्वे तद्गुणयोधर्माधर्मयोरपि अव्यापित्वं, तथा च द्वीपान्तरगतदेवदत्तादृष्टा-कृष्टमणिमुक्तादीनामिहागमनं स्यादिति, भिन्नदेशस्थ- मध्ययनम् ॐ स्याप्ययस्कान्तादेर्लोहाद्याकर्षणशक्तिदशनाच्छरीरव्यापिनोरपि धर्माऽधर्मयोर्दूरस्थस्याऽपि वस्तुन आकर्षणमुपपद्यत एवेति न विभुत्वमात्मनो ॥ युज्यते । तथाऽविभुरप्यङ्गुष्टपर्वमात्राद्यधिष्ठानो यैरिष्यते तेषामपि शेषावयवेषु चैतन्याभावाच्छस्त्रादिना छेदने वेदनानुभवाभावः स्यान्न चैवं ॥ दृश्यते, एवं कर्तृत्वाद्येकान्तवादोऽपि स्वधियाऽपासनीयः । अक्रियावादिनस्तु अस्तिक्रियाविशिष्टमात्मानं नेच्छन्त्येव, तदप्यसङ्गततरं, अहं ॥ सुखीत्यादिप्रत्ययानामन्यथानुपपत्या मानसप्रत्यक्षादिप्रमाणगम्यत्वात् तस्य । विनयवादिनस्तु सुरनृपमुनिगजवाजिगोमृगकरभमहिषका कुक्कुरछगलशृगालकाकमकरादिनमस्कारकरणादेव कर्मक्षयमभ्युपगताः, दुष्टञ्चैतत्, लोकसमयवेदेषु गुणाधिकस्यैव विनयार्हताय प्रतीतत्वात्, ॥ तदन्यविनयस्य चाशुभफलत्वात् । अज्ञानवादिनश्च ज्ञानस्य मोक्षं प्रत्यनुपयोगित्वात् केवलं कष्टमेव कार्यं, न हि कष्टविनेष्टसिद्धिरिति प्रतिपन्नाः, ॥ इदमप्ययुक्तमेव, ज्ञानमन्तरेण हेयोपादेयनिवृत्तिप्रवृत्त्यभावात्, ज्ञानं विना च भूयोपि कष्टानुष्ठानं पशोरिव व्यर्थमेव स्यादिति सर्वेऽप्यमी | कुत्सितमेव प्रभाषन्ते इति स्थितमिति सूत्रार्थः ।।२३।। न चैतत्स्वाभिप्रायेणैवोच्यते इत्याह - इइ पाउकरे बुद्धे, नायए परिनिव्वुडे । विजाचरणसंपन्ने, सचे सञ्चपरक्कमे ।। २४।। व्याख्या - इति एते क्रियावाद्यादयः कुत्सितं प्रभाषन्ते इत्येवं रूपं 'पाउकरेत्ति' प्रादुरकार्षीत् प्रकटितवान् बुद्धो ज्ञाततत्वो, ज्ञात एव ज्ञातकः ६८२ 6 dan Education For Personal & Private Use Only Holl Page #725 -------------------------------------------------------------------------- ________________ 16 ल ler Mall lisil उत्तराध्ययन- क्षत्रियः, स चात्र प्रस्तावात् महावीरः, परिनिर्वृतः कषायानलविध्यापनाच्छीतीभूतः, विद्याचरणाभ्यां क्षायिकज्ञानचारित्राभ्यां सम्पन्नो यः स तथा, संयतीयनाम सूत्रम् Ioll 6. अत एव सत्यः सत्यवाक्, सत्यपराक्रमः सत्यवीर्यः, इति सूत्रार्थः ।।२४।। तेषां फलमाह - अष्टादश६८३ to मध्ययनम् पडंति नरए घोरे, जे नरा पावकारिणो । दिव्वं च गई गच्छंति, चरित्ता धम्ममारिअं ।। २५ ।। व्याख्या -- पतन्ति नरके घोरे रौद्रे ये नरा उपलक्षणत्वादन्ये च जीवाः, पापमिह प्रस्तावादसत्प्ररूपणारूपं कर्तुं शीलं येषां ते पापकारिणः, ७॥ दिव्यां देवसम्बन्धिनीं सर्वगतिप्रधानां वा सिद्धिरूपां गतिं गच्छन्ति चरित्वा आसेव्य धर्ममिह सत्प्ररूपणारूपं आर्यमुत्तमं, ततोऽसत्प्ररूपणां हित्वा । ॥ सत्प्ररूपणापरेणैव भवता भवितव्यमिति भावः, इति सूत्रार्थः ।। २५।। अथ कथममी पापकारिणः इत्याह - मायाबुइअमेअंतु, मुसाभासा निरस्थिआ । संजममाणोवि अहं, वसामि इरिआमि अ ।।२६।। व्याख्या - मायया शाठ्येन 'बुइअंति' उक्तं मायोक्तं एतदनन्तरोक्तं क्रियादिवादिभिरुक्तं, तुरेवकारार्थः स च मायोक्तमेवेत्यत्र योज्य:, । ॥6॥ अत एव तेषां मृषा भाषा, निरथिका सम्यगभिधेयशून्या, ततः 'संजममाणोवित्ति' अपिरेवकारार्थः, ततः संयच्छन्नेवोपरमन्नेव तदुक्तिश्रवणादेः, कि ॥ अहमित्यात्मनिर्देशो विशेषेण तं स्थिरीकर्तुं वसामि तिष्ठामि उपाश्रय इति शेषः, 'इरिआमिअत्ति' ईरे च गच्छामि च गोचरादाविति सूत्रार्थः ।। २६।। कुतस्त्वं तदुक्ताकर्णनादुपरमसि ? इत्याह - ६८३ IVEN llel JainEducational For Personal Private Use Only Page #726 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६८४ Isl Isl !ell lei Isll IsI Ish Isi llol Ill सव्वे ते विइआ मझं, मिच्छादिट्ठी अणारिआ । विजमाणे परे लोए, सम्मं जाणामि अप्पयं ।। २७।। का संयतीयनाम व्याख्या - सर्वे ते क्रियादिवादिनो विदिता मम यथाऽमी मिथ्यादृष्टयः तत एवानार्याः पशुहिंसाद्यनार्यकर्मप्रवृत्ताः, कथमीदृशास्ते तव अष्टादश मध्ययनम् विदिता: ? इत्याह-विद्यमाने परलोकेऽन्यजन्मनि सम्यग् जानाम्यात्मानं भवान्तरादागतं, तत: परलोकात्मनोः सम्यग् वेदनान्मम ते तादृशा l विदितास्ततोऽहं तदुक्ताकर्णनादेः संयच्छामि इति सूत्रार्थः ।। २७।। कथमात्मानमन्यभवादागतं वेत्सीत्याह - Isl अहमासि महापाणे, जुइमं वरिससओवमे । जा सा पाली महापाली, दिव्वा वरिससओवमा ।।२८।। 6 व्याख्या - 'अहमासित्ति' अहमभूवं महाप्राणे ब्रह्मलोकविमाने द्युतिमान् वर्षशतजीविना उपमा यस्याऽसौ वर्षशतोपमः, मध्यपदलोपीसमासः, is अयमर्थो यथेह सम्प्रति वर्षशतजीवी पूर्णायुरुच्यते तथाऽहमपि तत्र पूर्णायुरभूवं, तथाहि-या सा पालिरिव पालि: जीवितजलधारणाद्भवस्थितिः, सा क चोत्तरत्र महाशब्दोपादानादिह पल्योपमप्रमाणा, महापाली सागरोपमप्रमाणा, तस्या एव महत्वात्, दिवि भवा दिव्या वर्षशतैः I केशखण्डोद्धारहेतुभिरुपमा अर्थात् पल्यविषया यस्यां सा वर्षशतोपमा, तत्र मे महापालीदशकरूपा दिव्या भवस्थितिरासीदित्युपस्कारः, ततश्चाहं ॥ वर्षशतोपमायुरभूवमिति भावः ।।२८।। से चुए बंभलोआओ, माणुस्सं भवमागओ । अप्पणो अपरेसिं च, आउं जाणे जहा तहा ।। २९।। व्याख्या - से इति अथ स्थितिपालनानन्तरं च्युतो ब्रह्मलोकात् मानुष्यं भवमागत इत्थमात्मनो जातिस्मरणात्मकमतिशय- ६८४ ial Nor lish JainEducation interestor For Personal Private Use Only Page #727 -------------------------------------------------------------------------- ________________ iial llall उत्तराध्ययन सूत्रम् ६८५ in मुक्त्वाऽतिशयान्तरमाह-आत्मनश्च परेषाञ्च आयुर्जानामि, यथा येन प्रकारेण स्यात्तथा तेनैव प्रकारेण न त्वन्यथेति भाव इति सूत्रद्वयार्थः ।।२९।। संयतीयनाम । इत्थं प्रसङ्गादपृष्टमपि स्ववृत्तान्तमाचख्योपदेष्टुमाह - अष्टादश मध्ययनम् नाणारुइं च छंदं च, परिवज्जिज संजए । अणट्ठा जे अ सव्वत्था, इइ विजामणुसंचरे ।।३०।। व्याख्या - नानाऽनेकधा रुचिं च प्रक्रमात् क्रियावाद्यादिमतविषयां वाञ्छां, छन्दश्च स्वमतिकल्पितमाशयं, इहापि नानेति 8 सम्बन्धादनेकविधं परिवर्जयेत् संयतः । तथाऽनर्था निःप्रयोजना: ये च व्यापारा इति गम्यं, 'सव्वत्था' अत्राकारस्यालाक्षणिकत्त्वात्सर्वत्र lol क्षेत्रादौ तानपि परिवर्जयेदिति सम्बन्ध इत्येवं रूपां विद्यां सम्यग्ज्ञानरूपां अनु लक्षीकृत्य सञ्चरेः सम्यक् संयमाध्वनि यायाः इति सूत्रार्थः ।।३०।। तथा - पडिक्कमामि पसिणाणं, परमंतेहिं वा पुणो । अहो उठ्ठिए अहोरायं, इइ विज्जा तवं चरे ।।३१।। व्याख्या - प्रतिक्रमामि प्रतिनिवर्ते 'पसिणाणंति' प्रश्नेभ्यः शुभाशुभसूचकेभ्योऽङ्गुष्ठप्रश्नादिभ्यः, तथा परे गृहस्थाः तेषां कि मन्त्रास्तत्कार्यालोचनरूपास्तेभ्यो, वा समुञ्चये, पुनर्विशेषणे, अतिसावद्यत्वं तेषां विशिनष्टि, सोपस्कारत्वात्सूत्रस्य यश्चैवं संयम प्रति उत्थानवान् स । 'अहो' ! इति विस्मये, उत्थितो धर्मम्प्रत्युद्यतः, कश्चिदेव हि महात्मा एवंविधः स्यादित्याश्चर्य, अहोरात्रं अहर्निशं, इति एतदनन्तरोक्तं 'विवत्ति' a६८५ ||oll foll Ifoll llall lisil For Personal Private Use Only w wew.jainelibrary.org Page #728 -------------------------------------------------------------------------- ________________ 161 Mell Moll 16ll 161 उत्तराध्ययन- विद्वान् जानन् 'तवंति' गम्यत्वादवधारणस्य तप एव, न तु प्रश्नादि, चरेरासेवेथा इति सूत्रार्थः ।।३१।। अथ सञ्जययतिना कथमायुर्वेत्सीति संयतीयनाम सूत्रम् Is पृष्टोऽसावाह - Isli अष्टादश६८६ Isll मध्ययनम् जं च मे पुच्छसी काले, सम्मं सुद्धेण चेअसा । ताई पाउकरे बुद्धे, तं नाणं जिणसासणे ।।३२।। व्याख्या - यञ्च मे इति मां पृच्छसि काले कालविषयं सम्यक् शुद्धेन चेतसोपलक्षित: 'ताइंति' सूत्रत्वात् तत् प्रादुष्कृतवान् प्रकटितवान् बुद्धः M सर्वज्ञोऽत एव तज्ज्ञानं जिनशासने सावधारणत्वाद्वाक्यस्य जिनशासने एव, न त्वन्यत्र सुगतादिशासनेऽतो जिनशासने एव यत्नः कार्यों येन यथाऽहं । NS जानामि तथा त्वमपि ज्ञास्यसि इति भावः, इति सूत्रार्थः ।। ३२।। पुनरुपदेष्टुमाह - ____ किरिअं रोअए धीरो, अकिरिअं परिवजए । दिट्ठिए दिट्ठिसंपन्ने, धम्मं चर सुदुसरं ।।३३।। ||sll व्याख्या - क्रियाञ्चास्ति जीव इत्यादिरूपां सदनुष्ठानात्मिकां वा रोचयेद्धीरोऽक्षोभ्यः, तथाऽक्रियां नास्त्यात्मा इत्यादिकां परिवर्जयेत्, ततश्च ॥ Mer दृष्ट्या सम्यग्दर्शनरूपया उपलक्षिता या दृष्टिर्बुद्धिः, सा चेह प्रक्रमात् सम्यक्ज्ञानात्मिका, तया सम्पन्नो दृष्टिसम्पन्नः, एवं च सम्यक्दर्शनज्ञानान्वित: ॥ ॥ सन् धर्म चर सेवस्व, सुदुश्चरं 'अत्यन्तकष्टानुष्ठेयमिति सूत्रार्थः ।।३३।। पुनः क्षत्रियमुनिरेव सञ्जयमुनि महापुरुषदृष्टान्तैः स्थिरीकर्तुमाह - Nell Well Neelil Holl१. 'अत्यन्तकष्टानुष्ठेयमितिपाठः 'घ' पुस्तके नास्ति । 116ll ६८६ Jel Jel Nell Isil Jan Ecation on For Personal & Private Use Only Jell wwwjainelibrary.org Page #729 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ६८७ ०००० एअं पुण्णपयं सोचा, अत्थधम्मोवसोहिअं । भरहोवि भारहंवासं, चिचा कामाई पव्वए ।। ३४ ।। व्याख्या एतत् पूर्वोक्तं पुण्यहेतुत्वात् पुण्यं पद्यते गम्यतेऽर्थोऽनेनेति पदं पुण्यं च तत् पदं च पुण्यपदं, क्रियावादादिलक्षणनानारुचिवर्जनादिज्ञापकं शब्दसन्दर्भं श्रुत्वा अर्थोऽर्थ्यमानतया स्वर्गापवर्गादिः, धर्मस्तदुपायभूतः श्रुतधर्मादिस्ताभ्यामुपशोभितं अर्थधर्मोपशोभितं, भरतः प्रथमचक्री, अपिशब्द उत्तरापेक्षया समुच्चये, भारतं वर्षं क्षेत्रं त्यक्त्वा 'कामाइंति' चस्य गम्यत्वात्, कामांश्च 'पव्वएत्ति' प्राव्राजीत्, तत्कथाशस्त्वेवम् । तथाहि Jain Education intallonal - अत्रैव भरते शक्रा-ज्ञया श्रीदेन निर्मिता । अस्त्ययोध्या पुरी स्वर्ग प्रतिस्पर्द्धिसमृद्धिका ।। १ ।। प्रथमः प्रथितः पृथ्व्यां, पुत्रः श्रीवृषभप्रभोः । सार्वभौमोऽभवत्तत्र, भरतो भरतेश्वरः ।। २ ।। चतुर्दशानां रत्नानां, विभुर्नवनिधिप्रभुः । द्वात्रिंशता सहस्त्रैर्भू-भुजां सेवितपत्कजः ।। ३ ।। लक्षैश्चतुरशीत्याऽश्व-रथेभानां समाश्रितः । ग्रामाणां च पदातीनां, कोटिषण्णवतेः पतिः ।। ४ ॥ लोकैर्द्वात्रिंशत्सहस्र- देशानां धृतशासनः । सत्पत्तनसहस्राणां द्विश्चतुर्विंशतेर्विभुः ।। ५ ।। द्वासप्ततेः श्रेष्ठपुर - सहस्राणामधीश्वरः । सहस्रोनं द्रोणमुख लक्षं च परिरक्षयन् ।। ६ ।। गुह्यकानां षोडशभिः, सहस्त्रैः सेवितोऽनिशम् । षट्खण्डं भरतक्षेत्र मखण्डाज्ञः प्रपालयन् ।। ७ ।। चतुषष्टिसहस्रान्तः पुरस्त्रीभिः सहान्वहम् । क्रीडन् पूर्वोक्तपुण्यद्रु-पुष्पाभं सौख्यमाश्रयन् ।। ८ ।। For Personal & Private Use Only BEST पूरी पूरी पूरी पूरी पूरी क संयतीयनाम अष्टादश मध्ययनम् ६८७ Page #730 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् संयतीयनाम अष्टादशमध्ययनम् ६८८ isi ऋषभस्वामिनिर्वाणा-स्पदेऽष्टापदपर्वत्ते । चैत्ये स्वकारिते भक्तया, जिनबिम्बानि पूजयन् ।।९।। साधर्मिकाणां वात्सल्यं, कुर्वन्नाश्रितवत्सलः । पूर्वलक्षाणि षट् क्षोणी-हर्यश्वः सोऽत्यवाहयत् ।।१०।। (अष्टभिः कुलकम्) अन्यदा प्रातरभ्यक्तो-द्वर्तितस्त्रपिताङ्गकः । आदर्शसदनं सोऽगा-त्सर्वालङ्कारभूषितः ।।११।। तत्राऽऽत्मदर्श महति, पश्यंश्चक्री निजं वपुः । भ्रष्टाङ्गुलीयकामेकां, ददर्श स्वकराङ्गुलीम् ।।१२।। अशोभमानां तां प्रेक्ष्य, प्रेक्षावान् माधवाग्रणी: । सकलानप्यलङ्कारा-नेकैकमुदतारयत् ।।१३।। तत उज्झितपाथोज, पद्माकरमिवाऽऽत्मनः । विलोक्य वपुरश्रीक-मिति दध्यो धराधवः ।।१४।। अहो ! आगन्तुकेरैव-द्रव्यैरङ्गं विराजते । स्वाभाविकं तु सौन्दर्य, किमप्यस्य न दृश्यते ! ।। १५ ।। स्वरूपासारतां वक्ति, यस्य संस्कारसारता । मोहादेव तदप्यमं, जना जानन्ति मञ्जलम् ! ।।१६।। मनोज्ञमप्यन्नपान-पुष्पगन्धांशुकादिकम् । विनश्यत्यस्य सङ्गेन, ब्रह्मचर्यमिव स्त्रियाः ! ।।१७।। तदहो निर्विवेकत्वं, विदुषामपि बालवत् । ये देहस्येदृशस्यापि, कृते पापानि कुर्वते ! ।।१८।। तन्मोक्षदायि मानुष्यं, शरीरार्थेन पाप्मना । द्यूतेनेव धुसद्रलं, युक्तं नाशयितुं न मे ।।१९।। ध्यायन्नित्यादि सम्प्राप्तः, संवेगमधिकाधिकम् । आरूढः क्षपकश्रेणी, निश्रेणी शिवसद्यनः ।।२०।। १. क्षोणीहर्यश्व: भूमीन्द्रः ।। Wel Ish || le 16 ६८८ Isol Isll Hell lish For Personal Private Use Only Page #731 -------------------------------------------------------------------------- ________________ ॥७॥ llol lol Mail Mon उत्तराध्ययन सूत्रम् ६८९ Wel 15 घनघातिक्षयं कृत्वा, भावचारित्रमाश्रितः । अज्ञानतिमिरादित्यं, केवलज्ञानमाप सः ।।२१।। (युग्मम्) Insl संयतीयनाम कृत्वा लोचं शक्रदत्तं, मुनिवेशं दधत्ततः । निर्जगाम गृहाशक्रि-साधु नुरिवाम्बुदात् ।।२२।। Mall अष्टादशतमुपात्तव्रतं वीक्ष्य, क्षामसंसारवासनाः । भूपा दश सहस्राणि, दीक्षामाददिरे मुदा ! ।।२३।। मध्ययनम् ततः शक्रादयो देवा-स्तं नत्वा स्वाश्रयं ययुः । भुवि व्यहार्षीद्धगवा-नपि भव्यान् प्रबोधयन् ।। २४ ।। सप्तसप्ततिलक्षाणि, पूर्वाणां भरतप्रभोः । कौमारे मण्डलित्वे तु, सहस्रं शरदामभूत् ।। २५ ।। Isil चक्रित्वेऽष्टसहस्रोनाः, पूर्वलक्षा रसोन्मिताः । पूर्वाणां लक्षमेकं तु, केवलीत्वे व्रतेऽपि च ।।२६।। सर्वायुषा चतुरशीतिमितानि पूर्व-लक्षाणि सम्यगतिगम्य महेन्द्रनम्यः । कर्मक्षयेण भरतेश्वरसाधुराजो, भेजे महोदयरमामुदितोदितश्रीः ।। २७ ।। इतिभरतचक्रिकथालेश: ।। ३४ ।। सगरोवि सागरंतं, भरहवासं नराहिवो । इस्सरिअं केवलं हिञ्चा, दयाए परिनिव्वुए ।। ३५।। व्याख्या - सगरो पि द्वितीयचक्री सागरान्तं पूर्वादिदिकत्रये समुद्रपर्यन्तं, उत्तरस्यां तु हिमवदन्तं भरतवर्ष नराधिपः, ऐश्वर्यञ्च केवलं परिपूर्ण * हित्वा दयया संयमेन परिनिर्वृतो मुक्तः । तद्वृत्तलेशो यथा, तथाहि - अयोध्यायां पुरि मापो, जितशत्रुरभूजयी । युवराजोऽनुजस्तस्य, सुमित्रविजयाह्वयः ।।१।। ISI NET War ६८९ ||BI || 161 Ilal loll lol lal min Education International I 61 For Personal & Private Use Only Page #732 -------------------------------------------------------------------------- ________________ ॥७॥ उत्तराध्ययन सूत्रम् ६९० all No संयतीयनाम all Vell अष्टादश मध्ययनम् ||sil ||७|| ||७|| A Vol lol I6I Illl |lol तयोर्महिष्यो विजया-यशोमत्यौ बभूवतुः । शक्रेशानाभ्यां स्वकल्प-सारे देव्याविवार्पिते ! ।।२।। तयोश्चतुर्दशस्वप्न-सूचितौ सद्गुणाञ्चितौ । सुतावभूतामजित-सगरौ जिनचक्रिणी ।।३।। जितशत्रुसुमित्राभ्या-मेकदा स्वीकृते व्रते । नृपोऽभूदजितस्वामी, युदराट् सगरः पुनः ।।४।। न्यस्यान्यदाऽनुजं राज्ये, प्रावाजीदजितप्रभुः । ततो बभूव सगर-श्चक्रवर्ती महाभुजः ।।५।। क्रमात्षष्टिसहस्राणि, तनयास्तस्य जज्ञिरे । तेषु ज्येष्ठोऽभवजह्वः, सोऽन्यदाऽप्रीणयन्नृपम् ।।६।। ततः पित्रा वरे दत्ते, सोऽवादीत्त्वत्प्रसादतः । दिदृक्षेऽहं महीं भ्रातृ-युक्तो दण्डादिरत्नवान् ।।७।। राजाऽनुज्ञातोऽथ जह्वः, ससैन्यः प्रस्थितस्ततः । विहिताश्चर्यसन्दर्भा, रत्नगर्भा विलोकयन् ।।८।। चतुर्योजनविस्तारं, योजनाष्टकमुन्नतम् । प्राप्तोऽष्टापदमारोह-त्सह सर्वः सहोदरैः ।।९।। (युग्मम्) क्रोशद्वयपृथु क्रोश-त्रयोचं योजनायतम् । चतुर्मुखं रत्नमयं, तत्र चैत्यं ददर्श सः ।।१०।। ऋषभाद्यर्हतामाः, स्वस्वमानादिशोभिताः । स्तूपांश्च भरतादीनां, शतं तत्र ननाम सः ।।११।। सुषमां तस्य शैलस्य, चैत्यस्य च विलोकयन् । पीतामृत इवात्यर्थं, जहर्ष सगराङ्गजः ।।१२।। केनेदं कारितं चैत्य-मित्यमात्यं च पृष्टवान् ? । सोप्यूचे भरताख्येन, चक्रिणा पूर्वजेन वः ।।१३।। अथाख्यत्सेवकान् जह्व-रीदृशं भरतेऽपरम् । पश्यताद्रिं यथाऽस्माभिः, कार्यते चैत्यमीदृशम् ।।१४।। ||७|| Ill Is Iroll Ill oll lel sil Neil llall llell roll ६९० ller lel in Education in For Personal & Private Use Only ile.llyww.jainelibrary.org Page #733 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ६९९ तेऽपि गत्वाऽऽ गताः प्रोचु- र्नास्त्यऽन्योत्राऽद्रिरीदृशः । ततो जगाद जह्रुस्त- द्रक्षामस्यैव कुर्महे ।। १५ ।। कालानुभावतो लुब्धा, भाविनो भाविनो जनाः । उपद्रोष्यन्ति तेह्यत्र, तद्रक्षास्य महाफला ! ।। १६ ।। इत्युक्त्वा दण्डरलेन, जह्नुस्तं परितो गिरिम् । सहस्रयोजनोद्वेधां विदधे परिखां क्षणात् ।। १७ ।। तदा च दण्डरत्नेन, तेन दारयता महीम् । क्रीडागेहानि नागानां, मृत्पात्राणीव पुस्फुटुः ।। १८ ।। तं प्रेक्ष्योपद्रवं क्षुब्धा, भुजङ्गा ज्वलनप्रभम् । उपेत्य स्वप्रभुं सौध भङ्गव्यतिकरं जगुः ।। १९ । । सोऽपि ज्ञात्वाऽवधेः क्रुद्धो ऽभ्येत्योचे सगराङ्गजान् । भुवं भवद्भिर्भिन्दानैर्भोः ! किमेतत्कृतं जडैः ? ।। २० ।। उपता हि युष्माभिर्नागास्तद्नेहभेदनैः । ते च क्रुद्धा हनिष्यन्ति, युष्मान् सिंहा इव द्विपान् ।। २१ । । तन्नूनं स्ववधायैव, प्रयत्नो भवतामयम् । पतङ्गानां दीपपात-कृते पक्षबलं यथा ।। २२ ।। जह्रुर्जग तीर्थरक्षा - कृतेऽस्माभिरदः कृतम् । तन्मन्तुमेनं भोगीन्द्र ! क्षमस्वाज्ञानसम्भवम् ।। २३ ।। आगः सोढमिदं नैवं पुनः कार्यमिति ब्रुवन् । अहीन्द्रोऽगात्ततो जह्रु रिति दध्यौ सहानुजैः ।। २४ ।। परिखाऽसौ विना वारि, पांशुभिः पूरयिष्यते । तदेनां पूरयामोऽथ पुण्यैर्मन्दाकिनीजलैः ।। २५ ।। तत्रार्थे सोदराः सर्वे, ज्यायांसमनुमेनिरे । यादृशं भवितव्यं स्यात्सहायाः खलु तादृशाः ! ।। २६ ।। ततः स दण्डेनाऽऽकृष्य, तत्र चिक्षेप जाह्रवीम् । उपाद्रूयन्त भूयोऽपि भोगिगेहास्तदम्भसा ।। २७ ।। For Personal & Private Use Only loll ||७|| संयतीयनाम अष्टादश मध्ययनम् STT STETES ६९१ Page #734 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६९२ lell ॥७॥ Jain Education Intern नागलोकं पुनर्वीक्ष्य, क्षुभितं ज्वलनप्रभः । कोपावेशाद्बभूवाशु, प्रज्वलज्वलनप्रभः ।। २८ ।। सोऽथ दृष्टिविषान् प्रैषी-त्तद्वधाय महोरगान् । तैश्च निर्गत्य ते दृष्टा, दृष्टिभिर्विषवृष्टिभिः ।। २९ । । ततस्ते भस्मतां भेजुः सर्वेऽपि सगरात्मजाः । तं चोत्पातं प्रेक्ष्य चक्रि-चक्रं चक्रन्द तद्भृशम् ।। ३० ।। ततः सैन्यानिति प्रोचे, सचिवः शोचितैरलम् । नावश्यम्भाविनं भाव-मतिक्रामति कोऽपि हि ! ।। ३१ । । तीर्थसेवातीर्थरक्षाकरणोपक्रियादिभिः । कृतपुण्यार्जनाः शोच्या, न चामी स्वामीसूनवः ।। ३२ ।। द्विमुच्य शुचं सर्वैः, क्षिप्रं प्रस्थियतामितः । स्थाने सोपद्रवे स्थातुं, धीधनानां हि नोचितम् ।। ३३ ।। इति मन्त्रिगिरा त्यक्ता - क्रन्दास्ते चलितास्ततः । इत्ययोध्यामुपागत्य, सामन्ताद्या व्यचिन्तयन् ।। ३४ ।। दग्धा: स्वामिसुताः सर्वे ऽप्यागता वयमक्षताः । लज्जाकरमिदं राज्ञो ऽग्रे कथं कथयिष्यते ? ।। ३५ ।। प्रविशामस्ततो वह्नि-मनन्यगतिका वयम् । तानिति ध्यायतोऽभ्येत्य, विप्रः कोपीत्यभाषत ।। ३६ ।। कर्मणा शुभमन्यद्वा नाङ्गिनां किं भवे भवेत् ? । तद्व्याकुला भवत मा, वक्ष्याम्येतदहं प्रभोः ।। ३७ ।। इत्युदित्वा द्विजः कञ्चिदनाथं शवमुद्वहन् । गत्वा राजकुलद्वारे, व्यलापीदुञ्चकैर्मुहुः ।। ३८ ।। तत् श्रुत्वा चक्रिणाऽऽहूय, पृष्टः किं रोदिषीति सः ? । प्रोचे ममैक एवासौ, सूनुर्दष्टो महाहिना ।। ३९ ।। प्राप्तो निश्चेष्टतां देव !, तदेनं जीवयाऽधुना । जाङ्गलीकमथादिक्ष तत्र कर्मणि भूधवः ।। ४० ।। For Personal & Private Use Only కావాలా లో త త త త త త || संयतीयनाम ( F S S S S S S T F S S S లో లో లె లె अष्टादश मध्ययनम् ६९२ Page #735 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६९३ संयतीयनाम अष्टादशमध्ययनम् || fol 111 lioll Isil llel llsll ज्ञातभूपापत्यमृत्यु-रित्यूचे सोऽपि कोऽपि हि । मृतो न स्याद्यत्र तस्मा-द्भस्माऽऽनयत मन्दिरात् ।। ४१॥ यथाऽहं जीवयाम्येन-मिति तेनोदितो नृपः । तद्भस्मामार्गयद्धृत्यैः, पुर्या सर्वेषु वेश्मसु ।। ४२।। तेऽप्यागत्यावदन्नाथ !, सकला वीक्षिता पुरी । परं पुरा यत्र मृतो, न कश्चित्रास्ति तगृहम् ।। ४३।। राजाऽप्यूचेऽस्माकमपि, भूयांस: पूर्वजा: मृताः । सर्वसाधारणे मृत्यौ, तत्किं कोविद ! खिद्यसे ? ।। ४४।। किं शोचसि ? मृतं पुत्रं, किञ्चिदात्महितं कुरु । सिंहेनेव मृगो यावन्मृत्युना त्वं न गृह्यसे ! ।। ४५।। भूदेवोऽथावददेव, जानाम्येतदहं परम् । अद्यैव जायते पुत्र-मन्तरा मे कुलक्षयः ।। ४६।। तबलाक्रान्तविक्रान्त-दीनानाथैकनाथ ! हे । कथञ्चिज्जीवयित्वाऽमुं, पुत्रभिक्षा प्रदेहि मे ।। ४७।। भूयोऽभ्यधान्मन्त्रतन्त्र-शस्त्रादीनामगोचरे । अदृष्टविद्विषि विधौ, कः पराक्रमते ? कृतिन् ! ।। ४८।। तन्मुञ्च शोकं शोकोहि, विपदि क्रियते जडैः । आर्यस्तु कार्यं तत्रापि, धर्मकर्मव शर्मकृत् ! ।। ४९।। विप्रः प्रोचे प्रभो ! षष्टि-सहस्राणि सुतास्तव । सममेव विपन्नास्त-च्छोकं त्वमपि मा कृथाः ! ।।५०।। आ: ! किमेतदिति माप-स्ततो यावदचिन्तयत् । सामन्तमुख्यास्ते पूर्व-सङ्केतात्तावदाययुः ।। ५१।। यथावृत्तेऽथ तैः प्रोक्ते, वज्राहत इव क्षणात् । मूर्छितो न्यपतद्भूमी, सार्वभौमः स विष्टरात् ।। ५२।। कथञ्चिलब्धसज्ञस्तु, व्यलापीदिति भूपतिः । हा ! पुत्रा मां विमुच्यैकं, यूयं सर्वेऽपि किं गताः ? ।।५३।। ||ol || Mal liell lll IIsll lel Isil el I Isl ||Gll isI all Juin E cation International For Personal & Private Use Only www.jainelibrary.ord Page #736 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६९४ अरे दुर्देव ! तान् सर्वानपि संहरतः शिशून् । न ते कृपा कृपाणाग्र क्रूरचित्तस्य काप्यभूत् ।। ५४॥ सुतानपि मृतान् श्रुत्वा, शतधा यन्त्र भिद्यसे । तत्त्वां हृदय ! मन्येऽहं निष्ठुरेभ्योऽपि निष्ठुरम् ।। ५५ ।। अतृप्तान् सर्वसौख्यानां, परलोकपथं श्रितान् । यत्सुतान्नान्वगच्छं त- त्प्रेम कृत्रिममेव मे ।। ५६ ।। विलपन्तमिति प्रो:, स विप्रः स्माह चक्रिणम् । मां निषिध्याऽधुनैव त्वं, स्वामिन् ! रोदिषि किं स्वयम् ? ।। ५७ ।। वियोग: प्रेयसां नाथ !, न स्यात्कस्याऽतिदुःसह ? । सहते किन्तु तं धीरो, वडवाग्निमिवार्णवः ।। ५८ ।। शिक्षादानं परेषां हि तेषामेव विराजते । आत्मानमपि ये काले, शिक्षयन्ति विचक्षणाः ! ।। ५९ ।। इति तद्वचनैर्मन्त्रि - वाक्यैश्च विविधैश्चिरात् । आलम्ब्य धीरतां चक्री, चक्रे कालोचितक्रियाम् ।। ६० ।। तदा चाष्टापदासन्न-ग्रामेभ्योऽभ्येत्य मानवाः । राज्ञे व्यजिज्ञपन्नेवं, मुकुलीकृतपाणयः ।। ६१ ।। श्रोतस्त्रिस्त्रोत सो देवा - Sऽनिन्ये यद्भवतां सुतैः । प्रपूर्य परिखां ग्रामान्, प्लावयत्तन्निवार्यताम् ।। ६२ ।। राज्ञादिष्टस्ततः शिष्टः, पुत्रपुत्रो भगीरथः । तत्र गत्वाऽष्टमं कृत्वा ऽऽराधयज्वलनप्रभम् ।। ६३।। प्रदत्तदर्शनं तं चे-त्यूचे युष्मत्प्रसादतः । गङ्गां नीत्वाम्बुधौ लोकान् करोमि निरुपद्रवान् ।। ६४ ।। वारयिष्यामि भुजगा-नहं भरतवासिनः । तत्कुरुष्वाऽभयोऽभीष्ट-मित्युक्त्वाऽगात्ततोऽहिराट् ।। ६५ ।। १. गङ्गायाः ।। Jain Education Intonal For Personal & Private Use Only ||७|| संयतीयनाम अष्टादश ||७|| मध्ययनम् ६९४ 1ww.jainelibrary.org Page #737 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६९५ nol संयतीयनाम ||७|| अष्टादशisl मध्ययनम् Boll llell llell lell leil ||6| Moll ||Gll Idol elll नागपूजां ततः कृत्वा, दण्डरत्नेन जह्वजः । नीत्वा सुपर्वसरितं, पूर्वाब्धावुदतारयत् ।। ६६ ।। भगीरथो भोगिपूजा, तत्रापि विधिवत् व्यधात् । गङ्गासागरसङ्गाख्यं, तत्तीर्थं पप्रथे ततः ।।६७।। गङ्गापि जळुनाऽऽनीते-त्युक्ता लोकेन जाह्नवी । भगीरथेन नीताब्धा-विति भागिरथी तथा ।।६८।। अथो भगीरथोऽयोध्यां, गतस्तुष्टेन चक्रिणा । सोत्सवं निदधे राज्ये, मूर्त्यन्तरमिवात्मनः ।। ६९।। स्वयं तु व्रतमादृत्य, सन्निधावजितप्रभोः । सुदुस्तपं तपस्तेपे, सगरस्स'त्यसङ्गरः ।। ७०।। क्रमाञ्च केवलज्ञानं, ध्वस्ताज्ञानमवाप्य सः । द्वासप्ततिं पूर्वलक्षाः, समाप्यायुः शिवं ययौ ।। ७०।। सर्वे समायुषो जह्व-मुख्याः किं जज्ञिरे ? प्रभो ! । ज्ञानी भगीरथेनेति, पृष्टोऽन्येारदोऽवदत् ।। ७२।। सङ्घः पुरा जिनानन्तुं, सम्मेताद्रिं व्रजन्महान् । सम्प्राप्य गहनप्राप्त, प्रान्तग्रामे क्वचिद्ययौ ।। ७३।। अनार्यस्तगतैः षष्टिसहस्रप्रमितैर्जनैः । एकेन कुम्भकारेण, वार्यमाणैरपि स्फुटम् ।। ७४ ।। स सङ्घो मुषितो लुब्धैः, कथञ्चिदगमत् पुरः । तैस्तु तत्प्रत्ययं सर्वेः, पापकर्म निकाचितम् ।।७५।। (युग्मम्) अन्यदा कोऽपि तत्रत्यो-न्यत्र चौर्यं व्यधात् पुरे । पुरारक्षास्ततो ग्राम-मीयुस्तं तत्पदानुगाः ।।७६।। ग्रामद्वाराणि चावृत्या-ऽज्वालयन् परितोऽनलम् । स कुलालस्तु तत्राह्नि, ग्राममन्यं गतोऽभवत् ।। ७७।। Ifoll llel Non 16ll isll Hell || ||७|| || Isl Isl isl hell lls lol Iell MOM Isll Wesh ||. सत्यप्रतिज्ञः ।। Ifoll ||GM 116ll 16ll Nell Deal in Education International lel Moll For Personal & Private Use Only Page #738 -------------------------------------------------------------------------- ________________ tan Isl 16 ||roll उत्तराध्ययन सूत्रम् ६९६ lel foll Toll incli संयतीयनाम अष्टादशमध्ययनम् तं विना ते ततः सर्वे, प्लष्टा दुष्टा विपेदिरे । मात्रिवाहकजीवत्वे-नाऽटव्यां चोपपेदिरे ।। ७८।। पिण्डीभूय स्थितास्तेऽथ, तत्रायातस्य हस्तिनः । पादेन मर्दिता मृत्वा, चिरं भ्रमुः कुयोनिषु ।।७९।। पुण्यं च प्राग्भवे किञ्चि-त्कृत्वा ते सङ्घदस्यवः । जज्ञिरे चक्रिण: षष्टि-सहस्राणि सुता इमे ।।८।। प्राग्भवैर्दुर्भवस्तस्य, बहुभुक्तस्य कर्मणः । शेषांशेन मृता एते, सममेव महीपते ! ।।८।। कुलालोऽप्यन्यदा मृत्वा, सोऽभूत् क्वापि पुरे धनी । तत्रापि सुकृतं कृत्वा, विपद्य क्वाप्यभूनृपः ।। ८२।। भूयोऽपि सोऽन्यदा दीक्षां, लात्वा मृत्वा सुरोऽभवत् । ततश्च्युतश्च त्वं जह्व-जातो जातोऽसि भूपते ! ।। ८३।। भगीरथक्षोणिधवोऽथ वाचं, वाचंयमस्येति निशम्य सम्यक् । सुश्राद्धधर्म प्रतिपद्य हृद्यं, सद्योऽनवद्यः स्वपुरी जगाम ।। ८४।। इति सगरचक्रवर्तिकथालेश: ।। ३५।। चइत्ता भारहं वासं, चक्कवट्टी महिड्डीओ । पव्वज्जमब्भुवगओ, मघवं नाम महायसो ।।३६।। व्याख्या - सुगम, तत्कथालेशस्त्वेवं, तथा हि - अभूदिहैव भरते, महीमण्डलसत्पुरे । वासुपूज्यप्रभोस्तीर्थे, नाम्ना नरपतिर्नृपः ।।१।। स्वप्रजावत् प्रजाः सम्यक्, पालयित्वा चिरं स राट् । सन्त्यज्य राज्यमन्येद्यु-विरक्तो व्रतमाददे ।।२।। sil IIGll ell lol leel Jell Jell Isi 16 || ||al ६९६ all Join Education international lal Ban For Personal & Private Use Only Page #739 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६९७ llol ||Gll Ish lel Isil Wel 16 Ill Nell || अप्रमत्तश्चिरं दीक्षां, पालयित्वा विपद्य च । अहमिन्द्रः स गिर्वाणो, मध्यप्रैवेयकेऽभवत् ।।३।। il संयतीयनाम इतश्चात्रैव भरते, श्रावस्त्यां पुरि भूपतिः । श्रिया समुद्रविजयी, समुद्रविजयोऽभवत् ।। ४ ।। अष्टादशतस्य भार्याऽभवद्भद्रा, भद्राकारजितामरी । सोऽथ देवोऽन्यदा च्युत्वा, तस्याः कुक्षाववातरत् ।।५।। मध्ययनम् Holl चतुर्दशमहास्वप्नां-स्तदा च प्रेक्ष्य सा मुदा । राज्ञे जगाद चक्री ते, सुतो भाविति सोऽप्यवक् ।।६।। क्रमाञ्च सुषुवे पुत्रं, राज्ञी पूर्वेव भास्करम् । महोत्सवैर्नृपस्तस्य, मघवेत्यऽभिधां व्यधात् ।।७।। सम्प्राप्तः सोऽथ तारुण्यं, दत्तराज्यो महीभुजा । उत्पन्नचक्रः षट्खण्डं, साधयामास भारतम् ।।८।। भुक्त्वा चिरं चक्रिरमां विरक्तः, प्रान्ते परिव्रज्य स चक्रवती । पञ्चाब्दलक्षीमतिवाह्य सर्वा-ऽऽयुषो सुरोऽभूत्रिदिवे तृतीये ।।९।। इति श्रीमघवचक्रिकथा ।। ३६ ।। सणंकुमारो मणुस्सिंदो, चक्कवट्टी महिड्डीओ । पुत्तं रज्जे ठवित्ता णं, सोवि राया तवं चरे ।।३७।। व्याख्या - स्पष्टं-तचरितं चैवं, तथा हि - अस्तीह काञ्चनपुरं, समृद्धं काञ्चनद्धिभिः । तत्रासीद्विक्रमयशा, विक्रमाक्रान्तभूर्नृपः ।।१।। तस्य पञ्चशतान्यासन्, राज्ञो विश्वमनोहराः । तत्र चाभूत् पुरे नाग-दत्ताह्व-सार्थपो धनी ।।२।। lol 16 || 161 101 ६९७ ||Gl foll Nel lle. in Education International For Personal & Private Use Only Page #740 -------------------------------------------------------------------------- ________________ Illl उत्तराध्ययन सूत्रम् ६९८ llroll कि संयतीयनाम अष्टादशमध्ययनम् ||5| || Ilall रूपलावण्यसौभाग्य-निर्जितामरसुन्दरी । विष्णुश्रीरिति तस्यासी-त्कान्ता विष्णोरिवाब्धिजा ।।३।। तां चान्यदा नृपोऽपश्य-न्मनसः पश्यतोहराम् । दध्यौ चेमां विना जन्म, राज्यं चैतन्ममाऽफलम् ! ।।४।। चिक्षेप क्षितिपः क्षिप्र-मन्तरन्तःपुरं च ताम् । प्राणिनो हि प्रियः प्रायो-ऽन्यायोऽपथ्यमिवाऽपटोः ।।५।। विनाऽपि विप्रियं त्यक्त्वा, प्रियं क्वासि ? गता प्रिये ! । विलपनिति सार्थेशो, बभ्रामोन्मत्तवत्ततः ! ।।६।। शुद्धान्तनारीसहितां, लजां लोकापवादजां । विमुच्य रेमे भूपस्तु, नित्यं विष्णुश्रिया समम् ।।७।। जातासूयास्ततो राज्यो-ऽकारयन् कार्मणं तथा । मृगाक्षी क्षीयमाणा सा, व्यपद्यत यथा स्वयम् ।।८।। ततस्तस्या वियोगेन, दुस्सहेन दवाग्निवत् । नागदत्त इवोन्मत्तः, पृथ्वीनाथोऽभवद्धृशम् ।।९।। नाग्नो क्षेप्नुमदात्तस्याः, शवं स स्नेहमोहितः । ऊचे च मत्प्रिया मौनं, धत्ते प्रणयकोपतः ! ।।१०।। सचिवाः किञ्चिदालोच्य, वञ्चयित्वा च पार्थिवम् । विपिने क्षेपयंस्तस्या, धेनोरिव शवं ततः ।।११।। ताञ्चापश्यन्नश्रुनीर-धाराभिः स धराधरः । धरां धाराधर इव, सिञ्चन्नाटीदितस्ततः ।।१२।। कान्ते ! कान्तस्त्वदेकान्त-स्वान्तो विरहविह्वलः । हास्यानोपेक्षणार्हः स्या-दिति चाक्रन्ददुशकैः ! ।।१३।। इत्थं त्यक्तानपानस्य, गते राज्ञो दिनत्रये । अमात्या म्रियतां माय-मिति तं काननेऽनयन् ।।१४।। तत्र च प्रसरत् पूती-क्लिन्नं कृमिकुलाकुलम् । गृध्रविक्षिप्तवक्षोजं, वायसाकृष्टलोचनम् ।। १५ ।। IST ilsh ||ll ६९८ ||७॥ I6I || For Person Pause Only II Page #741 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ६९९ o संयतीयनाम lol अष्टादशlisil मध्ययनम् llel आकृष्टान्त्रं शृगालीभि-रावृतं मक्षिकागणैः । विष्णुश्रियो वपुर्वीक्ष्या-ऽध्यासीदिति महीपतिः ।।१६।। (युग्मम्) अहो असारे संसारे, सारं किञ्चिन्न दृश्यते । मया त्वसो सारमिति-ध्याता मूढेन धिक् चिरम् ।।१७।। कुलशीलयशोलज्जा-स्त्यक्ता यस्याः कृते त्वया । रेजीव ! मत्त ! पश्याद्य, तस्या जातेदृशी दशा ! ।।१८।। प्रियेति यां पृथक्कर्तु-मभुवं न प्रभुः क्षणम् । वीक्ष्य तामपि शीतार्त्त-मिव मे वेपते वपुः । ।।१९।। ततो धर्मक्रियानीरैः, पापपङ्कपरिप्लुतम् । आत्मानं विमलीकर्तुं, साम्प्रतं मम साम्प्रतम् ।। २०।। विमृश्येति विरक्तात्मा, सुव्रताचार्यसन्निधौ । राज्यं रज इवोत्सृज्य, प्रव्रज्यामाददे नृपः ।। २१।। तपोभिः विविधैः साकं, कर्मभिः शोषयन् वपुः । चिरं विहत्य व्यापन्न-स्तृतीयं स्वर्जगाम सः ।। २२।। ततच्युतो रत्नपुरे, जिनधर्माऽभिधोऽभवत् । श्रेष्ठिपुत्रः श्राद्धधर्म, शुद्धं बाल्यादपि श्रितः ।। २३।। इतश्च कान्ताविरहा-त्रागदत्तोऽतिदुःखितः । मृत्वार्तध्यानतो भ्राम, भ्रामं तिर्यक्षु भूरिशः ।। २४ ।। अग्निशर्माह्वयो विप्रः, पुरे सिंहपुरेऽभवत् । पुण्याशया त्रिदण्डित्वं, स्वीचकार स चैकदा ।। २५ ।। (युग्मम्) द्विमासादि तपः कुर्वन्, सोऽगाद्रत्नपुरेऽन्यदा । त्रिदण्डिभक्तस्तत्राभू-भूपतिर्नरवाहनः ।। २६ ।। तेन राज्ञा तपस्वीति, भोक्तुं नीतो निजे गृहे । सोऽपश्यजिनधर्म तं, दैवात्तत्रागतं तदा ।। २७ ।। ततः प्राग्भववैरेण, कोपाटोपारुणेक्षणः । नरवाहनभूमीश-मित्यूचे स त्रिदण्डिकः ।।२८।। ||ll || Isl ६९९ II Isl I II Jan Education International ||sil For Personal & Private Use Only Page #742 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७०० nol संयतीयनाम Moll अष्टादश मध्ययनम् lish llsil अस्याढ्यस्य न्यस्य पृष्टे, पात्रमत्यूष्णपायसम् । चेद्विभो ! भोजयसि मां तदा भुझे भवगृहे ।।२९।। स्थालमन्यस्य विन्यस्य, पृष्ठे त्वां भोजयाम्यहम् । नृपेणेत्युदितो रुष्टो, दुष्टो भूयोऽवदद् व्रती ।।३०।। पृष्ठेऽस्यैव न्यस्य पात्रं, भुञ्जे गच्छामि वाऽन्यतः । तद्भक्तः स ततो भूपः, प्रत्यपद्यत तद्वचः ।।३१।। नृपादेशात्ततः पृष्ठे, तेन दत्ते स तापसः । अत्युष्णपायसं स्थालं, न्यस्य भोक्तुं प्रचक्रमे ।।३।। श्राद्धोऽपि स्थालतापं तं, सोऽधिसेहे विशुद्धधीः । स्वस्यैव कर्मणोऽयं हि, विपाक इति चिन्तयन् ।।३३।। भुक्ते भिक्षौ श्रेष्ठिपृष्ठात्समं त्वग्मांसशोणितैः । जनैः स्थालं तदुत्खातं, ततः श्रेष्ठी गृहं ययौ ।।३४।।. सत्कृत्य क्षमयित्वाऽथ, स्वजनान् पूर्जनांस्तथा । जिनधर्मो गुरूपान्ते, प्रव्रज्य जिनधर्मवित् ।।३५।। पुरान्निर्गत्य विहिता-ऽनशनोऽद्रिशिरस्थितः । पक्षं पक्ष कृतोत्सर्गः, क्रमादस्थाञ्चतुर्दिशम् ।। ३६ ।। (युग्मम्) गृध्रकाकादिभिर्भक्ष्य-माणपृष्ठोऽपि तत्र सः । सहमानो व्यथामुग्रां, स्मरन् पञ्चनमस्क्रियाः ।।३७।। विपद्य प्रथमस्वर्गे, बभूव त्रिदशाधिपः । आनुषङ्गि फलं ह्येतत्, जिनधर्मविधायिनाम् ।।३८।। (युग्मम्) तापसोऽपि मृतस्तेना-ऽऽभियोग्येन कुकर्मणा । ऐरावणाह्वयो हस्ती, जज्ञे तस्यैव वाहनम् ।।३९।। ततश्च्युत्वा भवे भ्रान्ता, कृत्वा बालतपः क्वचित् । यक्षोऽसिताक्षनामाभू-जीवस्तस्य त्रिदण्डिनः ।। ४०।। इतश्चात्रैव भरते, विषये कुरुजङ्गले । अस्ति स्वस्तिपदं श्रीम-नगरं हस्तिनापुरम् ।। ४१।। ७०० |lol ||Gll lol For Person Pause Only lal Page #743 -------------------------------------------------------------------------- ________________ ISM उत्तराध्ययन सूत्रम् ७०१ संयतीयनाम अष्टादशमध्ययनम् lall जैत्रसेनोऽश्वसेनाबस्तत्राभूभृभुजां वरः । सहदेवीति तस्यासी-देवी देवीव भूगता ।। ४२।। तस्याः कुक्षौ जिनधर्म-जीवः स्वर्गात्परिच्युतः । चतुर्दश महास्वप्नान्, दर्शयन् समवातरत् ।। ४३।। पूणे कालेऽथ साऽसूत, सुतं लक्षणलक्षितम् । जगज्जनमनोहारि, रूपं लक्ष्मीरिव स्मरम् ।। ४४ ।। सनत्कुमार इत्याख्या, चक्रे तस्योत्सवैर्नृपः । सोऽथ क्रमेण ववृधे, कल्पद्रुम इवोद्गतः ।। ४५।। श्रीमान् महेन्द्रसिंहाख्यः, कालिन्दीसूरयोः सुतः । सपांशुक्रीडितस्तस्य, वयस्यः शस्यधीरभूत्।। ४६।। समं तेन वयस्येन, कलाचार्यस्य सन्निधौ । सनत्कुमारः सकलाः, कलाः जग्राह लीलया ।। ४७।। अमन्त्रयन्त्रनिश्शेष-कामिनीजनकार्मणम् । लावण्यपुण्यं तारुण्यं, कुमारः प्राप स क्रमात् ।। ४८।। उद्यानं मकरन्दाख्यं, वसन्तसमयेऽन्यदा । समं महेन्द्रसिंहेन, क्रीडायै भूपभूर्ययो ।। ४९।। नानाक्रीडाभिरक्रीड-त्सत्रा मित्रेण तत्र सः । तदा च राज्ञोऽश्वपति-वर्यान्वाहानढोकयत् ।। ५०।। हयं जलधिकल्लोला-ह्वयं भूपभुवोऽप्यधात् । कुमारोऽपि तमारोह-त्तद्गतिं द्रष्टुमुत्सुकः ।।५१।। कशां चोत्क्षिप्य तं यावत्, प्रेरयामास भूपभूः । सोऽश्वस्तावद्दधावो-र्वायुं जेतुमना इव ।। ५२।। यथा यथाकृषद्वल्गां, रक्षितुं तं नृपाङ्गजः । स वक्रशिक्षितो वाहो, बह्वधावत्तथा तथा ।। ५३।। राज्ञां राजकुमाराणां, सादिनां धावतामपि । मध्यात्कुमारं हत्वाऽश्वः, क्षणात्सोऽगाददृश्यताम् ।। ५४।। llol Isl Isil 116ll Nar Mel || ||७|| ||sil llosil ७०१ || | || 1161 101 in Education International For Personal & Private Use Only Page #744 -------------------------------------------------------------------------- ________________ Isill उत्तराध्ययन सूत्रम् ७०२ ||७|| का संयतीयनाम 116 अष्टादशilesh मध्ययनम् lloll 16ll ||७|| lol lel ततोऽश्वसेनभूशक्रो, ज्ञात्वाऽश्वापहृतं सुतम् । प्रत्यानेतुं ससैन्योगा-द्यावद्वाजिपदानुगः ।। ५५।। तावद्भरिरजःपुञ्ज-दिग्मूढीकृतसैन्यया । भग्नानि पादचिह्नानि, तस्य वाहस्य वात्यया ।। ५६।। निरुपाये ततोऽत्यर्थं, व्याकुले सकले बले । महेन्द्रसिंहो भूमीन्द्र-सिंहमित्थं व्यजिज्ञपत् ।। ५७।। देव ! देवादिदं सर्व-मजनिष्टासमञ्जसम् । तथापि मित्रमन्विष्या-ऽऽनेष्यामि न चिरादहम् ।। ५८।। प्रभोः प्रभूतसैन्यस्य, कान्तारे दुष्करा भ्रमिः । सुकरा सा खगस्येव, स्वल्पतन्त्रस्य मे पुनः ।। ५९।। तत्तिष्ठतु प्रभुर्यामि, स्वामिन् ! सुहृदमन्वहम् । तेनेत्युक्तोऽवलिष्टोर्वी-पतिरश्रुजलाविलः ।। ६० ।। धीरो महेन्द्रसिंहस्तु, मितसारपरिच्छदः । क्रीडावनी यमस्यैवा-ऽरण्यानीं प्रविवेश ताम् ।। ६१।। प्रौढपादैरुग्रदन्तः, प्रक्षरन्मदनिर्झरैः । करीन्द्रश्च गिरीन्द्रेश्च, क्वापि दुर्गमतां गताम् ।। ६२।। क्वापि प्रारब्धसमर-सैरिभोत्खातपादपाम् । सङ्कीर्णा केशरीव्याघ्र-व्यालभल्लूकसूकरैः ।।६।। भानुभानुगणाभेद्य-निकुञ्जनिकरैः क्वचित् । अन्तःपुरपुरन्ध्रीव-दसूर्यम्पश्यजम्बुकाम् ।। ६४।। क्वचित्कण्ठीरवरव-त्रस्यन्मृगकुलाकुलाम् । क्वापि दावाग्निसन्तापमुर्मुरीभूतभूतलाम् ।। ६५ ।। क्वचिच्छरभसंरम्भ-सम्भ्रान्तोद्धान्तकुञ्जराम् । शाखारूढेरजगरैः, क्वापि कुब्जीकृतद्रुमाम् ।।६६।। तस्याटवीं तामटतो, भीषणेभ्योऽपिभीषणाम् । शनैः शनैरगात्सर्वः, खेदखर्वः परिच्छदः ।।६७।। (षड्भिः कुलकम्) liall Isil llall all llell Hel 101 foll 16 llsil llell lel ७०२ lie llsll llel min Education International For Personal & Private Use Only ilai " Page #745 -------------------------------------------------------------------------- ________________ Wall Iroll foll उत्तराध्ययन सूत्रम् ७०३ Isll isl संयतीयनाम || अष्टादशlish मध्ययनम् || II lial le |IGll wall liel all IMill lifolll तत एकोपि कुञ्जेषु, कन्दरासु च भूभृताम् । भिल्लेश इव सोऽभ्राम्य-न्मित्रं द्रष्टुं धनुर्द्धरः ।। ६८।। निदाघवर्षाशीतर्तृन्, क्षुधातृष्णाश्रमांश्च स । मित्रैकतानो नाज्ञासी-द्योगीव ध्यानतत्परः ।।६९।। तस्यैवं भ्राम्यतोऽटव्यां, व्यतीते वत्सरेऽन्यदा । कर्णातिथित्वमगम-त्सरसः सारसध्वनिः ।। ७०।। घ्राणं चाप्रीणयद्वायुः, कमलामोदमेदुरः । ततः पद्यसरः किञ्चि-दिहास्तीति विवेद सः ।। ७१।। सोऽथ पद्माकरमभि-व्रजन् वीरव्रजाग्रणी: । सद्गीतमिश्रमश्रौषी-द्वेणुवीणाकलक्वणम् ।। ७२।। ततः प्रमुदितः प्राज्ञ-पुरोगस्स पुरो गतः । ददर्श दर्शनसुधा-ञ्जनं मित्रं वधूवृतम् ।।७३।। किं मनोविभ्रमः किं वा, सखाऽसौ मे सुखाकरः ? । सोऽथ ध्यायन्निति तदे-त्यश्रीषीद्वन्दिनो वचः ।।७४।। कुरुवंशावतंसश्री-अश्वसेननृपात्मज ! । सनत्कुमार ! सौभाग्य-जितमार ! चिरं जय ।। ७५।। निशम्येति प्रमोदाश्रु-वृष्टिमेघायितेक्षण: । गत्वा स दृक्पथं सख्यु-~पतत् पादपद्मयोः ।। ७६।। अभ्युत्थाय कुमारोऽपि, दोर्ध्यामादाय सादरम् । तमालिलिङ्ग सर्वाङ्ग, हर्षात्रैः स्नपयन्निव ।। ७७।। अथाचिन्त्यमिथःसङ्गा-त्तौ भृशं जातविस्मयो । हर्षोदञ्चद्रोमहर्षा-वासीनावासनद्वये ।। ७८ ।। वीक्षितौ खेचरगणैः, स्मयमानैः सविस्मयः । क्षणं बाष्पाम्बुपूर्णाक्षी, परस्परमपश्यताम् ।।७९।। (युग्मम्) खेचरीनिकरे त्यक्त-गीतादितुमुले ततः । कुमारः स्वदृशोरश्रु, प्रमृज्य तमदोवदत् ।। ८०।। 161 Isll sil Isll 16|| isil foll ||sil Nell Holl llsil Isl IIsll lel llell 16ll llell ७०३ ell 16ll Ifoll llell loll in Education International For Personal & Private Use Only Page #746 -------------------------------------------------------------------------- ________________ MSI 116l lls lel उत्तराध्ययन सूत्रम् ७०४ 115|| ||sil Mol संयतीयनाम isl अष्टादशIll मध्ययनम् lls lol ||sl Ill 16 lell ||sil lll le loll त्वमत्रागाः किमेकाकी, कथं वा मामिहाऽविदः ? । अन्तरामामियन्तं चा-ऽगमयः समयं कथम् ? ।। ८१।। पित्रोः का विद्यते हृद्य !, मद्वियोगवशाद्दशा । पितृभ्यां प्रहितो हन्त, त्वमिहापि किमेककः ? ।। ८२।। तेनेति पृष्टः स्निग्धेषु, प्रष्ठो गद्गदयागिरा । महेन्द्रसिंहः सकलं, प्राच्यं वृत्तान्तमब्रवीत् ।।८३।। ततः स्नेहं च धैर्यं च, सकर्णस्तस्य वर्णयन् । कुमारोऽकारयत् स्नान-भोजनादि वधूजनैः ।। ८४ ।। महेन्द्रोऽथ कुमारेन्द्र-मित्युवाच कृताञ्जलिः । आरभ्याश्वापहारात्स्वां, वार्ता ब्रूहि प्रसद्य मे ! ।। ८५।। तेनेत्युक्तः कुमारोऽन्तरिति दध्यो विशुद्धधीः । स्वनामेव स्वयं वक्तु-मयुक्ता स्वकथा सताम् ! ।। ८६।। स्वतुल्यस्य वयस्यस्य, वाच्या चावश्यमस्य सा । कथयामि तदन्येन, केनाप्येनां सविस्तराम् ।। ८७।। ध्यात्वेति कान्तां बकुल-मत्याह्वामिति सोऽवदत् । प्रियेऽस्मै मत्कथां तथ्यां, वद विज्ञाय विद्यया ।। ८८।। शुभाशये ! शयेऽहं तु, निदाघर्णितलोचनः । इत्युदित्वा रतिगृहं, प्रविश्याशेत भूपभूः ।। ८९।। ततो महेन्द्रसिंह सा-ऽवदत्तव सुहृत्तदा । निन्ये हयेन हृत्वाऽऽशु, कान्तारमतिभीषणम् ।।१०।। द्वितीयेऽपि दिने तत्र, व्रजन् वाजी जवेन सः । तस्थौ मध्यंदिने कृष्ट्वा, रसनां क्षुत्तृषातुरः ।। ९१।। ततः स्तब्धक्रमाच्छ्वासा-पूर्णकण्ठात् श्रमाकुलात् । तस्मादुत्तीर्यार्यपुत्रः, पर्याणमुदतारयत् ।। ९२।। घूर्णित्वाऽश्वस्ततोऽपप्तत्, प्राणेश्च मुमुचे द्रुतम् । तृषाकुलः सखा ते तु, तदाटीत्परितोऽम्भसे ।। ९३।। 构概构构將 lall lell || uslil llll Ileslil ||sill ||Gl || || ७०४ || lic 110 || JainEducation intellelonal For Personal & Private Use Only Page #747 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७०५ hell hell Nell llel ||sil संयतीयनाम अष्टादशमध्ययनम् Nell Rell तचाप क्वापि न ततः, तृषाक्रान्तः श्रमातुरः । दवदग्धाटवीतापो-त्तप्तोऽसौ व्याकुलोऽभवत् ।।९४।। वीक्ष्य सप्तच्छदं दूरे, गत्वा तस्य तले द्रुतम् । निविष्टोऽयं क्षणात्क्षोणी, पपात भ्रमितेक्षणः ।। ९५ ।। पुण्येन प्रेरितो यक्ष-स्तदासप्तच्छदालयः । सर्वाङ्गेषु सिषेचामुं, शीतलैर्विमलैर्जलैः ।।९६ ।। प्राप्तसज्ञस्ततस्तोयं, पीत्वासौ यक्षढौकितम् । कस्त्वं कुतो जलं चैत-दानीतमिति पृष्टवान् ? ।।९७।। सोवादीदस्मि यक्षोऽह-मिहत्यस्त्वत्कृते कृतिन् ! । सरस: सरसं नीरमानयं मानसादिदम् ।। ९८।। सुहत्तवोचे तापोऽयं, मानसे मजनं विना । न मेऽपगन्ताविरह-इवेष्टप्राप्तिमन्तरा ।। ९९।। तवाभीष्टं करोमीति, प्रोच्याऽमुं यक्षराट् ततः । कृत्वा पाणिपुटेनैषी-न्मानसं स्वच्छमानसः ।। १००।। तत्राऽमुं विहितस्त्रान-मपनीतपरिश्रमम् । यक्षोऽसिताक्षः प्राग्जन्म-विपक्ष: क्षिप्रमैक्षत ।। १०१।। क्रोधाध्मातः सोऽथ बाढं, विकुर्वन् गुह्यकब्रुवः । आर्यपुत्राय चिक्षेप, वृक्षमुत्क्षिप्य तत्क्षणम् ।। १०२।। तमायान्तं निहत्यायं, पाणिनाऽपानयत्तरुम् । यक्षस्तमोमयं विश्वं, ततश्चक्रे रजोव्रजैः ।। १०३।। भीमाट्टहासान् धूमाभ-भूघनान् विकृताकृतीन् । पिशाचांश्च ज्वलज्ज्वाला-करालवदनान् व्यधात् ।।१०४।। तैरप्यभीतं त्वन्मित्रं, नागपाशैर्बबन्ध सः । तान्सद्योऽत्रोटयदयं, जीर्णरज्जुरिव द्विपः ।।१०५ ।। ततो यक्ष:कराघातै-घोरैरेतमताडयत् । असौ तु तं न्यहन्मुष्ट्या, वज्रेणेव गिरिं हरिः ।। १०६ ।। lal Isll Ill Nell ७०५ le liol || lain Education in For Personal & Private Use Only ||oll Page #748 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७०६ संयतीयनाम अष्टादशमध्ययनम् आर्यपुत्रमथो लोह-मुद्रेण जघान सः । विरमन्ति हि नाकृत्या-त्कथञ्चिदपि दुर्जना: ! ।।१०७।। उन्मूलितेन सहसा, महता चन्दनगुणा । तं वर्धिष्णुं निहत्योा , सखा तेऽपातयत्ततः ।।१०८।। गिरिमुत्क्षिप्य यक्षोथा-ऽक्षिपदस्योपरि द्रुतम् । क्षणं निश्चेतनो जज्ञे, बाधितस्तेन ते सुहृत् ।।१०९।। लब्धसज्ञस्तु तं शैल-मवधूयोत्थितो द्रुतम् । आर्यपुत्रो नियुद्धेन, योद्धमावास्त गुह्यकम् ।। ११०।। ततोऽसौ बाहुदण्डेन, हत्वा तं खण्डशो व्यधात् । अमरत्वात्तदा मृत्यु-माससाद न गुह्यकः ।।१११।। ततो रसित्वा विरस-मसिताक्ष: पलायत । पुरो हि हस्तिमल्लस्य, महिषः स्यात्कियञ्चिरम् ।। ११२।। वीक्षितुं समराश्चर्य-मागताः सुरखेचराः । मौलो त्वत्सुहृदः पुष्प-वृष्टिं तुष्टा वितेनिरे ! ।। ११३।। अपराह्ने पुरो गच्छं-स्ततोऽसौ नन्दने वने । ददर्शाष्टौ कनी: शक्र-महिषीरिव सुन्दराः ।।११४ ।। कटाक्षदक्षनयन-र्ददृशे ताभिरप्ययम् । अथोपेत्यार्यपुत्रस्ता-स्तद्भावं ज्ञातुमित्यवक् ।। ११५ ।। नयनानन्दना यूयं, कृतिन: कस्य नन्दनाः । हेतुना केन युष्माभि-र्वनमेतदलङ्कृतम् ? ।।११६ ।। ता: प्रोचुर्भानुवेगस्य, खेचरस्य सुता वयम् । इतश्च नातिदूरेस्ति, तत्पुरी प्रियसङ्गमा ।। ११७ ।। तामलङ्कृत्य विश्राम्ये-त्युक्तस्ताभिः सखा तव । दर्शिताध्वा तदादिष्ट-किङ्करेण जगाम ताम् ।। ११८।। उपापरार्णवं भानु-स्तदानीयत सन्ध्यया । उपतातं मुदानायी, सौविदेस्ताभिरप्यसो ।। ११९ ।। JOI Isl lol ७०६ ||७ livoll Ill llroll Jain Education intellbillbul i For Personal & Private Use Only Page #749 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ७०७ 8888888888888 తాతా తాతా తాతా Jain Education intonal अभ्युत्थानादिकं कृत्वो चितं सोप्येनमित्यवक् । उद्वह त्वं महाभाग !, ममाष्टौ नन्दना इमाः ।। १२० । । एतासां स प्रियो भावी योऽसिताक्षं विजेष्यते । इत्यर्चिर्मालिमुनिना, प्रोचे तत्प्रार्थ्यसे मया ।। १२१ । । तेनेत्युक्तस्तव सुहृत्, परिणिन्ये तदैव ताः । ताभिः सहास्वपीद्वासा- वासे चाऽऽबद्धकङ्कणः ।। १२२ ।। तदोत्क्षिप्यासिताक्षोऽमुं, निद्राणं गहनेऽक्षिपत् । तत्र प्रेक्ष्य विनिद्रः स्वं दध्यौ किमिदमित्ययम् ।। १२३ ।। आर्यपुत्रस्ततोsटव्या मेकाकी पूर्ववद्भ्रमन् । सप्तभूमिकमद्राक्षीत्, प्रासादमधिभूधरम् ।। १२४ ।। मायेयमपि कस्यापि भाविनीत्येष भावयन् । तत्समीपे गतोऽ श्रोषी त्कस्याश्चिद्वदितं स्त्रियाः ।। १२५ ।। ततस्तत्र प्रविश्याय - मारूढः सप्तमीं भुवम् । दिव्यां कनीं ददशैकां वदन्तीमिति गद्गदम् ।। १२६ ।। जगत्रयजनोत्कृष्ट, कुरुवंशनभोरवे ! । सनत्कुमार ! भर्त्ता त्वं भूयाज्जन्मान्तरेऽपि मे ।। १२७ ।। तदाकर्ण्य ममासौ का, भवतीति विचिन्तयन् । पुरोभूयार्यपुत्रस्तां, न्यग्मुखीमेवमब्रवीत् ।। १२८ ।। का त्वं सनत्कुमारेण, सम्बन्धस्तव कः पुनः ? । मुहुः स्मरन्ती तं चैवं, केन दुःखेन रोदिषि ? ।। १२९ ।। पृष्टानेनेति साऽमुष्मै, प्रदायासनमुत्तमम् । सुस्मिता विस्मिता प्रोचे, सुधामधुरया गिरा ।। १३० ।। सुराष्ट्रराजः साकेत पुरेशस्य सुतास्म्यहम् । सुनन्दाद्वा चन्द्रयशो देवीकुक्षिसमुद्भवा ।। १३१ । । कलयित्वा कलाः सर्वा, वयो मध्यममध्यगाम् । धवोस्याः कोऽनुरूपः स्यादिति दध्यौ तदा नृपः ? ।। १३२ ।। For Personal & Private Use Only శాచాడొ వా వా వా STATE संयतीयनाम अष्टादशमध्ययनम् ७०७ Page #750 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७०८ संयतीयनाम अष्टादशमध्ययनम् Isll Isl Isl Isl ||७|| आनाय्य भूपरूपाणि, ततो मेऽदर्शयन्मुहुः । नारमत्तेषु मे दृष्टिः, किंशुकेषु शुकी यथा ! ।।१३३।। दूतानीतपटन्यस्तं, पित्रा दर्शितमन्यदा । रूपं सनत्कुमारस्य, वीक्ष्य व्यामुहमुञ्चकैः ! ।।१३४ ।। ह्रियानुक्तोपि तातेन, रागोबुध्यत तत्र मे । प्रच्छन्नोऽपि प्रकाशः स्या-तृणछन्नाग्निवत्स हि ! ।।१३५ ।। ततः सनत्कुमाराय, पितृभ्यां कल्पितास्म्यहम् । भर्ता तदिच्छामात्रेण, स मे न तु विवाहतः ।।१३६ ।। (इतश्च) खेचरः कोऽपि हृत्वा मा-मिहानैषीत्स्वकुट्टिमात् । विद्याकृतेऽत्र गेहे मां, मुक्त्वा च क्वाप्यगात्कुधीः ।।१३७ ।। स्मारं स्मारं कुमारं तं, ततो रोदिमि सुन्दर ! । बालानामबलानां च, दुःखितानां ह्यदो बलम् ।।१३८।। आख्यत्सखा ते मा रोदी-र्यस्मे दत्तासि सोसम्यहम् । सानन्दाख्यत्सुनन्दाथ, देवं जागर्ति देव मे ।। १३९।। तयोरालपतोरेव-मागात्तत्र क्रुधा ज्वलन् । नन्दनोऽशनिवेगस्य, वज्रवेगः स खेचरः ।। १४०।। त्वन्मित्रं च समुत्पाट्यो-दक्षिपद्वियति द्रुतम् । रुदती सुदती भूमौ, मूर्छिता साऽपतत्ततः ।। १४१।। मुष्टिघातेन दुष्टं तं, ततो व्यापाद्य तत्क्षणम् । अक्षताङ्गस्तामुपेत्या-श्वासयामास ते सखा ।।१४२।। वार्ता प्रोच्यात्मनः सर्वा-मुदुवाह च तां मुदा । अमुष्य मुख्यपत्नी सा, भाविनी भाविचक्रिणः ।।१४३।। स्वसाथ वज्रवेगस्य, नाम्ना सन्ध्यावली कनी । तदा तत्राययौ भ्रातृ-वधं वीक्ष्य चुकोप च ।।१४४ ।। भावी भर्त्ता भ्रातृहन्ता, तवेति ज्ञानिनो गिरम् । स्मृत्वा शान्ता पतीयन्ती, सार्यपुत्रमुपासरत् ।।१४५।। ller || lal || ||el lel IST ७०८ isi s |sill Is Isil For Personal Private Use Only Page #751 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७०९ संयतीयनाम अष्टादशमध्ययनम् अयं तामप्युपायंस्त, सुनन्दानुज्ञया कृती । स्वयमायान्ति पात्रं हि, स्त्रियोऽर्णवमिवापगा: ! ।।१४६।। अत्रान्तरे खेचरो द्वा-वुपेत्यामुं प्रणम्य च । प्राभृतीकृत्य कवचं, स्यन्दनं चैवमूचतुः ।।१४७।। स्वपुत्रमरणोदन्तं, ज्ञात्वा विद्याधराधिपः । आयात्यशनिवेगोऽत्र, सैन्यैराच्छादयनभः ।।१४८।। तत आवां हरिश्चन्द्र-चन्द्रवेगौ तवान्तिके । प्रहितो चन्द्रवेगेन भानुवेगेन चात्मजो ।।१४९।। आरोहार्करथाभं त-त्तत्प्रेषितममुं रथम् । कवचं चामुमामुञ्च, वज्रसन्नाहसंनिभम् ।।१५०।। चन्द्रवेगभानुवेगो, सोदरी श्वसुरौ तव । महाचमूवृतौ स्वामिन् !, विद्धि सेवार्थमागतौ ।। १५१।। तयोरेवं प्रवदतो-स्तत्र तावप्युपेयतुः । खेचरेन्द्रौ चन्द्रवेग-भानुवेगौ महाबलौ ।।१५२।। तदा सन्ध्यावली विद्या-मस्मै प्रज्ञप्तिकां ददौ । ततोयमपि सन्ना, रथमारोहदाजये ।।१५३।। ततोऽमुं चन्द्रवेगाद्याः, खेचराः परिवव्रिरे । तदाचाशनिवेगस्य, तत्राऽगात्प्रबलं बलम् ।।१५४ ।। तेन सार्द्ध चन्द्रवेग-भानुवेगो बलान्वितौ । योद्धं प्रवृत्तौ त्वन्मित्रं, निषिध्यापि रणोद्यतम् ।।१५५ ।। योधं योधं भग्नयोश्च, सैन्ययोरुभयोश्चिरात् । आर्यपुत्राशनिवेगौ, युयुधाते महौजसो ।।१५६।। तयोश्च कुर्वतोयुद्धं, जयश्रीसङ्गमोत्कयोः । आशुगैराशु तिरया-ञ्चक्रिरे भानुभानवः ।।१५७।। मुमोचाशनिवेगोऽथ, नागास्त्रमतिभीषणम् । तञ्च गारुडशस्त्रेण, न्यग्रहीद्भवतः सखा ।। १५८।। Ioll ||ll |al Isil roll foll ७०९ || ||sil Inn Education in For Personal & Private Use Only Page #752 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ७१० 222222222cce आग्रेऽयं वारुणेनैवं, वायव्यं पार्वतेन च । वैरिशस्त्रं निजग्राह प्रतिशस्त्रेण ते सुहृत् ।। १५९ ।। ततः कार्मुकमादाय, नाराचं मुञ्चतो द्विषः । अद्धेन्दुनाऽसौ चिच्छेद, मौर्वी सह जयाशया ।। १६० ।। अथो कृपाणमाकृष्य, धावतस्तस्य ते सखा । बाहोरर्द्धं महाबाहु-र्मृणालच्छेदमच्छिनत् ।। १६१ ।। तथापि धावतो हन्तुं तस्य प्रज्वलतः क्रुधा । विद्यादत्तेन चक्रेण, चक्रेऽसौ मस्तकं पृथक् ! ।। १६२ ।। राज्यलक्ष्मीस्ततः सर्वा, तस्य खेचरचक्रिणः । हराविव प्रतिहरेः, सञ्चक्राम मम प्रिये ।। १६३ ।। सन्ध्यावलीसुनन्दाभ्यां सानन्दाभ्यां युतस्ततः । वैताढ्याद्रौ जगामासौ, चन्द्रवेगादिभिः समम् ।। १६४ ।। तत्र चामुष्य सम्भूय, सकलैः खेचरैश्चरैः । विद्याधरमहाराज्याभिषेको निर्ममे मुदा ।। १६५ । अथैनं शाश्वते चैत्ये, विहिताष्टाह्निकोत्सवम् । खेचरेन्द्रश्चन्द्रवेग, इत्यूचे मत्पिताऽन्यदा ।। १६६ । । मार्मालमुनिना प्रोक्तं यत्तुर्यचक्रभृत् । भावी सनत्कुमाराख्यः, पतिः पुत्रीशतस्य ते ।। १६७ ।। स चायास्यति मासेन, मानसेऽत्र सरोवरे । तत्रासिताक्षयक्षं च, 'पराजेता महाभुजः ।। १६८ ।। ततो बकुलमत्यादि-सुताशतमिदं मम । परिणीय प्रभो ! क्षिप्रं प्रार्थनां मे कृतार्थय । । १६९ ।। विज्ञप्त इति मत्पित्रा, वयस्यस्ते महाशयः । मदादिकाः शतं कन्याः, परिणिन्ये महामहैः ।। १७० ।। १. जयिष्यति महाभुजः । इति "घ" संतकपुस्तके || ॥७॥ Jain Education Intional For Personal & Private Use Only SEEEEEEE A TO DO A D संयतीयनाम अष्टादशमध्ययनम् ७१० Page #753 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७११ ||७|| ||७|| il संयतीयनाम अष्टादशमध्ययनम् ततो विविधलीलाभिः, क्रीडन् विद्याधरीवृतः । निनायासौ सुखं कालं, खेचरेन्द्रनिषेवितः ।।१७१।। अद्य तु क्रीडयात्रागा-देवाञ्च मिलितो भवान् । अनुकूले हि दैवे स्या-द्विनोपायमपीहितम् ।।१७२।। एवं बकुलमत्योक्ते, गृहानिर्गत्य भूपभूः । मित्रेण सह वैताढ्यं, जगाम सपरिच्छदः ।।१७३।। प्राप्यावसरमन्येधु-महेन्द्रस्तं व्यजिज्ञपत् । पितरौ त्वद्वियोगार्ता, प्रभो ! भूरि विषीदतः ।।१७४।। कदा कुमारं द्रक्ष्यामो, ध्यायन्तावित्यहर्निशम् । स्वदर्शनेन पितरौ, प्रमोदयितुमर्हसि ।।१७५।। श्रुत्वेति सोऽपि सोत्कण्ठः, सकलत्रस्वमित्रयुक् । विमानैर्विविधैर्कोम्नि, दर्शयन् शतशो रवीन् ।।१७६ ।। दिव्यवेपोमयायि-द्विपवाहादिवाहनः । ससैन्यैः खेचराधीशै-वृतः शक्र इवामरेः ।। १७७।। वर्यतू-घनिर्घोष, रोदसी परिपूरयन् । जगाम सम्पदां धाम, पुरं श्रीहस्तिनापुरम् ।। १७८।। (त्रिभिर्विशेषकम्) तत्र स्वदर्शनेनाशु, पितरौ नागरांश्च सः । प्रामुमुदश्चक्रवाको, पद्मानि च यथार्यमा ।। १७९।। पश्यन्पुत्रस्य तां लक्ष्मी-मश्वसेननरेश्वरः । विस्मयं च प्रमोदं च, प्राप वाचामगोचरम् ।।१८०।। तुष्टेन राज्ञा पृष्टोऽथ, कुमारस्यात्मनश्च तम् । वृत्तान्तमखिलं प्रोचे, महेन्द्रो विस्मयावहम् ।।१८१।। ततोऽश्वसेनभूपाल:, पुत्रं राज्ये न्यवीविशत् । सुधीर्महेन्द्रसिंह च, तत्सेनाधिपतिं व्यधात् ।।१८२।। स्वयं तु श्रीधर्मनाथ-तीर्थ स्थविरसन्निधौ । विरक्त व्रतमादाय, निजं जन्माकृतार्थयत् ।। १८३।। Del ७११ hell ||al JainEducation inter For Personal & Private Use Only Page #754 -------------------------------------------------------------------------- ________________ 6 संयतीयनाम उत्तराध्ययन सूत्रम् ७१२ |||| अष्टादश मध्ययनम् Nell Poll Nell 16ll ||Gll Heall अथो सनत्कुमारस्य, राज्यं पालयतोऽन्यदा । चक्रादीनि महारत्नान्यजायन्त चतुर्दश ।। १८४ ।। ततो वर्षसहस्रेण, साधयित्वा स भारतम् । निधानानि नवासाद्य, पुनरागान्निजं पुरम् ।। १८५ ।। प्रविशन्तं पुरे तं चा-वधिना वीक्ष्य वासवः । मत्तुल्योऽसौ प्राग्भवेऽभू-दिति स्नेहं ददौ भृशम् ।। १८६।। श्रीदं चेत्यादिशञ्चक्री, तुर्योऽसावस्ति मे सुहृत् । राज्याभिषेकं तद्गत्वा, कुरुष्वाऽमुष्य धीनिधे ! ।। १८७।। इत्युक्त्वा चामरे च्छत्रं, हारं मौलिं च कुण्डले । सिंहासनं पादपीठं, देवदूष्ये च पादुके ।। १८८।। दातुं सनत्कुमाराय, धनदस्य हरिददौ । रम्भातिलोत्तमादींश्च, गन्तुं तेन सहादिशत् ।।१८९।। (युग्मम्) ततस्तदन्वितो गत्वा, कुबेरो हस्तिनापुरे । सौधर्माधिपतेराज्ञां, चक्रिणे तां न्यवेदयत् ।। १९०।। तेन चानुमतः श्रीदो, विचक्रे योजनायतम् । माणिक्यपीठं तस्योर्ध्वं, मण्डपं च मणीमयम् ।। १९१।। मणिपीठं च तन्मध्ये, कृत्वा सिंहासनाञ्चितम् । आनाययद्वैश्रवणः, क्षीरोदादुदकं सुरैः ।। १९२।। तत: सगौरवं श्रीद-श्चक्रिणं तत्र मण्डपे । सिंहासने निवेश्येन्द्र-प्रहितं प्राभृतं ददौ ।।१९३।। चक्रे चक्रित्वाऽभिषेकं, तैर्जलैः सोऽथ चक्रिणः । मङ्गलातोद्यनिर्घोषं, तदोञ्चैश्चक्रिरे सुराः ।। १९४।। तदा मङ्गलगीतानि, जगुनिर्जरगायना: । रम्भातिलोत्तमाद्याश्च, नाटकं व्यधुरुत्तमम् ।।१९५।। पूजयित्वाथ तं वस्त्र-भूषामाल्यविलेपनैः । श्रीदः प्राविशद्गन्ध-हस्तिना हस्तिनापुरे ।। १९६ ।। Iroll wall ||all Noll || ||Gll ||oll OM l/6ll lish Mail ||61 6 lol Iroll lol Nell lilsil 16ll 116l ७१२ Isil llolliww.jainelibrary.org JainEducation intedianpinal For Personal & Private Use Only Page #755 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७१३ GOOGL Jain Education Intel रत्नादिवृष्ट्या कृत्वा च तत्पुरं स्वपुरीसमम् । विसृष्टश्चक्रिणा स्वर्ग, ययौ यक्षपतिर्दृतम् ।। १९७ ।। चक्रेऽथ पार्थिवैस्तस्याऽभिषेको द्वादशाब्दिकः । कृपालुः सोऽथ भूपालो, न्यायेनापालयत्प्रजाः ।। १९८ ।। भोगांश्चावामवामाक्षी-सम्भोगाभोगमञ्जुलान् । भुञ्जानोऽगमयद्भूमान्, वासरानिव वत्सरान् ।। १९९ ।। अन्यदा दिवि देवेन्द्रः, सुधर्मासदसि स्थितः । नाटकं नाटयन्नासी- द्रम्यं सौदामिनाभिधम् ।। २०० ।। तदा तत्रेशानकल्पा- दाययौ सङ्गमाभिधः । सुपर्वा रूपतेजोभ्यां निर्जरान्निर्जयन् परान् ।। २०१ । । तस्मिन् गते सुराः शक्र-मपृच्छन्निति विस्मिताः । कुतोऽस्य तेजो रूपं च सर्वगीर्वाणगर्वहत् ।। २०२ ।। इन्द्रः प्रोचेऽमुनाचाम्ल-वर्धमानाभिधं तपः । कृतं पूर्वभवे तेजो, रूपं चास्य तदीदृशम् ।। २०३ ।। एवंविधोऽन्योऽपि कोऽपि किमस्ति भुवनत्रये । इति पृष्टः पुनर्देवै देवराजोऽब्रवीदिदम् ।। २०४ ।। सनत्कुमारनामास्ति, नृहस्ती हस्तिनापुरे । तस्य रूपं च तेजश्च सुरेभ्योऽप्यतिरिच्यते ! ।। २०५ ।। अश्रद्दधान तच्छक्र-वचनं त्रिदशावुभौ । विजयो वैजयन्तश्च विप्ररूपमुपाश्रितौ ।। २०६ ।। आगत्य चक्रिप्रासाद-द्वारे तस्थतुरुत्सुकौ । बभूव सार्वभौमस्तु तदा प्रारब्धमज्जनः ।। २०७।। (युग्मम्) प्रावीविशद्विशामीशो, द्वास्थेनोक्तौ तदापि तौ । वैदेशिकान् दर्शनोत्कान्, विलम्बयति नो सुधीः ।। २०८ ।। ततस्तौ वीक्ष्य तद्रूपमधिकं शक्रवर्णितात् । प्राप्तौ वचोतिगं चित्रं, शिरोऽधूनयतां चिरम् ।। २०९ ।। For Personal & Private Use Only || संयतीयनाम अष्टादशमध्ययनम् చైతం త లెత ७१३ Www.jainelibrary.org Page #756 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७१४ संयतीयनाम अष्टादशमध्ययनम् 61 I Jell Isil Isil si Isll Holl llell llll दध्यतुश्चेत्यहो ! अस्य, तेजः प्राज्यं रवेरिव । पयोधिजलवन्माना-तिगं लावण्यमप्यहो ! ।। २१०।। स्थाप्यते दृष्टिरस्याङ्गे, यत्र यत्र ततस्ततः । कीलितेव निमग्नेव, कृच्छ्रादेव निवर्त्तते ! ।। २११।। रूपं तदस्य शक्रेण, मिथ्या न खलु वर्णितम् । अद्यर्थ्ययाप्यभूवावां, कृतार्थावस्य दर्शनात् ।। २१२।। शुभवन्तौ भवन्ती भोः !, तो हेतोरिहागतो ? । अथेत्युक्तौ नृदेवेन, भूदेवावेवमूचतुः ।। २१३ ।। रूपमप्रतिरूपं ते, वर्ण्यमानं जगजनैः । निशाम्यावामिहायातो, तदर्शनकुतूहलात् ।। २१४ ।। यादृशं च तवावाभ्यां, श्रुतं रूपं जनाननात् । दृश्यते सविशेष भू-विशेषक ! ततोप्यदः ।। २१५ ।। ऊचे रूपमदाद्भूपो, युवाभ्यां भो द्विजोत्तमौ ! । किं मे मजनसजस्य, रूपमेतन्निरूपितम् ? ।। २१६ ।। तत्कृत्वा मजनं सार-रत्नालङ्कारभासुरः । शोभयामि सभां यावत्, क्षणं तावत् प्रतीक्ष्यताम् ।। २१७ ।। रूपं तदा च मे सम्यक्, प्रेक्षणीयं मनोरमम् । इत्युक्तौ देवभूदेवी, राज्ञा तस्थतुरन्यतः ।। २१८।। स्नात्वा भूपस्ततो भूरि-भूषाभूषितभूघनः । सभां विभूष्य तौ विप्रौ, रूपं द्रष्टुं समादिशत् ।। २१९ ।। अथेक्षमाणौ तौ वीक्ष्य, भूपरूपमनीदृशम् । विषण्णौ दध्यतुरहो !, नृणां रूपादि चञ्चलम् ।। २२०।। नृपः प्रोचे पुरा प्रेक्ष्य, मां युवां मुदितावपि । विषादश्यामलास्यौ द्राक्, सञ्जातौ साम्प्रतं कुतः ? ।। २२१ ।। तावूचतुः सुरावावां, दिवि देवेन्द्रवर्णितम् । अश्रद्दधानौ त्वद्रूपं, परीक्षितुमिहागतो ।। २२२।। | Ilel IIsil Mell llsil islil well Nell Isil isil Nell list lI6I ७१४ ol fel II iel Iel For Personal Private Use Only Page #757 -------------------------------------------------------------------------- ________________ Isll उत्तराध्ययन सूत्रम् ७१५ संयतीयनाम अष्टादशमध्ययनम् lfall Deli llel llsil lish रूपं तव पुरा प्रेक्ष्य, श्रेष्ठमिन्द्रोदितादपि । हृष्टावपि विषीदावो-ऽधुनाऽन्यादृग् निरीक्ष्य तत् ! ।।२२३ ।। एतावताऽपि कालेनो-द्भूताः काये तवाऽऽमयाः । राक्षसैरिव तैर्ग्रस्ता, रूपलावण्यकान्तयः ! ।। २२४ ।। इत्युदित्वा तयोरन्त-हितयोः स्ववपुर्नृपः । पश्यन्नपश्यद्विच्छाय, रजश्छन्नमिवारुणम् ।। २२५ ।। दध्यौ चैवमहो ! देहे, का नामास्था मनीषिणाम् ? । विविधाः व्याधयो व्याधा, इवेणं बाधयन्ति यम् ।। २२६ ।। भीता इवामयेभ्यो ये, नष्टा रूपादयो गुणाः । भीरुभृत्यैरिवोवीशः, कथं माद्यति तैः सुधीः ? ।। २२७।। सरोषा इव ये यान्ति, सेव्यमाना अपि क्षणात् । भोगेषु तेषु को नाम, प्रतिबन्धः सुमेधसाम् ? ।। २२८ ।। यतो गुणाः प्रणश्यन्ति वैराग्यविनयादयः। परिग्रहे ग्रह इवा-ऽऽग्रहः कस्तत्र धीमताम् ? ।। २२९ ।। तन्ममत्वं शरीरादे-रद्य श्वो वा विनाशिनः । विहाय शाश्वतसुख-प्रदायि व्रतमाददे ।। २३०।। ध्यात्वेति नन्दनं न्यस्य, राज्ये प्राज्यमतिर्नृपः । विनयन्धरसूरीणा-मन्तिके व्रतमग्रहीत् ।। २३१ ।। ततः सर्वाणि रत्नानि, सर्वा राज्यो नृपाः समे । निखिला निधयो यक्षाः, सैन्याः प्राकृतयस्तथा ।। २३२।। गाढानुरागात्तत्पृष्ठे, षण्मासीं यावदभ्रमन् । प्रभो ! विनाऽपराधं नः, किं जहासीति वादिनः ।। २३३ ।। (युग्मम्) सिंहावलोकितेनाऽपि, नापश्यत्संयतस्तु तान् । ततो नत्वोनसत्त्वं तं, ययुस्ते स्वस्वमास्पदम् ।। २३४।। मुनिस्तु षष्ठतपसः, पारणे गोचरं गतः । चीनकानमजातक्र-युक्तं सम्प्राप्य भुक्तवान् ।। २३५ ।। ७१५ llol lol llslil Isl For Personal Private Use Only Page #758 -------------------------------------------------------------------------- ________________ ||all उत्तराध्ययन सूत्रम् ७१६ Mi संयतीयनाम अष्टादशमध्ययनम् lll lol || भूयो भूयोऽपि षष्ठान्ते, पारणं सोऽतनोत्तथा । ततो ववृधिरे तस्य, रोगा नीरादिवाङ्कराः ।। २३६ ।। 'कण्डूः कुक्षि दृशोः पीडे, "कास-श्वास-ज्वराऽरुची": । इति सप्तामयान् सेहे, सप्त वर्षशतानि सः ।। २३७।। तस्यैवं सहमानस्य, सर्वानपि परीषहान् । प्रकुर्वतस्तपस्तीव्र, वार्तवार्तामकुर्वतः ।। २३८।। मला'मर्शश'कृन्मूत्र -सर्वोषध्यः कफौषधिः । संभिन्न श्रोतोऽभिधा चे-त्यभूवन् सप्त लब्धयः ।। २३९।। (युग्मम्) तथाप्यङ्गप्रतीकार-मकुर्वन्तं तमन्यदा । पुरुहूतः पुरः स्वाहा-भुजामेवमवर्णयत् ।। २४०।। अहो ! सनत्कुमारोसौ, धैर्याधरितभूधरः । त्यक्त्वा चक्रिश्रियं भार-मिवोग्रं तप्यते तपः ! ।।२४१।। रोगानलाब्दमालासु, लब्धास्वपि हि लब्धिषु । चिकित्सति यतिः काय-निस्पृहो नायमामयान् ! ।। २४२।। अश्रद्दधानी तद्वाक्यं, तावेव त्रिदशौ ततः । अभिरूपभिषग्रूपौ, मुनिरूपमुपेयतुः ।। २४३।। तं चेत्यवोचतां साधो !, यदि त्वमनुमन्यसे । धर्मवैद्यो चिकित्साव-स्तदावां तेऽगदान्मुदा ।।२४४।। भूयो भूय: पुरोभूय, ताभ्यामित्युदितो व्रती । उवाच वाचा चित्तस्थं, तत्त्वामृतमिवोद्गिरन् ।।२४५।। चिकित्सथो युवां कर्म-रोगान् किं वा वपुर्गदान् ? । ताबूचतुश्चिकित्साव, आवां कायामयान्मुने ! ।।२४६।। ततो लिवाङ्गली पामा-शीर्णां निष्ठीवनेन सः । स्वर्णवर्णसवर्णाभां, व्यधादेवमुवाच च ।। २४७।। ilsil ial sil १. सुखवार्ताम् ।। I ७१६ llol ||७|| lloll lloll 60 Inn Education For Personal & Private Use Only Page #759 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७१७ संयतीयनाम अष्टादशमध्ययनम् llel lol foll lll mol आतङ्कान्तं नयाम्येता-दृशांस्तु स्वयमप्यहम् । चिकित्सा क्रियते कर्म-रुजां चेत्कार्यते तदा ! ।।२४८।। हन्तुं कर्मामयान् शक्ता, यूयमेवेतिवादिनौ । विस्मितौ तौ ततश्चक्रि-मुनि नत्वैवमूचतुः ।। २४९।। लब्धलब्धिरपि व्याधि-व्यथा धीरस्तितिक्षते । सनत्कुमारराजर्षि-रिति त्वां हरिरस्तवीत् ।। २५०।। ततस्ते रूपवीक्षार्थं, यथावामागतो पुरा । तथा सत्वपरीक्षार्थ-मधुनापि समागतो ।। २५१।। दृष्टं च तदपि स्पष्टं सुराचल इवाचलम् । इत्युक्त्वा तं च नत्वा तौ, तिरोधत्तां सुधाशनौ ।। २५२।। कौमारे मण्डलीत्वे च, लक्षार्द्ध शरदामभूत् । लक्षं च तस्य चक्रित्वे, श्रामण्येऽपि तदेव हि ।। २५३।। वर्षलक्षत्रयीमान-मतिवाटायुरित्ययम् । चकारानशनं प्रान्ते, सम्मेताचलमूर्द्धनि ।। २५४।। आयुःक्षयेणाऽथ सनत्कुमारः, सनत्कुमारत्रिदिवे सुरोऽभूत् । ततश्च्युतश्चायमवाप्य देहमन्त्यं विदेहे शिवगेहमेता ।। २५५ ।। इति सनत्कुमारचक्रिकथा ।।३७।। चइत्ता भारहं वासं, चक्कवट्टी महिड्डीओ । संती संतीकरो लोए, पत्तो गइमणुत्तरं ।।३८।। व्याख्या - व्यक्तं, कथासम्प्रदायस्त्विहायम्, तथा हि - अत्रैव भरतक्षेत्रे, पुरे रत्नपुराभिधे । भूपः श्रीषेणनामाभू-त्समग्रगुणसेवधिः ।।१।। Ill ||७|| ||७|| Ill lell iislil ||७|| ||ll ||ll 11sl lol ||७|| Nor Neil isi llol ७१७ For Personal Private Use Only Page #760 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७१८ SS లో లౌ లౌ ఛార్జ్ Jain Education Intel प्रिये अभूतां तस्याभिनन्दिताशिखिनन्दिते । स्मरस्येव रतिप्रीती, परमप्रीतिभाजनम् ।।२।। तत्राभिनन्दिताकुक्षि-प्रभवौ तस्य भूप्रभोः । इन्दुषेणबिन्दुषेणा - वभूतां तनयावुभौ ॥ ३ ॥ सूरेर्विमलबोधाद्वात् श्राद्धधर्मं स पार्थिवः । प्राप लोक इवालोकं, कोकबन्धोस्तमोपहात् ।। ४ ।। तंत्र चाभूदुपाध्यायः, सत्यकिर्नाम सत्यधीः । जम्बुकाह्वा प्रिया तस्य, सत्यभामा च नन्दना ।। ५ ।। (इतश्च) मगधेष्वचलग्रामे, वेदवेदाङ्गपारगः । नाम्ना धरणिजटोऽभू-द्विप्रो धरणिविश्रुतः ।। ६ ।। तस्याभूतां यशोभद्रा-भिधभार्यासमुद्भवौ । कुलीनौ द्वौ सुतौ नन्दि-भूतिश्रीभूतिसञ्ज्ञकौ ।।७।। स च विप्रश्चिरं रेमे, दास्या कपिलया समं । तत्कुक्षिजः ततस्तस्य, सुतोऽभूत्कपिलाभिधः ।। ८ ।। स दासेरः सुतौ कुल्या, पितुः पाठयतोऽन्तिकात् । कर्णश्रुत्या श्रुतीः सर्वा स्तूष्णीकोप्यग्रहीत्सुधीः ।। ९ ।। ग्रामात्ततोऽथ निर्गत्यो-पवीतद्वयमुद्वहन् । द्विजोत्तमोऽस्मीति वदन्, पर्यटन् पृथिवीतले ।। १० ।। पुरे रत्नपुरे सोऽगात्, सत्यकिद्विजसन्निधौ । कस्त्वमागाः कुतश्चेति, तत्पृष्टश्चैवमब्रवीत् ।। ११ ।। (युग्मम्) पुत्रोऽहं धरणिजट-द्विजस्य कपिलाभिधः । इहागामचलग्रामात्, क्षोणीवीक्षणकौतुकी ।। १२ ।। सत्यकिं पृच्छतां सोऽथ, छात्राणां निखिलानपि । चिच्छेद वेदविषयानन्तरापि हि संशयान् ।। १३ ।। तुष्टोऽथ सत्यकिश्छात्र-पाठने तं न्ययोजयत् । स्वपुत्रीं सत्यभामां च, मुदा तेनोदवाहयत् ।। १४ ।। For Personal & Private Use Only || संयतीयनाम अष्टादश मध्ययनम् ZTSSSSS ७१८ Www.jainelibrary.org Page #761 -------------------------------------------------------------------------- ________________ Wol उत्तराध्ययन सूत्रम् ७१९ ||all 6 Isi संयतीयनाम अष्टादशमध्ययनम् कपिलोऽपि सुखं सत्य-भामयाऽन्वहमन्वभूत् । लोकप्रदत्तद्रविणैः, समृद्धशाचिरादभूत् ।।१५।। नाट्यं वीक्ष्याऽन्यदा तस्मि-निवृत्ते प्रावृषो निशि । 'सारं धाराधरो धारा-सारं मोक्तुं प्रचक्रमे ।। १६ ।। तदा घनान्धकारत्वा-द्विजनत्वात्पथश्च सः । क्षिप्त्वांशुकानि कक्षान्त-नग्नीभूयाऽगमगृहम् ।।१७।। द्वारे च परिधायान्त-र्गतं तं सत्यकिसुता । क्लिन्नवस्त्रोऽयमित्यन्य-वस्त्रपाणिरुपागमत् ।।१८।। नाद्रीभूतानि मे वृष्टा-वपि वासांसि विद्यया । अलं तदपरैर्वस्त्रे-रित्यूचे कपिलस्तु ताम् ।।१९।। तस्याङ्गं क्लिन्नमक्लिन्ना-न्यंशुकान्यथ वीक्ष्य सा । दध्यौ यो विद्यया रक्षे-द्वस्त्राण्यङ्गं कथं न सः? ।।२०।। तन्नूनमागानग्नोय-मकुलीनश्च विद्यते । भवेन्नैतादृशी बुद्धिः, कुलीनानां हि जातुचित् ! ।।२१।। वेदानपि पपाठायं, कर्णश्रुत्यैव धीबलात् । ध्यायन्तीति ततो मन्द-स्नेहा तस्मिन् बभूव सा ।।२२।। अन्यदा धरणिजटो, दैवात्प्राप्तोऽतिदुःस्थताम् । श्रीमन्तं कपिलं श्रुत्वा, तत्रागाद्धनलिप्सया ।।२३।। चकार कपिलस्तस्य, भक्तिं स्नानाशनादिना । अपरोप्यतिथि: पूज्यः, कोविदः किं पुनः पिता ! ।।२४।। तयोः पितापुत्रयोश्च, वीक्ष्याचारेऽन्तरं महत् । जाताशङ्का भृशं भामे-त्युवाच श्वशुरं रहः ।।२५।। द्विजन्महत्याशपथं, दत्वा पृच्छामि वः प्रभो ! । पुत्रोऽयं वः शुद्धपक्ष-द्वयोऽन्यो वेति कथ्यताम् ।।२६।। foll .जलम् । ७१९ Isil lel lll JainEducation intellelona For Personal & Private Use Only a Page #762 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७२० संयतीयनाम अष्टादशमध्ययनम् Isll ||७|| Mell ततोऽसौ शपथच्छेद-भीरुः सूनृतमब्रवीत् । कपिलेन विसृष्टश्च, जगाम ग्राममात्मनः ।। २७ ।। सत्याथ गत्वा श्रीषेण-नृपमेवं व्यजिज्ञपत् । भद्भूदकुलीनो मे, देव ! दैवनियोगतः ।। २८।। तस्मान्मोचय मां तेन, मुक्ता हि प्रव्रजाम्यहम् । तत: कपिलमाहूय, प्रोवाचेति महीपतिः ।। २९ ।। धर्मकर्मोद्यतां मुञ्च, विरक्तां ब्राह्मणीमिमाम् । किमस्यां हि विरक्तायां, भावि भोगसुखं तब ! ।।३०।। सोवादीदेव नैवैनां, निजां त्यक्षामि कामिनीम् । न क्षमोऽस्मि क्षणमपि, विनामुष्या हि जीवितुम् ।।३१।। भामा प्रोचे यद्यसौ मां, न जहाति तदा म्रिये । व्याजहार ततो राजा, मुधा मा म्रियतामियम् ।।३२।। । किन्तु तिष्ठत्वसौ कञ्चि-त्कालं कपिल ! मगृहे । एवमस्त्विति सोप्यूचे, तां बलानेतुमक्षमः ।।३३।। सत्या सत्याशया राज्ञा, पट्टराज्योस्ततोऽर्पिता । तस्थौ स्वच्छमनस्तत्रा-चरन्ती दुश्चरं तपः ।।३४।। अन्यदाऽनन्तमतिका, वीक्ष्य वेश्यां मनोहराम् । इन्दुषेणविन्दुषेणा-वभूतामनुरागिणी ।।३५।। तां च कामयमानो तो, सुरभिं वृषभाविव । सोदरावपि सामर्षा, युध्येते स्म परस्परम् ! ।।३६।। तद्वीक्षितुं निरोद्धं चा-प्रभूः श्रीषेणभूविभुः । विपेदे पद्ममाघ्राय, विषमिश्रं त्रपातुरः । ।।३७।। व्यपद्येतां तथैवाभि-नन्दिताशिखिनन्दिते । शिश्राय कपिलाद्भीता, सत्यभामाऽपि तत्पथम् ! ।।३८।। चत्वारोऽपि विपद्यैव-मतीवसरलाशयाः । युग्मिनो जज्ञिरे जम्बूद्वीपोत्तरकुरुष्वमी ।।३९।। Isil Mell ७२० llel lisil llell in Education International For Personal & Private Use Only Page #763 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ॥ संयतीयनाम अष्टादशमध्ययनम् ७२१ पुंस्त्रीरूपं युग्ममेकं, तत्र भूपाभिनन्दिते । अभूत्तदन्यत्तु शिखि-नन्दिताकपिलप्रिये ।। ४०।। कोशत्रयोच्छ्रयास्ते च, पल्यत्रितयजीविताः । 'तुर्येऽहनि कृताहारा, व्यतीयुः समयं सुखम् ।। ४१।। इतश्च युध्यमानो तो, श्रीषेणनृपनन्दनौ । कोऽपि विद्याधरोभ्येत्य, विमानस्थोऽब्रवीदिति ।। ४२।। अज्ञानाज़ामिमप्येना, भो ! युवां भोक्तुमुद्यतौ । मा युध्येथां मुधा वाक्यं, हितेच्छोः श्रूयतां मम ।। ४३।। द्वीपेत्रवास्ति विजयो, विदेहे पुष्कलावती । तद्वैताढ्योत्तरश्रेण्या-मादित्याभपुरं वरम् ।। ४४।। नृपः सुकुण्डली तत्रा-ऽजितसेना च तत्प्रिया । अहमस्मि तयोः सूनु- मतो मणिकुण्डली ।। ४५।। अन्यदाहं गतो व्योम्ना, नगरीं पुण्डरीकिणीम् । भूरिभक्तयाऽमितयशो-नामानमनमं जिनम् ।। ४६।। खेचरोऽहं कुतोऽभूव-मित्यपृच्छं च तं प्रभुम् । सर्वज्ञोऽपि ततः प्रोचे, सुधामधुरया गिरा ।। ४७ ।। पुष्करद्वीपपश्चाद्धे, शीतोदापाच्यरोधसि । विजये सलिलावत्यां, वीतशोकास्ति पूर्वरा ।। ४८।। चक्री रत्नध्वजस्तत्र, रूपमीनध्वजोऽभवत् । तस्याभूतां प्रिये हेम-मालिनीकनकश्रियो ।। ४९।। तत्राद्या सुषुवे पुत्री, पद्यां नामापरा पुनः । पुत्रीद्वितयं कनक-लतापद्मलताभिधम् ।।५०।। पद्या पद्याद्वितीयश्री-द्वितीयेऽपि वयस्यहो । जग्राहाजितसेनार्या-सन्निधौ दुर्द्धरं व्रतम् ।।५१।। १. लुहिनि-इति 'च' पुस्तके ।। ७२१ le JainEducation indliatna For Personal Prese Only Jilanew.jainelibrary.org Page #764 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७२२ संयतीयनाम अष्टादशमध्ययनम् चक्रे चतुर्थकं नाम, सा साध्वी दुस्तपं तपः । वेश्यार्थं युध्यमानौ चा-ऽन्यदा पश्यन्नृपाङ्गजौ ।।५२।। दध्यौ चैवमहो ! अस्याः, सौभाग्यं भुवनाद्भुतम् । यदर्थमेतौ युध्येते, कुमारौ मारसुन्दरौ ।।५३।। महिम्नाऽमुष्य तपस-स्तन्ममाप्यन्यजन्मनि । भूयात्सौभाग्यमीदृक्षं, निदानमिति सा व्यधात् ।। ५४।। प्रान्ते चानशनं कृत्वा, सौधर्म चाभवत्सुरी । विमाता या पुनस्तस्याः, कनकश्रीरभूत्तदा ।।५५।। सा तु मृत्वा भवं भ्रान्त्वा, कृत्वा जन्मन्यनन्तरे । दानादि पुण्यं त्वमभूः, खेचरो मणिकुण्डली ।। ५६।। क्रमाद्विपद्य कनक-लतापद्मलते तु ते । भवं भ्रान्त्वा प्राग्भवे च, विधाय विविधं शुभम् ।। ५७।। द्वीपस्यास्यैव भरते, पुरे रत्नपुराह्वये । इन्दुषेणबिन्दुषेणौ, जातौ श्रीषेणराट्सुतौ ।।५८।। (युग्मम्) पद्माजीवो दिवश्च्युत्वा, तत्रैव गणिकाऽभवत् । इन्दुषेणबिन्दुषेणौ, युध्येते तत्कृतेऽधुना ! ।।५९।। श्रुत्वेति प्राग् भवान् सोऽहं, युवां युद्धानिषेधितुम् । इहागां तद्विबुध्येथां, मा युध्येथां स्वसुः कृते ।। ६०।। माताहं युवयोः पूर्व-भवे वेश्या त्वसौ स्वसा । तद्धि मोहं विहायाशु, श्रयेथां शुद्धिकृद् व्रतम् ।। ६१।। ततस्तो साधु साध्वावां, बोधिताविति वादिनौ । सहस्र मिनाथानां, चतुर्भिः परिवारितौ ।। ६२।। गुरोधर्मरुचेः पार्श्वे, दीक्षामादाय धीधनौ । तप्त्वा चिरं तपो घोर-मगातां परमं पदम् ।। ६३ ।। (युग्मम्) अथ श्रीषणजीवाद्या-श्चत्वारस्तेपि युग्मिनः । आयुः प्रपूर्य सौधर्म-स्वर्गमीयुः सुखास्पदम् ।। ६४।। ७२२ foll Isl Isil Jain Education intellellanal For Personal & Private Use Only ww.jainelibrary.org Page #765 -------------------------------------------------------------------------- ________________ ॥७॥ उत्तराध्ययन सूत्रम् ७२३ ||७|| is संयतीयनाम अष्टादशमध्ययनम् llel llol sil llel lifell Isll llell llel IIsil इतश्चात्रैव भरते-ऽभवद्वैताढ्यभूधरे । श्रीरथनूपुरचक्र-वालाह्र पुरमुत्तमम् ।।६५।। तत्रार्ककीर्ति मासीत्, खेचरेन्द्रो महाबलः । ज्योतिर्माला च तस्याऽभू-द्राज्ञीन्दोरिव रोहिणी ।।६६।। स्वसा स्वयम्प्रभा तस्या-ऽभवत्तां चादिमो हरिः । त्रिपृष्ठः पोतनाधीशः, परिणिन्येऽचलानुजः ।।६७।। श्रीषेणनृपजीवोऽथ, प्रथमस्वर्गतश्च्युतः । मुक्ता शुक्ताविव ज्योतिर्मालाकुक्षाववातरत् ।।६८।। स्वप्ने तदा च सादित्यं ददर्शामिततेजसम् । क्रमाञ्च सुषुवे पुत्रं, पवित्रं पुण्यलक्षणैः ।। ६९।। स्वप्नानुसारतस्तस्या-ऽमिततेजा इति स्फुटम् । नामधेयं व्यधाद्राजा, तरुणारुणतेजसः ।।७।। भामाजीवश्युतः स्वर्गा-दर्ककीर्तिमहीपतेः । सुताराह्वा सुता ज्योति-र्मालागर्भोद्भवाभवत् ।। ७१।। च्युत्वाभिनन्दिताजीव-स्त्रिपृष्ठस्य हरेरभूत् । स्वयम्प्रभाकुक्षिजन्मा, सुत श्रीविजयाह्वयः ।। ७२।। शिखिनन्दिताजीवस्तु, च्युत्वा ज्योतिःप्रभाभिधा । स्वयम्प्रभाकुक्षिभवा, त्रिपृष्ठस्य सुताऽभवत् ।।७३।। कपिलः स तु संसारे, भ्रान्त्वा विद्याधराधिपः । पुर्यां चरमचञ्चाया-मजन्यशनिघोषराट् ।। ७४ ।। सुतारामर्ककीर्तिःश्री-विजयेनोदवाहयत् । ज्योतिःप्रभां त्रिपृष्ठोऽपि, सानन्दोऽमिततेजसा ।।७५ ।। अथान्यदाभिनन्दन-जगन्नन्दनसञ्जयोः । चारणव्रतिनोः श्रुत्वा, सुधाभां धर्मदेशनाम् ।। ७६।। अर्ककीतिः निजे राज्ये, निधायामिततेजसम् । मुक्तेः सरलमध्वानं, प्रव्रज्यामाददे मुदा ।। ७७।। (युग्मम्) lish Jell Isll Noll Hell 116 lroll Isi Isll lish lol Gll Nell foll Isil le Isil ७२३ Ioll lls lol Ill Jan Education international For Personal & Private Use Only www.nebeny a Page #766 -------------------------------------------------------------------------- ________________ lall lle उत्तराध्ययन सूत्रम् ७२४ ||sil संयतीयनाम अष्टादशमध्ययनम् Iol ततो विद्याधराधीश-मौलिलालितशासनः । राज्यं तत्पालयामासा-ऽमिततेजा महाभुजः ।।७८ ।। इतश्च मरणे विष्णो-स्त्रिपृष्ठस्य विरक्तधीः । न्यस्य श्रीविजयं राज्ये, प्रावाजीदचलो बलः ।।७९।। अथान्यदा सुताराश्री-विजयो द्रष्टुमुत्सुकः । जगाम पोतनपुरे-ऽमिततेजा महीपतिः ।। ८०।। उत्तम्भितध्वजं तच, पुरमानन्दमेदुरम् । विशेषाञ्च नृपकुलं, वीक्ष्य हृष्टं विसिष्मिये ।। ८१।। व्योमोत्तीर्णं तं च वीक्ष्यो-दस्थात् श्रीविजयो मुदा । मिथो जामिपती तो च, गाढमालिङ्गतां मिथ: ।। ८२।। तत: सिंहासनासीनं, नृपं सिंहासनस्थितः । पप्रच्छामिततेजास्तं, किं निमित्तोऽयमुत्सवः ।। ८३।। तत: श्रीविजयोवादी-दितोऽतीतेऽष्टमे दिने । कोऽपि नैमित्तिकोऽत्रागात्, प्रतिहारनिवेदितः ।। ८४।। किमर्थमागास्त्वमिति, मया पृष्टश्च सोऽब्रवीत् । निमित्तं वक्तुमागां त-त्सावधानः शृणु प्रभो ! ।। ८५ ।। सप्तमेऽह्नि दिनादस्मा-जाते मध्यंदिने महान् । पतिष्यति तडिद्दण्डः, पोतनाधीशमूर्द्धनि ।। ८६।। तत्कर्णकटुकं श्रुत्वा, कुपितोऽमात्यपुङ्गवः । तदा पतिष्यति किमु, त्वयीति तमवोचत ।। ८७।। दैवज्ञोऽथावदन्मां, यथादृष्टार्थवादिने । प्रतीपशकुनायेव, धीसखाधीश ! मा कुपः ।। ८८।। तत्राह्नि मयि तु स्वर्ण-रत्नवृष्टिः पतिष्यति । वदन्तमिति दैवज्ञ-मित्यपृच्छमहं ततः ।। ८९।। निमित्तमीदृग् दैवज्ञा-ऽधीत ब्रूहि कुतस्त्वया ? । सोवादीदचलस्वामी, प्रव्रज्यामाददे यदा ।।१०।। Isl loll || ||sil ७२४ llell llsil || ||७|| Ioll Join Education intell foll For Personal & Private Use Only Page #767 -------------------------------------------------------------------------- ________________ Isil उत्तराध्ययन सूत्रम् ७२५ sil संयतीयनाम 16 अष्टादशIIsl || मध्ययनम् || lol |fall तदा प्रव्रजता पित्रा, सहाहं प्राव्रज शिशुः । महानिमित्तमष्टाङ्ग, तत्रेदं शिक्षितं मया ।। ९१।। पुरं च पद्मिनीषण्डं, यौवने विहरनगाम् । हिरण्यलोमिकाह्वा मे, तत्र चास्ति पितृष्वसा ।। ९२।। तया स्वपुत्री दत्तासी-द्वाल्याञ्चन्द्रयशा मम । अहं तु प्राव्रजमिति, पर्यणेषं न तां तदा ।।१३।। तां च वीक्ष्याऽधुना प्राप्त-यौवनां व्यामुहं मुहुः । तत्सोदरगिरा त्यक्त-व्रतः पर्यणयं च ताम् ।। ९४ ।। निमित्तेन ततः स्वार्थ, महानर्थममुं च ते । विज्ञायाहमिहागां त-द्यथोचितमथो कुरु ।। ९५ ।। तेनेत्युक्तेब्रवीदेको, मन्त्री नाब्धौ पतेत्तडित् । तत्र तिष्ठतु सप्ताहं, नावारूढो विभुस्ततः ।। ९६ ।। ऊचेऽन्यः केन तत्रापि, पतन्ती सा निरोत्स्यते । ? सप्ताहं वसतु स्वामी, तद्वैताढ्यगुहान्तरे ! ।। ९७।। तृतीयो न्यगदनाय-मुपाय: प्रतिभाति मे । अवश्यम्भावी भावो हि, यत्रतत्रापि जायते ! ।। ९८।। तत्तपः क्रियतां सर्वेः, सर्वोपद्रववारकम् । तपसा क्षीयते कर्म, निकाचितमपि द्रुतम् ।।९९।। तुर्यः प्रोचे पोतनोर्वी-पतेरुपरि कथ्यते । गणकेन तडित्पातो, न तु श्रीविजयप्रभोः ।। १००।। क्रियतामपरः कोऽपि, सप्ताहमिह तन्नृपः । पतिष्यति तडित्तस्मिन्, स्वामी स्थास्यति चाक्षतः ।। १०१।। प्रतिपेदे मुदा दैव-ज्ञेनाऽमात्यैश्च तद्वचः । अहो ! साधु मतिज्ञानं, भवतामिति वादिभिः ।। १०२।। ततोऽहमब्रवं त्रातं, स्वप्राणानपरं नरम् । न घातयिष्ये स्वप्राणाः, सर्वेषामपि हि प्रियाः ! ।।१०३।। Mall oil Ioll Poll llsil lel Jel Islil llsll ७२५ isi Ish Tel For Personal Private Use Only Page #768 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७२६ संयतीयनाम अष्टादशमध्ययनम् ऊचिरे सचिवाः स्वामिन् !, विचारोऽसौ विमुच्यताम् । श्रीवैश्रवणयक्षस्य, मूर्तीराज्येऽभिषिच्यताम् ।।१०४ ।। उपद्रवो दिव्यशक्तया, न चेद्भावी तदा शुभम् । भावी चेज्जीवहिंसायाः, पापं नाथ ! न भावि ते ।। १०५।। इदं हि युक्तमित्युक्त्वा, ततोऽहं जिनसद्मनि । गत्वास्थां पौषधं कृत्वा, दर्भसंस्तारकं श्रितः ! ।।१०६ ।। राज्येऽभिषिक्तं यक्षं चा-ऽभजन्मामिव नागराः । सप्तमे चाह्नि मध्याह्ने, गर्जत्रुदनमद् घनः ।। १०७।। उद्दण्डोऽथ तडिद्दण्डः, प्रचण्डो वडवाग्निवत् । यक्षमूर्ती सनिर्घातः, पपात जलदात्ततः ।।१०८।। तदा च तुष्टा दैवज्ञे, रत्नानि ववृषुः प्रजाः । चैत्याञ्च निर्गतं राज्ये-ऽभ्यषिञ्चन्मां पुनर्मुदा ।।१०९।। मयापि पद्मिनीषण्डं, दत्वा पत्तनमुत्तमम् । व्यसर्जि गणको भूरि, तेन ह्युपकृतं मम ! ।।११०।। मूर्ति च धनदस्याहं, दिव्यां नव्यामकारयम् । महं कुर्वन्ति पौराश्च, विघ्नो मे शान्त इत्यमुम् ।।१११ ।। तदाकर्ण्य प्रमुदितो, दिव्यैरंशुकभूषणैः । जामि सुतारामभ्या -ऽमिततेजा ययौ गृहम् ।।११२।। अथान्यदा श्रीविजयः, समं देव्या सुतारया । ययौ क्रीडितुमुद्यानं, मुदा ज्योतिर्वनाभिधम् ।।११३।। तदा च कपिलजीवः, खेचरोऽशनिघोषराट् । सुतारां प्राग्भववधूं, तत्राद्राक्षीद्दिवि व्रजन् ।।११४ ।। तस्यां प्राग्भवसंस्कारा-त्सोऽनुरागं दधौ भृशम् । तां जिहीर्षुर्मूगं हैम, तदने विद्यया व्यधात् ।। ११५ ।। सुतारा कान्तमित्यूचे, तं च वीक्ष्यातिमञ्जुलम् । आनीय मृगमेनं मे, देहि क्रीडाकृते प्रभो ! ।।११६ ।। ७२६ Ifoll III ISH For Personal & Private Use Only No.law.jainelibrary.org Page #769 -------------------------------------------------------------------------- ________________ MER lell il संयतीयनाम llell उत्तराध्ययन सूत्रम् ७२७ Is अष्टादशIll मध्ययनम् lesell ||Gl Isl lell lol IGl ततो ग्रहीतुं तं धावन्, यावदूरमगानृपः । तावदेकाकिनी देवीं, जहाराऽशनिघोषराट् ।। ११७।। नृपं हन्तुं प्रयुक्ता च, तेन विद्या प्रतारणी । प्रोचकैः पुचकारेति, सुतारारूपधारिणी ! ।। ११८ ।। दष्टां कुक्कुटसर्पण, प्रिय ! त्रायस्व मां द्रुतम् । तदाकर्ण्य नृपो याव-त्तत्रागाद्गाढमाकुलः ।। ११९ ।। तावत्तां पतितां पृथ्व्यां, विपन्नां वीक्ष्य पार्थिवः । मूर्छित न्यपतद्भूमा-वनुकुर्वन्निव प्रियाम् ।। १२०।। सिक्तोथ चन्दनरसैः, प्राप्तसञो धराधिपः । व्यलापीदिति हा कान्ते !, किन्ते जातेदृशी दशा ? ।। १२१ ।। हिरण्यहरिणेनाद्य, मूढोऽहं वञ्चितोऽस्मि हा ! । मय्यासने हि शेषाहि-रपि त्वां दंष्टुमप्रभुः ।। १२२ ।। त्वां विना न क्षणमपि, जनोऽसौ जीवितुं क्षमः ! । कदाऽपि किं जीवति हि, मीन: पानीयमन्तरा ? ।।१२३ ।। तदुःखं त्वद्वियोगोत्थ-मसासहिरयं जनः । अन्तयत्वनुगम्य त्वां, सत्वरं जीवितेश्वरि ! ।। १२४ ।। इत्युदीर्य महीनाथः, समं दयितया तया । विमोहमोहितोऽध्यास्त, नियुक्तै रचितां चिताम् ।।१२५ ।। वह्नौ ज्वलितुमारब्धे, तत्रागातां च खेचरौ । तयोश्चैको मन्त्रितेना-ऽसिञ्चन्त्रीरेण तां चिताम् ।। १२६ ।। ततः प्रतारणी कृत्वा-ट्टहासान् द्राक् पलायत । तद्वीक्ष्य दध्यौ राट् केयं, क्व मे कान्ता व चाऽनल: ! ।।१२७ ।। ध्यायनिति नृपोऽप्राक्षी-त्किमेतदिति तौ नरौ । ततो राजानमानम्य, तावप्येवमवोचताम् ।। १२८ ।। आवां हि पत्ती अमित-तेजसो नन्तुमर्हतः । निर्यातौ द्रागिहायातौ, वाणीमशृणुवेदृशीम् ।। १२९।। Gll ||Gl lol जी Mall foll lall ||Gl ॥७॥ Isl liell Ioll ||७॥ ७२ llell Mal lel lal llol Malil in Education International For Personal & Private Use Only Page #770 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७२८ || संयतीयनाम अष्टादशमध्ययनम् foll Iel llel isi 161 हा सोदरामिततेजो !, हा श्रीविजय मत्प्रिय ! । इमां सुतारामेतस्माद्विमोचयत खेचरात् ।।१३० ।। गिरं तामनुधावयां, दृष्टावाभ्यां तव प्रिया । उपात्ताशनिघोषेण, सुताराऽस्मत्प्रभोः स्वसा ।। १३१ ।। तां विमोचयितुं दुष्ट !, तिष्ठ तिष्ठेति वादिनौ । योद्धमुत्को समं तेन, सुताराऽऽवामदोऽवदत् ।।१३२।। युवां ज्योतिर्वनं यातं, तत्र श्रीविजयप्रभुम् । प्रतारण्या विप्रतार्य, मार्यमाणं च रक्षतम् ।।१३३।। ततोऽत्र द्रुतमेताभ्या-मावाभ्यां मन्त्रितैर्जलैः । चिताग्निः शमितो दुष्टा, नाशिता च प्रतारणी ।।१३४ ।। हतां सुतारां ज्ञात्वाऽथ, विपन्नं तं नरेश्वरम् । गाढाग्रहेण वैताढ्यं, निन्यतुस्तो नभश्चरौ ।।१३५।। तं चाभ्युदस्थात्सहसा-ऽमिततेजाः ससम्भ्रमः । प्रतिपत्तिं च कृत्वोचैः, पप्रच्छागमकारणम् ।। १३६ ।। ततः श्रीविजयेनोक्ता, तो विद्याधरकुञ्जरौ । तस्मै सर्व सुताराया, हरणोदन्तमूचतुः ।। १३७ ।। क्रुद्धोऽथामिततेजास्तं, प्रोचे हत्वा तव प्रियाम् । मजामि च कियन्नामा-ऽशनिघोषः स जीविता ।। १३८।। उक्त्वेति शस्त्रावरणी, बन्धनी मोचनीं तथा । विद्याममिततेजाः श्री-विजयाय ददौ मुदा ।। १३९ ।। वृतं सैन्यान्वितैः स्वीय-सुतानां पञ्चभिः शतैः । प्रेषीत् श्रीविजयं सद्यः, सुतारानयनाय सः ।।१४०।। ततो विद्याधरानीकै-श्छादयन् द्यां घनरिव । पुर्यां चमरचञ्चायां, क्षिप्रं श्रीविजयो ययौ ।। १४१।। स्वयं त्वशनिघोषं तं, भूरिविद्याविदं विदन् । सहस्ररश्मिना साकं, स्वपुत्रेणार्ककीर्तिसूः ।।१४२।। Iell llol ||sil ॥6॥ Isll Poll Isl lel Illl isi Mali || III ७२८ Ifoll Ifoll sill lol inin Ecole For Personal Private Use Only Hi Page #771 -------------------------------------------------------------------------- ________________ II IST उत्तराध्ययन सूत्रम् ७२९ 16. 6 संयतीयनाम II अष्टादश मध्ययनम् Isil महाज्वाला महाविद्या, परविद्याबलापहाम् । महासत्वः साधयितुं, जगाम हिमवद्गिरिम् ।।१४३।। (युग्मम्) सहस्ररश्मिना रक्ष्य-माणो मासोपवासकृत् । विद्या साधयितुं तत्रा-ऽमिततेजाः प्रचक्रमे ।।१४४।। इतश्चाशनिघोषाय, दूतं श्रीविजयो नृपः । प्राहिणोत्सोऽपि गत्वा तं, प्रोवाचेति प्रगल्भवाक् ।।१४५।। प्रतारण्या विप्रतार्य, श्रीश्रीविजयपार्थिवम् । हरन् सुतारां किं वीरं-मन्यस्त्वं न हि लज्जितः ।।१४६।। यद्वा पौरुषहीनाना, छलमेव बलं भवेत् ! । किन्तु ध्वान्तमिवा श्री-विजये तत्कथं स्फुरेत् ? ।।१४७।। सुतारां देहि तत्तस्मै, तूर्ण प्रणतिपूर्वकम् । त्वत्प्राणैः सह तां नेता, नेता श्रीविजयोऽन्यथा ! ।।१४८।। शशंसाशनिघोषोऽथ, साधु धृष्टोऽसि दूत रे ! । यदि श्रीविजयोऽत्रागा-न्मन्दधीस्तर्हि तेन किम् ? ।। १४९।। शौर्यांशोऽपि न मे तेन, वराकेण सहिष्यते ! । भानुप्रकाशलेशोऽपि, सह्यते कौशिकेन किम् ।।१५०।। यथाऽऽयातस्तथा यातु, तदसाविह तु स्थितः । सुतारां लप्स्यते नैव, लप्स्यते तु विगोपनाम् ।। १५१।। इति तद्वचनं दूतो, गत्वा राज्ञे व्यजिज्ञपत् । सोऽथ क्रुद्धो भृशं युद्ध-सज्जः सेनामसज्जयत् ।।१५२।। विज्ञायाशनिघोषोऽपि, तस्य सैन्यं रणोद्यतम् । सानीकानऽश्वघोषादीन्, प्रजिघायाऽऽजयेऽङ्गजान् ।। १५३ ।। पूर्णेऽथ रणतुर्याणां, निर्घोषैरभितोऽम्बरे । तयोः प्रववृते घोरं, महानीकमनीकयोः ।। १५४ ।। तदा च समरं द्रष्टुं, देवानां दिवि तस्थुषाम् । वीरा: केऽपि व्यधुर्विघ्नं, कुर्वन्तो मण्डपं शरैः ! ।।१५५।। lell sil Isl Isll Isill Isl ७२९ ||sl in Eco For Personal Private Use Only Page #772 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७३० DDDDD DDDDDDDDDI कुन्तप्रोन्तान् रिपून् केचि-दुद्दधुर्वटकानिव । केप्यद्रीणामिवेभानां, दन्तान् दण्डैरखण्डयन् ।। १५६।। मुद्गरैर्ममृदुः केपि, घटानिव भटा रथान् । परिघैश्च परान् केचि क्षुदुश्चणकानिव ।। १५७।। कुष्माण्डानिव केचित्तु द्विषः खङ्गैर्व्यदारयन् । केप्यभिन्दन् द्विषन्मौलीन्, गदाभिर्नालिकेरवत् ।। १५८ ।। केप्युत्खातेभदन्तेन, प्रजहुर्निष्ठितायुधाः । योद्धारः केप्ययुध्यन्त, नियुद्धेन महौजसः । । १५९ ।। शस्त्रमन्त्रास्त्रमायाभिः सदैवं युध्यमानयोः । किञ्चिदूनो मास एको, व्यत्यगात्सैन्ययोस्तयोः ।। १६० ।। भटैः श्रीविजयस्याथा - Sभज्यन्ताऽशनिघोषजाः । ततो डुढौके युद्धाया- ऽशनिघोषनृपः स्वयम् ।। १६१ । । इक्षुनुक्षेव सोऽभाङ्क्षीत् सुतानमिततेजसः । ततः श्रीविजयो राजा, 'जन्यायाऽढौकत स्वयम् ।। १६२ । । साश्चर्यैर्वीक्षितौ देव- स्तौ मिथो घातवञ्चिनौ । उभावपि महावीर्यो, चक्रतुः समरं चिरम् ।। १६३ ।। Jain Education Intional अथ श्रीविजयछत्वाऽसिना शत्रुं द्विधा व्यधात् । जातावशनिघोषौ द्वौ, ते तत्खण्डे उभे ततः ।। १६४ । । चत्वारोऽशनयोऽभूवं-स्तयोश्च छिन्नयोः पुनः । भूयोऽपि तेषु भित्रेषु, तेनाष्टाशनयोऽभवन् ।। १६५ ।। प्रतिप्रहारमिति तै-र्वर्द्धमानैर्मुहुर्मुहुः । किंकर्त्तव्यविमूढोऽभू-द्यावत् श्रीविजयो नृपः ।। १६६ ।। तावत्तत्रामिततेजाः, सिद्धविद्यः समाययौ । करीव सिंहं तं वीक्ष्या - ऽशनिघोषः पलायत ।। १६७ ।। १. युद्धाय । For Personal & Private Use Only 1222222♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠sQQDDQQQQQQ से संयतीयनाम अष्टादश मध्ययनम् ७३० Page #773 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७३१ संयतीयनाम अष्टादशमध्ययनम् तं चानेतुं महाज्वाला-मादिदेशार्ककीर्तिसूः । ततस्तमन्वधाविष्ट, सा विद्या विश्वजित्वरी ।।१६८।। तस्या नश्यन् क्वाप्यपश्यन्, शरण्यं भृशमाकुलः । विवेशाशनिघोषोऽपि, भरताद्धेऽत्र दक्षिणे ।।१६९।। तत्रः भ्रमंश्च सीमाद्री, तत्कालोत्पन्नकेवलम् । बलदेवर्षिमचलं, सोद्राक्षीदमरैर्वृतम् ।।१७०।। तमेव शरणीचक्रे-ऽशनिघोषोऽपि सत्वरम् । न्यवर्त्तत ततो मोघा, महाज्वाला विहाय तम् ।।१७१।। गत्वा च वार्ता तां सर्वा-मुवाचामिततेजसे । ततः स मुमुदे बाढं, नृपः श्रीविजयस्तथा ।। १७२।। ततः सुतारामानेतुं, प्रेष्य मारीचिखेचरम् । ससैन्यौ तौ विमानस्थौ, द्राक् सीमाद्री समेयतुः ।। १७३।। तत्र प्राणमतां भक्त्या-ऽचलकेवलिनं च तौ । पुर्यां चमरचञ्चायां, मारीचिः खेचरोऽप्यगात् ।। १७४ ।। अहं सुतारामानेतुं, प्रहितोऽमिततेजसा । आगामिहेति च स्माहा-ऽशनिघोषस्य मातरम् ।। १७५ ।। तत: सुतारामादाय, सीमाद्री सा ययौ द्रुतम् । अर्पयामास तां च श्री-विजयामिततेजसोः ।। १७६ ।। तदा च क्षमयामासा-ऽशनिघोषोऽपि तौ मुदा । अथ तेषां पुरश्चक्रे, देशनामचलप्रभुः ।।१७७।। देशनान्ते च रामषि-मित्यूचेऽशनिघोषराट् । न मया दुष्टभावेन, सुताराऽपहता प्रभो ! ।। १७८ ।। किन्तु प्रतारणीविद्या, साधयित्वा गृहं व्रजन् । ज्योतिर्वनेऽपश्यमिमा-मुपश्रीविजयं स्थिताम् ।। १७९।। हेतोः कुतोऽप्यभूदस्यां, मम प्रेम बचोऽतिगम् । विहायैनां पुरो गन्तुं, ततोऽहं नाऽभवं प्रभुः ।।१८०।। Poll llell Hell lioil luslil Isil II llol || Isl llsil Isl lll liell For Personal Private Use Only Page #774 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७३२ TOOL LOKOTELELLE LTTTTT Jain Education Intional पार्श्वस्थिते श्रीविजये, नैनां हर्त्तुमहं क्षमे । प्रतार्येति प्रतारण्या, नृपमेनामपाहरम् । । १८१ । । अमूमपापां चामुञ्च मातुरं मातुरन्तिके । अस्यै चानुचितं किञ्चिदवोचं वचसापि न । । १८२ । । तद् ब्रूहि भगवन्नस्यां किं मम प्रेमकारणम् । श्रीषेणादीनां ततस्तां कथामुक्त्वेत्यवग् मुनिः ।। १८३ ।। 'श्रीषेणसत्यभामाभि-नन्दिताशिखिनन्दिताः । विपद्य युग्मिनोऽभूवं स्ततो मृत्वाऽभवन् सुराः ।। १८४ ।। च्युत्वा ततोऽपि श्रीषेणो ऽमिततेजा अभूदसौ । ज्योति: प्रभाह्वा भार्यास्य, जज्ञे सा शिखिनन्दिता ।। १८५ । । जीवोऽभिनन्दितायास्तु सोऽयं श्रीविजयोऽभवत् । तस्य पत्नी सुतारेयं, भामाजीवस्त्वजायत ।। १८६ ।। कपिलस्तु ततो मृत्वा भ्रान्त्वा तिर्यक्षु भूरिशः । तापसस्य सुतो धर्म रतोऽभूद्धर्मिलाभिधः ।। १८७ ।। स च बालतपस्तीव्रं कुर्वन्नारभ्य बाल्यतः । खे यान्तमन्यदाऽपश्यत् खेचरं परमर्द्धिकम् ।। १८८ ।। अमुष्मात्तपसो भावि भवे भूयासमीदृशः । निदानमिति सोऽकार्षीन्मृत्वा च त्वमभूस्ततः ।। १८९ ।। ततः प्राग्भवसम्बन्धात्, स्नेहोऽस्यां भवतोऽभवत् । शतशोऽपि भवान् याति, संस्कार: स्नेहवैरयोः । । १९० ।। श्रुत्वेति विस्मितेष्वन्तः, सकलेष्वर्ककीर्त्तिसूः । भव्योऽस्मि यदि वा नास्मी त्यपृच्छत्तं मुनिप्रभुम् ।। १९१।। साधुरूचे भवादस्माद्भावी त्वं नवमे भवे । क्षेत्रेऽत्र पञ्चमश्चक्री, धर्मचक्री च षोडशः ।। १९२ । । तस्मिन् भवे श्रीविजयो, ज्येष्ठपुत्रो गणी च ते । भावीत्याकर्ण्य तौ श्राद्ध धर्म स्वीचक्रतुर्नृपौ ।। ९९३ । । For Personal & Private Use Only SOODOOSSSSSSSSSSSS 5620052006208S: संयतीयनाम अष्टादश मध्ययनम् ७३२ Page #775 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७३३ संयतीयनाम अष्टादशमध्ययनम् || ISi 1151 161 16 lall अथेत्यूचेऽशनिः साधु, विना सन्मार्गदेशकम् । मूढः पान्थ इवारण्ये, भवे सुचिरमभ्रमम् ।।१९४।। दिष्ट्या त्वमद्य दृष्टोऽसि, सिद्धिपूर्मार्गदर्शकः । तत्प्रसद्य प्रभो ! सद्यः, साधुधर्म प्रदेहि मे ।। १९५ ।। अनुज्ञातोऽथ मुनिना-ऽशनिघोषो न्यधात्सुधीः । स्वपुत्रमश्वघोषाख्य-मुत्सङ्गेऽमिततेजसः ।। १९६।। अस्मिन्नपि त्वया साधो !, वर्तित्तव्यं स्वपुत्रवत् । तमित्युक्त्वाऽचलस्वामि-समीपे सोग्रहीद् व्रतम् ।।१९७।। प्रणम्याथ बलर्षि श्री-विजयाऽमिततेजसौ । अन्येऽपि च प्रमुदिताः, स्थानं निजं निजं ययुः ।।१९८।। श्राद्धधर्म पालयन्ती, द्योतयन्तौ च शासनम् । कालं खेचरम]शौ, तौ प्राज्यमतिनिन्यतुः ।। १९९ ।। अथाऽन्यदा श्रीविजयो-ऽमिततेजाश्च सङ्गतौ । गतौ मेरुमवन्देता-मनश्वरजिनेश्वरान् ।। २००।। तत्र चानमतां स्वर्ण-शिलास्थौ चारणौ मुनी । ध्यानस्थौ विपुलमति-महामत्याह्वयो मुदा ।। २०१।। तयोश्च देशनां सर्व-भावानित्यत्वशंसिनीम् । श्रुत्वा तौ कियदायुनों, शेषमस्तीत्यपृच्छताम् ।। २०२।। तावाख्यतां शेषमायुः, षड्विंशतिरहानि वाम् । ततस्तो धर्मकृत्योत्को, स्वं स्वं धाम समेयतुः ।। २०३।। अष्टाह्निकोत्सवं कृत्वा, तत्र चाहतवेश्मसु । दानं दत्वा च दीनादेः, पुत्रौ विन्यस्य राज्ययोः ।। २०४।। प्रव्रज्य चाभिनन्दन-जगत्रन्दनसन्निधौ । तौ पादपोगमनानशनं चक्रतुर्मुदा ।। २०५ ।। (युग्मम्) स्वतो महद्धिकं तातं, तदा श्रीविजयोऽस्मरत् । भूयासं पितृतुल्योऽहं, निदानमिति चाकरोत् ।। २०६।। Marl Nel ||७|| Isl lall fel Jel I ७३३ Isl Lirail Jan Education international For Personal Private Use Only Page #776 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७३४ lol संयतीयनाम अष्टादशमध्ययनम् विपद्याऽमिततेजाः श्री-विजयश्च बभूवतुः । गीर्वाणी प्राणतस्वर्ग, विंशत्यर्णवजीवितौ ।। २०७।। इतश्च जम्बूद्वीपप्राग-विदेहावनिमण्डने । विजये रमणीयाढे, शुभाख्याऽभूत् पुरी शुभा ।। २०८।। तत्राऽऽसीद्गुणरत्नाढ्यो, राजा स्तिमितसागरः । वसुन्धरानुद्धराद्धे, पन्यौ तस्य च बन्धुरे ।।२०९।। प्रच्युत्य प्राणतस्वर्गा-जीवोऽथामिततेजसः । कुक्षौ वसुन्धरादेव्याः, पुत्रत्वेनोदपद्यत ।। २१०।। वदने विशतो दन्ति'-'वृषेन्दु'कमलाकरान् । सुखसुप्ता तदापश्य-त्स्वप्ने सा कमलानना ।। २११।। तया स्वप्नफलं पृष्ट-श्चैवं स्माह महीपतिः । स्वप्नैरेभिः शुभे ! भावी, बलदेवस्तवाङ्गजः ।। २१२।। तदाकर्ण्य प्रमुदिता, राज्ञी गर्भ बभार सा । क्रमाश्चाजीजनत्पुत्रं, श्वेतवर्णं सुलक्षणम् ।। २१३ ।। चक्रेऽपराजित इति, तस्य नामोत्सवैर्नृपः । मितम्पच इव द्रव्यं, तं चालालयदन्वहम् ।। २१४।। जीवः श्रीविजयस्याऽपि, च्युत्वा प्राणतकल्पतः । उदरेऽनुद्धरादेव्याः, समवातरदन्यदा ।। २१५ ।। 'सिंहलक्ष्मी भानुकुम्भा म्भोधि रत्नोयानलान् । मुखे प्रविशतः स्वप्ने-ऽद्राक्षीद्राज्ञी तदा च सा ।। २१६ ।। स्वप्नार्थमथ भूनाथः, पृष्टो मुदितया तया । सानन्दमवदत्पुत्रो, विष्णुर्भावी तवाऽनघे ! ।।२१७।। कालेऽसूत सुतं सापि, श्यामवर्णं मनोहरम् । तस्योत्सवैर्नृपो नामा-ऽनन्तवीर्य इति व्यधात् ।। २१८ ।। भ्रातरौ वर्द्धमानौ तो, रममाणौ मिथोऽनिशम् । कलाकलापं सकलं, गुरोर्जगृहतुर्दुतम् ।। २१९।। ७३४ Isll isi For Personal Use Only Page #777 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् lell lel ISI संयतीयनाम अष्टादशमध्ययनम् ||oll ||sil Nell ७३५ si वसन्तेनेव माकन्दौ, यौवनेन विभूषितौ । भृङ्गीरिवाङ्गनादृष्टी-स्तावमोहयतां भृशम् ।। २२०।। भूपोऽन्यदा वाहकेल्या, गतः स्तिमितसागरः । स्वयम्प्रभाऽभिधं साधु-मुद्यानस्थमवन्दत ।। २२१ ।। देशनां च ततः श्रुत्वा, प्रतिबुद्धः स बुद्धिमान् । राज्ये न्यस्यानन्तवीर्य, प्राव्राजीत्तस्य सन्निधौ ।। २२२।। स चारुचरितोऽप्यन्ते, किञ्चिद्दीक्षां व्यराधयत् । कालं कृत्वा च चमरा-ऽभिधोऽभूदसुराधिपः ।। २२३।। 'साग्रजोऽनन्तवीर्योऽपि, वर्यवीर्यविराजितः । आखण्डल इवाखण्ड-शासनो बुभुजे भुवम् ।। २२४ ।। खेचरेणान्यदैकेन, समं सख्यमभूत्तयोः । स च दत्वा तयोर्विद्याः, सर्वा वैताढ्यमीयिवान् ।। २२५ । 'किराती' 'बर्बरी' सज्ञे, चाभूतां चेटिके तयोः । हरन्त्यो जगतश्चित्तं, गीतनाट्यादिकौशलात् ।। २२६ ।। पुरोऽन्यदा सोदरयो-रास्थानस्थितयोस्तयोः । प्रारब्धे नाटके ताभ्यां, तत्रोपेयाय नारदः ।।२२७।। सङ्गीताक्षिप्तचित्ताभ्यां, ताभ्यां चाकृतगौरवः । अन्तः स कुपितोऽत्यन्त-मगाद्वैताढ्यपर्वतम् ।। २२८।। दमितारिः प्रतिहरि-स्तत्र विद्याधराधिपः । द्रागऽभ्युत्थाय तं सिंहविष्टरेण न्यमन्त्रयत् ।। २२९ ।। दत्ताशिषं निविष्टं च, दमितारिस्तमित्यवक् । त्वया हि भ्रमता स्वैरं, ब्रूहि दृष्टं किमद्भुतम् ।।२३०।। ततः प्रमुदितोऽवादी-नारदोऽद्यैव भूपते ! । शुभापुर्यां गतोऽनन्त-वीर्यस्योर्वीपतेः पुरः ।। २३१।। १. सभातानन्तवीर्यापि । इति 'घ' संज्ञकपुस्तके ।। lloll Ill ill Is ||6| IPoll lell IIGl llell ell ७३५ Jel For Personal use only Page #778 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७३६ संयतीयनाम अष्टादशमध्ययनम् किरातीबर्बरीसज्ञ-चेटिकारब्धनाटकम् । अहमद्भुतमद्राक्षं, दुरापं द्युसदामपि ! ।। २३२।। (युग्मम्) तद्विना राज्यमप्येतत्, फल्गु भोज्यमिवाघृतम् । उक्त्वेति गगनेनागा-वारदर्षिः कलिप्रियः ।। २३३।। दूतोऽथानन्तवीर्याय, प्रहितो दमितारिणा । गत्वा शुभापुरीं नत्वा, साग्रजं तमदोऽवदत् ।।२३४।। विजयाद्धेऽत्र यत्सारं, दमितारेस्तदर्हति । चेट्यो नट्याविमे राज्य-सारे तस्मै प्रदेहि तत् ! ।। २३५ ।। उवाचानन्तवीर्योऽथ, यातु दूताऽधुना भवान् । त्वरितं प्रेषयिष्यामि, किञ्चिदालोच्य चेटिके ।। २३६ ।। तत: प्रयाते दूते तो, भ्रातराविति दध्यतुः । अयं हि विद्याशक्तयैव, भूपोऽस्मासु प्रभूयते ।। २३७।। तत्साधयामो विद्यास्ता, यास्तेन सुहृदार्पिताः । अविहस्तो रहस्तौ द्वौ, यावयमृशतामिति ।। २३८ ।। प्रज्ञप्त्याद्यास्तावदेत्य, विद्यादेव्योऽवदन्नदः । याः साधयितुमिष्टा वा-मायातास्ताः स्वयं वयम् ।। २३९ ।। प्राग्भवे साधितत्वाद्धि, नाऽधुना साधनेष्यते । युवां तदनुजानीत-मस्मान् सङ्क्रमितुं तनौ ।। २४०।। ताभ्यां चानुमताः सर्वा, विविशुस्तास्तदङ्गयोः । तासां वर्यां सपर्यां च, मुदितौ तौ वितेनतुः ।। २४१।। इतश्च प्रहितो दूतो, भूयोऽपि दमितारिणा । क्षिप्रमागत्य तावेव-मवदद्वदतां वरः ।। २४२।। दास्यौ दास्याव इत्युक्त्वा, युवाभ्यां प्रहिते न यत् । युवयोस्तदसुभ्योऽपि, ते प्रिये इति दृश्यते ! ।। २४३।। अथ चेद्वां प्रियाः प्राणाः, तत्ते प्रेषयतं द्रुतम् । अमर्षणः स हि प्राणानन्यथा वां हरिष्यति ! ।।२४४ ।। ७३६ || Jeel lroll For Personal & Private Use Only Page #779 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७३७ ial संयतीयनाम अष्टादश61 मध्ययनम् ततस्तावूचतुः स्वामी, स हि तोष्यो धनैर्घनैः । आभ्यां चेत् प्रियते तर्हि, ते लात्वा त्वं प्रगे व्रजेः ।। २४५।। ताभ्यामित्युदितो दूत-स्तद्दत्ते न्यवसदृहे । न्ययुञ्जातां राज्यभारं, सुधियौ धीसखेषु तौ ।। २४६।। प्रातश्च विद्यया चेटी-भूतो दूतमुपेयतुः । साग्रजोऽनन्तवीर्यो नौ, प्रेषीदित्यूचतुश्च तम् ।। २४७।। तत आदाय ते दूतो, वैताढ्यं मुदितो ययौ । दमितारेचोपनीय, प्रोवाचेति कृताञ्जलिः ।। २४८।। प्रभो ! ऽपराजितानन्त-वीर्या त्वद्वशवर्तिनौ । इमे ते चेटिके मह्य-मदत्तां प्राभृताय ते ।। २४९।। ते नट्यौ नाटकं कर्तुं, दमितारिरथादिशत् । अपूर्वदर्शनोत्को हि, विलम्बं नावलम्बते ! ।। २५०।। ततस्ते चक्रतुर्नाट्यं, पूर्वरङ्गादिपूर्वकम् । रसाशेषविशेषाढ्यं, विश्वविश्वैककार्मणम् ।। २५१।। प्रेक्षणीयं प्रेक्षणीयं, प्रेक्ष्य तत् क्ष्माधवः सुधीः । भूर्भुवःस्वस्त्रयीसारं, मेने तछेटिकाद्वयम् ।। २५२।। अथ नाट्यं शिक्षयितुं, स्वपुत्री कनकश्रियम् । दमितारिस्तयोविश्व-जैत्ररूपश्रियं ददौ ।। २५३।। अनन्तवीर्य गायन्त्यौ, रूपाद्यैरद्भुतं गुणैः । तामशिक्षयतां नाट्यं, ते मायाचेटिके ततः ।।२५४।। युवाभ्यां गीयते भूयः, कोयमित्यथ कन्यया । पृष्टे तयाब्रवीदेवं, मायाचेट्यपराजितः ।। २५५।। शुभापुरीप्रभू रूप-हत-कन्दर्पदर्पकः । परापराजितो भ्राता-ऽपराजितविभोर्लघुः ।। २५६।। गीयते जगतीगेयो-ऽनन्तवीर्याह्वयो ह्वयम् । युवा युवत्या स यया, न दृष्टः तजनिर्मुधा ! ।।२५७ ।। (युग्मम्) ७३७ For Personal Private Use Only Page #780 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७३८ ||७ ||७॥ is संयतीयनाम isi अष्टादशGl मध्ययनम् Iel 161 ||61 ||61 Mol तनिशम्योल्लसद्रोम-हर्षा 'हल्लेखमाश्रिता । कथं द्रक्ष्यामि तं कान्त-मिति साऽचिन्तयश्चिरम् ।। २५८।। इङ्गितज्ञस्ततोऽवादी-त्तामेवमपराजितः । तं विश्वसुभगोत्तंसं, किं मृगाक्षि ! दिदृक्षसे ? ।।२५९।। कनकश्रीरथाचख्यौ, क्व नु मे तस्य दर्शनम् । प्राणिनां मन्दभाग्यानां, दुरापो हि धुसन्मणिः ।। २६० ।। ऊचेऽपराजितो मुञ्च, शुचं नलिनलोचने ! । विद्यया भ्रातृयुक्तं तं, त्वत्कृतेऽहमिहानये ।। २६१।। हर्षगद्गदगीरेवं, कनकश्रीरथावदत् । कलावति ! कुरुष्वाशु, वचः सफलमात्मनः ।। २६२।। स्वं स्वं रूपं ततः प्रादु-श्चक्रतुस्तौ जितामरम् । ऊचेऽपराजितस्तां चा-नन्तवीर्यो ह्यसौ शुभे ! ।। २६३।। मदुक्तमस्य रूपादि, दृशा संवादय स्वयम् । सापि प्रेक्षावती प्रेक्षा-मास तं निर्निमेषदृक् ।। २६४।। दमितारिसुता काम, कामेन दमिता ततः । अपाकृत्य त्रपां मान-मपमान्येति तं जगौ ।।२६५ ।। अद्ययावधुवानोऽन्ये, बहवो वीक्षिताः परम् । त्वां विना नारमत् क्वापि, मनोरम ! मनो मम ।। २६६ ।। तत्प्रसीद द्रुतं पाणी, गृहाणानुगृहाण मां । न हि जातु जनं रक्त-मुपेक्षन्ते भवादृशाः ! ।।२६७।। बभाषेऽनन्तवीर्योऽथ, यद्येवं तर्हि सुन्दरि ! । एहि यावः शुभापूर्या, ततस्तं सा पुनर्जगी ।। २६८।। एष्याम्यहं कान्त ! किन्तु, कर्त्तान) पिता मम । प्रत्यूचे तां हरिस्मि-भैषीस्त्वं कातरे ! ततः ।। २६९।। १. उत्साहम् । तर्क वा ।। ||७ ||Gl ||७|| 16 ||sl || lol lel 161 || I6I || Mail ७३८ foll lell oll lol in Ecationen For Personal & Private Use Only Page #781 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७३९ is संयतीयनाम अष्टादशमध्ययनम् Ifoll Ifoll el sil llell 16ll llel ततस्ताभ्यां सहारुह्य, विमानं साऽचलन्मुदा । प्रोवाचाऽनन्तवीर्योऽथ, वाक्यमित्युश्चकैस्तदा ।। २७०।। हराम्यनन्तवीर्योऽहं, दमितारिसुतामिमाम् । शूरंमन्यस्ततो यः स्या-त्स स्वौजो दर्शयत्वहो ! ।। २७१।। तन्निशम्य नृपः प्रेषी-द्भटांस्तं हन्तुमुद्भटान् । रत्नानि चक्रवर्जाणि, प्रादुरासंस्तदा तयोः ।। २७२।। दमितारिभटांस्तांचा-मर्षणान् शस्त्रवर्षिणः । सद्योऽनाशयतां सीरि-शाङ्गिणौ तौ महारथौ ।।२७३।। दमितारिस्ततोऽचाली-त्सैन्यैराच्छादयन्नभः । अनभ्रं विधुदुद्योतं, कुर्वत्रुत्तेजितायुधैः ।। २७४।। तमायान्तं वीक्ष्य भीता-माश्वास्य कनकश्रियम् । अवलिष्ट बलिष्टो द्राग्, योद्धं विष्णुर्बलान्वितः ।। २७५ ।। तत्सैन्यद्विगुणं सैन्यं, विद्यया विदधे च सः । योद्धं प्रववृते तञ्च, दमितारिभटैः समम् ।। २७६ ।। निजसैन्येन तत्सैन्या-नऽभग्नान् वीक्ष्य केशवः । पाञ्चजन्यं जन्यनाट्य-नान्दीनादमवादयत् ।। २७७।। ततो भीतेषु नष्टेषु, खेचरेष्वखिलेष्वपि । दमितारिः सहानन्त-वीर्येण युयुधे चिरम् ।। २७८।। दूर्जयं तं च विज्ञाया-ऽस्मरचक्रं स पार्थिवः । पाणौ तस्य तदप्यागात्तेजसाऽन्य इवाऽऽरुणः ।। २७९ ।। मुमोचानन्तवीर्याय, तचक्रं दमितारिराट् । सोऽपि तत्तुम्बघातेन, मूर्छितो न्यपतत्क्षणम् ।। २८०।। उत्थितस्तु क्षणाचक्रं, तदेवादाय केशवः । दमितारिं प्रत्यमुञ्च-त्तत्सङ्गात्सोऽपि जीवितम् ।। २८१।। तदा च भो ! विष्णुरयं, बलश्चायं निषेव्यताम् । वदन्त इति तन्मौली, पुष्पवृष्टिं व्यधुः सुराः ।। २८२।। Meal ||5|| llell liGll Jell 116ll IIGl ill ||ol ७३९ liell ||sil llol lol llll in Education International Nell For Personal & Private Use Only www. by.org Page #782 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७४० is संयतीयनाम अष्टादशमध्ययनम् ilsil ततो नतैः खेचरैन्द्रे-वृतो विष्णुः सहाग्रजः । गच्छन् स्वपूर्या कनक-गिरि पर्वतमैक्षत ।। २८३।। इहाद्रौ सन्ति चैत्यानि, तानि नत्वा व्रज प्रभो ! । तदेति खेचरैरुक्त-स्तझैत्यानि ननाम सः ।। २८४ ।। तत्र कीर्तिधरं साधु, तदैवोत्पन्नकेवलम् । वीक्ष्य नत्वा च सोऽश्रौषी-देशनां सपरिच्छदः ।। २८५।। बन्धूनां विरहस्तात-घातश्चाभूत्कुतो मम ? । अथेति पृष्टः कनक-श्रिया मुनिरदोऽवदत् ।। २८६ ।। धातकीषण्डभरते, शङ्खग्रामेऽभवद्वशा । श्रीदत्ताह्वाऽतीवदुःस्था, परौकःकृत्यजीविका ।। २८७।। श्रीपर्वते गता सत्य-यशसं मुनिमन्यदा । वीक्ष्यावन्दत सा दत्ता-शिषं तं चैवमब्रवीत् ।। २८८ ।। अहमत्यन्तदुःस्थास्मि, तत्किञ्चित्तादृशं वद । अत्रामुत्र च येनाहं, भवामि सुखिनी विभो ! ।। २८९।। साधुस्तस्यै ततो 'धर्म-चक्रवालं तपोऽवदत् । प्रारेभे तत्तपः सापि, तं प्रणम्य गृहं गता ।। २९०।। तन्महिम्ना शुभं भोज्यं, प्राप पारणकेषु सा । स्वगेहभित्तिदेशाच, पतितात्काञ्चनादिकम् ।। २९१ ।। उद्यापनं तपःप्रान्ते, सा विधायोत्तमं ततः । मासोपवासिनेऽत्रादि, ददौ सुव्रतसाधवे ।। २९२ ।। कृताहारात्ततः साधोः, श्राद्धधर्मं च साददे । दध्यौ चान्येधुरित्यस्मा-द्धर्माद्धावि फलं न वा ? ।। २९३।। llall lal |lol ||oll Isil १. अष्टमं १ एकान्तरं चतुर्थ ३७ प्रान्ते अष्टम १ इति धर्मचक्रवालं तपः ।। अथवा प्रथम पठं १ तात एकान्तरोपवासाः ६० इति । प्रकारद्वयेन धर्मचक्रवालं, तत्र प्रथमप्रकारे दिनसर्वाग्नं ८२ । द्वितीयप्रकारे १२३ ।। ७४० lish Jain Education Internal For Personal & Private Use Only Page #783 -------------------------------------------------------------------------- ________________ ISM उत्तराध्ययन सूत्रम् ७४१ is संयतीयनाम Isl अष्टादशliol मध्ययनम् Isi Isi lish ||oll llol Isl oil llol विचिकीत्सामनालोच्य, विपन्ना साऽन्यदा ततः । दमितारेर्मत्सुतस्य, तनया त्वमभूः शुभे ! ।।२९४ ।। तस्यास्ते विचिकित्सायाः, फलमेतदुपस्थितम् । स्वल्पोऽपि खलु धर्मस्य, कलङ्को भूरिदुःखदः ।।२९५।। श्रुत्वेति जातवैराग्या, कनकश्रीजंगी हरिम् । महाभागाऽनुजानीहि, भवाद्धीतां व्रताय माम् ।।२९६ ।। ततः स विस्मित: स्माह, 'शुभामेहि शुभाशये । स्वयम्प्रभजिनोपान्ते, प्रव्रजेस्तत्र चोत्सवैः ।। २९७ ।। इत्युक्त्वा तां सहादाय, सबलः सबलानुजः । मुनिं प्रणम्य तं भक्त्या, जगाम नगरी निजाम् ।। २९८ ।। तत्र पूर्व प्रतिहरि-प्रहितैः खेचरेश्वरैः । भ्रातुष्पुत्रं युद्ध्यमानं, वीक्ष्याऽधावलो बली ।। २९९ ।। सीरं भ्रमयतस्तस्मा-द्धीताः सद्यो दिशोदिशम् । दमितारिभटा नेशु-र्गरुडादिव भोगिनः ।।३००।। गृहं गतोऽर्द्धचक्रित्वे-ऽथाऽभ्यषिञ्चि हरिनृपः । स्वयम्प्रभप्रभुस्तत्रा-ऽन्यदा च समवासरत् ।।३०१।। तं च श्रुत्वाऽऽगतं गत्वा, दमितारिसुतायुतः । साग्रजः प्रणमद्विष्णु-स्ततोऽश्रौषीच देशनाम् ।।३०२।। ततो हरिमनुज्ञाप्य, कनकश्रीमहोत्सवैः । जिनान्तिके प्रवव्राज, क्रमान्मुक्तिमवाप च ।। ३०३।। सीरिशार्ङ्गधरी तो, च, पुष्पदन्ताविवापरौ । चिरं राज्यमभुञ्जाता, सम्यक्त्वोद्योतशालिनौ ।।३०४ ।। पूर्वलक्षाणि चतुर-शीतिमायुरथो हरिः । प्रपूर्व कर्मविवशः, प्रथमां पृथिवीं ययो ।।३०५।। १. शुभां नगरीम् । lol ||oll ||6 fell Ifoll ||oll lol fol 11 ||Gl ७४१ lel led Ish lisl For Personal Private Use Only Page #784 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७४२ [ संयतीयनाम Mall II अष्टादशfoll मध्ययनम् ||oll Mall ell llel || Moll ||oll llll I6I द्विचत्वारिंशत्सहस्र-वर्षायुष्कस्य तस्य च । दुस्सहा जज्ञिरे तत्र, वेदनाश्छेदनादिभिः ।। ३०६ ।। स्वकर्मणां फलमिति, क्षममाणस्य तस्य ताः । तत्रैत्य प्राग्भवपिता-ऽशमयञ्चमराधिपः ।।३०७।। राज्ये निवेश्य तनयं, बलोऽपि भ्रातृशोकतः । भूमीभुजां षोडशभिः, सहस्रः परिवारितः ।।३०८।। परिव्रज्यां जयधर-गणाधीशान्तिकेऽश्रयत् । तपश्च तीव्र तत्वाऽऽयु:-प्रान्तेऽभूद्वासवोऽच्युते ।।३०९।। (युग्मम्) जीवोऽथानन्तवीर्यस्य, निरयानिर्गतस्ततः । वैताढ्ये भरतस्यास्य, पुरे गगनवल्लभे ।। ३१०।। खेचराधिपतेर्मेघ-वाहनस्याङ्गजोऽभवत् । मेघनादाभिधः प्राप्त-यौवनो राज्यमाप्य च ।। ३११ ।। साधयामास वैताढ्य-श्रेण्यौ द्वे अपि स क्रमात् । विभज्य च ददौ देशा-नशेषानङ्गजन्मनाम् ।। ३१२।। नन्तुं शाश्वतचैत्यानि, गतं तं नन्दनेऽन्यदा । तत्रायातोऽच्युताधीशः, प्रेक्ष्य प्राबुबुधन्मुदा ।। ३१३।। नाम्नामरगुरुस्तत्र, चारणर्षिस्तदाऽऽययो । प्राव्राजीत् खेचराधीश-स्ततोऽसौ तस्य सन्निधौ ।।३१४ ।। स व्रतं पालयंस्तीव्र, सहमान: परिषहान् । विपद्यानशनेनान्ते-ऽच्युतसामानिकोऽभवत् ।। ३१५ ।। इतश्च जम्बूद्वीपेऽस्ति, प्राग्विदेहविभूषणे । विजये मङ्गलावत्यां, नगरी रत्नसञ्चया ।।३१६।। तत्र क्षेमङ्कराह्वोऽभू-द्विश्वक्षेमङ्करो नृपः । रत्नमालेति तस्यासी-न्महिषी गुणमालिनी ।। ३१७ ।। द्वाविंशतिसमुद्रायुः, प्रपूर्व प्रच्युतोऽच्युतात् । जीवोऽपराजितस्याथ, तस्याः कुक्षाववातरत् ।। ३१८ ।। ||ll || Isll ||Gl ||Gll leel Mell Mell llell Isl || alll ७४२ llel llel lal in Education International For Personal & Private Use Only Page #785 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७४३ ilsil lell New Is संयतीयनाम अष्टादश|| मध्ययनम् ||oll IIGI Isl ||Gl 191 IIsl llel llel lei तदा च सुखसुप्ता सा, महास्वप्नांश्चतुर्दश । वज्रं पञ्चदशं प्रेक्ष्य, प्रबुद्धा भूभुजेऽभ्यधात् ।। ३१९।। सोऽपि स्माह सुतो भावी, चक्रवर्ती तव प्रिये ! । तनिशम्य दधौ गर्भ, राज्ञी मुदितमानसा ।।३२०।। क्रमाश्च सुषुवे पुत्रं, जगत्रयमनोहरम् । स्वप्नानुसारात्तं भूपो, व्यधाद्वज्रायुधाऽभिधम् ।। ३२१।। स क्रमाद्यौवनं प्राप्तः, प्रियमित्रं मनोभुवः । लक्ष्मीवतीं नृपसुता-मुदुवाह महामहः ।।३२२।। जीवोऽथानन्तवीर्यस्या-ऽच्युतस्वर्गात्परिच्युतः । कुक्षौ लक्ष्मीवतीदेव्याः, समवातरदन्यदा ।। ३२३।। समयेऽजीजनत्पुत्रं, साऽपि लक्षणलक्षितम् । सहस्रायुध इत्याख्या, चक्रे तस्योत्सवैः पिता ।।३२४।। सोऽपि क्रमावर्द्धमानः, स्वीकृत्य सकला: कलाः । प्रपेदे यौवनं लीला-वनं मदनभूभृतः ।। ३२५ ।। सुतयुक्तेऽन्यदा क्षेम-ङ्करराजे सभां श्रिते । वज्रायुधस्य सम्यक्त्व-मीशानेन्द्रोऽत्यवर्णयत् ।। ३२६ ।। अश्रद्दधानस्तचित्र-चूलो मिथ्यामतिः सुरः । विवादं कर्तुमागात्तां, सभां नास्तिकतां श्रितः ।। ३२७।। पुण्यपापप्रेत्यभावा-त्मादि नास्तीति वादिनम् । वज्रायुधोऽवधिज्ञानी, निजगादेति तं मुदा ।। ३२८ ।। देव ! त्वमेवावधिना, पश्य प्राग्भवमात्मनः । धर्मकर्म च तत्रत्यं, सम्पदोऽस्या निबन्धनम् ।। ३२९ ।। पुण्ये प्राच्यभवे चैवं, सिद्धे जीवोऽपि विद्यते । अभाव: पुण्यपापादे-स्तत्कथं कथ्यते त्वया ? ।। ३३०।। उक्तो वज्रायुधेनेति, चित्रचूलसुरोऽब्रवीत् । दुर्बोधोऽपि त्वया साधु, सुबुद्धे बोधितोऽस्म्यहम् ।। ३३१।। lioll Moll ||61 ||sil ||61 ||61 ||oll litell ilsil llsil llll lloll llell lell 16ll 16 Ill lol Mel || isl || ||७|| ७४३ Mell NS 116 16ll For Personal & Private Use Only Page #786 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७४४ संयतीयनाम अष्टादशमध्ययनम् Iol Gll प्रसीद बोधिरत्नं द्राग, देहि मिथ्यामतेर्मम । न हीर्घ्ययाऽपि विहितं, दर्शनं विफलं सताम् ।।३३२।। वज्रायुधस्ततस्तस्मै, सम्यक् सम्यक्त्वमादिशत् । निःस्पृहाय ददौ दिव्या, भूषास्तस्मै सुरोऽपि सः ।। ३३३।। सभामीशाननाथस्य, गत्वा चैवमुवाच सः । वज्रायुधस्य सम्यक्त्वं, स्थानेऽश्लाघि त्वया प्रभो ! ।। ३३४ ।। अथ लोकान्तिकैर्देवै-रुक्तः क्षेमङ्करः प्रभुः । अर्थिभ्यो वार्षिकं दानं, ददौ राज्यं च सूनवे ।।३३५ ।। वज्रायधेन देवेश्व, कृतनिष्क्रमणोत्सवः । प्रव्रज्य केवलज्ञानं, क्रमेण प्राप स प्रभुः ।। ३३६।। श्रुत्वा तद्देशनां वज्रा-युधस्य गृहमीयुषः । उत्पत्तिं चक्ररत्नस्या-ऽभ्यधादायुधरक्षकः ।।३३७।। अन्यान्यपि हि रत्नानि, तदा तस्योपपेदिरे । ततः स चक्रे चक्रस्य, चक्री पूजां महीयसीम् ।।३३८।। चक्ररत्नानुग: सोऽथ, विजयं मङ्गलावतीम् । साधयामास षटखण्ड-मखण्डाज्ञः शसास च ।। ३३९।। क्षेमङ्करजिनस्तत्र, समवासरदन्यदा । चक्रिणेऽर्हन्तमायात-मूचुश्च वनपालकाः ।।३४०।। सार्द्धद्वादशदीनार-कोटीस्तेभ्यो वितीर्य सः । गत्वा नत्वा च सर्वज्ञ-मश्रौषीद्धर्मदेशनाम् ।।३४१।। ततो वैराग्यमासाद्य, सद्यः सद्यगतो नृपः । निजे न्यवीविशद्राज्ये, सहस्रायुधमादरात् ।।३४२।। चतुभिर्निजराज्ञीनां, सहस्र भुजां तथा । सप्तभिश्चात्मजशतैः, सहितो महितो जनैः ।। ३४३।। क्षेमङ्करप्रभोः पाश्चे, गत्वा स व्रतमाददे । तप्यमानस्तपस्तीव्र, विजहार च भूतले ।।३४४ ।। (युग्मम्) lll lol lol IIslil ilel Mell 16 ७४४ Join Education Interior For Personal & Private Use Only Page #787 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७४५ Holl संयतीयनाम अष्टादशमध्ययनम् सहस्रायुधराजोऽपि राज्ये न्यस्यान्यदा सुतम् । गणाधीशस्य पिहिता-श्रवस्यान्तेऽग्रहीद् व्रतम् ।।३४५।। स क्रमात् श्रुतपारीणो, विहरन् पृथिवीतले । समगंस्तान्यदा वज्रा-युधराजर्षिणा समम् ।। ३४६।। ततश्च तो पितापुत्री, स्वाध्यायध्यानतत्परौ । सुचिरं रुचिरस्वान्ती, सममेव विजहतुः ।। ३४७।। अधिरुह्याऽन्यदा शैल-मीषत्प्राग्भारसज्ञकम् । पादपोपगमं नामा-ऽनशनं तो वितेनतुः ।।३४८।। पूर्णे च जीविते पञ्च-विंशत्यर्णवजीवितौ । ग्रैवेयके तृतीये ता-वभूतां भासुरौ सुरौ ।। ३४९।। इतश्च जम्बूद्वीपे प्राग-विदेहेषु महद्धिका । विजये पुष्कलावत्या-मस्ति पू: पुण्डरीकिणी ।।३५०।। प्रतीपभूपतेजोग्नि-शमनैकघनाघन: । राजा घनरथस्तस्या-मभूदद्भुतविक्रमः ।। ३५१।। गङ्गागौर्याविवेशस्य, तस्याभूतामुभे प्रिये । तत्रादिमा प्रीतिमती, द्वितीया तु मनोरमा ।। ३५२।। जीवो वज्रायुधस्याथ, च्युत्वा ग्रैवेयकात्ततः । देव्याः प्रीतिमतीनाम्नया:, कुक्षो समवतीर्णवान् ।।३५३।। प्रविशन्तं तदा वक्त्रे, गर्जन्तं विद्युदञ्चितम् । वर्षन्तममृतासारं, स्वप्ने मेघं ददर्श सा ।।३५४।। प्रातः स्वप्नार्थमुर्बीश-स्तया पृष्टोऽब्रवीदिदम् । सुतस्ते भविता मेघ, इव सन्तापहद्धवः ।।३५५।। सहस्रायुधजीवोऽपि, ततो ग्रैवेयकाच्युतः । देव्या मनोरमाह्वाया, उदरे समवातरत् ।। ३५६ ।। सापि स्वप्ने रथं रम्य, प्रेक्ष्य पत्ये न्यवेदयत् । सोऽप्युवाच प्रिये ! भावी, सुतस्तव महारथः ।।३५७।। ७४५ Mail Mall liall lifall Poll Hell ational in Education n For Personal Private Use Only Page #788 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७४६ ITTTTTTTTTTTTT いいいいいいいいいい Jain Education Intional पूर्ण समयेताभ्यां प्रसूतावद्भुतौ सुतौ । इन्द्रोपेन्द्राविव क्रीडा-वशोपात्तभवान्तरौ ।। ३५८ ।। पुत्रं तत्रादिमं भूमा-नाम्ना मेघरथं जगौ । परं पुनर्दृढरथं, राज्ञीस्वप्नानुसारतः ।। ३५९ ।। भूषयन्तौ तौ नरेन्द्र कुलं मेरुमिवोन्त्रतम् । बालौ क्रमादवद्धेतां, बालकल्पद्रुमाविव ।। ३६० ।। रलेन काञ्चनमिव, वसन्तेनेव काननम् । द्वितीयवयसा रूप-मभूष्यत तयोः क्रमात् ।। ३६१ ।। इतश्च निहतशत्रोः, सुमन्दिरपुरप्रभोः । तिस्रोऽभवन् सुता विश्व-त्रयश्रिय इवाहृताः ! ।। ३६२ ।। तास्वाद्या प्रियमित्राह्वा, द्वितीया तु मनोरमा । तृतीया सुमतिर्नाम, जगत्रयमनोरमा ।। ३६३ ।। तत्र मेघरथायादा - त्रन्दने द्वे स पार्थिवः । एकां पुनर्दृढरथ कुमाराय लघीयसीम् ।। ३६४ ।। कान्ताभिः सह ताभिस्तौ, देवीभिरिव नाकिनौ । भुञ्जानौ विषयान् कालं, भूयांसमतिनिन्यतुः ।। ३६५ ।। बोधितः श्रीघनरथोऽन्यदा लोकान्तिकामरैः । ददौ वार्षिकदानं स द्वातैर्नुन इवाम्बुदः ।। ३६६ ।। राज्ये च यौवराज्ये च ततो विन्यस्य तौ सुतौ । प्रव्रज्य केवलं प्राप्य, सोऽर्हन् भव्यानबोधयत् ।। ३६७ ।। नम्रोर्व्वशशिरः स्रस्त- माल्यपूजितपत्कजः । अन्वशान्मेदिनीं मेघ- रथो द्यां मघवानिव ।। ३६८ ।। तस्याऽन्यदा पौषधिनः, पौषधौकसि तस्थुषः । एत्य पारापतः कोऽपि, पपाताङ्के भयाकुलः ।। ३६९ ।। For Personal & Private Use Only DOSTO♠♠♠♠♠♠♠♠***********♠♠♠♠5555TTD संयतीयनाम अष्टादश मध्ययनम् ७४६ Page #789 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७४७ संयतीयनाम अष्टादशमध्ययनम् शरणं मार्गयन् सोऽथ, 'शकुन्तो मर्त्यभाषया । मा भैषीरिति राज्ञोक्त-स्तदङ्के स्थितवान् सुखम् ।।३७०।। मम भक्षमिदं देव !, विमुञ्चेत्युचकैर्वदन् । तमन्वागादथ श्येनो, गरुत्मानिव भोगिनम् ।।३७१।। नृपोऽथेत्यब्रवीदेनं, श्येन ! दास्ये न ते श्रितम् । प्राणान्तेऽपि हि रक्षन्ति, क्षत्रियाः शरणागतम् ।।३७२।। अन्यञ्च युज्यते नैव, भवतोऽपि विवेकिनः । अपहृत्य परप्राणा-नेवं स्वप्राणपोषणम् ।।३७३।। स्वजीवितं यथेष्टं ते, तथान्यस्यापि तत्प्रियम् । तद्रक्षसि यथात्मानं, तथान्यमपि रक्ष भोः ! ।।३७४।। भुक्तेनाप्यमुना भावि, साहित्यं क्षणमेव ते । सर्वस्याप्यायुषो नाशो, भविताऽस्य तु पक्षिणः ।। ३७५ ।। आहारेणापरेणापि, क्षुद्यथा क्षीयते क्षणात् । प्राणिहिंसोत्थनरक-व्यथा तु न चिरादपि ।।३७६।। तद्विमुञ्च प्राणिहिंसा, धर्ममाश्रय सन्मते ! । अत्रामुत्र च येन त्वं, लभसे सुखमुत्तमम् ।। ३७७।। ततो नरेश्वरं श्येनः, प्रोचे मनुजभाषया । मत्तो भीतः कपोतोऽयं, प्रभो ! त्वां शरणं श्रितः ।। ३७८ ।। क्षुत्पीडापीडितोऽहं तु, ब्रूहि कं शरणं श्रये ? । तदेनं रक्षसि यथा, तथा त्वं रक्ष मामपि ! ।। ३७९।। धर्माधर्मविचारोऽपि, सति स्वास्थ्येऽङ्गिनां भवेत् । बुभुक्षितो हि किं पापं, न करोतीति न श्रुतम् ? ।।३८०।। न चान्यैरपि भोज्यमें, तुष्टिर्भवति भूपते ! । सद्यो हतप्राणिपला-स्वादनैकरतो ह्यहम् ।।३८१।। isi || lel Gl lloll. पक्षी ।। २. तिः lIsll llol । ७४७ Isl Isl JanEducational For Personal Private Use Only Page #790 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७४८ is संयतीयनाम ||| Moll अष्टादशwell मध्ययनम् Is IST क्षुधया म्रियमाणस्य, तदेनं देव ! देहि मे । सर्वेष्वपि महात्मानो, भवन्ति हि कृपालवः ।। ३८२।। राजाऽथ श्येनमित्यूचे, कपोतप्रमितं तव । ददे स्वमांसमुत्कृत्य, मा म्रियेथा मुधा क्षुधा ।। ३८३।। ओमित्युक्ते तेन पारा-पतं नृपतिरेकतः । तुलायां न्यास्थदुत्कृत्यो-त्कृत्य स्वामिषमन्यतः ।। ३८४ ।। चिक्षेप स्वपलं भूपः, छेदं छेदं यथा यथा । कपोतपोतो ववृधे, वी वधेन तथा तथा ।।३८५।। ततस्तुलामिलापालो-ऽध्यास्त शस्तमतिः स्वयम् । तदा च मन्त्रिमुख्यास्तं, सगद्गदमदोऽवदत् ।।३८६।। रक्षणीयाऽमुनाङ्गेन, महीश ! निखिला मही । पक्षिणो रक्षणायास्य, तद्विभो ! किं जहासि ? हा ! ।।३८७।। किञ्चेयान् वीवधो नैवा-ण्डजे सम्भवति क्वचित् । किन्त्वयं कोऽपि मायावी, भावी देवोऽथवाऽसुरः । ।। ३८८।। इति तेषु वदत्स्वेव, दिव्यालङ्कारभासुरः । प्रादूर्भूयाऽमरो भूप-मित्युवाच कृताञ्जलिः ।।३८९।। धर्माञ्चालयितुं मेघ-रथं नेशाः सुरा अपि । इति ते स्तुतिमीशान-शक्रेणोक्तामसासहिः ।।३९०।। अधिष्ठाय खगौ वैरा-द्युध्यमानाविमौ स्वयम् । अकार्ष त्वत्परीक्षार्थ-महमेतन्महीपते ! ।।३९१।। (युग्मम्) तन्महासत्व ! धन्यस्त्वं, यस्त्रातुं प्राणिनं परम् । प्रियानपि निजप्राणां-स्तृणायापि न मन्यसे ! ।।३९२।। इत्युक्त्वा तं नृपं सजं, विधाय स्वर्ययो सुरः । मन्त्र्यादयोऽपि तद्वीक्ष्य, विस्मयं दधुरुचकैः ।।३९३।। १. भारेण । ७४८ ||sil Join Education international For Personal & Private Use Only Page #791 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७४९ TTTTT देवः कोऽसौ पुरा किञ्च पक्षिणोर्वैरमेतयोः ? । अथेति पृष्टस्तैर्भूपो ऽवधिज्ञानी जगाविदम् ।। ३९४ । । रामोऽपराजिताह्वोऽहं प्राग्भवे पञ्चमेऽभवम् । असौ दृढरथोऽनन्तवीर्याख्योऽभूत्तदा हरिः ।। ३९५ ।। प्रतिविष्णुर्दमितारि-स्तदाऽऽवाभ्यां हतोऽभवत् । भवे भ्रान्त्वा स देवोऽसौ बभूवाज्ञानकष्टतः ।। ३९६ ।। (अन्यच्च) जम्बूद्वीपस्यैरवते, पद्मिनीषण्डपत्तने । सागरदत्तेभ्यसुता- वभूतां धननन्दनौ । । ३९७ ।। वाणिज्याय गतौ तौ च पुरे नागपुरेऽन्यदा । गृध्राविव क्रव्यपिण्डं रत्नमेकमपश्यताम् ।। ३९८ ।। सोदरावप्ययुध्येतां तस्य रत्नस्य लिप्सया । एकद्रव्याभिलाषो हि, परमं वैरकारणम् ।। ३९९ ।। नदीतीरे युध्यमानौ, तन्त्रदे पतितौ च तौ । मृत्वाऽभूतां महाटव्यां, श्येनपारापताविमौ ।। ४०० ।। तेन प्राग्भववैरेण, युध्यमानाविहाप्यमू । अधिष्ठाय स गीर्वाणश्चक्रेऽस्माकं परीक्षणम् ।।४०१ ।। तत्क्षोणीशवचः श्रुत्वा, पक्षिणावपि तौ क्षणात् । जातिस्मरणमासाद्य, स्ववाचेत्यूचतुर्नृपम् ।। ४०२ ।। रत्नवनृत्वमप्यावां, तदा लोभेन हारितौ । यथार्हं धर्ममादिश्या - ऽनुगृह्णात्वधुना भवान् ! ।। ४०३ ।। तद्विज्ञायावधिज्ञाना-द्राज्ञानशनमीरितम् । प्रपद्य तो विपद्याशु, जातौ भवनपौ सुरौ ।।४०४ ।। कृताष्टमं मेघरथं प्रतिमास्थितमन्यदा । तुभ्यं नमोऽस्त्विति वद- त्रीशानेन्द्रोऽनमन्मुदा ।। ४०५ ।। ९. मांसपिण्डम् । For Personal & Private Use Only 2 లె లో లో లె లెల్ संयतीयनाम अष्टादश मध्ययनम् ७४९ Page #792 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७५० list संवतीयनाम अष्टादशमध्ययनम् lall llell islil त्वयाऽपि विश्ववन्द्येन, कोऽसौ स्वामिन्नमस्कृतः । महिषीभिस्तदा चैवं, पृष्टः स हरिरित्यवक् ।। ४०६ ।। नगर्यां पुण्डरीकिण्यां, श्रीमेघरथपार्थिवम् । प्रतिमास्थं भाविजिनं, वीक्ष्य भक्त्याहमानमम् ।। ४०७।। ध्यानस्थितं महासत्व-ममुं मेरुमिव स्थिरम् । शक्ताश्चालयितुं नैव, सेन्द्रा अपि सुरासुराः ।। ४०८।। तन्महिष्यौ सुरूपाति-रूपे तां तस्य वर्णनाम् । असहिष्णू तदा तत्रा-ऽऽगातां तत्क्षोभहेतवे ।। ४०९।। कामपादपकुल्याभाः, कामिनीस्ते विचक्रतुः । अनुकूलोपसर्गास्ता, इति प्रारेभिरे ततः ।। ४१०।। कटाक्षविशिखैः काचि-दक्षा लक्षीचकार तम् । काऽपि भ्रूविभ्रमान सुभ्र-विदधे पिदधे त्रपाम् ।। ४११ ।। पीनस्तनी स्तनौ 'शात-कुम्भकुम्भाविवोन्नती । कापि प्राकाशयत्केश-पाशोद्वन्धनकैतवात् ।। ४१२।। त्रिवलीललितं मध्यं, सु मध्या काप्यदर्शयत् । कापि वापीसनाभिं च, नाभिं प्राकटयन्मुहुः ।। ४१३।। अस्मिन्नखपदे काञ्ची-दाम मां बहु बाधते । माययेति महारोहा-रोहं कापि स्फुटं व्यधात् ।। ४१४ ।। हले ! ऽलिना किं दष्टाह-मिहेति व्यपदेशत: । उत्क्षिप्य कापि संव्यान-मूर्वोर्मूलमदीदृशत् ।। ४१५ ।। शृङ्गारशाखिपुष्पाभं, काचिदस्मेरयत् स्मितम् । काचिजगौ च गीतानि, विकाराङ्कुरवारिदान् ।। ४१६ ।। कथामकथयत् कापि, प्रिययोगवियोगयोः । स्वानुभूता रतक्रीडा, वर्णिनी काप्यवर्णयत् ।। ४१७।। १. शातकुम्भकुम्भी स्वर्णघटो ।। २. सह मध्य कटीभागं यस्याः सा सुमध्या स्त्रीत्यर्थः ।। ३. संव्यानं वस्त्रमुत्क्षिप्य ऊर्यानयोर्मूलमदीदृशत् ।। al llol ||Gll Viral lls || ||Gll llel fell liell foll liol ७५० isi islil del lel lle For Personal Private Use Only Page #793 -------------------------------------------------------------------------- ________________ || 161 उत्तराध्ययन सूत्रम् ७५१ llell Mell संयतीयनाम अष्टादशमध्ययनम् isil ell 11 देहि प्रियं वचः सौम्यदृष्ट्या वीक्षस्व नः प्रभो ! । कण्ठे निधेहि च भुजौ, तमित्यूचुश्च काश्चन ।। ४१८ ।। क्षोभायेति कृतास्ताभिः, कुचेष्टा निखिलां निशाम् । प्रत्युतादीपयत् ध्यानं, तस्याऽऽप इव वाडवम् ।। ४१९ ।। मेरो वात्या इवोर्वीशे, मोघास्ता विकृताः स्त्रियः । ततः संहत्य ते देव्यो, नत्वा तं दिवमीयतुः ।। ४२०।। निशावृत्तेन तेनाथ, पृथ्वीनाथो विरक्तधीः । प्रतिमां पारयित्वागा-त्स्वधामाऽप्रतिमक्षमः ।।४२१।। तत्राथ समवासार्षी-जिनो घनरथोऽन्यदा । तं चायातं निशम्यागा-त्सानुजो वन्दितुं नृपः ।। ४२२।। वैराग्यमातरं श्रुत्वा, देशनां स गृहं गतः । राज्यमेतद्गृहाणेति राजाऽवरजमब्रवीत् ।। ४२३ ।। त्वामनुप्रव्रजिष्यामि, कृतं राज्येन तन्मम । तेनेत्युक्तोऽथ पृथ्वीशो, राज्येऽस्थापयदात्मजम् ।। ४२४ ।। साकं दृढरथेनाथ, सुतानां सप्तभिः शतैः । राज्ञां चतुःसहस्या च, गत्वा तीर्थङ्करान्तिकम् ।। ४२५ ।। स्वीचकार परिव्रज्यां, श्रीमेघरथपार्थिवः । अधीत्यैकादशाङ्गानि, विजहार च भूतले ।।४२६।। (युग्मम्) विंशत्या स्थानकैरर्ह-त्सिद्धसेवादिभिः शुभैः । तीर्थकृन्नाम सत्कर्म, सोऽर्जयामास सार्जव: ।। ४२७ ।। सोऽथ कृत्वा साधुसिंहः, सिंहनिष्क्रीडितं तपः । पूर्वलक्षं यावदुग्रं, पालयित्वा च संयमम् ।। ४२८।। आरुह्याम्बरतिलके, गिरावनशनं श्रितः । आयुःक्षयेण सर्वार्थ-सिद्धे जज्ञे सुधाशनः ।। ४२९ ।। ७५१ ||sil in Education For Personal Private Use Only Page #794 -------------------------------------------------------------------------- ________________ lish उत्तराध्ययन सूत्रम् ७५२ IIsil isi संयतीयनाम अष्टादश|| मध्ययनम् तद्वान्धवोऽपि समये, कियत्यपि गते सति । 'प्रायं प्रपद्य तत्रैव, विमानेऽजनि निर्जरः ।। ४३०।। अथास्त्यत्रेव भरते, भरितं विपुलद्धिभिः । पुरं पुरन्दरपुरो-पमं श्रीहस्तिनापुरम् ।। ४३१।। विश्वसेनो महासेन-सेनाजित्वरसैनिकः । तत्रासीद्धूमिसुत्रा'मा-ऽलकायामिव यक्षराट् ।। ४३२।। स्वाहा स्वाहा'प्रियस्यैवा-ऽचिरा तस्य महिष्यभूत् । रूपनिर्जित पौलोमी, शीलालङ्कारशालिनी ।। ४३३।। जीवो मेघरथस्याऽथ, च्युत्वा सर्वार्थसिद्धतः । आगात् श्रीअचिरादेव्याः, कुक्षौ हंस इवाम्बुजे ।। ४३४।। चतुर्दश महास्वप्नान्, सुखसुप्ता तदा च सा । मुखे प्रविशतोऽपश्य-त्प्रशस्याकारधारिणः ।। ४३५।। तयाऽथ पृथिवीनाथः, पृष्टः स्वप्नार्थमित्यवक् । “सार्वो वा 'सार्वभौमो वा, भावी तव सुतः प्रिये ! ।। ४३६ ।। प्राग्जातं शान्ति काशान्तं, मारिरोगादिकं तदा । प्रभुप्रभावादशिवं, शशाम कुरुमण्डले ।। ४३७ ।। गर्भकालेऽथ सम्पूर्णे, निशीथसमये सुखम् । सुषुवे सा सुतं राज्ञी, स्वर्णवर्ण मृगध्वजम् ।। ४३८।। त्रैलोक्येऽपि महोद्योतो, नारकाणां सुखं तथा । क्षणं तदाभून्नित्यं हि, जिनकल्याणकेष्वदः ! ।। ४३९।। ज्ञात्वाऽथासनकम्पेन, जिनजन्माऽऽगता द्रुतम् । षट्पञ्चाशदिक्कुमार्यः, सूतिकर्माणि चक्रिरे ।। ४४०।। अथासनास्थैर्यदत्ता-ऽवधिज्ञानोपयोगतः । ज्ञात्वाऽर्हजन्म शक्रोऽपि, तत्रागात्सपरिच्छदः ।। ४४१।। १ अनशनम् ।। २ इन्द्रः ।। ३ अप्रैः ।। ४ इन्द्राणी ।। ५ अर्हन् सर्वज्ञः तीर्थकर इति यावत् ।। ६ चक्री ।। ७ शान्तिकेन शान्तिकरेणापि पूजादिविधानेन अशान्तमित्यर्थः ।। ॥ ७५२ IAS lish in Education For Personal Private Use Only Page #795 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७५३ संयतीयनाम अष्टादशमध्ययनम् ||sil नत्वा जिनं जिनाम्बां च, ज्ञापयित्वाऽभिधां निजाम् । दत्त्वाऽवस्वापिनी देव्याः, प्रभो रूपान्तरं न्यधात् ।। ४४२।। पञ्चरूपाणि कृत्वाऽथ, तेनैकेन जिनेश्वरम् । द्वाभ्यां च चामरे ताभ्या-मेकेन छत्रमुद्वहन् ।। ४४३।। एकेन च पुरो वज्र-मुत्क्षिपन् मघवा क्षणात् । जगाम मेरुमौलिस्था-ऽतिपाण्डुकम्बलां शिलाम् ।। ४४४ ।। (युग्मम्) अङ्कन्यस्तजिनस्तत्रा-ऽध्यास्त सिंहासनं हरिः । अन्येऽपि वासवाः सर्वे, तत्रैयुश्चलितासनाः ।। ४४५।। ततस्तीर्थोदकेस्तीर्थ-करं प्रागच्युताधिपः । अभ्यषिञ्चत्तदनु च, क्रमादन्येऽपि वासवः ।। ४४६।। अथेशानप्रभोरङ्के, जिनं विन्यस्य वज्रभृत् । प्रभोश्चतुर्ता पार्श्वेषु, विचक्रे चतुरो वृषान् ।। ४४७।। तद्विषाणोद्गतीरैः, स्त्रपयामास स प्रभुम् । गन्धमाल्यविभूषाभिः, पूजयित्वाऽस्तवीच तम् ।। ४४८।। अथादाय जिनं शक्रो-ऽचिरादेव्यन्तिकेऽमुचत् । द्रागवस्वापिनीमर्ह-त्प्रतिरूपं जहार च ।। ४४९।। विनोदाय विभोरूङ्घ, न्यस्य श्रीदामगण्डकम् । उच्छीर्षके न्यधाद्वज्री, क्षौम कुण्डलयामले ।। ४५०।। जिने जिनजनन्यां च, यो दुर्ध्यास्यति दुर्मतिः । तन्मौलि सप्तधा भावी, आर्जकस्येव मञ्जरी ! ।। ४५१।। इत्युद्धोष्य सुरेरिन्द्रः, स्वर्णरत्नादिवर्षणम् । श्रीदेन कारयित्वा च, द्वीपे नन्दीश्वरे ययौ ।। ४५२।। (युग्मम्) तत्र शाश्वतचैत्येषु, शक्रोऽन्येऽपि च वासवाः । अष्टाह्निकोत्सवं कृत्वा, स्थानं निजनिजं ययुः ।। ४५३।। वर्धापितोथ दासीभि-भूपतिः पुत्रजन्मना । ताभ्यो दत्त्वा भूरि दानं, प्राज्यं चक्रे महोत्सवम् ।। ४५४ ।। ७५३ oll Isl Isl For Personal Private Use Only Page #796 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७५४ ॥ संयतीयनाम अष्टादशमध्ययनम् Isl | lel ||sil fell गर्भस्थेऽस्मिन् सुते शान्ति-रशिवानामभूद्धवि । इति क्षितिपतिः शान्ति-रिति तस्याभिषां व्यधात् ।। ४५५।। निहितं हरिणाङ्गुष्टे, पिबन् पीयूषमन्वहम् । अद्वैतरूपतेजः श्री-र्ववृधेऽथ जगत्पतिः ।। ४५६।। पश्यतोरालिङ्गतोश्च, मौलावाजिघ्रतोश्च तम् । पित्रोः सुखमभूद् ब्रह्म-मग्नयोरिव निस्तुलम् ।। ४५७।। निशम्य मन्मनालापां-स्तस्येष्टान् धुसदामपि । पितरौ पीतपीयूषा-विवात्यर्थमतुष्यताम् ।। ४५८।। भूपगेहाङ्गणं स्वामी, क्रमचङ्क्रमणः क्रमात् । अलञ्चकार चटुलै:, कल्पद्रुरिवजङ्गमः ।। ४५९।। शिशुभूतैः समं देवे-'श्चलचूलाञ्चलो विभुः । पांशुलीलां व्यधाद्रम्या, शैशवे शोभते ह्यदः ।। ४६०।। क्रमाश स्ववपुर्योगा-द्यौवनं भूषयन्विभुः । चत्वारिंशद्धनुस्तुङ्गो, विश्वं विश्वममोदयत् ! ।। ४६१।। पित्रोराज्ञेत्युपायंस्त, जिनो राजाङ्गजास्ततः । यशोमत्यादिका धन्य-मन्यास्तादृग्धवाप्तितः ।। ४६२ ।। यातेष्वब्दसहस्रेषु, जन्मतः पञ्चविंशतौ । राजा राज्ये न्यस्य शान्तिं, निजं कार्यमसाधयत् ।। ४६३।। जिनोऽपि बुभुजे भोगान्, पुरन्ध्रीभिः सहोत्तमान् । कर्मभोगफलं ह्येव-मेवापैति निकाचितम् ।। ४६४ ।। जीवो दृढरथस्याथ, सर्वार्थादन्यदा च्युतः । आगाद्यशोमतीकुक्षौ, स्वप्ने चक्रं प्रदर्शयन् ।। ४६५ ।। पृष्टस्तयाऽथ स्वप्नार्थं, जगादेति जगत्पतिः । तव देवी सुतो भावी, जङ्गमं विश्वमण्डनम् ।। ४६६ ।। Isl leil llall llell foll 16 llell 16ll Isl !el Mel licil lal foll licell lisil llel Mell चलोऽस्थिर पलाया मस्तकमध्यशिखाया आचलः प्रान्तभागो यस्य स तथा ।। ७५४ Pall Nell liell foll liell Isil liell Jell lisil Isl Neww.jainelibrary.org in Econ For Personal Private Use Only Page #797 -------------------------------------------------------------------------- ________________ llell llell उत्तराध्ययन सूत्रम् ७५५ Holl संयतीयनाम अष्टादशमध्ययनम् ller lasil ell Woli fall Mail पूर्णेच समये पुत्रं सुषुवे सा सुलक्षणम् । स्वामिस्वप्नानुसारात्तं, चक्रे चक्रायुधाभिधम् ।। ४६७।। क्रमेण वर्द्धमानोऽथ, सोपि यौवनमासदत् । बह्वीनृपतिपुत्रीश्च, पर्यणैषीत् स्वयंवराः ।। ४६८।। नृपत्वेऽपि सहस्रेषु, शरदां पञ्चविंशतौ । गतेषु शस्त्रशालायां, चक्रं प्रादुरभूत् प्रभोः ।। ४६९।। चक्रपूजां कारयित्वा, ततस्तदनुगो विभुः । लीलया साधयामास, षटखण्डमपि भारतम् ।। ४७०।। द्वात्रिंशता सहस्रैर्भू-भुजां सेवितपत्कजः । कृतारिशान्तिः श्रीशान्ति-हस्तिनापुरमाययौ ।। ४७१।। ततो देवैदेवैश्च, स्वामिनो द्वादशाब्दिकः । चक्रे चक्रित्वाभिषेको, मोदयन् जगतीजनम् ।। ४७२।। अथान्त:पुरकान्ताव-चक्रवर्तिश्रियं प्रभुः । भुञ्जानो व्यत्यगादब्द-सहस्रान्पञ्चविंशतिम् ।। ४७३।। तीर्थं प्रवर्त्तयेत्युक्तो, लोकान्तिकसुरैरथ । निर्निदानं ददौ दान-माब्दिकं जगदीश्वरः ।। ४७४।। राज्ये चक्रायुधं न्यस्य, सर्वार्थी शिबिकां श्रितः । सुरासुरनराधीश-कृतनिष्क्रमणोत्सवः ।। ४७५।। गत्वासहस्राम्रवणे, याप्ययानादवातरत् । समं राज्ञां सहस्रेण, प्रावाजीञ्च जिनेश्वरः ।। ४७६ ।। (युग्मम्) लेभे मनःपर्ययाहू, तुर्यज्ञानं प्रभुस्तदा । विजहार च भूपीठे-ऽप्रतिबद्धः समीरवत् ।। ४७७।। वर्षान्ते च पुनः प्राप्तः, सहस्राम्रवणं विभुः । शुक्लध्यानं श्रितः प्राप, केवलज्ञानमुज्वलम् ।। ४७८।। तत आसनकम्पेन, तत्राऽऽयाताः सुरासुराः । चक्रुः समवसरणं, प्राकारत्रयमञ्जुलम् ।। ४७९।। lal ell Isl Isll Isl llsil llsil Ioll ७५५ liGll IIoll Ioll loll For Personal & Private Use Only Page #798 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७५६ usl संयतीयनाम अष्टादश ISM मध्ययनम् ||६ ish पूर्वद्वारेण तत्राथ, प्रविश्य भुवनप्रभुः । धर्ममाख्यातुमारेभे, पूर्वसिंहासनस्थितः ।। ४८०।। तदा च व्यन्तरैः स्वामि-प्रतिमास्त्रिदिशं कृताः । प्रभुप्रभावात्तदनु-रूपरूपत्वमासदन ।। ४८१।। उद्यानपालकाः सद्य-स्ततो गत्वा न्यवेदयन् । स्वामिनः केवलोत्पत्ति, चक्रायुधमहीभुजे ।। ४८२।। ततस्तेभ्यः प्रीतिदानं, दत्वा सोत्यर्थमुत्सुकः । गत्वा नत्वा जिनं स्तुत्वा-ऽश्रीषीद्धर्म समाहितः ।। ४८३।। देशनान्ते जिनं नत्वा, प्रोवाचेति महीपतिः । दिष्ट्या दृष्टोऽसि नाथ ! त्वं, कारुण्यामृतसागरः ।। ४८४ ।। अस्माच्छलान्विषो भीत-भीतं मां भवराक्षसात् । दीक्षारक्षाप्रदानेना-ऽनुगृहाण द्रुतं विभो ! ।। ४८५ ।। Jell स्वामिनाऽनुमतः सोऽथ, राज्यं न्यस्याङ्गजे निजे । पञ्चत्रिंशन्नृपयुतः, प्राव्राजीजिनसन्निधौ ।। ४८६ ।। तांश्च षट्त्रिंशतं शान्ति-नाथो गणधरान् व्यधात् । त्रिपद्या अनुसारेण, द्वादशाङ्गीविधायिनः ।। ४८७।। नरा नार्यश्च बहवो-ऽपरेऽपि प्राव्रजस्तदा । श्राद्धाः केप्यभवंश्चेति, तीर्थं तीर्थङ्करोऽकरोत् ।। ४८८।। ध्वंसयन् दुर्मतध्वान्तं, भव्याब्जानि प्रबोधयन् । व्योम्नि भास्वानिव स्वामी, विजहार चिरं भुवि ।। ४८९।। Mall श्रमणानां सहस्राणि, द्वाषष्टिरभवन् विभोः । एकषष्टिः सहस्राणि, साध्वीनां षट् शतानि च ।। ४९०।। Nell लक्षद्वयं च नवति-सहस्राढ्यमुपासकाः । लक्षत्रयं त्रिनवति-सहस्राग्रमुपासिकाः ।। ४९१ ।। Nell Me १ समवायाङ्गाभिप्रायेण श्रीशान्तिनाथस्य नवतिर्गणधरा दृश्यन्ते, षट्त्रिंशझावश्यकादिबहुप्रन्थाभिप्रायेण, तदत्र तत्वं केवलिनो विदन्तीति ध्येयम् ।। Ill Ioll ||boll all lioll oil 16ll llell sil lish Msll lel ७५६ loll Wol ||Gl Nell Mail lol in Education Inter nal For Personal & Private Use Only Page #799 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् संयतीयनाम अष्टादशमध्ययनम् ७५७ Isl lall ||sll सङ्घो गुणोदधिरिति, प्रभोर्जज्ञे चतुर्विधः । धर्म प्रभावयन्त्रु-श्चतुर्भेदं चतुर्दिशम् ।। ४९२।। दीक्षादिनात् प्रभृत्यब्द-सहस्रान्पञ्चविंशतिम् । विहृत्य भुवि सम्मेत-पर्वतं भगवानगात् ।। ४९३।। तत्र चानशनं सार्द्ध, साधूनां नवभिः शतैः । प्रभुः प्रपद्य मासेन, सिद्धिसोधमभूषयत् ।। ४९४ ।। कौमारे मण्डलीत्वे च, चक्रित्वे संयमेऽपि च । लक्षतुर्यांश इत्यब्द-लक्षायुरभवद्विभोः ।। ४९५ ।। शान्तत्रिलोकवृजिनस्य जिनस्य शान्ते-श्चक्रे विमुक्तिमहिमाथ सुरासुरेशैः । चक्रायुधोऽपि भगवान् वृतकेवलश्री-भेंजेऽन्यदा प्रियतमां शुभसिद्धिलक्ष्मीम् ।। ४९६ ।। इति शान्तिनाथचरितलेशः ।।३८।। इक्खागरायवसभो कुंथू नाम नराहिवो । विक्खायकित्ती भयवं, पत्तो गइमणुत्तरं ।।३९।। व्याख्या - स्पष्टं, कथालेशस्त्वेवम् - अत्रैव जम्बूद्वीपे प्राग-विदेहेषु पुराऽभवत् । आवर्तविजये खङ्गि-पुर्या सिंहावहो नृपः ।।१।। सोऽन्यदा व्रतमादत्त, संवराचार्यसन्निधौ । जिनसेवादिभिः स्थानः, तीर्थकृत्कर्म चार्जयत् ।।२।। चिरं पवित्रं चारित्रं, प्रपाल्यानशनं श्रितः । आयुः क्षयेण सर्वार्थ-सिद्धे सोऽभूत्सुधाशनः ।।३।। इतश्चात्रैव भरते, पुरे श्रीहस्तिनापुरे । भूपो बभूव सूरातः, श्रीसज्ञा तस्य च प्रिया ।।४।। si Isill Isl llol isi ||oll ilail leel III del lol ७५७ llell Iol Isil llel lfall lain Education International For Personal & Prive Only Page #800 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७५८ Isll 6 संयतीयनाम अष्टादशमध्ययनम् liall lisil lisil llell Mell Hell sil lel ilcil सिंहावहस्य जीवोऽथ, च्युत्वा सर्वार्थसिद्धतः । कुक्षौ चतुर्दशस्वप्ना-ऽऽवेदितोऽवातरत् श्रियः ।।५।। क्रमाञ्च साऽसूत सुतं, छागावं काञ्चनच्छविम् । दिक्कुमार्यो व्यधुस्तस्य, सूतिकर्म तदाऽऽगताः ।।६।। जन्माभिषेकं मेरौ च, तस्येन्द्राः चक्रिरेऽखिलाः । तुष्टोऽन्वतिष्ठपोऽपि, पुत्रजन्ममहामहः ।।७।। गर्भस्थेऽस्मिन् कुन्थुभावं, भेजिरे निखिला द्विषः । स्वप्ने च जननी कुस्थं रत्नस्तूपं ददर्श यत् ।।८।। तत्कुन्थुरिति तस्याख्या-मुत्सवैर्निर्ममे नृपः । विश्वोत्तरगुणाधारः, क्रमात्स ववृधे विभुः ।।९।। यौवने राजकन्या राट्, समं तेनोदवाहयत् । तस्मै वितीर्य राज्यं चा-ऽन्यदा पर्यव्रजत्स्वयम् ।।१०।। श्रीकुन्थुस्वामिनः प्राज्यं, राज्यं पालयतस्ततः । चक्रमायुधशालाया-मन्येधुरुदपद्यत ।।११।। ततश्चक्रानुगः सर्व, विजिग्ये भरतं प्रभुः । चक्रिश्रियं च स्त्रीरत्न-मिवोपबुभुजे चिरम् ।।१२।। अथ लोकान्तिकैर्देवैः, स्वयम्बुद्धः स बोधितः । राज्यं पुत्राय दानं च, ददौ वार्षिकमर्थिनाम् ।।१३।। ततो नरेन्द्ररिन्द्रेश्च, कृतनिष्क्रमणोत्सवः । आरुह्य शिबिकां स्वामी, सहस्राम्रवणं गतः ।।१४।। महीपतिसहस्रेण, सह व्रतमुपाददे । मनःपर्ययसझं च, तुर्यज्ञानं तदाऽऽसदत् ।।१५।। (युग्मम्) विभु रुण्डपक्षीदा-ऽप्रमत्तो विहरन् भुवि । आगात् षोडशभिर्वषः, सहस्राम्रवणं पुनः ।।१६।। तत्र च स्वामिनाऽवाप्ते, केवले हरयोऽखिलाः । आगत्य चक्रुः समव-सरणं शरणं श्रियाम् ।।१७।। ७५८ ||ll lei llel in Economia For Personal Private Use Only Page #801 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७५९ STDDDDS पञ्चत्रिंशद्धनुस्तुङ्गः, पञ्चत्रिंशत्गुणाढ्यया । गिरा दिदेश तत्रेशो, धर्म सिंहासने स्थितः ।। १८ ।। तं निशम्य प्रभोः पार्श्वे, प्राव्रजन् बहवो जनाः । तेषु चास्थापयत्पञ्च-त्रिंशतं 'गणिनो जिनः ।। १९ ।। षष्टिः सहस्रा व्रतिनां साध्वीनां ते सषट्शताः । एकोनाशीत्या सहस्त्रैर्युक्तं लक्षमुपासकाः ।। २० ।। एकाशीतिसहस्राग्रं, लक्षत्रयमुपासिकाः । एवं चतुर्विधस्सङ्घः, प्रभोर्विहरतोऽभवत् ।। २१ ।। (युग्मम् ) कौमारराज्यचक्रित्व चारित्रेषु समांशकम् । जीवितं पञ्चनवति - सहस्राब्दान्यभूद्विभोः ।। २२ ।। समं सहस्रेण मुनीश्वराणां, सम्मेतशैलेऽनशनं प्रपन्नः । मासेन सोऽर्हन् शिवमाससाद, सुरेश्वरैस्तन्महिमा च चक्रे ।। २३ ।। इति श्री कुन्थुनाथकथा ।। ३९ ।। सागरंतं चइत्ता णं, भरहं नरवरीसरो । अरोवि अरयंपत्तो पत्तो गइमणुत्तरं ।। ४० ।। व्याख्या – व्यक्तं नवरं ‘अरयंपत्तोत्ति' रजसः कर्मणोऽभावोऽरजस्तत्प्राप्तः, प्राप्तो गतिमनुत्तराम् । तद्वृत्तलेशस्त्वेवम्जम्बूद्वीपप्राग्विदेहे, वत्साह्वविजयेऽभवत् । निःसीमविक्रमः सीमा पुर्यां धनपतिर्नृपः ।। १ ।। संवराहमुनेः पार्श्वे, प्राव्रजत् सोन्यदा मुदा । स्थानैरर्हद्भक्तिमुख्यै-रार्ज्जयज्जिननाम च ।। २।। ||७|| १ त्रिंशद्गणधरान् जिनः । इति 'घ' संज्ञक पुस्तके चतुर्थपादः ।। For Personal & Private Use Only 22222222 || संयतीयनाम DDDDDDDD अष्टादशमध्ययनम् ७५९ Www.jainelibrary.org Page #802 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् llell is संयतीयनाम sill ||sil अष्टादश| मध्ययनम् loll ||sil Mail Mall |Mall Isll lall ||sil ७६० foll चिरं तप्त्वा तपस्तीव्र, प्रपाल्य व्रतमुत्तमम् । प्रायं प्रपद्य स सुरो, जज्ञे ग्रैवेयकेऽन्तिमे ।।३।। इतश्च भरतेऽत्रैव, श्रीहास्तिनपुरेऽभवत् । राजा सुदर्शनो लोक-दर्शनानन्दिदर्शनः ।। ४ ।। देवीसजाऽभवदेवी, तस्य देवीव सुन्दरा । जीवो धनपतेश्च्युत्वा, तस्याः कुक्षाववातरत् ।।५।। चतुर्दश महास्वप्नां-स्तदा राज्ञी ददर्श सा । ज्ञानत्रयधरस्तस्या, गर्भोऽपि ववृधे सुखम् ।।६।। क्रमाश नन्दनं नन्द्या-वर्ताक्षं काञ्चनद्युतिम् । असूत सा महादेवी, महासेनमिवाद्रिजा ।। ७।। सूतिकर्माणि तस्याथ, दिक्कुमार्यो वितेनिरे । चक्रे जन्माऽभिषेकश्चा-ऽखिलैरिन्द्रैः सुराचले ।।८।। स्वप्ने रत्नारकं माता-ऽपश्यदित्यस्य पार्थिवः । अर इत्यभिधां चक्रे, कृत्वा जन्ममहोत्सवम् ।।९।। क्रमाञ्च कलयन् वृद्धि, त्रिंशञ्चापोभूघनः । पित्राज्ञयाऽङ्गजा राज्ञां, पर्यणेषीत्स यौवने ।।१०।। अन्येद्युः पितुरादेशात्, दधौ राज्यधुरं जिनः । जातचक्रादिरत्नश्चाऽखिलं भरतमन्वशात् ।।११।। चक्रिश्रियं चाऽनासक्तो-ऽभुत योगीव भोजनम् । लोकान्तिकैर्बोधितश्चा-ऽन्यदाऽदादानमाब्दिकम् ।।१२।। राज्यं नियोज्य पुत्रे च, शिबिकासंस्थितो विभुः । ययौ सहस्राम्रवणं, सुरासुरनरैर्वृतः ।।१३।। Noll || ll lol lifoll isil sil lell sil 16 .कात्तिकेयम् । ७६० I lell llel Rallanesbaryorg in Econ For Personal Private Use Only Page #803 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७६१ is संयतीयनाम अष्टादशमध्ययनम् सह राजसहस्रेण, प्राव्राजीत्तत्र तीर्थकृत् । तदा मनःपर्ययाह्व, तुर्यज्ञानमवाप च ।।१४।। 'इभारातिरिवाभीतः पृथिव्यां विहरन् विभुः । भूयोऽप्यागात्सहस्राम्र-वणं संवत्सरैत्रिभिः ।। १५ ।। तदा चाभ्युदिते भर्तुः, केवलज्ञानभास्करे । 'समे समेत्य समव-सरणं वासवा व्यधुः ।।१६।। वाण्या योजनगामिन्या, सर्वभाषानुयातया । पूर्वसिंहासने तत्रा-ऽऽसित्वा धर्म जगी जिनः ।।१७।। तं चाकर्ण्य जिनाभ्यणे, नेके पर्यव्रजन जनाः । 'त्रयस्त्रिंशद्गणधराः, स्वामिना तेषु चक्रिरे ।।१८।। श्रमणानां प्रभोः पञ्चा-शत्सहस्राणि जज्ञिरे । श्रमणीनां पुन: षष्टि-सहस्राणि महात्मनाम् ।।१९।। लक्षं चतुरशीत्या च, सहस्त्रैर्युक्तमास्तिकाः । द्वासप्ततिसहस्राग्रं, लक्षत्रयमुपासिकाः ।।२०।। अनुग्रहीतुं भविनो, भूमौ विहरतोऽर्हतः । सङ्घश्चतुर्विध इति, जज्ञे गुणमणीनिधिः ।।२१।। समभागं कुमारत्वा-दिके स्थानचतुष्टये । आयुश्चतुरशीत्यब्द-सहस्राणि प्रभोरभूत् ।। २२।। निर्वाणकालं ज्ञात्वाऽथ, गत्वा सम्मेतपर्वते । सह साधुसहस्त्रेणा-ऽनशनं विदधेऽधिपः ।।२३।। एकेन मासेन स सार्वसार्व-भौमो महानन्दपदं ततोऽगात् । निर्वाणकाले च समेत्य तस्य, सर्ववितेने महिमा सुरेशैः ।।२४।। इति श्रीअरनाथकथा ।। ४०।। ||slil || || || ||all IIsl IIsl Ifoll Tell HP सिंहः । २ सर्व । ३ त्रयविंगणधरान् तेषु चास्थापयत् प्रभुः ।। इति 'प' पुस्तके ।। ७६१ 161 ||6| For Personal & Private Use Only Page #804 -------------------------------------------------------------------------- ________________ Mel उत्तराध्ययन सूत्रम् ७६२ lol ||el 6 संयतीयनाम foll ||oll अष्टादश मध्ययनम् Jell llsil sil Isl ell चइत्ता भारहं वासं, चक्कवट्टी महिडीओ । चइत्ता उत्तमे भोए, महापउमो तवं चरे ।। ४१।। व्याख्या - सुगमं । तञ्चरितं त्वेवम् - अत्रैव भरतक्षेत्रे, श्रीहास्तिनपुरेऽभवत् । इक्ष्वाकुवंशकासार-पद्मं पद्मोत्तरं नृपः ।।१।। तस्य ज्वालाभिधा राज्ञी, बभूव परमार्हता । तस्याश्चैकः सुतो विष्णुः, सिंहस्वप्नेन सूचितः ।। २।। पद्मासद्ममहापद्म-नामान्यश्च सुतोऽजनि । तस्याश्चतुर्दशस्वप्न-सूचितो निचितो गुणेः ।।३।। कलाकलापं सकलं, कलाचार्यादधीत्य तौ । द्वितीयमद्वितीयश्रीवयस्यं प्रापतुर्वयः ।।४।। तत्र पद्यं जिगीषुत्वा-द्यौवराज्ये न्यधात्पिता । विप्रेषु प्राज्ञवाझैत्रः, क्षत्रियेषु हि शस्यते ।।५।। इतश्चोजयिनीपुर्या, श्रीवासीन्महीपतिः । मन्त्रि तु तस्य नमुचि-वितण्डापण्डितोऽभवत् ।।६।। तस्यां नगर्यामन्येद्यु-विहरन् समवासरत् । मुनिसुव्रतनाथस्य, शिष्यः सुव्रतसूरिराट् ।।७।। तं नन्तुं व्रजतो वीक्ष्य, पोरान् सोधोपरिस्थितः । अमी जनाः क्व यान्तीति, नमुचिं पृष्टवानृपः ।।८।। देवाद्योपवने केपि, श्रमणाः सन्त्युपागताः । तानन्तुं यान्ति तद्भक्ता, इत्यूचे सचिवस्ततः ।।९।। तत्र यामो वयमपी-त्युक्ते राज्ञाऽथ सोऽब्रवीत् । यद्येवं तर्हि तत्रेशैः, स्थेयं मध्यस्थवृत्तिभिः ।।१०।। पाखण्डिनोऽखिलान्वादे, स्वामिन् ! जेष्यामि तानहम् । ओमित्युक्त्वा ततो राजा, समन्त्री तद्वनं ययौ ।।११।। llell llol iell ilell slil Nell ||slil Ioll 16ll ७६२ ||Gl Poll ||oll llol al Inn Education a l For Personal & Private Use Only Page #805 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७६३ ||६|| ॥७॥ ప ప ప డ త Boll ७१ प्राणिवधस्थानानि "पञ्च शूना गृहस्थस्य चूड़ी पेषण्युपस्करः । कण्डनी घोदकुम्भश्च बध्यते वास्तु वाहयन् ।।" (मनुः) २ कामम् ।। llell धर्मं चेद्वित्थ तद् ब्रूते-त्यूचे च नमुचिर्मुनीन् । क्षुद्रोऽयमिति विज्ञाय, ते तु तूष्णीकतां दधुः ।। १२ ।। ततः स शासनं जैनं, निन्दन्नुद्दिश्य सद्गुरून् । गौरयं किमु वेत्तीति, व्यब्रवीत्सचिवब्रुवः ।। १३ ।। मुखं कण्डूयते ते चेत्, तत्किञ्चिद् ब्रूमहे वयम् । अथेति गुरुभिः प्रोक्ते, तानेकः क्षुल्लको जगी ।। १४ ।। अनेन सह धृष्टेन, वक्तुं युक्तं न वः स्वयम् । विजेष्ये ह्यहमेवामुं, स्वपक्षं तद्वदत्वयम् ।। १५ ।। क्रुद्धः सोऽथावदद्वेद-बाह्याः शौचविवर्जिताः । देशे वासयितुं नार्हा, यूयं पक्षोऽयमस्तु मे ।। १६ ।। प्रत्यूचे क्षुल्लको वारि-कुम्भश्चल्ली प्रमार्जनी । कण्डणी पेषणीत्युक्ताः, पञ्च 'शूनाः श्रुतिष्वहो ! ।। १७ ।। हि शूना भजन्त्येता, वेदबाह्याः त एव हि । तद्वर्जितानामस्माकं तत्कथं वेदबाह्यता ? ।।१८।। अशौचं तु रतं तस्य, सेवकश्चाशुचिर्मतः । सुरताद्विरतास्तस्मा - त्कस्मादशुचयो वयम् ।। १९ ।। निरुत्तरीकृत इति, क्षुल्लकेन स धीसखः । वैरं महद्वहन् साधुष्वगाद्नेहं नृपान्वितः ।। २० ।। निशायां च मुनीन् हन्तुं क्रोधान्यः स वने गतः । धावन्निहन्तुमस्तम्भि, देव्या निर्ग्रन्थभक्तया ।। २१ ।। प्रातश्च तं तथा प्रेक्ष्य, विस्मिता नागरा नराः । नृपश्च धर्मं सूरिभ्यो, निशम्योपशमं ययुः ।। २२ ।। निन्द्यमानो जनैः सर्वै-र्विलक्षो नमुचिस्ततः । देव्या मुक्तो ययौ लज्जा - विहस्तो हस्तिनापुरम् ।। २३ ।। For Personal & Private Use Only MOOOT DOES LETOOSTT संवतीयनाम अष्टादशमध्ययनम् ७६३ Page #806 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७६४ Jain Education Interdonal सोऽथ तत्र महापद्म-युवराजेन सङ्गतः । तदमात्यपदं प्राप, पापोऽपि प्राच्यपुण्यतः ! ।। २४ ।। इतश्चासीत्प्रान्तवासी, दुर्गमं दुर्गमाश्रितः । नृपः सिंहबलः सिंहः, इव प्रबलविक्रमः ।। २५ ।। स च प्रदायावस्कन्दं, पद्मदेशे मुहुर्मुहुः । स्वदुर्गं प्राविशत्तं च, ग्रहीतुं कोऽपि नाशकत् ।। २६ ।। ध सिंहबलं जाना- स्युपायं कञ्चिदित्यथ । पृष्टो रुष्टेन पद्येन, वेद्यीति नमुचिर्जगौ ।। २७ ।। ततो मुदा महापद्ये नादिष्टः स गतो द्रुतम् । भङ्क्त्वा दुर्गं सिंहबलं बलाद्वद्ध्वा समाययौ ।। २८ ।। ततो वरं वृणीष्वेति प्रोक्तः पद्येन सम्मदात् । ऊचे नमुचिरादास्ये, काले वरममुं विभो ! ।। २९ ।। तत्प्रपद्य चिरं पद्मो, यौवराज्यमपालयत् । ज्वालादेव्याऽथ तन्मात्रा - ऽकारि जैनरथोऽन्यदा ।। ३० ।। मिथ्यादृष्टिस्तत्सपत्नी, लक्ष्मीर्ब्रह्मरथं तदा । विधाप्योचे नृपं ब्रह्म-रथः प्राग् भ्रम्यतां पुरे ।। ३१ ।। ततो ज्वालाऽलपद्धूपं न चेज्जैनरथोऽग्रतः । पुरे भ्रमिष्यति तदा, करिष्येऽनशनं ध्रुवम् ।। ३२ ।। द्वयोरपि स्यन्दनयो-र्यात्रां राजाऽरुणत्ततः । मातुर्दुःखेन तेनाथ, पद्मोऽभूद्धृशमातुरः ! ।। ३३ ।। दध्यौ चेति स्पृहा मातुः, मादृशेऽपि सुते सति । व्यलीयत मनस्येव कदर्य श्रीरिवावनौ ! ।। ३४ ।। सुपुत्रत्वाभिमानं हि, कथङ्कारं करोतु सः ? । शक्तोऽपि यः पूरयति, न मातुः सन्मनोरथान् ! ।। ३५ ।। कृतः पित्रापि मन्मातु- विशेषः कोऽपि न ह्यहो ! । तन्मानिनो न मे मानं, विनेहाऽवस्थितिः शुभा ! ।। ३६ ।। For Personal & Private Use Only ZTTTTTTTT FTTTTTT संयतीयनाम अष्टादशमध्ययनम् ७६४ Page #807 -------------------------------------------------------------------------- ________________ m || Isll all 15 उत्तराध्ययन सूत्रम् Iroll il संयतीयनाम अष्टादशमध्ययनम् ७६५ ध्यात्वेति सुप्ते लोके सः, निर्गत्य स्वपुरानिशि । भ्रमन् स्वैरमरण्यान्त-स्तापसाश्रममासदत् ।।३७।। वल्लभाभ्यागतैस्तत्र, तापसैः कृतसत्कृतिः । सुखं प्रववृते स्थातुं, महापद्यः स्वसद्मवत् ।। ३८।। इतश्चाजनि चम्पायां, भूजानिर्जनमेजयः । स च कालेन राज्ञाऽऽजो, पराभूतः पलायत ! ।। ३९।। तत: पुरे भज्यमाने, नेशुलॊका दिशोदिशम् । अन्त:पुरमहेलाश्चा-ऽन्तरा त्रातारमातुराः ! ।। ४०।। तदा चम्पापते: पत्नी, नष्टा नागवती द्रुतम् । स्वपुत्र्या मदनावल्या, सममागात्तमाश्रमम् ।। ४१।। तदा च पद्ममदना-वल्योरन्योन्यदर्शनात् । क्षणादाविरभूद्रागो, 'मन्दाक्षं मन्दतां नयन् ! ।। ४२।। तद्विज्ञाय जगौ नाग-वतीति मदनावलीम् । पुरुषे यत्रतत्राऽपि, सुते ! किमनुरज्यसे ? ।। ४३।। भाविनी चक्रिणो मुख्य-पत्नी त्वमिति भाषितम् । ज्ञानिनो विस्मृतं किं ते ?, यद्भवस्येवमुत्सुका ! ।। ४४।। मिथोरक्ताविमौ कार्टी, विप्लवं मेति चिन्तयन् । स्थानं यथेष्टं याहीति, पद्यं कुलपति गौ ।। ४५।। तदाकर्ण्य ततः पद्यो, निर्ययौ विमना मनाक् । अभीष्टानां वियोगो हि, महतामपि दुःसहः ! ।। ४६।। नूनमेषा ममैव स्त्री, भाविनी भाविचक्रिणः । तत्साधयित्वा भरतं, परिणेष्याम्यम कदा? ।।४७।। विधाप्यारीतचैत्यैश्च, मण्डितामखिलामिलाम् । पूरयिष्ये कदा मातू, रथयात्रामनोरथम् ? ||४८।। लजाम् । २ उपद्रवम् ।। ill M 16 ७६५ ell lell min Education International For Personal & Private Use Only Page #808 -------------------------------------------------------------------------- ________________ उत्तराध्ययन all संयतीयनाम अष्टादशमध्ययनम् Isil Jell llell liell ७६६ lell liell llell Isil tell llell इत्थं मनोरथरथा-ऽधीरुढो भूपभूस्ततः । श्रीसिन्धुनन्दनपुरो-पवनं प्राप पर्यटन् ।। ४९।। (त्रिभिर्विशेषकम्) ।। तत्र चोद्यानिकायात-क्रीडन्नागरयोषिताम् । निशम्य तुमुलं हस्ती, महासेनमहीशितुः ।। ५०।। स्तम्भमुन्मूल्य मिण्ठौ च, व्यापाद्य व्यालतां गतः । अनु ता नागरीरागा-द्रागाकुल इव क्षणात् ।।५१।। (युग्मम्) ततोऽतिभीता नशितु-मनीशास्ताः स्त्रियोऽखिलाः । पूञ्चक्रुरिति यो ह्यत्र, वीरोऽस्मान्पातु पातु सः ! ।।५२।। ताश्च पूत्कुर्वती: प्रेक्ष्य, पद्यो व्यालं ततर्ज तम् । अवलिष्ट ततः सोऽपि, तम्प्रति प्रतिघाकुल: ।। ५३।। तमायान्तं स्खलयितुं, पटं पद्योऽन्तराऽक्षिपत् । मोऽयमिति तत्रापि, क्रोधान्धः प्राहरत्करी ! ।।५४।। कोलाहलैस्तदा चोग्रैः, पौरलोकोऽखिलोऽमिलत् । महासेनमहीशश्च, समं सामन्तमन्त्रिभिः ।।५५।। क्रुद्धात्कालादिव व्याला-दस्मादपसराशु भोः ! । महापद्यं महासेन, इत्युद्वाहुस्तदाऽवदत् ।। ५६।। पद्म: स्माह महाराज !, पश्य स्वच्छमना क्षणम् । मत्तं मतङ्गजममूं, वशीकुर्वे वशामिव ! ।। ५७।। इत्युक्त्वा ताडितो मुष्ट्या, तेन स न्यग्मुखो गजः । यावन्मुक्त्वा पटीवेधं, तं ग्रहीतुं समुत्थितः ।।५८।। तावत्स विद्युदुत्क्षिप्त-करणेनारुरोह तम् । चिरं चाखेदयत्पाणि-पादाङ्गुष्टवचोकशः ।।५९।। तं च व्यालं कलभवत्, क्रीडयन्तं समीक्ष्य तम् । विस्मयं भेजिरे पौरा, नृपतिश्च वचोऽतिगम् ! ।।६०।। liell lleli Isll lisil |IGll likel tell llell lall l/6ll llel Isl llell lol llsil llell Isll lell lol lll 1161 ||७|| ७६६ sill || | Jain Edicion intella For Personal & Private Use Only itatiww.jainelibrary.org Page #809 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७६७ Jain Education Inte ŠEŠČANS ॥ दत्वा हस्तिपकायाथ, हस्तिनं तं वशीकृतम् । भूधरादिव 'पारिन्द्रः, पद्मस्तस्मादवातरत् ।। ६१ ।। धाना स्थानाच तं श्रेष्ठ कुलभूरिति भूपतिः । निश्चिकाय निजं धाम, निनाय च सगौरवम् ।। ६२ ।। तस्मै कृतोपचाराय, ददौ कन्याशतं नृपः । पुण्यैरगण्यैर्जामाता, प्राप्यते खलु तादृशः ! ।। ६३ ।। क्रीडंस्ताभिः समं नायं, व्यस्मरन्मदनावलीम् । भृङ्गो लवङ्गीभोगेऽपि किं विस्मरति पद्मिनीम् ? ।। ६४ ॥ खेचर्या वेगवत्या स, निशि सुप्तोऽन्यदा हृतः । प्रबुद्धो बद्धमुष्टिस्तां, किं रे ! मां हरसीत्यवक् ? ।। ६५ ।। साप्यूचे शूर ! हरण- कारणं शृणु मा कुपः ! । वैताढ्यपर्वते सूरो दयं नामास्ति सत्पुरम् ।। ६६ ।। तत्र चेन्द्रधनुः सञ्ज्ञो, विद्यते खेचरेश्वरः । श्रीकान्ता तद्वधूः पुत्री, जयचन्द्रा तयोः शुभा ।। ६७ ।। पुरुषद्वेषिणी साभू-दप्राप्य प्रवरं वरम् । दुःखाकरो हि दक्षाणां स्त्रीणां हीनः पतिर्भृशम् ।। ६८ ।। पटेषु भरतस्थानां, रूपाण्यालिख्य भूभुजाम् । अदर्शयमहं तस्यै, न किमप्यरुचत्परम् ।। ६९ ।। पटे मयाऽन्यदा रूपं, तवालिख्य प्रदर्शितम् । तस्याश्चित्तमयस्कान्त-मणिर्लोहमिवाकृषत् ! ।। ७० ।। चेदयं दयितो न स्यात्, तदाहमनलं श्रये । इति प्रत्यशृणोत्साऽथ, मत्वा त्वां खलु दुर्लभम् ! ।। ७१ ।। तस्यास्तस्यां प्रतिज्ञायां ज्ञापितायां मया रयात् । त्वामानेतुं तत्पितृभ्यां, हृष्टाभ्यां प्रहितास्म्यहम् ।। ७२ ।। १. सिंहः ।। For Personal & Private Use Only || संयतीयनाम अष्टादशमध्ययनम् OSSDDDDD ७६७ "Miow.jainelibrary.org Page #810 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७६८ || संयतीयनाम ||७ अष्टादश मध्ययनम् ||s! islil ||sil Isll Holl ll M6l Ifoll ||७| ||6ll ||sil 18 Ilsil तमानये न चेत्तर्हि, वह्नावहाय याम्यहम् । तामाश्वासयितुं कन्या-मित्युक्त्वेहागमं ततः ।।७३ ।। तां पद्मीनी मोदयितुं, नये त्वां च प्रभाकरम् । तस्या मम च जीवातु-स्त्वमेवासि प्रसीद तत् ! ।।७४।। साऽथ तं तदनुज्ञाता, निन्ये सूरोदयं पुरम् । विभाते भास्करमिव, तं चेन्द्रधनुरार्धयत् ।।७५ ।। विदधे येन धात्राऽसौ, तस्य स्यामनृणा कथम् ? । ध्यायन्तीमित्युपायंस्त, जयचन्द्रां ततश्च सः ।।७६।। तस्याश्च मातुलसुतौ, गङ्गाधरमहीधरौ । विद्याधरौ महाविद्यौ, तद्विवाहाभिलाषिणी ।। ७७ ।। पद्येन परिणीतां तां, निशम्य समरोद्यतौ । सूरोदयपुरे सर्वा-ऽभिसारेण समीयतुः ।। ७८।। (युग्मम्) पुरानिर्गत्य पद्योऽपि, विद्याधरचमूवृतः । तत्सैन्येन समं योद्धं, प्रावर्त्तत महाभुजः ।। ७९।। रथी सादी निषादी वा, पदातिर्वा न कोऽपि हि । पद्मस्य युद्ध्यमानस्य, पुरः स्थातुमभूत्प्रभुः । ।। ८०।। नैऋतेनानिलेनाब्दमिव पद्मन सर्वतः । स्वसैन्यं वीक्ष्य विक्षिप्तं, खेचरो तो प्रणेशतुः ।। ८१।। तत उत्पन्नचक्रादि-रत्नो ज्वालाङ्गजो बली । षट्खण्डं भरतक्षेत्रं, साधयामास लीलया ।। ८२।। स्त्रीरत्नवर्जा स प्राप, सकलां चक्रिसम्पदम् । विना तु मदनावल्या, मेने तामपि नीरसाम् ।।८३।। ततः स क्रीडयाऽन्येद्यु-र्गतस्तं तापसाश्रमम् । सञ्चक्रे तापसैश्चारु-फलपुष्पादिदायिभिः ।। ८४ ।। जनमेजयराजोऽपि, भ्रमंस्तत्रागतस्तदा । ददौ तस्मै निजां पुत्री, मुदितो मदनावलीम् ।। ८५।। Poll Mall wood wod Nar llel fell ell ||51 ७६८ Ish ||sil lll ||७|| For Personal & Private Use Only www.nebenyora Page #811 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७६९ sil संयतीयनाम Ifoll iall अष्टादश||all मध्ययनम् Mall IMoll all lioil lifal Ivall all llel lioil i ततश्चक्रिरमा पूर्णा, कलयन् स्वपुरं गतः । भून्यस्तमौलिः पितरौ, हृष्टो हृष्टौ ननाम सः ।।८६ ।। आकर्णय कर्णपीयूषं, सूनोवृत्तान्तमद्भुतम् । लक्ष्मी च तादृशीं वीक्ष्य, पितरावत्यहृष्यताम् ।।८७।। तदा च सुव्रताचार्याः, शिष्याः श्रीसुव्रतार्हतः । विहरन्तः पुरे तत्र, समेत्य समवासरन् ।।८।। तांश्च श्रुत्वा नृपो गत्वा, ननाम सपरिच्छदः । देशनां चाशृणोन्मोह-हिमापोहरविप्रभाम् ।। ८९।। व्रताय यावदायामि, राज्ये विन्यस्य नन्दनम् । तावत्पूज्यैरिह स्थेय-मथेत्यूचे नृपो गुरून् ।। ९० ।। विलम्बनीयं नार्थेऽस्मि-निति प्रोक्तोऽथ सूरिभिः । प्रविवेश विशामीश-स्तान्प्रणम्य निजं पुरम् ।। ९१ ।। आकार्य मन्त्रीसामन्त-मुख्यं परिजनं निजम् । पुत्रं च विष्णुनामानं, पद्योत्तरनृपोऽवदत् ।। ९२।। श्रुत्वा श्रीसुव्रताचार्या-त्संसारासारतामहम् । मन्ये स्वं वञ्चितं काल-मियन्तं व्रतमन्तरा ! ।।१३।। अद्यैव तदुपादास्ये, व्रतं श्रीसुव्रतान्तिके । राज्ये तु निदधे विष्णु-कुमारं स्फारविक्रमम् ।। ९४ ।। विष्णुर्जगौ विभो ! भोगैः, किं किम्पाकफलोपमैः ? । मोघीकर्तुमघं दीक्षा-मादास्येहं त्वया सह ! ।। ९५।। राज्यमादत्स्व वत्सेद-मित्याहूयाथ साग्रहम् । पद्मं पद्योत्तरोऽवादी-त्तत: सोऽप्येवमब्रवीत् ।। ९६।। प्रभविष्णुः प्रभो ! विष्णु-रसौ राज्येऽभिषिच्यताम् । श्रयिष्ये युवराजत्व-मस्य शस्यमहं पुनः ! ।। ९७।। भूपः प्रोचेयमुक्तोऽपि, राज्यं नादित्सते कृतिन् ! । आदित्सते तु प्रव्रज्यां, मया सह महाशयः ! ।। ९८ ।। IISH M பக Iol IMG IGN || Isl lloll liall Hell Ifoll llel in Education International For Personal & Private Use Only Page #812 -------------------------------------------------------------------------- ________________ liell llll || संयतीयनाम उत्तराध्ययन सूत्रम् ७७० foll अष्टादशllell llell मध्ययनम् ilell Nell कृतमौनं ततः पद्यं, राज्ये न्यस्योत्सवैर्नृपः । सुव्रताचार्यपादान्ते, प्राव्राजीद्विष्णुना समम् ।। ९९।। पद्मचक्री ततः सर्वैः, पूज्यमानं जनैः पुरे । रथमभ्रमयज्जैन, जनन्या जनयन्मुदम् ।। १०० ।। चक्रे स्ववंशवज्जैन-शासनस्योन्नतिं च सः । भेजिरे बहवो भव्या-स्ततः शासनमार्हतम् ।।१०१।। उच्चैश्चैत्यानि जैनानि, ग्रामाकरपुरादिषु । कोटिशः कारयामास, स चक्री परमार्हतः ।। १०२।। केवलं प्राप्य कैवल्यं, प्राप पद्मोत्तरोऽन्यदा । लेभे विष्णुकुमारस्तु, लब्धी का महातपाः ! ।। १०३।। स्वर्णशैल इवोत्तुङ्गो, व्योमगामी सुपर्णवत् । बहुरूप: सुर इव, कन्दर्प इव रूपवान् ।। १०४ ।। इत्याद्यनेकावस्थावान्, भवितुं प्रबभूव सः । नन्वभूल्लब्धिभोगो हि, विना हेतुं न योगिनाम् ! ।।१०५ ।। तेऽन्येद्युः सुव्रताचार्या, भूरिसंयतसंयुताः । श्रीहस्तिनापुरे तस्थु-वर्षातिक्रमहेतवे ।। १०६ ।। ज्ञात्वा तान्नमुचि: प्राच्य-वैरशुद्धिविधित्सया । देहि मे तं वरं स्वामि-निति पय व्यजिज्ञपत् ।। १०७।। यथाकामं वृणुष्लेति, राज्ञा प्रोक्तोऽब्रवीञ्च सः । यज्ञं यक्ष्यामि, तद्राज्यं, तत्प्रान्तावधि देहि मे ।।१०८।। सत्यसन्धस्ततो राज्ये, निधाय नमुचिं द्रुतम् । शुद्धान्तरात्मा शुद्धान्तमध्यमध्यास्त चक्रभृत् ।।१०९।। तत: पुराद्वहिर्गत्वा, नमुचिर्यज्ञपाटके । मायया दीक्षितो जज्ञे, 'बकोट इव कूटधी: ! ।।११०।। अन्तः पुरमध्ये ।। २ बकः ।। NEW ||७|| |lol || NEW Isl lloll leil H १ |Gll virail 16 ७७० Isl Illl Gll in Education International For Personal & Private Use Only " " Page #813 -------------------------------------------------------------------------- ________________ areer उत्तराध्ययन सूत्रम् ७७१ कि संयतीयनाम in अष्टादशIoll मध्ययनम् Ill ISi lel foll ||७|| ||si llsil llol foll lal राज्येऽभिषिक्तं तं वर्धा-पयितुं निखिला: प्रजाः । लिङ्गिनश्चाखिला जैन-मुनिवर्जा: समाययुः ।।१११।। सर्वेप्यागुलिङ्गिनो मां, न पुनः श्वेतभिक्षवः । प्रवदनिति मात्सर्या-त्तच्छिद्रं स पुरोऽकरोत् ।।११२।। आकार्य सुव्रताचार्या-ननार्यो व्याहरञ्च सः । राजा यः स्याद्यदा सोऽभि-गम्यते लिङ्गिभिस्तदा ।।११३ ।। तपोवनानि हि माप-रक्ष्याणीति तपस्विनः । भूपालमुपतिष्ठन्ते, लोकस्थितिरियं खलु ।। ११४ ।। स्तब्धा यूयं तु मर्यादा-विकला मम निन्दका: । तन्मे राज्ये न युष्माभिः, स्थेयं गन्तव्यमन्यतः ।।११५ ।। स्थाता यस्त्विह वो मध्ये, ध्रुवं वध्यः स मे शठः । संवासयति वः को हि, लोकराजविरोधिनः ।। ११६ ।। सूरिरूचे न न: कल्प, इति नोपागता वयम् । तवाऽभिषेके न पुन-निन्दामः कञ्चिदप्यहो ! ।। ११७ ।। कुधीः क्रुद्धोऽभ्यधात्सोऽथ, पर्याप्तं बहुभाषितैः । सप्ताहोपरि दृष्टान् वो, घातयिष्यामि चौरवत् ! ।। ११८ ।। ततः स्वस्थामागत्य, मुनीनाहूय सूरयः । अथ किं कार्यमित्यूचु-स्तेष्वेकः साधुरित्यवक् ।। ११९ ।। सुदुस्तपं तपस्तेपे, षष्टिं वर्षशतानि यः । स हि विष्णुकुमारर्षि-मरौ सम्प्रति वर्त्तते ।। १२०।। पद्माग्रजः स इति त-गिराऽसौ शान्तिमेष्यति । यातु कोऽपि तमानेतुं, तद्विद्यालब्धिमान्मुनिः ।। १२१ ।। ऊचेऽथान्यो यतिव्योम्ना, गन्तुं तत्रास्म्यहं क्षमः । न त्वाऽऽगन्तुं ततो ब्रूत, यदि कार्य मयास्ति वः ।। १२२।। विष्णुरेव समानेता, त्वामित्युक्तेऽथ सूरिभिः । उत्पत्य नभसा विष्णु-मुपागत्स मुनिः क्षणात् ।।१२३।। Wel fall IGll llel livall livall felll Hell foll 1ell lel || lil liell liall Isll Isil ७७१ llell lel llell For Personal Private Use Only Page #814 -------------------------------------------------------------------------- ________________ [ उत्तराध्ययन सूत्रम् ७७२ संयतीयनाम अष्टादशमध्ययनम् तं चायान्तं वीक्ष्य दध्या-विति विष्णुमहामुनिः । सङ्घकार्य महत्रून-मस्ति किञ्चिदुपस्थितम् ।।१२४ ।। इहागच्छेदसौ साधु-वर्षासु कथमन्यथा ? । ध्यायन्तमिति तं साधु-रुपेत्य प्रणनाम सः ।। १२५ ।। तेनागमनहेतौ च, प्रोक्ते विष्णुमुनिर्दुतम् । तं गृहीत्वा गजपुरे, गत्वा च प्राणमद्गुरून् ।। १२६ ।। अगाझ नमुचेः पार्श्वे, बहुभिर्मुनिभिः समम् । विना नमुचिमुर्तीशा-दिभिः सर्वैरनामि स: ।। १२७ ।। ततो धर्मोपदेशादि-पूर्वमित्यवदत्स तम् । वर्षाकालं यावदत्र, वसन्तु मुनयः पुरे ।। १२८।। स्वतोप्येते हि तिष्ठन्ति, नैकत्र समयं बहुं । वर्षासु तु भुवो भूरि-जन्तुत्वाद्विहरन्ति न ।। १२९।। महत्यस्मिन्पुरे भिक्षा-वृत्तिभिः प्रचुरैरपि । अस्मादृक्षः संवसद्भिः, क्षतिः का ? नाम ते कृतिन् ! ।। १३०।। पुरा हि मुनयो भूपैः, प्रणता भरतादिभिः । कुरुषे न तथा त्वं चे-निर्वासयसि तान् कुतः ? ।। १३१।। श्रुत्वेति नमुचिः क्रुद्धो-ऽवादीत्किं पुनरुक्तिभिः ? । निग्रहीष्यामि वो नूनं, पञ्चाहोपरि वीक्षितान् ! ।।१३२।। विष्णुर्जगी पुरोद्याने, वसन्त्वेते महर्षयः । ततः क्रुधाऽभ्यधान्मन्त्री, वाक्यैः कर्करकर्कशैः ।।१३३।। आस्तामुद्यानं पुरं वा, मम राज्येऽपि सर्वथा । पाखण्डिपाशैः पापाशै-र्न स्थेयं श्वेतभिक्षुमिः ! ।।१३४ ।। तन्मे मुञ्चत राज्यं द्राग्, यदि वः प्राणितं प्रियम् । रुष्टो विष्णुरथोचेऽमि-त्रयस्थानं तु देहि नः ! ।।१३५ ।। अथाख्यन्नमुचिर्दत्तं, मया वस्त्रिपदीपदम् । किन्तु तस्माद्वहियों वः, स्थाता स द्राग् हनिष्यते ।। १३६ ।। lol liol ||sil Isi 16ll foll Jell ७७२ 161 Isl JainEducation internatkhal For Personal & Private Use Only Page #815 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् Isil ॥ संयतीयनाम अष्टादशमध्ययनम् ७७३ प्रावर्तत ततः कोपा-विष्टो विष्णुः प्रवर्धितुम् । मौलिकुण्डलमालाढ्यः, पविचापकृपाणभृत् ।।१३७ ।। स्फारान्विमुञ्चन्फूत्कारान्, कल्पान्तपदनोपमान् । काश्यपी कम्पयन्याद-दर्दरैर्निखिलामपि ।। १३८ ।। उल्लालयन्पयोराशीन्, शेलशृङ्गाणि पातयन् । धात्रीफलौघवज्योति-श्चक्रमप्यपसारयन् ।। १३९ ।। क्षोभयन्विविधै रूप-देवदानवमानवान् । वर्धमानोऽमानशक्तिः, सोऽभून्मेरुसमः क्रमात् ।। १४०।। (त्रिभिर्विशेषकम्) प्रपात्य नमुचिं पृथ्व्यां, पूर्वापरसमुद्रयोः । पादौ विन्यस्तवान् विष्णु-रलम्भूष्णुर्जगज्जये ।। १४१।। त्रिलोकिक्षोभमालोक्य, शक्रेण प्रहितास्तदा । इति कर्णान्तिके तस्या-ऽप्सरसः सरसं जगुः ।। १४२।। ' क्रोधो धर्मद्रुमज्वाला-जिह्वः स्वपरदाहकः । स्वार्थनाशं विधत्तेऽत्र, दत्तेऽमुत्र च दुर्गतिम् ।।१४३।। तच्छान्तरसपीयूषं, निरपायं निपीयताम् । इत्थं जगुः पुरस्तस्य, ननृतुश्च प्रसत्तये ।। १४४ ।। महापद्योऽपि तत्रागात्, शङ्कातङ्काकुलस्तदा । इलातलमिलन्मौलि-स्तं च नत्वैवमब्रवीत् ।। १४५।। श्रीसङ्घाशातनां मन्त्रि-पाशेनानेन निर्मिताम् । न ज्ञापितोऽस्मि केनापी-त्यज्ञासिषमहं न हि ।।१४६।। कृतस्वान्योपतापस्य, पापस्याऽमुष्य मन्तुना । प्राणसन्देहमारूढं, त्रायस्व भुवनत्रयम् ।।१४७।। इत्यन्येपि नृपा देवा-सुराः सङ्घस्तथाऽखिलः । तं मुनि विविधैर्वाक्यः, सान्त्वयामासुरुञ्चकैः ।।१४८।। मौलिस्पृष्टक्रमांस्तांश्च, वीक्ष्य विष्णुळचिन्तयत् । सङ्घोऽसौ भगवान् भीता-श्चामी पद्मसुरादयः ।।१४९।। ill ||७|| oll llell sil Mor llsl Isll lisil Isll For Personal Private Use Only Jaloretianelibrary.org Page #816 -------------------------------------------------------------------------- ________________ Isll Gll उत्तराध्ययन- सूत्रम् ७७४ lel llel 116ll llell llell lisil sil Nell कोपापहारहेतोर्मा, सान्त्वयन्ति मुहुर्मुहुः । मान्यः सङ्घोऽनुकम्प्याश्च, पद्मदेवादयोऽपि मे ।।१५० ।। (युग्मम्) संयतीयनाम ध्यात्वेति वृद्धि संहृत्य, पूर्वावस्थोऽजनिष्ट सः । ततस्त्रिविक्रम इति, ख्यातिं च प्राप सर्वगाम् ।। १५१।। अष्टादशमुमोच नमुचिं विष्णु-मुनिः सङ्घोपरोधतः । तं धीसखाधम पद्म-चक्री तु निरवासयत् ।। १५२।। मध्ययनम् सङ्घकार्यं विधायेति, शान्तो विष्णुर्महामुनिः । आलोचितप्रतिक्रान्तस्तीव्र तप्त्वा तपश्चिरम् ।। १५३।। उत्पन्नकेवलः प्राप, महानन्दपदं क्रमात् । चक्रिपयां च पद्मोऽपि, बुभुजे रुचिरा चिरम् ।। १५४ ।। (युग्मम्) || सन्त्यज्य राज्यमन्येद्युः, परिव्रज्याऽन्तिके गुरोः । स दशाब्दसहस्राणि, तीव्र व्रतमपालयत् ।।१५५ ।। islil त्रिंशद्वर्षसहस्रायुःश्चापान्विंशतिमुत्रतः । महामहा महापद्म-महाराजो बभूव सः ।।१५६ ।। तीव्रस्तपोभिर्घनघातिघातं, निर्माय निर्मायचरित्रचारुः । स केवलज्ञानमवाप्य वापी, श्रेय:सुधायाः श्रयतिस्म सिद्धिम् ।। १५७।। इति श्रीमहापद्मचक्रिकथा ।। ४१।। एगछत्तं पसाहित्ता, महिं माणनिसूरणो । हरिसेणो मणुस्सिंदो, पत्तो गइमणुत्तरं ।। ४२।। ilsi व्याख्या - एकं छत्रं राजचिह्नमस्त्यस्यामित्येकछत्रा तां, अविद्यमानापरनृपामित्यर्थः । महीं पृथ्वी प्रसाध्य वशीकृत्येति सम्बन्धः । ॥ Mell 'माणनिसूरणोत्ति' दृप्तारातिदर्पदलन:, हरिषेणो मनुष्येन्द्रः प्राप्तो गतिमनुत्तराम् । तद्वृत्तलेशस्त्वयम् - ७७४ lei ||७|| llell Mel Hell sil Jain Education in 16 Mollowiainelibrary.org Han For Personal & Private Use Only Page #817 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७७५ संयतीयनाम अष्टादशमध्ययनम् Islil lall ||all अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामनि । महाहरिरभूद्भूमा-न्मेराह्वाना च तत्प्रिया ।।१।। हरिषेणस्तयोविंश्वानन्दनो नन्दनोऽभवत् । चतुर्दशमहास्वप्न-सूचितोऽस्वप्नजिन्महाः ।।२।। कलाकलापमापन्नो, वर्द्धमानः शशीव सः । चापपञ्चदशोत्तुङ्गः, पुण्यं तारुण्यमासदत् ।।३।। राज्यं प्राज्यं पितुः प्राप्य, तस्य पालयत: सतः । रत्नान्युत्पेदिरेऽन्येद्यु-श्चक्रादीनि चतुर्दश ।। ४ ।। ततः स साधयामास, षट्खण्डमपि भारतम् । जातचक्रित्वाभिषेको, भोगांश्च बुभुजे चिरम् ।।५।। भववासाद्विरक्तोऽथ, लघुकर्मतयाऽन्यदा । सोऽध्यासीदित्यसौ सम्पत्, प्राक्पुण्यैः सङ्गतास्ति मे ।।६।। पुण्यार्जनाय भूयोऽपि, प्रयत्नं विदधे ततः । विनार्जनां हि क्षपिते, मूले स्याहुःस्थता भृशम् ! ।।७।। ध्यात्वेति तनयं न्यस्य, राज्ये स व्रतमाददे । कर्मकक्षमधाक्षीञ्च, सत्तपोजातवेदसा ।।८।। समासहस्राणि दशातिवाह्य, सर्वायुषा श्रीहरिषेणचक्री । घातिक्षयाज्ज्ञानमनन्तमाप्य, भेजे महानन्दमनिन्द्यकीर्तिम् ।।९।। इति श्रीहरिषेणचक्रिकथा ।। ४२।। अत्रिओ रायसहस्सेहिं, सुपरिञ्चाइ दमं चरे । जयनामो जिणक्खायं, पत्तो गइमणुत्तरं ।। ४३।। व्याख्या - अन्वितो युक्तो राजसहस्रः, सुष्टु शोभनप्रकारेण राज्यादि त्यजतीत्येवंशील: सुपरित्यागी, दमं जिनाख्यातमिति सम्बन्धः, 'चरेत्ति' अचारीत् । जयनामा एकादशचक्री । चरित्वा च दमं प्राप्तो गतिमनुत्तराम् । तत्कथांशस्त्वयम् - sil Nell liool ||oll llsil llsil ||sl lisil Jell Jell Isl Isl Ner ७७५ JainEducation a l For Personal Private Use Only Page #818 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७७६ Isil leil Isil अत्रैव भरते सम्पद्-गृहे राजगृहे पुरे । यशःसुधासमुद्रोऽभू-त्समुद्रविजयो नृपः ।।१।। Moll संयतीयनाम पुण्यलावण्यतारुण्या, शीलालङ्कारशालिनी । वप्रः शालिगुणालीनां, वप्रा तस्य प्रियाऽभवत् ।।२।। Isll अष्टादश Toll मध्ययनम् द्विः सप्तभिर्महास्वप्नैः, सूचितोऽभूत्सुतस्तयोः । जयाह्वयो जयन्तस्य, जयन् रूपं वपुः श्रिया ।।३।। कलिन्दिकासुधाः पीत्वा, क्रमाद्यौवनमाश्रितः । स द्वादशधनुस्तुङ्ग, पित्र्यां राज्यधुरां दधौ ।। ४ ।। जातचक्रादिरत्नश्च, जितषटखण्डभारतः । बुभुजे रमणीरत्न-मिव चक्रिरमां चिरम् ।।५।। स चान्यदा भवोद्विग्नः, संविग्नस्यान्तिके गुरोः । राज्ये निधाय तनयं, सनयं प्राव्रजत्स्वयम् ।।६।। ils सर्वायुषा त्रीनतिगम्य सम्यक्, समासहस्रान् जयचक्रवर्ती । तपोऽनिले: कर्मघनानपास्य, प्राप्योत्तमं ज्ञानमवाप मुक्तिम् ।।७।। इति श्रीजयचक्रिकथा ।। ४३।। ||Gl दसण्णरजं मुइअं, चइत्ता णं मुणी चरे । दसण्णभद्दो निक्खंतो, सक्खं सक्केण चोइओ ।। ४४।। व्याख्या - दशाणों देशस्तद्राज्यं मुदितं प्रमोदवत् त्यक्त्वा 'णं' वाक्यालङ्कारे, मुनिश्चरेत् अचारीत् अप्रतिबद्धतया व्याषीदित्यर्थः । 6 दशार्णभद्रो निष्क्रान्तः, साक्षाच्छक्रेण चोदितोऽधिकसम्पदर्शनेन धर्म प्रति प्रेरित इति । तत्कथा त्वेवम् - श्रीमद्दशार्णविषये, दशार्णपुरपत्तने । दशार्णभद्रो भद्राणा-माकरोऽभून्महीपतिः ।।१।। ७७६ ||७ ||ril ||७| lll foll New leon Well ST foll Holl ISM Jain Education allon For Personal & Private Use Only Page #819 -------------------------------------------------------------------------- ________________ Joil उत्तराध्ययन सूत्रम् ७७७ llol Is संयतीयनाम all अष्टादश मध्ययनम् ||७|| ||6 स राजहंसः शुद्धात्मा, चित्ताब्जेष्ववसत्सताम् । उवास तस्य चित्ते तु, धर्म एव जिनोदितः ।।२।। जज्ञिरे तस्य शुद्धान्ते, राज्य: 'पञ्चशतानि ताः । यत्प्राप्तिचिन्तया मन्ये, न निद्रान्ति स्म निर्जराः ! ।।३।। वार्द्धारीव तस्यासी-क्षमाव्याप्तिक्षमाचमू: । ललचेन तु मर्यादां, स गम्भीरोऽम्बुराशिवत् ।। ४।। (इतश्च) वराटविषये धान्य-पुरे धान्यभरैभृते । महत्तरः श्रिया कोऽपि, महत्तरसुतोऽभवत् ।।५।। कान्ता तु तस्य कुलटा, गृहनाथे बहिर्गते । सान्यासिकेन केनाऽपि, समं स्वच्छन्दमारमत् ।।६।। पुरे तत्राऽन्यदाऽऽयातैः, प्रारब्धे नाटके नटैः । रामावेषं दधद्रम्यं, ननर्तको नटो युवा ।।७।। दम्भेकविज्ञा विज्ञाय, कथञ्चित्तं च पूरुषम् । तत्रारज्यत साऽत्यंतं, धर्षिणी धर्मधर्षिणी ।।८।। प्रतिबन्धो हि 'बन्धक्या, वात्याया इव न क्वचित् । यो युवा दृढदेहश्च, तस्याः स्यात्स तु वल्लभः ! ।।९।। ततः सा पुंश्चली छत्रं, नटपेटकनायकम् । इत्युवाच हियं हित्वा, कामान्धानां हि का त्रपा ? ।।१०।। एनमेष दधद्वेष, रमते चेन्मया समम् । तदा ददामि वः सारं, वस्त्रं किञ्चिन्मनोरमम् ।।११।।। नटाधीशोऽपि तद्वाक्यं, मुदितः प्रत्यपद्यत । ते हि प्राय: कुशीला: स्युः, किं पुनः स्त्रीभिरर्थिताः ! ।।१२।। सम्प्रत्यायात्ययं किन्तु, तव वेश्म क विद्यते ? । इत्युक्ताऽथ नटेशेन, सा स्वसोधमदर्शयत् ।।१३।। Isi ||6|| lls साशतानि-इति तु 'घ' संज्ञकपुस्तके ।। २ असती ।। ३ असत्याः ।। ७७७ Poll lisil Isi Isi Junction internal For Personal & Private Use Only Page #820 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ७७८ 2202♠♠♠222DD తాచాట్ లో లో US లో చర్ Jain Education Intional गृहं गत्वा नटकृते, पायसं च पपाच सा । स्त्रीवेषः सोऽपि तत्रागा नटेशप्रेषितो नटः ।। १४ ।। आसितस्याऽशितुं तस्य, पुरः सा पुंश्चली मुदा । स्थालमस्थापयद्यावत्, प्राज्यखण्डाज्यपायसम् ।।१५।। तावत्सांन्यासिकोऽभ्येत्य द्वारमुद्घाटयेत्यवक् । शनैस्तं नटमित्यूचे, ततः सा पांशुलाऽऽकुला ।। १६ ।। अस्मिंस्तिलापवरके, गत्वा त्वं तिष्ठ कोणके । तयेत्युक्तः सोऽपि तत्र, प्रविश्य द्राग् न्यलीयत ।। १७ ।। तयाऽथोद्घाटिते द्वारे, स रजस्कोन्तराऽऽगतः । किमिदं पायसापूर्णं, स्थालमस्तीत्युवाच ताम् ।। १८ ।। क्षुधितास्मीति भोक्ष्येऽहमित्युक्ते मायया तया । सोऽवादीदयि ! तिष्ठ त्व-महं भोक्ष्ये बुभुक्षितः ।। १९ ।। इत्युदित्वा बलाद्यावज्जारो भोक्तुमुपाविशत् । द्वारं प्रकाशयेत्यूचे, तावदेत्य गृहाधिपः ।। २० ।। क्व यामीति ततः पृष्टा, जारेण कुलटाऽब्रवीत् । तिलापवरके गत्वा, तिष्ठास्मिन्नातिदूरतः ।। २१ ।। कोणेऽस्य तिष्ठति व्यालः, कालः काल इवापरः । त्वया तत्र न गन्तव्यं, ततो जीवितमिच्छता ।। २२ ।। ओमित्युक्त्वा ततः सोऽपि तत्रापवरकेऽविशत् । भूयस्तमिस्रमिश्रत्वा तमिस्राभे दिवाऽपि हि ।। २३ ।। द्वारमुद्घाटयामास ततस्त्वरितमित्वरी । विवेश वेश्मनि ततो, गृहेश: सरलाशयः ।। २४ ।। क्षैरेयी किमियं स्थाले, क्षिप्तास्तीत्यब्रवीच्च ताम् । उवाच पुंश्चली भुक्तिं कुर्वेऽहमशनायिता ।। २५ ।। सोऽवदन्मम गन्तव्यं, कार्ये तद्भोक्ष्यते मया । सा प्रोचेऽद्याष्टमी तस्मादस्नातो भोक्ष्यसे कथम् ? ।। २६ ।। For Personal & Private Use Only STTTTTTTTTTTTTTISTS తాతాచాలా తా తాతా संयतीयनाम अष्टादश मध्ययनम् ७७८ ll Page #821 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७७९ संयतीयनाम अष्टादश मध्ययनम् सोशंसत्स्नात एवाह, स्नातायां त्वयि वल्लभे । साऽलपन्न ह्यसौ धर्मो-ऽस्माकं तदिति मा कृथाः ।। २७।। वयं हि शैवास्तेषां च, न प्सानं स्नानमन्तरा । तयेत्युक्तोऽपि स व्यक्तं, बलाद्धोक्तुं प्रचक्रमे ।।२८।। इतश्चाहं क्षुधाक्षामः, किं तिष्ठामीति चिन्तयन् । नटः कराभ्यां सघृष्य, फूलकार तिलान्मुहुः ।।२९।। सांन्यासीकस्ततोऽध्यासी-दसौ फूत्कुरुते फणी । तगृहेशेऽशनासक्ते, नश्याम्यहमलक्षितः ।।३०।। इति ध्यात्वाऽपवरका-निर्गत्य द्राग् ननाश सः । समयोऽयमिति ध्यायं-स्ततोऽनेशनटोऽपि सः ।।३१।। महत्तरसुतः प्रेक्ष्य, निर्यान्तौ तौ नरस्त्रियो । कावेतावित्यपृच्छत्तां, स्वच्छ: स्वच्छन्दचारिणीम् ।।३२।। तत उत्पन्नधी: प्रोचे, कुलटा कुटिलाशया । अस्नातो मा त्वमश्नीया, इत्युक्तं प्राग्मया हि ते ।।३३।। अस्मदावसथेऽजस्र-सेवया वासितो मया । इमावुमाहरौ नष्टा-वस्मादनानभोजनात् ! ।।३४।। तदाकर्ण्य मया दुष्टु, कृतमित्यनुतापवान् । प्रत्यायातः कथमिमा-वित्यूचे तां गृहाधिपः ।।३५।। गच्छत्यसौ विदेशे चे-द्रमे स्वैरमहं तदा । ध्यायन्तीति ततोऽवोच-त्स्वैरिणी पतिवैरिणी ।।३६।। सोद्यमेनैव सन्याय-मर्जितैः प्रचुरैर्धनः । चेदयसि चण्डीशी, प्रत्यायातस्तदा हि तौ ।।३७।। तत्प्रपद्य दशाणेषु, महत्तरसुतो ययौ । छेकोऽपि वञ्च्यते धर्म-छद्मना किं पुनः परः ? ।।३८।। क्षेत्रे कस्यापि तत्रासौ, कुर्वन्कार्यमुपार्जयत् । दश गद्याणकान्स्वर्णं, तशाल्पमिति नाऽतुषत् ।।३९।। ||oll lall lisil Ioil || III ||sil MAP ७७९ llol Isll Non II For Personal & Private Use Only Page #822 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७८० पूरी हुने हुने स gl ॥७॥ अविद्यमानम् ।। 11s! तथापि स प्रति गृहं, निवृत्तः स्वप्रियां स्मरन् । मध्याह्ने क्वापि कान्तारे, विशश्राम तरोस्तले ।। ४० ।। इतश्चापहृतो वक्र - शिक्षिताश्वेन पर्यटन् । दशार्णभद्रभूपाल- स्तत्रागच्छत्तृषातुरः ।। ४१ ।। आतिथ्या महात्माय- मित्यन्तश्चिन्तयंस्ततः । महत्तराङ्गजस्तस्मै, पयः पेयमढौकयत् ।। ४२ ।। नृपोऽपि पीत्वा तन्नीर-मुत्पर्याणं हयं व्यधात् । क्षणं विश्रम्य कोऽसि त्व-मिति चापृच्छदध्वगम् ।। ४३ ।। स्ववृत्तान्तेऽथ तेनोक्ते, राजा दध्यौ कुशाप्रधीः । प्रियास्य नूनमसती, तत्तया वञ्चितोऽस्त्ययम् ।। ४४ ।। परं धार्मिकतामस्य, वीक्ष्य चित्रीयते मनः । चिकीर्षति स्वदेवार्द्धा मस द्वित्तमुपार्ज्य यः ।। ४५ ।। विदोपि सदपि द्रव्यं, व्ययन्ते व्यसनादिभिः । मुग्धोप्यसौ तु धर्माय, क्लिश्यतेऽर्जयितुं धनम् ।। ४६ ।। तद्धार्मिकस्य पुंसोऽस्य कुर्वे कां प्रत्युपक्रियाम् । तस्येति ध्यायतः सैन्य- मागादश्वपदानुगम् ।। ४७ ।। ततो नृपः सहादाय, नरं तमुपकारिणम् । ययौ निजं पुरं तं च, सञ्चक्रे भोजनादिना ।। ४८ ।। तदा चायुक्तपुरुष-रिति व्यज्ञपि भूपतिः । पुरोद्यानेऽद्य समव सृतोऽस्ति चरमो जिनः ।। ४९ ।। तत्कर्णामृतमाकर्ण्यो-दञ्चद्रोमाञ्चकञ्चकः । नृपोऽनमज्जिनं मौलि स्पृष्टभूस्त्यक्तविष्टरः ।। ५० ।। दत्वा दानं जीविका - मर्हदागमवादिनाम् । भूभृन्मणी सहृदय - ग्रामणीरित्यचिन्तयत् ।। ५१ । । Jain Education Intional For Personal & Private Use Only पूरी पूरी पहल ह संवतीयनाम अष्टादश मध्ययनम् ७८० lal Page #823 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७८१ Isl Nali संयतीयनाम Ins|| अष्टादशIsl मध्ययनम् ell aslil Isl llel ॥७॥ ||sil lol तादृविवेकविकलो-ऽप्यसौ वैदेशिको नरः । पुपूजयिषति स्वीय-देवांश्चेत्सर्वसम्पदा ।। ५२।। तदा समग्रसामग्री-मतामस्मादृशां विशाम् । विवेकिनां विशेषेण, कर्तुमर्हाऽर्हणाऽर्हतः ।।५३।। ध्यात्वेत्यादिशदुनीशो, द्विपाद्यधिकृतान्कृती । कार्या विशेषात्सामग्री, प्रातर्नन्तुं जगद्गुरुम् ।। ५४।। विभाते वन्दितुं सार्वं, सामन्तामात्यनागराः । श्रेष्ठां कुर्वन्तु सामग्री-मिति चाघोषयत् पुरे ।।५५।। तृणगोमयभस्मादि-सम्मार्जनपवित्रितम् । संसिक्तं चन्दनाम्भोभिः, पुष्पप्रकरचित्रितम् ।।५६।। हृद्यं वन्दनमालाभिः, सद्दोलाभिरिव श्रियाम् । धृतानङ्कानेकचन्द्र-मिव कुम्भेश्च राजतेः ।। ५७।। उदिताब्दमिवाकाण्डे, धूपधूमैनिरन्तरैः । धृतचक्रधनुर्लक्ष-मिव माणिक्यतोरणैः ।।५८।। अभितः शोभितं श्रेयो-हेतुभिः केतुकोटिभिः । विमानवद्राजमान-रञ्चितं चारुमञ्चकैः ।। ५९।। प्रारब्धस्वस्वकर्त्तव्यं, जल्लमल्लनटादिभिः । स्वपुरं स्वरिवाऽध्यक्ष, क्षमापोऽध्यक्षैरचीकरत् ।। ६०।। (पञ्चभिः कुलकम्) प्रातश्च विधिना स्नात्वा, चन्दनालिप्तभूघनः । अदूष्ये देवदूष्ये द्वे, दधद्भासुरभूषणः ।।६१।। आतपत्रेण पूर्णेन्दु-पवित्रेण विराजितः । चतुर्भिश्चामरैवींज्य-मानो डिण्डिरपाण्डुरैः ।। ६२।। केनाप्यवन्दि न यथा, वन्दे जिनमहं तथा । ध्यायन्निति मुदाऽध्यास्त, महाराजो महागजम् ।। ६३ ।। (त्रिभिर्विशेषकम्) १ अनङ्का अङ्करहिताः कलङ्करहिता इत्यर्थः ।। Isl Illl ||oll lIsl ICE ||Gll Isl lel Illl Ill ७८१ Mell lol Jan Education intonal For Personal & Private Use Only Page #824 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७८२ is संयतीयनाम अष्टादशमध्ययनम् आरूढसिन्धुरा भूषा-बन्धुराश्च सहस्रशः । सामन्ताः परिवठ्ठस्तं, शक्रं सामानिका इव ।। ६४।। पादाभ्यां प्रेरितो राज-कुञ्जरेणाऽथ कुञ्जरः । शनैः प्रववृते गन्तुं, भूमिभङ्गभयादिव ! ।।६५।। सहस्रशस्तदाऽन्येऽपि, वारणा वैरिवारणा: । चलाचलोपमाश्चेलु-र्मणिमण्डनमण्डिताः ।।६६।। सहोदरा: 'सप्तसप्तिसप्तीनां तत्र सप्तयः । लक्षशः पुपुषुर्लक्ष्मी, भूरिभूरिविभूषणाः ।।६७।। आयुक्तहरयो हारि-श्रियस्तत्र सहस्रशः । रथा दिद्युतिरे तिग्म-द्युतिस्यन्दनसोदरा: ।। ६८।। नानाविधायुधभृतः, पत्तयोऽपविपत्तयः । शिश्रियुः सुषमा वीर-कोटीरास्तत्र कोटिशः ।।६९।। अध्यासितानि राजीनां, पञ्चशत्या पृथक् पृथक् । रेजिरे याप्ययानानि, सदेवीकविमानवत् ।।७०।। प्रक्वणत्किङ्किणीक्वाण-मुखरीकृतदिग्मुखाः । अभ्रंलिहा ध्वजा रेजुः, पञ्चवर्णाः सहस्रशः ।। ७१।। आतोद्यैर्लक्षशो भम्भा-भेरिप्रभृतिभिस्तदा । युगपद्वादितैर्जज्ञे, शब्दाद्वैतमयं जगत् ।। ७२।। मुदा मङ्गलवाक्यानि, पेठुर्मङ्गलपाठकाः । श्रवःसुधाश्रवागीति-रगायन् गायनास्तदा ।।७३।। वारवध्वोऽप्सर:कल्पा, गायन्त्यो भगवद्गुणान् । नृत्यं चक्रुस्तदा हृद्यं, पुरो राज्ञः पदे पदे ।।७४।। इत्थं महद्धिभिर्भव्य-जीवानां मोदयन्मनः । सिञ्चन् सद्भावपीयूषैः, सुकृतक्षोणि जन्मनः ।।७५।। सूर्यान्वानाम् ।। २ अन्वाः ।। ३ सप्तशत्या इति तु 'घ' संज्ञकपुस्तके ।। ४ शिविका पालखी-इति भाषा ।। ५. जनान् ।। || Nell ||७|| Isll || Ie1 Jell ७८२ |ol in Education International For Personal & Private Use Only Page #825 -------------------------------------------------------------------------- ________________ Nell ||sl उत्तराध्ययन सूत्रम् ७८३ Hell Well llell |Nell Ill ||६|| lol Neil ||sil Moll कल्पद्रुम इवात्यर्थं, ददानो दानमर्थिनाम् । आत्मानं मानयन्माना-त्पदमुत्कृष्टसम्पदाम् ।।७६।। li संयतीयनाम परिच्छदेन पोरेश्च, महत्तरसुतेन च । समं समवसरण-समीपं प्राप पार्थिवः ।।७७।। (त्रिभिर्विशेषकम्) Nell अष्टादशउत्तीर्याथ गजाद्राज-ककुदानि विमुच्य सः । जिनं प्रदक्षिणीकृत्य, सतन्त्रो विधिनाऽनमत् ।।७८।। मध्ययनम् जिनाधीशं जनाधीशो, हर्षगद्गदया गिरा । स्तोत्रैर्महाथैः स्तुत्वा च, यथास्थानमुपाविशत् ।। ७९।। तदा चावधिना ज्ञात्वा, राजस्तादृशमाशयम् । इति दध्यौ हरिभक्ति-रहो राज्ञोऽस्य भूयसी ! ।।८।। परमत्राभिमानस्तु, कर्तुं नामुष्य युज्यते । भवेत्रिभुवनेनाऽपि, भक्तिः पूर्णा हि नाऽर्हताम् ! ।।८१।। ध्यात्वेति हर्तुं तन्मानं, सम्पदुत्कर्षसम्भवम् । प्रतिबोधयितुं तं च, समादिष्टो बिडोजसा ।। ८२।। चतुःषष्टिसहस्राणि, द्विपानैरावणामरः । सितत्वोचत्वविजित-कैलासान् व्यकरोन्मुदा ।। ८३।। (युग्मम्) || प्रत्येकं द्वादशयुतां, तेषु पञ्चशती मुखान् । मुखं मुखं प्रति रदा-नष्टावष्टौ च निर्ममे ।। ८४ ।। प्रतिदन्तं पुष्करिणी-रष्टावष्टौ मनोरमाः । तासु प्रत्येकमष्टाष्ट, पद्मान् लक्षच्छदान् व्यधात् ।। ८५।। दलेषु तेषु प्रत्येकं, द्वात्रिंशद्वद्धनाटकम् । प्रत्यब्जकर्णिकं चक्रे, प्रासादं च चतुर्मुखम् ।।८६।। पश्यन्नृत्यानि तान्यु -महिषीभिर्युतोऽष्टभिः । अध्यास्त तांश्च प्रासादा-न्सर्वानपि सुपर्वराट् ।। ८७।। “एवंच -" मुह पणसय बारुत्तर (५१२) दन्ता चउरो सहस्स छण्णउआ (४०९६) बत्तीस सहस सगसय अडसट्ठी (३२७६८) होंति पुक्खरिणी ।।८८।। ॥ ७८३ | 61 lell lisill llel Mol New llell lle. For Personal & Private Use Only Page #826 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७८४ fell HI ॥ संयतीयनाम अष्टादश मध्ययनम् ||sil foll isil leir ||ll Del lol Nell llell पउमा दुलक्ख बासट्ठि सहस चोआल सयमिआ (२६२१४४) जाण । पासा इंदाततुल्ल अग्गमहिसी तयट्ठगुणा (२०९७१५२) ।।८९।। दुसहस्स छसय इगवीस कोडि चउआल लक्ख कमलदला (२६२१४४०००००) । नट्टा पुण दलतुल्ला एगेग गयस्स इइ संखा ।।१०।। तैर्गजैश्छादयन् व्योम, शरदभ्रेरिवामलैः । आगात्पुरन्दरः क्षिप्र-मुपसार्वपुरन्दरम् ।। ९१।। जिनं प्रदक्षिणीचक्रे, हस्तिमल्लस्थितो हरिः । ववन्दे च स्वकीयाङ्ग-रुचिन्यञ्चितभास्करः ! ।।१२।। क्षोणीक्षिद्वीक्ष्य तल्लक्ष्मी, दक्षधीरित्यचिन्तयत् । मया तुच्छतयाऽकारि, सम्पदो मुधैव हि ! ।। ९३।। इयं का नाम मे सम्प-दास्याऽऽसां सम्पदा पुरः । खद्योतपोतोद्योतो हि, कियान् प्रद्योतनद्युताम् ? ।।९४ ।। तन्नूनं तुच्छयाऽपि स्या-त्रीचानां सम्पदा मदः । प्राप्य पङ्किलमप्यम्भो, भृशं नईन्ति दर्दुराः ! ।।१५।। इयं च श्रीरनेनापि, लेभे धर्मप्रभावतः । विना धर्म हि सा चेत्स्या-त्सर्वेषां स्यात्तदा न किम् ? ।। ९६।। हित्वा विषादं तद्धर्म, श्रयेहमपि निर्मलम् । इत्थं कृते हि मानोऽपि, कृतार्थो मे भविष्यति ! ।। ९७।। ध्यात्वेति प्राञ्जलिर्भूमी-जानिर्जिनमदोऽवदत् । भवोद्विग्नं विभो ! दीक्षा-दानेनानुगृहाण माम् ।। ९८।। इत्युक्त्वा कृतलोचं तं, पृथ्वीनाथं व्रतार्थिनम् । स्वयं प्राव्राजयद्वीर-विभुर्विश्चैकवत्सलः ।। ९९।। तमनु प्राव्रजत्सद्यो, महत्तरसुतोऽपि सः । सङ्ग सत्पुरुषाणां हि, सर्वकल्याणकामधुक् ! ।।१००।। ततः प्रणम्य राजर्षि-मित्युवाच दिवस्पतिः । धन्यस्त्वं येन सपदि, सन्त्यक्ता सम्पदीदृशी! ।।१०१।। प्राज्यमुत्सृज्य साम्राज्य-मुररीकुर्वता व्रतम् । सत्यसन्ध ! स्वसन्धाऽपि, नूनं सत्यापिता त्वया ! ।। १०२।। Isl llol 1161 Isil ||sill I foll li fel Noll Isl lfell Isil ७८४ Jell Isl lol Fell lloll llell in Education a For Personal & Private Use Only Page #827 -------------------------------------------------------------------------- ________________ ||sil IIsl उत्तराध्ययन सूत्रम् ७८५ जिनार्चा हि द्रव्यपूजा, भावपूजा तु संयमः । द्रव्यपूजाकृतो भाव-पूजाकृश्याधिको मतः ।। १०३।। संयतीयनाम तत्त्वया जित एवाहं, भावस्तवविधायिना । अन्या हि भूयसी शक्तिरस्ति मे न पुनव्रते ।।१०४ ।। अष्टादशस्तुत्वेति तं राजमुनि बिडौजा, जिनं प्रणम्य त्रिदिवं जगाम । राजर्षिरप्युग्रतपा विधाय, कर्मक्षयं मुक्तिपुरीमियाय ।।१०५।। मध्ययनम् इति श्रीदशार्णभद्रराजर्षिकथा ॥४४।। नमी नमेहि अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वइदेही, सामण्णे पज्जवढिओ ।। ४५।। व्याख्या - प्राग्वत् ।। ४५।। करकंडु कलिंगेसु, पंचालेसु अ दुम्मुहो । नमिराया विदेहेसु, गंधारेसु अ नग्गई ।। ४६।। व्याख्या - स्पष्टम् ।। ४६।। एए नरिंदवसहा, निक्खंता जिणसासणे । पुत्ते रज्जे ठवेऊणं, सामण्णे पज्जवट्ठिया ।। ४७।। व्याख्या - एते नरेन्द्रवृषभा निष्क्रान्ताः प्रव्रजिता जिनशासने न त्वन्यत्र, निष्क्रम्य च श्रामण्ये पर्युपस्थिताः प्रोद्यता अभुवन्निति शेषः, एतेषां । Ill कथास्तु प्रागुक्ता इति न पुनरिहोच्यन्ते ।। ४७।। ७८५ foll lall llell ilall For Personal & Private Use Only Page #828 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७८६ లె లెలై llll TS TATTOO ATTTTE सोवीररायवसहो, चइत्ताण मुणी चरे । उद्दायणो पव्वइओ, पत्तो गइमणुत्तरं ।। ४८ ।। व्याख्या - सौवीरेषु राजवृषभस्तत्कालीननृपप्रधानत्वात् सौवीरराजवृषभः, त्यक्त्वा राज्यमिति शेषः, मुनिश्चरेत् अचारीत् मुनिचर्ययेति ॥७॥ शेष:, 'उद्दायणोत्ति' उदायननामा प्रव्रजितः सन् चरित्वा च प्राप्तो गतिमनुत्तराम्, तत्कथा त्वेवम् - Jain Education Intonal अत्रैव भरतक्षेत्रे, सिन्धुसौवीरनीवृति । सान्वर्थनामकं वीत- भयाभिधमभूत्पुरम् ।। १॥ तत्रोदायननामाऽऽसी-त्सुकृतोदयकृन्नृपः । राजितः सहजैः शौर्य-धैर्योदार्यादिभिर्गुणैः ।। २ ।। वीतभयादिपुराणां त्रिषष्ट्यग्रं शतत्रयम् । सिन्धुसौवीरमुख्यांश्च, देशान् षोडश पालयन् ।। ३ ।। सेवितो दशभिर्वीरैर्महासेनादिभिर्नृपैः । स भूपालोऽत्यगात्कालं, श्रिया शक्र इवापरः ।।४।। (युग्मम्) तस्य प्रभावती राज्ञी, जज्ञे चेटकराट्सुता । बिभ्रती मानसे जैनं धर्मं पतिमिवाऽनिशम् ।।५।। तत्कुक्षिजो यौवराज्यं प्राप्तस्तस्य महीपतेः । नन्दनोऽभीचिनामाऽऽसी- त्केशी च भगिनीसुतः ।। ६ ।। इतश्च पुर्यां चम्पायां, स्वर्णकारो महाधनः । कुमारनन्दीनामाऽभू-ल्ललनालोलमानसः ! ।।७।। ददर्श कन्यकां यां यां, यत्र यत्र मनोहराम् । निष्कपञ्चशतीं दत्त्वा तां तां परिणिनाय सः ।। ८ ।। इत्थं पञ्चशतानि स्त्री-रुदूढोऽपि स नाऽतृपत् । स्त्रीधनायुष्कभोज्येषु, प्रायोऽतृप्ता हि जन्तवः ! ।। ९ ।। ပင် For Personal & Private Use Only OTOS संयतीयनाम अष्टादशमध्ययनम् ७८६ Page #829 -------------------------------------------------------------------------- ________________ ||७॥ उत्तराध्ययन सूत्रम् ७८७ Ifoll संयतीयनाम अष्टादशमध्ययनम् liel lish ||Gl ||slil | ||७|| iii 16 llol llell एता मिलन्तु माऽन्येन, केनापीति विचिन्त्य सः । एकस्तम्भगृहे न्यस्य, बुभुजे ता दिवानिशम् ।।१०।। इतश्च पञ्चशैलाख्य-द्वीपे वारिधिमध्यगे । बभूव व्यन्तरो विद्यु-न्मालिनामा महद्धिकः ।।११।। स च हासाप्रहासाभ्यां, स्वदेवीभ्यां युतोऽन्यदा । व्रजन् शक्राज्ञया नन्दी-श्वरे प्राच्योष्ट वर्त्मनि ।।१२।। ततश्चिन्तातुरे तस्य, कान्ते ते इति दध्यतुः । प्रलोभयाम: स्त्रीलोलं, कञ्चिद्यो नौ पतिर्भवेत् ।।१३।। इति ताभ्यां भ्रमन्तीभ्यां, चम्पायां स सुवर्णकृत् । ददृशेऽधिगृहं ताभि-र्ललनाभिः समं ललन् ।।१४।। ततो योग्योऽयमस्माकं, नूनमित्यवधार्य ते । तस्यादर्शयतां दिव्यं, स्वरूपं विश्वकार्मणम् ।। १५ ।। मोहितस्सोऽथ ते देव्यो, के युवामिति पृष्टवान् ? । सविलासं विलासिन्यो, ततस्ते इत्यऽवोचताम् ।।१६।। आवां हासाप्रहासावे, देव्यो विद्धि महद्धिके । चेन्नौ वाञ्छसि तत्पञ्च-शैलाख्यां द्वीपमापतेः ।।१७।। उक्त्वेति विद्युल्लेखाव-द्राक् तिरोहितयोस्तयोः । दिशं तामेव स प्रेक्षा-मास शून्यमनाश्चिरम् ।।१८।। दध्यौ च योषितामासां, पञ्चशत्याऽपि किं मम । विश्वं शून्यमिवाभाति, दृशाविव विना हि ते ! ।।१९।। तद्रूपं वीक्ष्य रत्नाभ-मासु काचमणीष्विव । को नाम रमते तस्मा-त्तदर्थं प्रयते द्रुतम् ।।२०।। ध्यात्वेति गत्वा भूपाल-कुले दत्वा धनं घनम् । डिण्डिमं वादयन्त्रुः, पूर्यामेवमघोषयत् ।।२१।। कुमारनन्दिनं पञ्च-शैले नयति यो द्रुतम् । तस्मै नाविकवर्याय, द्रव्यकोटिं ददाति सः ।। २२।। ७८७ JainEducation indeial. For Personal Private Use Only Page #830 -------------------------------------------------------------------------- ________________ IST उत्तराध्ययन सूत्रम् ७८८ ॥ संयतीयनाम ||७|| अष्टादशlol मध्ययनम् llol lish I Pol Mal तत्प्रपद्य मुदा कोऽपि, जरी जीवितनि:स्पृहः । विधाप्य पोतं पाथेय-पाथोमुख्यैरपूरयत् ।। २३।। Isil निजानामङ्गजानां च, वित्तकोटिं वितीर्य ताम् । कुमारनन्दिना साक-मारोहद्वहनं स तत् ।। २४ ।। दिन: कियद्धिस्तस्मिंश्च, पोते दूरं गतेऽम्बुधौ । पुरः पश्यसि किं किञ्चि-दित्यूचे नन्दिनं जरी ।। २५ ।। श्यामं किमपि पश्यामी-त्युक्ते तेन जगौ जरन् । वटोऽयं दृश्यते वार्द्धि-तटस्थाद्रिनितम्बजः ।। २६ ।। यास्यत्यवश्यमस्याधो, यानपात्रमिदं च नः । ततस्तूर्णं त्वमुत्प्लत्या-ऽमूढोऽस्मिन्विलगेस्तरौ ।।२७।। वसन्ति 'वसतावस्मिन्, गिरी भारण्डपक्षिणः । ते च प्रात: पञ्चशैलं, व्रजन्ति चुणिहेतवे ।।२८।। अंहयः स्युस्त्रयस्तेषां, ततस्त्वं मध्यमे क्रमे । पटेन स्वं निबध्नीयाः, तस्य सुप्तस्य कस्यचित् ।। २९।। ततस्त्वां पञ्चशैलाख्य-द्वीपे नेष्यन्ति ते खगाः । शक्ष्याम्यहं तु 'प्रवया, ग्रहीतुं न हि तं वटम् ।।३०।। वटात्पुरो महावर्ते, पोतस्त्वेष पतिष्यति । तत्रैव च मया सार्द्ध, विनाशमुपयास्यति ! ।।३१।। अथ त्वमपि चेयग्रो, न्यग्रोधं न ग्रहीष्यसि । तदा तूर्णं तमावर्त, गते पोते मरिष्यसि ! ।।३।। एवं वृद्धे वदत्येव, वटाधो वहनं ययो । विलग्नः सोऽपि तत्र द्राक्, पञ्चशैलमगात्ततः ।।३३।। III 16 तं चायातं भोक्तुमुक्तं, ते देव्यावित्यवोचताम् । अनेन भघनेन त्वं, न नो भोगाय कल्पसे ! ।।३४।। १ रात्री ।। २ चरितुम् ।। ३ खः ।। Isil lell isill Isll Isl ७८८ llell Itall For Personal use only Page #831 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् संयतीयनाम अष्टादशमध्ययनम् hell ||61 ॥७॥ ७८९ sil llel llell llsil कर्णोऽपि लभते भूषाः, सोढच्छेदनवेदनः । सोढदाहादिकष्टं च, स्वर्णमप्यनुते मणीन् ! ।।३५ ।। तद्गत्वा स्वगृहं दत्वा, दीनादीनां निजं धनम् । कृत्वा वह्निप्रवेशादि-कष्टं त्वमपि सत्वरम् ।।३६ ।। द्वीपस्यास्य श्रियामासा-मावयोश्च पतिर्भव । भूरिलाभाय दक्षैर्हि, किञ्चित्कष्टमपीष्यते ! ।।३७।। (युग्मम्) अथ तत्र कथं यामी-त्युक्ते रक्तेन तेन ते । चम्पापुर्यां निन्यतुस्तं, कलादं विकलं स्मरात् ! ।। ३८।। कथमागाः किञ्च चित्रं ?, तत्रेत्युक्तोऽथ नागरैः । हा ! क्व हासाप्रहासे ते, इत्येव स्माह सोऽसकृत् ।। ३९।। इङ्गिनीमृत्युना मर्तु-मुद्यतं तं जडं ततः । व्याजहारेति तन्मित्रं, श्रावको नागिलाह्वयः ।। ४०।। भो ! मित्राऽमात्रधीपात्र !, नैतत्कापुरुषोचितम् । युज्यते भवतः कर्तुं, सिंहस्येव तृणाशनम् ।। ४१।। किञ्चातितुच्छभोगार्थ, दुर्लभं मानुषं भवम् । मा हार्षी[सदां रत्न-मिव काचकृते कृतिन् ! ।। ४२।। अथ यद्यपि ते वाञ्छा, भोगेष्वेव तथापि हि । धर्ममेवाचराभीष्ट-दायिनं सुरशाखिवत् ।। ४३।। मित्रोपदेशमप्येनं, मोहोन्मत्तोऽवमत्य स: । आपादादाशिरोदेह-माच्छाद्य छागगोमयः ।। ४४।। चिरं दारुवदध्रिभ्यां, प्रदत्तेनाग्निना ज्वलन् । देव्योस्तयोः स्मरन्मृत्वा, विद्युन्मालित्वमासदत् ।। ४५।। (युग्मम्) तमेवमिङ्गिनीमृत्या, मृतं वीक्ष्य विरक्तधीः । अहो ! विमूढा भोगार्थ, क्लिश्यन्त इति चिन्तयन् ।। ४६।। प्रव्रज्य नागिलश्राद्धो, विपद्याऽभूत्सुरोऽच्युते । ददर्शाऽवधिना तं च, वयस्यं पूर्वजन्मनः ।। ४७।। (युग्मम्) IIel Mail ||७|| ||6|| Non Isil I llell 116 llel ller Isl llel ||७|| || ७८९ lion ||Gll sil ||Gll in Education lice ||Gll Isl lanwwwjainelibrary.org For Personal & Private Use Only Page #832 -------------------------------------------------------------------------- ________________ un fel ||61 ॥ संयतीयनाम isll अष्टादश|| मध्ययनम् उत्तराध्ययन सूत्रम् ७९० I6I Mel el lloil ||sl llell 16ll Ill Ill ||sll Ilol उपस्थितेऽन्यदा नन्दी-श्वरयात्रामहोत्सवे । नश्यतोऽपि गले विद्यु-न्मालिनः पटहोऽपतत् ।। ४८।। अस्मत्कान्तेन वाद्योऽसौ, ध्रुवं तत्किं पलायसे ? । इति हासाप्रहासाभ्यां, प्रोचे स व्यन्तरस्तदा ।। ४९।। ततस्तं वादयन् शक्र-पुरो नन्दीश्वरे गतः । तत्रागतेन सोऽदर्शि, तेन श्राद्धसुधाभुजा ।।५०।। ततस्तं निकषा श्राद्ध-सुरः सोऽगाद्यथा यथा । तत्तेजोऽसहमानोऽसौ, पलायत तथा तथा ।। ५१।। स्वतेजः सोऽथ संहृत्य, मां जानासीति तं जगौ । सुरान् शक्रादिकान्को हि, न जानातीति सोप्यवक् ? ।।५२।। तत: प्राग्भवरूपं स्वं, प्रदयेत्यवदत्स तम् । सोऽहं नागिलनामास्मि, पूर्वजन्मसुहृत्तव ।। ५३।। मृतं कुमृत्युना प्रेक्ष्य, तदा त्वां भोगकाम्यया । विरक्तः प्राव्रजमहं, ततः प्रापमिमा रमाम् ।।५४।। निषिद्धोऽपि मया बाल-मृत्युना त्वं मृतोसि यत् । प्रापः कष्टेन तेनापि, तदेवं देवदुर्गतिम् ।।५५।। अथ धर्म जिनप्रोक्तं, तदा चेदकरिष्यथाः । मद्वत्तदा त्वमप्येवं, स्वर्लक्ष्मीमवरिष्यथाः ।।५६।। प्रबुद्धः स ततोऽवादी-त्किं गतस्यानुशोचनैः ? । अथ किञ्चित्तदाख्याहि, येनाऽमुत्र शुभं लभे ।। ५७।। ऊचे श्राद्धसुरो वीर-जिनस्य प्रतिमां कुरु । सुलभं बोधिरत्नं स्या-द्यथा तब भवान्तरे ।।५८।। दौःस्थ्यदुर्गतिदुःखादि, नाऽर्हद कृतं भवेत् । धर्मश्च जायते स्वर्गा-पवर्गसुखदायकः ! ।।५९।। ततः क्षत्रियकुण्डाख्य-ग्रामे गत्वा स निर्जरः । सालङ्कारं निर्विकारं, साराकारं गुणाकरम् ।। ६०।। ||Gl || Ilal ||७|| llll llell 116ll Jell Isl ७९० llel Jer llel ||s Jell in Education n ational For Personal & Private Use Only Page #833 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७९१ संयतीयनाम अष्टादशमध्ययनम् leir llsil ||sil lell lisil Ioll गार्हस्थ्येऽपि कृतोत्सर्ग, भावसाधुत्वसाधनात् । श्रीवर्द्धमानतीर्थेशं, ददर्श प्रणनाम च ! ।।६१।। (युग्मम्) द्राग् महाहिमवत्यद्रौ, ततो गत्वा स दैवतः । गोशीर्षचन्दनं विश्वा-नन्दनामोदमाददे ।। ६२।। प्रतिरूपं प्रभोस्तत्र, यथादृष्टं विधाय सः । सत्काष्ठसम्पुटे हारं, समुद्गक इव न्यधात् ।। ६३।। षण्मासीं यावदुत्पाता-दब्धौ भ्राम्यदितस्ततः । सोऽथ बोहित्थमैक्षिष्ट, व्यग्रसांयात्रिकव्रजम् ।। ६४।। ततो हत्वा तदुत्पातं, प्रत्यक्षीभूय स स्वयम् । सांयात्रिकेभ्यो दत्वा त-दारुसम्पुटमित्यवक् ।।६५।। इह देवाधिदेवस्य, मूर्तिय॑स्तास्ति चान्दनी । तदादाय तदाह्वानं, भेदनीयमिदं मुदा ।।६६।। युष्माभिरित्युदीर्यादो, देयं वीतभयप्रभोः । कार्यं षाण्मासिकोत्पात-हर्तुः कार्यमियन्मम ।। ६७।। तन्मुदा प्रतिपन्नेषु, तेषु देवस्तिरोदधे । 'पारावारस्य पारं च, वणिजस्तेऽपि लेभिरे ।।६८।। पुरं वीतभयं प्राप्तास्तेऽथ तत्काष्ठसम्पुटम् । राज्ञस्तापसभक्तस्यो-दायनस्योपनिन्थिरे ।।६९।। तां च गीर्वाणवाणीं ते, विज्ञा राज्ञे व्यजिज्ञपन् । श्रुत्वा तद्बहवो विप्र-'सरजस्कादयोऽमिलन् ।।७।। तेष्वेकेऽवादिषुर्वेद-वादी विश्वविधायकः । देवाधिदेवो ब्रह्मा, तद्भेद्यमेतत्तदाह्वया ।।७१।। इत्युक्त्वाऽऽख्याय तस्याख्या, तत्र मुक्तः शितोऽपि तैः । कृतीव विस्मृते शास्त्रे, कुठारः कुण्ठतां ययौ ।। ७२।। १ समुद्रस्य ।। २ योगी ।। lil llsil ||6| Isil lil JION l/6ll liol ७९१ llol llsil lIslil llll lain daction intelle For Personal & Private Use Only Deall oeww.jainelibrary.org Page #834 -------------------------------------------------------------------------- ________________ || ill संयतीयनाम उत्तराध्ययन सूत्रम् Nell ७९२ Joll अष्टादश|| llroll मध्ययनम् lel liGll Hell lel अन्ये जगुर्जगद्धत्ते, युगान्ते यो निजोदरे । हन्ति दैत्यांश्च विश्वारीन्, स हि विष्णुः सुरोत्तमः ।।७३।। इत्यादाय तदाह्वानं, परशुर्वाहितोऽपि तैः । जगाम मोघतामोघे, 'शैवलिन्या इवाऽनलः ।।७४ ।। प्रोचुः परे तु यस्यांशी, विधिविष्णू स एव हि । वामदेवो देवदेवो, विश्वयोनिरयोनिजः ।।७५।। अभिधामभिधायेति, तस्य तैः पशुना हतम् । तन्नाभिद्यत पारीन्द्र-पुच्छेनेव गिरेस्तटम् ।। ७६।। ततस्तेषु 'विहस्तेषु, विमृशत्सु भृशं मिथः । तदाकाययौ तत्र, महादेवी प्रभावती ।।७७।। विधाय विधिवत्पूजा, तस्य काष्ठपुटस्य सा । उजगार सुधोद्गारो-पमा रम्यामिमां गिरम् ।। ७८ ।। गतरागद्वेषमोहः, प्रातिहाथैर्युतोऽष्टभिः । देवाधिदेवः सर्वज्ञो, देयान्मे दर्शनं जिनः ।। ७९।। इत्युदीर्य तया स्पृष्ट-मात्रमप्याशु पशुना । तदारु व्यकसद्भानु-भानुना नलिनं यथा ! ।।८।। अम्लानमाल्या सर्वाङ्ग-सुभगा सकला ततः । मूर्तिराविरभूद्वीर-विभोर्लक्ष्मीरिवार्णवात् ।। ८१।। तां प्रेक्ष्य वचनातीतां, मुदं प्राप्ता प्रभावती । अभ्यर्च्य भक्तया सन्तुष्टा, तुष्टाव सरसः स्तवैः ।। ८२।। जज्ञे प्रभावना जैन-शासनस्य ततो भृशम् । आनुकूल्यं दधौ किञ्चि-नृपोऽपि जिनशासने ।। ८३।। अन्तरन्तःपुरं चैत्यं, विधाप्याथ धराधवः । तत्र न्यवीविशत्सार्व-प्रतिमां तां महामहः ।। ८४।। १ शेवलिन्या ओधे नद्याः प्रवाहे ।। २ व्याकुलेषु ।। NE Poll Mell ||Gll Poll all Ioll ||ll IST ७९२ ell ||Gll lifoll ||Gll llelil in Education international For Personal & Private Use Only Page #835 -------------------------------------------------------------------------- ________________ le el l उत्तराध्ययन- सूत्रम् ७९३ संयतीयनाम अष्टादशमध्ययनम् Isl || lol ||61 IGI || lel त्रिसन्ध्यं पूजयामास, विधिवत्तां प्रभावती । तस्यां च नृत्यं कुर्वत्यां, नृपो वीणामवादयत् ।। ८५।। नृत्यन्त्याश्च शिरस्तस्या, न ददर्श नृपोऽन्यदा । ततस्तस्य विहस्तस्य, हस्तत: कम्बिकाऽपतत् ।। ८६।। किं मया दुष्टु नृत्तं ? य-द्वीणावादनमत्यजः । सकोपमिति राज्याऽथ, पृष्टो मौनं दधौ नृपः ।। ८७।। तयाऽथ साग्रहं पृष्टः, सद्भावं भूधवोऽब्रवीत् । तनिशम्य महासत्वा, महादेवीत्युवाच सा ।। ८८।। सेवितश्राद्धधर्माया-श्चिरं मे न हि मृत्युभीः । । तन्निमित्तादितोऽल्पायु:-सूचकात्किमु खिद्यसे ? ।। ८९।। तयाऽथ स्नातया देहि, वासांसीत्युदिताऽन्यदा । आनिन्ये तानि रक्तानि, काचिछेटी ससम्भ्रमा ।।१०।। जिनं पूजयितुं चैत्यं, प्रविशन्त्या ममाऽधुना । ददासि दासि ! वासांसि, किं रक्तानीति वादिनी ।। ९१।। जातकोपा ततो राज्ञी, दर्पणेन जघान ताम् । तेन मर्मणि लग्नेन, सा भुजिष्या व्यपद्यत ।।१२।। (युग्मम्) सानुतापा ततो राज्ञी, दध्यो धिक् किं कृतं मया । खण्डितं हि व्रतं घाता-दस्या दास्या निरागसः ! ।।१३।। विधायानशनं तस्मा-देनदेन: क्षिपाम्यहम् । व्रतभङ्गे हि जाते किं, जीवितेन विवेकिनाम् ? ।। ९४ ।। विमृश्येति स्वमाकूतं, राज्ञी राज्ञे व्यजिज्ञपत् । भूपः स्माहानुमंस्येऽहं, नेदं त्वद्वशजीवितः ।। १५ ।। देव्यूचे दुनिमित्तेन, तेनाल्पायुष्कतां मम । जानासि त्वं तदपि किं, स्वामिन् ! स्वार्थं निहंसि मे ? ।। ९६ ।। राजा जगाद देवत्वं, प्राप्ता त्वं धर्ममार्हतम् । चेद्बोधयसि सम्यग्मा-मनुमन्ये तदा ह्यदः ! ।।९७।। REEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Isl ||ol lil || isi Illl | ||sl Isl llel ISI ७९३ El For Personal Private Use Only Page #836 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७९४ is संयतीयनाम ||७|| अष्टादशमध्ययनम् lel all llsll Mel Ifoll ||Gl || || तत्प्रतिश्रुत्य सा भक्तं, प्रत्याख्याय दिवं ययौ । आराद्धश्राद्धधर्माणां, फलं प्रासङ्गिकं ह्यदः ! ।।१८।। कुब्जा दासी देवदत्ता, तां जिनार्चा ततोऽभजत् । स्वप्नादिना नृदेवं तं, देवीदेवोऽप्यबूबुधत् ।। ९९ ।। जहाँ तापसभक्तत्वं, न तथाऽपि स पार्थिवः । दृष्टिरागो हि दुर्मोचो, नीलीराग इवाङ्गिनाम् ।। १००।। ततस्तापसरूपेणो-पेत्य राज्ञे स निर्जरः । ददावन्येधुरमृत-फलानि सफलोद्यमः ।। १०१।। सन्तीदृशानि भगवन्, ! फलानि क्वेति भूपतिः ? । जातानन्दस्तदास्वादा-त्तं पप्रच्छ तपोधनम् ।।१०२।। सोऽवादीनगरानाति-दूरस्थेऽस्माकमाश्रमे । दुर्लभानि विशां सन्ति, फलानीमानि भूविभो ! ।।१०३।। ततोऽमूनि मनोहत्या-ऽऽस्वादयामीति चिन्तयन् । विस्रब्धोऽगाद्विशामीशः, समं तेन तमाश्रमम् ।। १०४।। तं मायातापसास्तत्र, हन्तुमारेभिरेऽपरे । अरे ! कस्त्वमिहायासी-रित्यूचाना मुधा क्रुधा ।।१०५।। ततो दुष्टा अमी नार्हाः, संस्तवस्येति भावयन् । निहन्तुमनुधावय-स्तेभ्यो नश्यन् भयाकुलः ।।१०६।। स नृपः शरणीचक्रे, वीक्ष्य क्वापि वने मुनीन् । त्रायध्वमेभ्यः पापेभ्यः, पूज्या ! मामीत्युदीरयन् ।।१०७।। (युग्मम्) मा भैषीरथ भूप ! त्व-मित्यूचुर्मुनयोऽपि तम् । ते तापसा न्यवर्त्तन्त, हीणा इव ततो द्रुतम् ।।१०८।। अथ वीतभयं वीत-भयनाथं क्षमाधनाः । वाक्यैः पैञ्जूषपीयूषै-जैन धर्ममुपादिशन् ।।१०९।। Isl le lell lIsll liell 6 lioll lisil llsil ller Isll lie llel कर्णामृतेः ।। oll Isll llel Mall iall Well ७९४ lifoll Isll l/el in Education inter nal For Personal & Private Use Only Page #837 -------------------------------------------------------------------------- ________________ isll Islil Poll Isil उत्तराध्ययन सूत्रम् संयतीयनाम अष्टादशमध्ययनम् ७९५ llel 16ll lish llel 16ll Hell Hell Nell प्रतिबुद्धस्ततो राजा, श्राद्धधर्ममुपाददे । प्रगेऽब्दगर्जिवन्मोघो, नोपायः खलु नाकिनाम् ! ।।११०।। प्रादुर्भूयाऽथ तं धर्मे, स्थिरीकृत्य स निर्जरः । स्वर्जगाम ततो भूमा-नाऽऽस्थानस्थं समैक्षत ।।१११।। एवं श्रावकतां प्राप्तः, स महीधवपुङ्गवः । अर्थ्याभिर्विविधाभिस्ता-म_माझयदन्वहम् ।। ११२।। इतश्च व्रतमादित्सु-र्गान्धारः श्रावकः कृती । अवन्दत मुदा सर्वाः, 'सार्वकल्याणकावनीः ।। ११३।। वैताढ्ये शाश्वतीराः, सोऽथ श्राद्धो विवन्दिषुः । आरराधोपवासस्थः, सम्यक्शासनदेवताम् ।।११४।। तुष्टा देवी ततस्तस्मै, तानि बिम्बान्यदर्शयत् । ददौ च सकलाभीष्ट-विधायि गुटिकाशतम् ।। ११५ ।। ततो निवृत्तः स श्राद्धः, श्रुत्वा दत्तां सुधाभुजा । तामां चान्दनीं नन्तु-मागाद्वीतभयं पुरम् ।। ११६ ।। तत्र तं श्रावकं जात-मान्द्यं दैवनियोगतः । स्वतातमिव सद्भक्तया, कुब्जा प्रतिचचार सा ।। ११७ ।। ततः क्रमाद्गतः स्वास्थ्यं, स कृतज्ञशिरोमणिः । तस्यै ता गुलिकाः सर्वा, दत्वा दीक्षामुपाददे ।। ११८ ।। भूयासमनया स्वर्ण-वर्णाऽहं सुन्दराकृतिः । ध्यात्वेति गुलिकामेकां, भुजिष्या बुभुजेऽथ सा ।।११९ ।। आय सीव कुशी सिद्ध-रसवेधेन सा द्रुतम् । बभूव तत्प्रभावेण, चारुचामीकरच्छविः ।।१२०।। सुवर्णगुलिकेत्याह्वां प्राप्ता सा व्यमृशत्ततः । भोक्तारमन्तरा फल्गु, रूपं मे वनपुष्पवत् ।। १२१ ।। जिनकल्याणकभूमीः ।। २ दासी ।। ३ लोहमयी इव ।। ४ निकृष्ट असारमित्यर्थः ।। Isll llol ॥७॥ foll lel || Isl lion lol leel lish IGI llell ७९५ Iroll ell lel Isll No.1 min Education International For Personal & Private Use Only Page #838 -------------------------------------------------------------------------- ________________ ||७|| Poll उत्तराध्ययन सूत्रम् ७९६ Isl संयतीयनाम अष्टादशमध्ययनम् न चाहं कामये जातु, तातकल्पममुं नृपम् । तत्प्रद्योतोऽस्तु मे भर्ता, नृपः स हि महर्द्धिकः ।।१२२।। एवं विचिन्त्य सा चेटी, गुटीकामेकामभक्षयत् । तत्स्वरूपं ततो गत्वा प्रद्योताय जगौ सुरी ।।१२३।। तामानेतुं ततो दूतं, प्रेषीत्प्रद्योतभूधवः । सुवर्णगुलिका तं च, व्याजहारेति मानिनी ।।१२४ । । मामाह्वातुमिहायातु, स राट् पश्यामि तं यथा । अदृष्टपूर्वमभ्येति, कामिनं न हि कामिनी । ।। १२५ ।। इति तद्वचनं दूतो, गत्वा राज्ञे व्यजिज्ञपत् । सोऽप्यारुह्यानलगिरिं, तत्र रात्रावुपागमत् ।। १२६ ।। तं च प्रेक्ष्यानुरक्ता सा, प्रोचे चेत्प्रतिमामिमाम् । सहादत्से तदाऽऽयामि, त्वया सह महीपते ! ।।१२७ ।। . इह विन्यासयोग्याऽन्या, नास्ति प्रतिकृतिस्ततः । तामानयामि त्वचेतो, मानयामि मनस्विनि ! ।।१२८।। इत्युदीर्य ततोऽवन्ती-मवन्तीशोऽगमद् द्रुतम् । तादृशीमपरां वीर-प्रतिमां च व्यधापयत् ।। १२९ ।। (युग्मम्) ता च सम्यक् प्रतिष्ठाप्य, कपिलेन महर्षिणा । गन्धद्विपेन तेनाऽऽगा-द्भूयो वीतभये निशि ।। १३०।। दन्तिनं तं बहिर्मुक्त्वा, ताम_मुद्वहन्मुदा । अपाकृत्य भियं तत्रा-ऽविशत्का कामिनां हि भी: ? ।। १३१ ।। तत्र तां प्रतिमां न्यस्य, देवदत्तार्चया समम् । तां दासी देवदत्तावां, हत्वा स स्वपुरीमगात् ।।१३२।। तद्गन्धेभः सविण्मूत्रं, तदा वीतभयेऽमुचत् । तद्गन्धेन च तत्रत्या, गजा: सर्वे मदं जहुः ।। १३३।। गन्धः स च यतोऽभ्यागा-त्तां दिशं ते मुहर्मुहुः । उत्तब्धशुण्डा व्यात्तास्या:, स्तब्धकर्णा व्यलोकयन् ।।१३४।। ||sil ||6| ७९६ le foll lell lsil lall llall For Personal & Private Use Only www.alibra Page #839 -------------------------------------------------------------------------- ________________ lel उत्तराध्ययन सूत्रम् ७९७ ||७|| llol Jiol संयतीयनाम llll iloll अष्टादशill मध्ययनम् ii WAN ||Gll all ||61 IMGll Illl ||oll I isi Isl अजानिव गजांस्तांश्च, वीक्ष्य वीतमदान्प्रगे । अतिमात्रं महामात्राः, सम्भ्रान्तस्वान्ततां दधुः ।।१३५ ।। विमदास्ते द्विपाः सर्वे-ऽवन्तिमार्गदिशं विभो ! । मुहुर्विलोकयन्तीति, तेऽथ राज्ञे व्यजिज्ञपन् ।। १३६।। भूसुत्रामा ततस्तत्र, न्ययुक्तायुक्तपूरुषान् । तेऽपि गत्वेभपादादि, वीक्ष्यागत्येवमूचिरे ।। १३७ ।। इहाऽऽरूढोऽनलगिरि, प्रद्योतो नूनमाययौ । श्रूयते न हि गन्धेभ-स्तं विनाऽन्यस्य कस्यचित् ।।१३८।। जाङ्गुलीश्रवणानागा, इव नागा समेऽप्यमी । तद्गन्धान्मदमत्याक्षु-मक्षु क्षोणीदिवस्पते ! ।।१३९ ।। "ततश्च" - स राजाऽऽगात्कुतोऽत्रेति ?, ध्यायिनं तायिनं भुवः । सुवर्णगुलिका नास्ती-त्यूचिवान्कोऽपि कञ्चकी ।।१४०।। भूपस्ततोऽवदन्नून-मुपेत्य स नृपः स्वयम् । तां चेटीमहरत्तर्हि, किं तया गतयाऽपि मे ! ।। १४१।। किन्तु पश्यत सा सार्व-प्रतिमा विद्यते न वा ? । सा हि मोहाहिदष्टस्य, जीवातुर्मम वर्त्तते ! ।।१४२।। गत्वाऽऽगतस्ततः कोऽपि, साऽर्ताऽस्तीति नृपं जगौ । पश्यन्ति स्थूलमतयः, स्थानाशून्यत्वमेव हि ! ।।१४३।। पूजाकालेऽथ भूपालः, स्वयं चैत्यालयं गतः । वीक्ष्याऽा म्लानपुष्पां तां, विषण्णो ध्यातवानिति ! ।।१४४।। हता मे प्रतिमा तस्याः, प्रतिरूपमिदं खलु । म्लानत्वं लेभिरे तस्यां, पुष्पाणि न हि कहिचित् ! ।।१४५।। प्रद्योताय ततो दूतं, प्रजिघाय स भूधवः । सोऽपि क्रमागतोऽवन्ती-मवन्तीपतिमित्यवक् ।।१४६।। स्ववीर्यवह्निविध्वस्त-वैरिवर्गतृणव्रजः । श्रीउदायनभूपस्त्वां, मन्मुखेन वदत्यदः ।।१४७।। llel Ill llel lal fol || Isll || || llol ||all ||ol lifall NEN Ifoll Mell ||Gl ७९७ ||oll |loll ||Gll lle Mall in Education International For Personal & Private Use Only Page #840 -------------------------------------------------------------------------- ________________ foll llell उत्तराध्ययन सूत्रम् ७९८ sil lall Mell is संयतीयनाम s ॥ अष्टादश मध्ययनम् livell 16 leil liall ||ll sil दस्युवत्प्रतिमादास्यौ, हरन् हीणो न किं भवान् ? । यद्वा दासीरतेर्युक्त-मेवादश्चेष्टितं तव ! ।।१४८।। तत्र दास्याऽनया कार्य, कार्याकार्यविदो न मे । स्वमूर्तेः कुशलं काङ्क्ष-न्मूर्ति तु प्रेषयेर्दुतम् ।।१४९।। तदा देहि तां नो चे-दिहाऽऽयातमवेहि तम् । कल्पान्तोद्धान्तपाथोधि-कल्पानल्पबलान्वितम् ।। १५०।। तनिशम्यावदझण्डप्रद्योतश्चण्डतां गतः । साधु दूत ! 'वियातोऽसि, मदग्रेऽपीत्थमात्थ यत् ! ।।१५१।। अर्घाचेट्यौ रत्नभूते, हरतः का त्रपा मम ? । कार्यं यथा तथा रत्न-मात्मसादिति न श्रुतम् ? ।।१५२।। न दास्ये प्रतिमां चेमां, न हि दातुमिहानयम् । प्रति माशेषतां गन्ता, जिघृक्षुः प्रतिमां स तु ! ।।१५३।। . तन्माऽऽयासीद्वथा यासी, जेता मां नागतोऽपि सः । दन्ता बलो बलिष्ठोऽपि, नाचलं चलयत्यहो । ।। १५४ ।। वाक्यं तस्येति दूतोऽपि, गत्वा राजे न्यवेदयत् । तनिशम्य नृपोप्यु-र्यात्रा नकमवीवदत् ।।१५५।। ससैन्यैर्बद्धमुकुटै-दशभिः सह राजभिः । प्रत्यवन्ति प्रतस्थेऽथ, ज्येष्ठमासि स पार्थिवः ।।१५६ ।। सैन्यैर्भुवं तदूतै, रजोभिश्च दिशोऽखिलाः । छादयन्मरुदेशोवी-मम्बुदुःस्थां क्रमादगात् ।। १५७।। तस्यां विना जलं तृष्णा-कुलं तस्याऽखिलं बलम् । आसन्नमृत्युवदभू-त्रष्टवाग् मीलितेक्षणम् ।।१५८।। ततः प्रभावतीदेव-मुदायननृपोऽस्मरत् । आगात्सुरोऽपि तत्कालं, कालक्षेपो न तादृशाम् ।। १५९।। IMell निर्लजः ।। २ मरणलां गमिष्यतीत्यर्थ: ।। ३ वृधाप्रवासी ।। ४ गजः ।। ५ यात्रापटहम् ।। 116l ||Gll || Mel 1oll fell lifall ller Ifoll llel IIsl lol ७९८ lifoll oll llol le Jain Edicion a l For Personal & Private Use Only all Page #841 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ७९९ is संयतीयनाम Isil 6 अष्टादश मध्ययनम् Isll Jell पुष्कलैः पुष्करावर्त-पुष्करोपमपुष्करैः । पूर्णानि विदधे त्रीणि, पुष्कराणि स निर्जरः ।।१६० ।। शीतलं सलिलं तेषु, पीत्वा स्वस्थमभूदलम् । विनाऽनं जीव्यते जातु, न पुनर्जीवनं विना ।।१६१।। सुरोऽथ भूपमापृच्छय, जगाम निज धाम सः । क्रमादुज्जयिनीपुर्या-मुदायननृपोऽप्यगात् ।।१६२।। दूतेनाचीकथझैवं, कृपालुालवाधिपम् । किं मारितैर्जनैर्जन्यं, भवत्वन्योन्यमावयोः ! ।।१६३।। रथी सादी निषादी वा, पदातिर्वा यथा भवान् । युयुत्से तथा वक्तु, यथाऽऽगच्छाम्यहं तथा ।।१६४।। रथिनोरावयोरस्तु, युद्धमित्यथ सोऽब्रवीत् । तझ दूतमुखाज्ज्ञात्वा-ऽऽरुरोहोदायनो रथम् ।।१६५।। रथिना न मया जय्यो, राजायमिति चिन्तयन् । सजितेनानलगिरि-द्विपेनागादवन्तिराट् ।।१६६ ।। तं च वीक्ष्य द्विपारूढमुदायननृपोऽब्रवीत् । सन्धाभ्रष्टोसि रे पाप !, न हि मोक्षस्तथापि ते ! ।। १६७।। इत्युदीर्य नृपो धीमा-न्मण्डल्याऽभ्रमयद्रथम् । तत्पृष्टे भ्रमयामास, प्रद्योतोऽपि निजं गजम् ।। १६८।। स च गन्धद्विपो भ्राम्य-न्यं यं पादमुदक्षिपत् । तं तं विव्याध निशितैः, शरैर्वीतभयेश्वरः ।।१६९।। विहस्ते हस्तिनि ततः, पतितेऽवन्तिभूधवम् । द्विपात्प्रपात्य बद्ध्वा च, जग्राहोदायनो बली ।।१७०।। अझं तस्यालिके दासी-पतिरित्यक्षरैर्नृपः । निधाय दिव्यामां ता-मानेतुमगमन्मुदा ।।१७१।। प्रणम्याभ्यर्च्य तां याव-दादातुमुपचक्रमे । तावन्नाचलदऱ्या सा, दिव्यागीरिति चाभवत् ।। १७२।। iili ७९९ liol 16 lioll I Isl JainEducation For Personal Private Use Only Page #842 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८०० संयतीयनाम अष्टादशमध्ययनम् पांशुवृष्ट्या स्थलं भावि, स्थाने वीतभयस्य यत् । तन्नाऽऽयास्याम्यहं तत्र, राजन् ! मा खिद्यथास्ततः ।।१७३।। न्यवर्त्तताशु तच्छ्रुत्वा, स्वदेशं प्रति भूपतिः । प्रावर्त्तताऽन्तरा वर्षा, तत्प्रयाणान्तरायकृत् ।।१७४।। स्कन्धावारं पुराकारं, ततस्तत्र न्यधानृपः । धूलिवप्रान्विधाप्यास्थ-स्तद्रक्षायै नृपा दश ।।१७५।। तत्र च न्यवसन्नैके, वाणिज्याय वणिग्जनाः । इति तच्छिबिरं लोकै-रूचे दशपुरं पुरम् ।। १७६।। प्रद्योतं चात्मवद्भूपो-ऽचिन्तयद्धोजनादिना । प्राप्ते पर्युषणापर्व-ण्युपवासं चकार च ।। १७७।। किमद्य भोक्ष्यसे राज-निति सूदो नृपाज्ञया । तदा प्रद्योतमप्राक्षी-ततः सोऽपीत्यचिन्तयत् ।।१७८।। . नूनं विषादिदानान्मा-मद्यासो मारयिष्यति । नोचेदकृतपूर्वोऽयं, प्रश्नोऽद्य क्रियते कथम् ? ।। १७९।। ध्यात्वेति सूदमित्यूचे, पृच्छसीदं कुतोऽद्य माम् ? । सरसा रसवत्याऽऽगा-नित्यं हि समये स्वयम् ।। १८०।। सूदोऽवादीदद्यपर्वा-ब्दिकं तत्सपरिच्छदः । उपोषितोऽस्ति नः स्वामी, पृच्छामि तदिदं तव ।।१८१।। अवन्तीशोऽवदत्साधु, पर्वेदं ज्ञापितं त्वया । तन्ममाप्युपवासोऽद्य, पितरौ श्रावको हि मे ! ।। १८२।। तत्प्रद्योतवचः सूदो-ऽप्याख्यद्वीतभयप्रभोः । राजाऽप्युवाच श्राद्धोऽसौ, यादृशो वेद्मि तादृशम् ।।१८३ ।। मायाश्राद्धेऽपि किन्त्वस्मिन्, बद्धे पर्युषणा मम । न शुद्ध्यतीति प्रद्योत-मुदायननृपोऽमुचत् ।। १८४ ।। क्षमास्थाम्नोः क्षमस्तं चा-ऽक्षमयत्स क्षमाधवः । पट्टबन्धं च भालावं, तस्याऽऽच्छादयितुं ददौ ।।१८५।। Isr llel ||sil lirail ८०० foll le llell all All in Eation For Personal Private Use Only Page #843 -------------------------------------------------------------------------- ________________ Ill 181 उत्तराध्ययन- सूत्रम् ८०१ all Islil il संयतीयनाम isl अष्टादश मध्ययनम् 1161 Isll lls llell llell foll lloll 6ll ||sil Isil 16ll Well Ill llell Isi तदादिपट्टबन्धोऽपि, श्रीचिह्न भूभुजामभूत् । मौलिमेव हि ते मौलौ, पुरा तु दधिरेऽखिलाः ।।१८६।। तस्मै देशं च तं सत्य-सन्ध: सिन्धुप्रभुर्ददौ । अतीतासु च वर्षासु, पुरं वीतभयं ययौ ।। १८७।। वणिजस्ते तु तत्रैव, स्कन्धावारास्पदेऽवसन् । पुरं दशपुराद्धं त-तैरेव च ततोऽभवत् ।।१८८।। अन्यदोदायननृपः, पौषधौकसि पौषधी । धर्मजागरिकां जाग्र-द्रजन्यामित्यचिन्तयत् ।। १८९।। धन्यास्ते नगरनामा-करद्रोणमुखादयः । पवित्रयति यान् श्रीमान्, वर्द्धमानो जगद्गुरुः ! ।।१९०।। श्रुत्वा वीरविभोर्वाणी, श्राद्धधर्म श्रयन्ति ये । दीक्षामाददते ये च, धन्यास्तेऽपि नृपादयः ! ।। १९१ ।। तछेत्पुनाति पादाभ्यां, पुरं वीतभयं विभुः । तदा तदन्तिके दीक्षा-मादाय स्यामहं कृती ! ।। १९२।। तञ्च तचिन्तितं ज्ञात्वा, चम्पातः प्रस्थितः प्रभुः । एत्य वीतभयोद्याने, समवासरदन्यदा ।। १९३।। श्रुत्वाऽथ नाथमायात-मुदायननृपो मुदा । गत्वा नत्वा देशनां च, निशम्येति व्यजिज्ञपत् ।। १९४ ।। राज्यमङ्गजसात्कृत्वा, व्रतार्थं युष्मदन्तिके । यावदायाम्यहं ताव-त्पावनीयमिदं वनम् ।। १९५ ।। प्रतिबन्धं मा कृथास्त्व-मित्युक्तः स्वामिना ततः । उदायनो जिनं नत्वा, गृहं गत्वेत्यचिन्तयत् ।।१९६ ।। सुतायाभीचये राज्यं, यदि दास्यामि साम्प्रतम् । तदाऽसौ मूर्छितस्तत्र, भ्रमिष्यति भवे चिरम् ! ।।१९७।। आपातसुन्दरं राज्यं, विपाके चातिदारुणम् । तदिदं न हि पुत्राय, दास्ये विषफलोपमम् ! ।। १९८।। Isll Wom Isl llell Rell lisll ||७|| || lell Isll Isll Isil 116l llell llsil 16ll ||Gll 116ll lIsl Illl ८०१ Mol ||७|| 16 Jain Edicion dolla For Personal & Private Use Only Ham Page #844 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८०२ o संयतीयनाम अष्टादशमध्ययनम् Isl 161 Iel Isi IGl ध्यात्वेति राज्ये विन्यस्य, जामेयं केशिनं नृपः । जिनोपान्ते प्रवव्राज, केशिराजकृतोत्सवः ।।१९९।। तपोभिरुपवासाद्य-र्मासान्तैरतिदुष्करैः । शोषयन्कर्म कायं च, राजर्षिविजहार सः ।। २००।। अन्यदा तद्वपुष्यन्त-प्रान्ताहारैरभूदुजा । भिषजो भेषजं तस्या, रुजोऽभिदधिरे दधि ।। २०१।। उदायनमुनिप्रष्ठो, गोष्ठेषु व्यहरत्ततः । दधिभिक्षा हि निर्दोषा, तेष्वेव सुलभा भवेत् ।। २०२।। पुरे वीतभयेऽन्येधु-रुदायनमुनिर्ययो । केशिभूपस्तदामात्यै-रित्यूचेऽहेतुवैरिभिः ।। २०३।। परिषहैर्जितो नूनं, मातुलस्तव भूपते ! । राज्यलिप्सुरिहायासी-त्ततो मा तस्य विश्वसी: ! ।।२०४।। केश्यूचे राज्यनाथोऽसौ, राज्यं गृह्णातु किं मम ? । धनेशे गृह्णति द्रव्यं, वणिक्पुत्रस्य किं रुषा ? ।। २०५।। अभ्यधु(सखा धर्मः, क्षत्रियाणां न खल्वयम् । प्रसह्य गृह्यते राज्यं, राजन्यैर्जनकादपि ! ।। २०६।। प्रतिदद्या न तद्राज्यं, प्रत्यदान्न हि कोऽपि तत् । तैरित्युक्तस्तत: केशी, किं कार्यमिति पृष्टवान् ? ।। २०७।। दुष्टास्ते प्रोचुरेतस्मै, विषं दापय केनचित् । व्युद्ग्राहितस्तैस्तदपि, प्रतिपेदे स मन्दधीः ! ।। २०८।। तत: कयाचिदाभीर्या, स भूपः सविषं दधि । तस्मै दापितवांस्तस्मा-द्विषं चापाहरत्सुरी ।। २०९।। विषमिश्रदधिप्राप्ति-स्तव तन्मा ग्रहीस्ततः । इत्यूचे च मुनिं देवी, ततः सोऽपि तदत्यजत् ! ।।२१०।। विना दधि व्याधिवृद्धी, भूयः साधुस्तदाददे । तद्विषं च सुरी प्राग्व-जहार व्याजहार च ।। २११।। lol llll || ||slil Poll Isll IIsl II al liol Jan Education For Personal & Private Use Only Page #845 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् II संयतीयनाम अष्टादशमध्ययनम् ||७|| s lll Illl ८०३ Isl ||ell तृतीयवारमप्येवं, देवताऽपाहरद्विषम् । तद्भक्तिरागविवशा-ऽभ्रमत्तत्पृष्ठतश्च सा ! ।।२१२।। अन्यदा च प्रमत्तायां, देव्यां सविषमेव सः । बुभुजे दधि भाव्यं हि, भवत्येव यथातथा ! ।।२१३।। ततोऽङ्गव्याकुलतया, ज्ञात्वाऽऽत्मानं विषाशिनम् । चकारानशनं साधुः, समतारससागरः ! ।।२१४ ।। त्रिंशद्दिनान्यनशनं, पालयित्वा समाहितः । केवलज्ञानमासाद्य, स राजर्षिः शिवं ययौ ।। २१५ ।। तस्मिन्मुक्तिं गते तत्रा-ऽऽगता सा देवता पुनः । ज्ञात्वा तथा मुनेरन्त-मन्तःकोपं दधौ भृशम् ! ।। २१६।। साऽथ वीतभये पांशु-वृष्टिं रुष्टा व्यधात्तथा । यथा जज्ञे पुरस्थाने, स्थलं विपुलमुचकैः ! ।।२१७ ।। शय्यातरं मुनेस्तस्य, कुम्भकारं निरागसम् । सा सुरी सिनपल्यां प्राग, निन्ये हत्वा तत: पुरात् ।। २१८ ।। तस्य नाम्ना कुम्भकार-कृतमित्याह्वयं पुरम् । तत्र सा विदधे किं वा, दिव्यशक्तेर्न गोचरः ? ।। २१९ ।। इतश्च केशिनं राज्ये, यदा न्यास्थदुदायनः । तदा तत्तनयोऽभीचि-रिति दूनो व्यचिन्तयत् ।। २२०।। प्रभावतीकुक्षिभवे, सनये भक्तिमत्यपि । सुते मयि सति क्षमापो, राज्यं यत्केशिने ददौ ।।२२१।। न हि चक्रे विवेकाऽर्ह, पिता तन्मे विवेक्यपि । भागिनेयो हि नाऽऽनेयो, धाम्नीत्युक्तं जडैरपि ! ।। २२२ ।। हित्वाऽङ्गजं निजं राज्ये, जामेयं न्यस्यतः पितुः । वारकः कोऽपि किं नासी-दुनिमित्तमभून किम् ? ।। २२३ ।। प्रभुः पिता मे यदि वा. यथाकामं प्रवर्त्तताम् । न तूदायनसूनोर्मे, युज्यते केशिसेवनम् ! ।। २२४ ।। Nei lol ८०३ in Eco For Person Pause Only Page #846 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८०४ II llol llel Isll इति दुःखाभिभूतोऽसौ, निर्गत्य स्वपुराद्रुतम् । चम्पायां कूणिकं मातृ-ष्वसुः पुत्रमुपागमत् ।। २२५ ।। संयतीयनाम तत्रापि विपुलां लक्ष्मी, प्रापोदयानन्दनः । सुखं चास्थात्कूणिकेन, भूभुजा कृतगौरवः ।। २२६ ।। अष्टादशश्राद्धधर्मं च सुचिरं, यथावत्पर्यपालयत् । न्यक्कारं तं स्मरंस्ताते, वैरं तत्तु जहाँ न सः ! ।। २२७ ।। मध्ययनम् प्रपाल्याब्दानि भूयांसि, श्राद्धधर्म स भूपभूः । पितृवैरमनालोच्या-ऽनशनं पाक्षिकं व्यधात् ।। २२८।। मृत्वा ततोऽभूदसुरेष्वभीचिः, पल्योपमायुस्त्रिदशो महद्धिः । ततश्च्युतस्त्वेष महाविदेहे, कृत्वा भवं प्राप्स्यति सिद्धिसौधम् ।। २२९ ।। 8 sil इति श्रीउदायनराजर्षिकथा ।। ४८।। तहेव कासीराया, सेओसञ्चपरक्कमे । कामभोगे परिञ्चज, पहणे कम्ममहावणं ।। ४९।। व्याख्या - तथैव तेनैव प्रकारेण काशिराजः काशिमण्डलाधिपतिः श्रेयसि प्रशस्यतरे सत्ये संयमे पराक्रमः सामर्थ्य यस्यासौ lol श्रेय:सत्यपराक्रमः, कामभोगान् परित्यज्य पहणेत्ति' प्रहतवान्, कर्मव महावनमिवातिगहनतया कर्ममहावनम् ।। ४९।। तहेव विजयो राया, आणट्ठाकित्ति पव्वए । रज्जं तु गुणसमिद्धं, पयहित्तु महायसो ।।५०।। व्याख्या - तथैव विजयो राजा, आनष्टा सामस्त्येनापगता अकीर्तिरश्लाघा यस्य सः आनष्टाकीर्तिः, प्राकृत्वात्सिलोप: 'पव्वएत्ति' प्राव्राजीत्, Ill ||Gll Wel al lel lel leel llell Jel ८०४ Jel Jel JainEducation inteditatinal For Personal Private Use Only Page #847 -------------------------------------------------------------------------- ________________ Isll उत्तराध्ययन सूत्रम् lish ८०५ lei llell lIsll lioll lell llel ला संयतीयनाम राज्यं गुणैः समृद्धं सम्पन्न गुणसमृद्ध, प्राच्य तु'शब्दस्यापिशब्दार्थस्य भिन्नक्रमस्येह योगाद्गुणसमृद्धमपि प्रहाय त्यक्त्वा महायशाः । इह च लघुवृत्ती यो ll अष्टादशकाशिराजो नन्दनाह्वः सप्तमबलदेवो विजयश्च द्वितीयबलदेव इति व्याख्यातमस्ति, तत एतौ तावन्यौ वा यथागमं वाच्यौ, निर्णयाभावामात्र नानयोः | is मध्ययनम् H कथा लिखितेति ।।५०।।। Isll तहेवुग्गं तवं किञ्चा, अव्वक्खित्तेण चेअसा । महब्बलो रायरिसी, आदाय सिरसा सिरीं ।।५१।। व्याख्या - तथैव उग्रं तपः कृत्वा अव्याक्षिप्तेन चेतसा महाबलो राजर्षिरादाय गृहीत्वा शिरसेव शिरसा शिर:-प्रदानेनेव जीवितनिरपेक्षमित्यर्थः, श्रियं भावश्रियं संयमरूपां तृतीयभवे परिनिर्वृत इति शेषः । तत्कथा त्वेवम् - अत्रैव भरतक्षेत्रे, नगरे हस्तिनापुरे । बलो नामाऽतुलबलो, वसुधाखण्डलोऽभवत् ।।१।। दीप्रप्रभावती तस्य, जज्ञे राज्ञी प्रभावती । अन्यदा तु सुखं सुप्ता, सिंहं स्वप्ने ददर्श सा ।।२।। ||s तया मुदितया पृष्टः, स्वप्नार्थमथ पार्थिवः । प्रोचे भावी तव सुतो-ऽस्मत्कुलाम्भोधिचन्द्रमाः ।।३।। तन्निशम्य मुदं प्राप्ता, दधौ गर्भ प्रभावती । काले च सुषुवे पुत्रं, पवित्रं पुण्यलक्षणैः ।।४।। ||Gll प्राज्यं जन्मोत्सवं कृत्वा, शिशोस्तस्याभिधां व्यधात् । महाबल इति मापः, प्रमोदाद्वैतमाश्रितः ।।५।। लाल्यमानोऽथ धात्रीभिर्वर्द्धमानः क्रमेण सः । कलाकलापमापन्नः, पुण्यं तारुण्यमासदत् ।।६।। ८०५ livel Ifoll all Ioll 161 IIsl lil liol | ||ll || For Personal & Private Use Only Page #848 -------------------------------------------------------------------------- ________________ ला Iroll उत्तराध्ययन सूत्रम् ८०६ lel llell llell llell Isil Isl Is संयतीयनाम अष्टादशमध्ययनम् IST lall अष्टौ राजाङ्गजाः श्रेष्ठा, दिशां श्रिय इवाऽऽहताः । एकेनाह्ना पितृभ्यां स, पर्यणायि महामहैः ।।७।। वधूवराणां तेषां च, यौतकं तद्ददौ नृपः । वंश्यादासप्तमात्काम, दातुं भोक्तुं च यद्भवेत् ।।८।। ताभिः सद्गुणकान्ताभिः, कान्ताभिः सममष्टभिः । कामभोगान्यथाकाम, सोऽभुक्त सततं ततः ।।९।। साधुपञ्चशतीयुक्तः, वंश्यः श्रीविमलार्हतः । आचार्यो धर्मघोषाख्यः, पुरे तत्राऽन्यदाऽऽययौ ।।१०।। तं च श्रुत्वाऽऽगतं तुष्ट-मनाः श्रीमान्महाबलः । गत्वा प्रणम्य शुश्राव, धर्म कर्ममलोदकम् ।।११।। ततोऽवाप्तः स वैराग्यं, मन्दभाग्यैः सुदुर्लभम् । श्रीधर्मघोषसूरीन्द्र, प्रणम्येति व्यजिज्ञपत् ।।१२।। धर्मोऽसौ रोचते मां, जीवातुरिव रोगिणे । तत्पृष्ट्वा पितरो याव-दायामि व्रतहेतवे ।।१३।। तावत्पूज्यैरिह स्थेयं, मयि बाले कृपालुभिः । सूरिरूचे युक्तमेत-त्प्रतिबन्धं तु मा कृथाः ! ।।१४।। (युग्मम्) सोऽथ गत्वा गृहं नत्वा, पितरावित्यवोचत । धर्मघोषगुरोधर्म, श्रुत्वाऽवापमहं मुदम् ।।१५।। तत्पूज्यानुज्ञया दीक्षा-मादित्सेऽहं तदन्तिके । सम्प्राप्यापि प्रवहणं, मग्नस्तिष्ठति कोऽम्बुधौ ? ।।१६।। मूर्छिता न्यपतत्पृथ्व्यां, तञ्च श्रुत्वा प्रभावती । कथञ्चिल्लब्धसज्ञा तु, रुदतीति जगाद तम् ।।१७।। विश्लेषं नेश्महे सोढुं, पुत्र ! प्राणप्रियस्य ते । तद्यावत्स्मो वयं ताव-त्तिष्ठ पश्चात्परिव्रजेः ।।१८।। कुमारः स्माह संयोगाः, सर्वेऽमी स्वप्नसनिभाः । नृणामायुश्च वातास्त-कुशाग्रजलचञ्चलम् ! ।।१९।। lol llll Ifoll llol lel lal Ie1 For Personal Use Only Page #849 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ८०७ DOTTTTE Bell तन्न जानामि कः पूर्वं पश्चाद्वा प्रेत्य यास्यति । तदद्यैवानुजानीत, प्रव्रज्याग्रहणाय माम् ।। २० ।। देव्यूचे तव कायोऽयं, रम्योऽभिनवयौवनः । भुक्त्वा तदङ्ग ! सौख्यानि गृह्णीया वार्द्धके व्रतम् ।। २१ ।। कुमार: स्माह रोगाढ्ये ऽशुचिपूर्णे मलाविले । कारागार इवाऽसारे, कायेऽस्मिन् किं सुखं नृणाम् ? ।। २२ ।। किञ्च सत्यङ्गसामर्थ्ये, व्रतं युक्तं न वार्द्धके । वार्द्धके ह्यक्षमतनोः, स्याद्विनाऽपि मनो व्रतम् ! ।। २३ ।। प्रभावत्यभ्यधादाभिः समग्रगुणधामभिः । भोगान्सहाष्टभिः स्त्रीभिर्भुङ्क्ष्व किं साम्प्रतं व्रतम् ? ।। २४।। महाबलोऽब्रवीत्क्लेश-साध्यैर्बालिशसेवितैः । दुःखानुबन्धिभिर्भोगैः, किं मे विषफलोपमैः ? ।। २५ ।। किञ्च मोक्षप्रदं मर्त्य-जन्मभोगकृते कृती । वराटिकाकृते रत्न - मिव को हारयत्यहो ! ।। २६ ।। अम्बाऽवादीदिदं जात !, द्रव्यजातं क्रमागतम् । स्वैरं विलस पुण्यद्रोः फलं ह्येतदुपस्थितम् ! ।। २७ ।। अभ्यधाद्धूपभूर्मात-गोत्रिचोराग्निराजसात् । क्षणाद्भवति यद्वित्तं, प्रलोभयसि तेन किम् ? ।। २८ ।। किञ्च प्रेत्य सहाऽऽयाति, यो धर्मोऽनन्तशर्मदः । धनं तद्विपरीतं तत्समतामश्रुवीत किम् ? ।। २९ ।। राज्ञी जगौ वह्निशिखा - पानवद्दुष्करं व्रतम् । कुमार ! सुकुमारस्त्वं, कथङ्कारं करिष्यसि ? ।। ३० ।। उवाच नृपभूः स्मित्वा, मातः ! किमिदमुच्यते ? । नराणां कातराणां हि व्रतं भवति दुष्करम् ! ।। ३१ ।। पालयन्ति प्रतिज्ञां स्वां, वीराः प्राणव्ययेऽपि ये । परलोकार्थिनां तेषां न हि तद्दुष्करं परम् ! ।। ३२ ।। For Personal & Private Use Only TATAFFFFF ॥७॥ संयतीयनाम अष्टादशमध्ययनम् SSSSS ८०७ Page #850 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८०८ LITTLE TO विहाय मोहं तत्पूज्या, व्रताय विसृजन्तु माम् । परोऽपि प्रेर्यते धर्मं-चिकीः किं पुनरात्मजः ? ।। ३३ ।। तं तत्वविज्ञं वैराग्या-त्प्रकम्पयितुमक्षमौ । व्रतार्थमन्वमन्येतां कथञ्चित्पितरौ ततः ।। ३४ । । सोऽथ मूर्द्धाभिषिक्तेनाऽभिषिक्तस्तीर्थवारिभिः । ज्योत्स्नासधर्मभिर्लिप्त - गात्रः श्रीचन्दनद्रवैः ।। ३५ ।। अदृष्ये देवदृष्ये द्वे, हयला लोपमे दधत् । आपादादाशिरोन्यस्तै, राजन्माणिक्यमण्डनैः ।। ३६ ।। विस्मेरपुण्डरीकाभ-पुण्डरीकेण राजितः । वेल्लकल्लोललोलाभ्यां, चामराभ्यां च वीजितः ।। ३७ ।। सहस्रेण नृणां वाह्या-मारूढः शिबिकां शुभाम् । चतुरङ्गबलाढ्येना- ऽनुयातो बलभूभुजा ।। ३८ ।। भेरीप्रभृतितूर्याणां नादैर्गर्जानुकारिभिः । अकाण्डताण्डवारम्भं, जनयन्केलिकेकिनाम् ।। ३९ ।। हित्वा रमामिमां दीक्षा-मादत्ते यौवनेऽपि यः । सोऽयं कृतार्थ इत्युचैः स्तूयमानोऽखिलैर्जनैः ।। ४० ।। ददानो दानमर्थिभ्यश्चिन्तामणिरिवेहितम् । प्राप पावितमाचार्यैः, पुरान्निर्गत्य तद्वनम् ।। ४१ ।। ( सप्तभिः कुलकम् ) याप्ययानादथोत्तीर्ण, पुरस्कृत्य महाबलम् । गत्वान्तिके गुरोस्तस्य पितरावित्यवोचताम् ।। ४२ ।। प्रिय: पुत्रोऽयमस्माकं, विरक्तो युष्मदन्तिके । दीक्षां गृह्णाति तच्छिष्य- भिक्षां वो दद्महे वयम् ! ।। ४३ ।। ओमित्युक्तेऽथ गुरुभि-रैशानीं दिशमाश्रितः । सर्वान्मुमोचालङ्कारा-न्विकारानिव भूपभूः ! ।। ४४ ।। छिन्नमुक्तावलिमुक्ता- कल्पान्यश्रूणि मुञ्चती । गृह्णती तानलङ्कारां स्तदेत्यूचे प्रभावती ।। ४५ ।। १ हयलालामृदू दधत् । इति 'घ' संशकपुस्तके । हवलाला अश्वफेनः ।। २ श्वेतच्छत्रेण ॥ For Personal & Private Use Only A SOTTE LETSSSSSSSSSSS संयतीयनाम अष्टादश मध्ययनम् ८०८ Page #851 -------------------------------------------------------------------------- ________________ Iel ||७| lol ||slil 16ll 16 Gl || उत्तराध्ययन सूत्रम् ८०९ llell Hell Nell || ||Gll || जा जात ! त्वं जातुचिन्माभू-धर्मकृत्ये प्रमद्वरः । आराधयेर्गुरुवचः, सन्मन्त्रमिव सर्वदा ! ।। ४६ ।। is संयतीयनाम अथ नत्वा गुरून् राज्ञि, राजीयुक्ते ततो गते । लोचं चकार भूपाल-नन्दनः पञ्चमुष्टिकम् ।।४७।। अष्टादशधर्मघोषगुरून् भक्तया, नत्वा चेति व्यजिज्ञपत् । दीक्षानावं दत्त पूज्या, मजतो मे भवार्णवे ! ।। ४८।। मध्ययनम् ततस्तैर्दीक्षितस्तीव्र, स व्रती पालयन्वतम् । चतुर्दशाऽपि पूर्वाणि, पपाठ प्राज्यधीबलः ।। ४९।। तप्यमानस्तपोऽत्युग्रं, द्वादशाब्दी विहत्य सः । मासिकानशनेनाभू-त्स्वलोके पञ्चमे सुरः ।।५०।। तत्र चायं पूरयित्वा, सागराणि दशाऽऽयुषा । च्यूत्वाऽभूद्वाणिजग्रामे, श्रेष्ठिश्रेष्ठः सुदर्शनः ।। ५१।। सम्यग्दर्शनपूतात्मा, द्योतयन् जिनशासनम् । चिरं सुदर्शनस्तत्र, श्राद्धधर्ममपालयत् ।। ५२।। तत्र ग्रामेऽन्यदा स्वामी, श्रीवीरः समवासरत् । केकीवाब्दं तमायातं, श्रुत्वा' श्रेष्ठी जहर्ष सः ।।५३।। ततो नत्वा जिनं श्रुत्वा, धर्मं स श्रेष्ठिपुङ्गवः । विरक्तो व्रतमादत्त, दत्तवित्तव्रजोऽर्थिषु ।। ५४।। तत्राऽपि स श्रेष्ठिमुनिः सदङ्ग-पूर्वाणि पूर्वाण्यखिलान्यधीत्य । कर्मक्षयासादितकेवलर्द्धि-भेंजे महानन्दमुदारकीतिः ।। ५५ ।। इति महाबलर्षिकथा । “अयं पञ्चमागभणितो महाबल इहोक्तो, यदि चान्यः कोऽपि प्रतीतो भवति तदा स एवात्र वाच्यः" इति SI सप्तदशसूत्रार्थः ।।५१।। इत्थं महापुरुषदृष्टान्तर्ज्ञानपूर्वकक्रियाफलमुपदर्य साम्प्रतमुपदेष्टुमाह - १ स्वयं केशानुदखनत्, कुमारः पञ्चमुष्टिभिः ।। इति 'घ' पुस्तके पाठः ।। २. ज्ञात्वा - इति "३" पुस्तके ।। ||sil lol usli Nell Isll ||slil Prom ८०९ || Mall sil foll ller llell Isl in Education Inter nal For Personal & Private Use Only Page #852 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८१० Isil कहं धीरे अहेऊहिं, उम्मत्तोव्व महिं चरे । एए विसेसमादाय, सूरा दढपरक्कमा ।। ५२।। is संयतीयनाम अष्टादशव्याख्या - कथं केन प्रकारेण धीरोऽहेतुभिः क्रियावाद्यादिकल्पितकुहेतुभिरुन्मत्त इव ग्रहगृहीत इव तत्वापलपनेनालजालभाषितया । मध्ययनम् 1 महीं भुवं चरेद् भ्रमेनैव चरेदित्यर्थः । कुत इत्याह - यत एते पूर्वोक्ता भरतादयो विशेषं मिथ्यादर्शनेभ्यो जिनशासनस्य sil I विशिष्टतामादाय गृहीत्वा सूरा दृढपराक्रमा एतदेवाश्रितवन्त इति शेषः ।। ततस्त्वयाऽपि विशेषज्ञेन धीरेण च सता अत्रैव निश्चितं | ISM चेतो विधेयमिति ।। ५२।। किञ्च - अञ्चंतनिआणखमा, सञ्चा मे भासिआ वई । अतरिंसु तरंतेगे, तरिस्संति अणागया ।।५३।। व्याख्या - अत्यन्तं अतिशयेन निदाने कर्ममलशोधने क्षमा समर्था अत्यन्तनिदानक्षमा, सत्या मे मया भाषिता 'वइत्ति' वाक्, जिनशासनमेवाश्रयणीयमित्येवंरूपा । अनया चाङ्गीकृतया अतार्षुस्तीर्णवन्तस्तरन्त्येकेऽपरे सम्प्रत्यपि तत्कालापेक्षया क्षेत्रान्तरापेक्षया वा इत्थमभिधानं । तरिष्यन्त्यनागता भाविनो भव्या भवार्णवमिति शेषः ।।५३।। यतश्चैवमत: - कहं धीरे अहेऊहिं, अत्ताणं परिआवसे । सव्वसंगविणिमुक्के, सिद्धे हवइ नीरएत्ति बेमि ।। ५४।। व्याख्या - कथं धीरोऽहेतुभिः क्रियादिवादिकल्पितकुयुक्तिभिरात्मानं स्वं पर्यावासयेत् ? कथमात्मानं अहेत्वावासं कुर्यात्रैव 6 || leel Jell 16ll Iell Isl Jell 16 Isl Islil ASI 4 Line For Personal Private Use Only Page #853 -------------------------------------------------------------------------- ________________ lol सूत्रम् ८११ 6॥ कुर्यादित्यर्थः । अथात्मनि कुहेतूनामवासने किं फलमित्याह-सवे सङ्गा द्रव्यतो द्रव्यस्वजनादयो भावतस्तु मिथ्यात्वरूपत्वादेत एव संयतीयनाम I क्रियादिवादास्तैर्विनिर्मुक्तो विरहित: सर्वसङ्गविनिर्मुक्तः सन् सिद्धो भवति नीरजा निष्कर्मा । तदनेनाऽहेतुत्यागस्य सम्यग्ज्ञानहेतुत्वात् सिद्धत्वं ॥ अष्टादशifl फलमुक्तमिति सूत्रत्रयार्थः ।। ५४ ।। इत्थमनुशास्य विजहे क्षत्रिययतिः, सञ्जयोपि चिरं विहत्य प्राप्तकेवल: सिद्ध इति ब्रवीमीति प्राग्वत् ।। मध्ययनम् ।। इत्यष्टादशमध्ययनं सम्पूर्णम् ।। १८।। || 16|| Hell || ||Gl ||61 lell 16 ||sil ||sl fol Isl 16 llell ngh || || ||७|| llel Isl lish lol lish Mell lol || ||Gl lifoll Holl Wol lol ||61 ||61 Jain Ecco sil Hona For Personal & Private Use Only Page #854 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८१२ Hell leill Isl leel ।। अथमृगापुत्रीयनामै कोनविंशमध्ययनम् ।। मृगापुत्रीयनाम 61 ।। अर्हम् ।। उक्तमष्टादशमध्ययनं, अथैकोनविंशं मृगापुत्रीयमारभ्यते । अस्य चायं सम्बन्धः, इहानन्तराध्ययने भोगद्धित्याग उक्तः, स एकोनविंशचाप्रतिकर्मतया प्रशस्यतरः स्यादितीहाऽप्रतिकर्मतोच्यते, इति सम्बन्धस्यास्येदमादि सूत्रम् - is मध्ययनम् is सुग्गीवे नयरे रम्मे, काणणुज्जाणसोहिए । राया बलभद्दत्ति, मिआ तस्सग्गमाहिसी ।।१।। व्याख्या - सुग्रीवे सुग्रीवाढे, काननानि बृहद्वृक्षाश्रयाणि वनानि, उद्यानानि क्रीडावनानि, तैः शोभिते । राजा बलभद्र इति नाम्ना, मृगा नाम्नी ॥ तस्याग्रमहिषी प्रधानपत्नी ।।१।। तेसी पुत्ते बलसिरी, मिआपुत्तेत्ति विस्सुए । अम्मापिऊण दइए, जुवराया दमीसरे ।।२।। व्याख्या - तयोः पुत्रो बलश्रीरिति मातापितृकृतनाम्ना, मृगापुत्र इति च लोके विश्रुतः, अम्बापित्रोदयितो वल्लभः, युवराजो, ifol दमिनामुपशमवतामीश्वरो दमीश्वरः, भाविकालापेक्षं चैतद्विशेषणम् ।। २।। ||७|| नंदणे सो उ पासाए, कीलए सह इत्थिहिं । देवो दोगुंदगो चेव, निग्नं मुइअमाणसो ।।३।। व्याख्या - नन्दने लक्षणोपेततया समृद्धिजनके स मृगापुत्रः तु पूरणे प्रासादे, क्रीडति सह स्त्रीभिः । क इव ? दोगुन्दको देव इव, डा Mel च:पूर्ती । दोगुन्दकाश्च त्रायस्त्रिंशास्तथा च वृद्धाः - "त्रायस्त्रिंशा देवा नित्यं भोगपरायणा दोगुन्दका इति भण्यन्त इति" तथा नित्यं ॥७॥ Mall मुदितमानसः ।।३।। lil llll ||sl ller llell o ION Meil Mail hell Inn Educatio n al For Personal & Private Use Only Hollyww.iainelibrary.org Page #855 -------------------------------------------------------------------------- ________________ Non उत्तराध्ययनमणिरयणकुट्टिमतले, पासायालोअणे ठिओ । आलोएइ नयरस्स, चउक्कतिगचञ्चरे ।।४।। कि मृगापुत्रीयनाम सूत्रम् व्याख्या - स चाऽन्यदा मणयः चन्द्रकान्ताद्याः, रत्नानि कर्केतनादीनि, तैरुपलक्षितं कुट्टिमतलं यत्र तत्तथा तस्मिन्, प्रासादालोकने ८१३ एकोनविंशlil प्रासादगवाक्षे स्थितः, आलोकते नगरस्य चतुष्कत्रिकचत्वराणीति सूत्रचतुष्कार्थः ।। ४ ।। ततो यदभूत्तदाह - liol मध्ययनम् ||७| अह तत्थ अइच्छंतं, पासई समणसंजयं । तवनिअमसंजमधरं, सीलडं गुणआगरं ।।५।। व्याख्या - अथानन्तरं तत्र तेषु त्रिकादिषु अतिक्रामन्तं पश्यति श्रमणसंयतं, श्रमण: शाक्यादिरपि स्यादिति संयतर्ग्रहणं, तपश्चानशनादि, नियमाश्च द्रव्याद्यभिग्रहाः, संयमश्च प्रतीतः, तान् धारयतीति तपोनियमसंयमधरस्तम् । अत एव शीलमष्टादशसहस्ररूपं तेनाढ्यं शीलाढ्यं, तत एव । HRI गुणानां ज्ञानादीनामाकर इव गणाकरस्तम् ।।५।। तं देहइ मिआपुत्ते, दिट्ठीए अणिमिसाए उ । कहिं मन्नेरिसं रूवं, दिट्ठपुव्वं मए पुरा ।।६।। व्याख्या - तं मुनि 'देहइत्ति' पश्यति मृगापुत्रो दृष्ट्या 'अणिमिसाए उत्ति' अनिमिषयैव, क्व मन्ये जाने ईदृशं रूपं दृष्टपूर्व, पूर्वमपि Hel अवलोकितं, मया पुरा पूर्वजन्मनि ।।६।। साहुस्स दरिसणे तस्स, अज्झवसाणंमि सोहणे । मोहं गयस्स संतस्स, जाईसरणं समुप्पण्णं ।।७।। ||ll ||७|| व्याख्या - 'अज्झवसाणमित्ति' अध्यवसाने परिणामे शोभने क्षायोपशमिकभाववर्तिनि, मोहं वेदं मया दृष्टमिति चिन्तात्मकं, गतस्य सतः, | शेष व्यक्तमेवमग्रेऽपि ज्ञेयम् ।।७॥ Jel llll lol Jel ८१३ le in Education International For Personal & Private Use Only Page #856 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ८१४ DOOOOOOTS जाईसरणे समुप्पण्णे, मिआपुत्ते महिड्डिए । सरइ पोराणिअं जाई, सामण्णं च पुराकडं । । ८ ।। व्याख्या – 'पोराणिअंति' पौराणिकीं प्राक्तनीं जातिं जन्मेति सूत्रचतुष्कार्थः, ।। ८ ।। ततोऽसौ यच्चक्रे तदाह - विसएस अरज्जतो, रज्जतो संजमंमि अ । अम्मापिअरं उवागम्म, इमं वयणमब्बवी ।। ९ ।। व्याख्या - विषयेष्वरज्यन् रागमकुर्वन्, रज्यन् संयमे, चः पुनरर्थे, अम्बापितरौ उपागम्येदं वचनमब्रवीत् ।। ९ । । यदब्रवीत्तद्दर्शयतिआणि मे पंच महव्वयाणि, नरएसु दुक्खं च तिरिक्खजोणिसु । निविणकामोम्हि महण्णवाओ, अणुजाणह पव्वइस्सामि अम्मो ! ।। १० । । व्याख्या - श्रुतानि प्राग्भवे इति शेषः, मे मया पञ्च महाव्रतानि, तथा नरकेषु दुःखं, तिर्यग्योनिषु च उपलक्षणत्वाद्देवमनुष्ययोश्च यद्दुःखं तदपि श्रुतं । ततः किमित्याह-निर्विण्णकामो निवृत्ताभिलाषोऽस्मि अहं, कुतो ? महार्णव इव महार्णवः संसारस्तस्मात्, यतश्चैवमतोऽनुजानी || माम्, प्रव्रजिष्यामि सकलदुःखापनोदाय व्रतं ग्रहीष्यामि, 'अम्मोत्ति' मातुरामन्त्रणम् ।। १० ।। अथ कदाचित्पितरी भोगैर्निमन्त्रयत इति ॥ तन्निषेधार्थमाह अम्मताय ! मए भोगा, भुत्ता विसफलोवमा । पच्छा कडुअविवागा, अणुबंधदुहावहा ! ।। ११ ।। व्याख्या - 'विसफलोवमत्ति' विषमिति विषवृक्षस्तत्फलोपमाः तदुपमत्वं भावयति पश्चात् परिभोगानन्तरं कटुकविपाकाः, अनुबन्धदुःखावहा निरन्तरदुःखदायिनः ।। ११ । । किञ्च - Jain Education inteMtional For Personal & Private Use Only मृगापुत्रीयनाम एकोनविंश मध्ययनम् చా చా చా చా రా ||७|| ८१४ Page #857 -------------------------------------------------------------------------- ________________ Isl Iol foll ||७|| उत्तराध्ययन सूत्रम् ८१५ ||ol lall 16 IIGl el M इमं सरीरं अणिचं, असुइ असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ! ।।१२।। मृगापुत्रीयनाम एकोनविंशव्याख्या - 'असुइत्ति' अशुचि स्वभावादेवापावनं, अशुचिभ्यां शुक्रशोणिताभ्यां सम्भवमुत्पत्रं अशुचिसम्भवं, अशाश्वत आवासः मध्ययनम् प्रक्रमाजीवस्यावस्थानं यस्मिंस्तत्तथा, 'इणंति' इदं, दुःखहेतवः क्लेशा दुःखक्लेशा ज्वरादयो रोगास्तेषां भाजनम् ।।१२।। यतश्चैवमतः - असासए सरीरंमि, रई नोवलभामहं । पच्छा पुरा य चइअब्वे, फेणबुब्बुअसत्रिभे ! ।।१३।। व्याख्या - अशाश्वते शरीरे रतिं नोपलभेऽहं, पश्चाद्भुक्तभोगावस्थायां, पुरा वा अभुक्तभोगतायां त्यक्तव्ये । अनेन च कस्यामप्यवस्थायां । मृत्योरनागमो नास्ति इति सूचितं, अत एव फेनबुबुदसन्निभे ! ।।१३।। माणुसत्ते असारंमि, वाहिरोगाण आलए । जरामरणपत्थम्मि, खणं पि न रमामहं ! ।।१४।। व्याख्या - वाहीत्यादि-व्याधयोऽगाधबाधाहेतवः कुष्टाद्याः, रोगा ज्वरादयस्तेषामालये, जरामरणग्रस्ते ।।१४।। जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि अ । अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो ! ।।१५।। व्याख्या - अहो ! इति सम्बोधने, 'दुक्खो हुत्ति' दुःख एव दुःखहेतुरेव संसारो यत्र क्लिश्यन्ते जन्मादिदुःखैर्जन्तवः ! ।।१५।। ८१५ For Personal Private Use Only Page #858 -------------------------------------------------------------------------- ________________ WON उत्तराध्ययन सूत्रम् 16l 116ll lIsl मृगापुत्रीयनाम il एकोनविंशloll मध्ययनम ८१६ Ioll Ish 116 || खित्तं वत्थु हिरण्णं च, पुत्तदारं च बंधवे । चइत्ता ण इमं देहं, गंतव्यमवसस्स मे ! ।।१६।। व्याख्या - 'वत्थुति' वास्तु गृहाट्टादि ।।१६।। जहा किंपागफलाणं, परिणामो न सुंदरो । एवं भुत्ताण भोगाणं, परिणामो न सुंदरो ! ।।१७।। व्याख्या - (स्पष्टा) एवं भोगादीनामसारतामुक्त्वा दृष्टान्तद्वयेन स्वाशयं प्रकाशयन्नाह ।।१७।। अद्धाणं जो महंतं तु, अपाहिज्जो पवई । गच्छंतो सो दुही होइ, छुहातण्हाहिं पीडिए ।।१८।। व्याख्या - 'अपाहिज्जोत्ति' अपाथेयः शम्बलरहितः प्रपद्यते स्वीकरोति ।।१८।। एवं धम्म अकाऊणं, जो गच्छइ परं भवं । गच्छंतो सो दुही होइ, वाहिरोगेहिं पीडिए ।।१९।। व्याख्या - (स्पष्टा) उक्तव्यतिरेकमाह ।।१९।। अद्धाणं जो महंतं तु, सपाहिज्जो पवजइ । गच्छंतो सो सुही होइ, छुहातहाविवजिओ ।।२०।। एवं धम्म पि काऊणं, जो गच्छइ परं भवं । गच्छंतो सो सुही होइ, अप्पकम्मे अवेअणे ।।२१।। व्याख्या - (सुगमे नवरं) अप्पकम्मेत्ति' अल्पपापकर्मा, 'अवेअणेत्ति' अल्पासातवेदनः ।।२०।।२१।। ८१६ || Mell ||ll Inn Education in c ational For Personal & Private Use Only Page #859 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- ॥ सूत्रम् ८१७ जहा गेहे पलित्तंमि, तस्स गेहस्स जो पहू । सारभंडाई नीणेइ, असारं अवउज्झइ ।। २२ ।। व्याख्या - सारभाण्डानि महामूल्यवस्त्रादीनि 'नीणेइत्ति' निष्काशयति 'अवउज्झइत्ति' अपोहति त्यजति ।। २२ ।। एवं लोए पलित्तंमि, जराए मरणेण य । अप्पाणं तारइस्सामि, तुब्भेहिं अणुमनिओ ।। २३ ।। व्याख्या - 'पलित्तंमित्ति' प्रदीप्त इव प्रदीप्ते व्याकुलीकृते आत्मानं सारभाण्डतुल्यं तारयिष्यामि, असारं तु कामभोगादि त्यक्ष्यामीति भाव इति सूत्रपञ्चदशकार्थः ।। २३ ।। एवं तेनोक्ते यत्पितरावूचतुस्तद्विंशत्या सूत्रैर्दर्शयति तं तिम्मापिअरो, सामण्णं पुत्त दुच्चरं । गुणाणं तु सहस्साइं धारेअव्वाइं भिक्खुणो ।। २४ ।। - व्याख्या - तमिति मृगापुत्रं, गुणानां श्रामण्योपकारकाणां शीलाङ्गरूपाणां, तुः पूरणे ।। २४ ।। समया सव्वभूएस, सत्तुमित्तेसु वा जगे । पाणाईवायविरई, जावज्जीवाई दुक्करं ।। २५ ।। व्याख्या - समता रागद्वेषत्यागेन तुल्यता, सर्वभूतेषु शत्रुमित्रेषु वा जगति लोकेऽनेन सामायिकमुक्तं । तथा प्राणातिपातविरतिर्यावज्जीवं, दुष्करमेतदिति शेषः ।। २५ ।। निच्चकालप्पमत्तेणं, मुसावायविवज्जणं । भासिअव्वं हिअं सचं, निचाउत्तेण दुक्करं ।। २६ ।। व्याख्या - नित्यकालाप्रमत्तेन, नित्यायुक्तेन सदोपयुक्तेन यचान्वयव्यतिरेकाभ्यामेकस्यैवार्थस्याभिधानं तत्स्पष्टार्थत्वाददुष्टमेवेति । । २६ ।। Jain Education Intellallonal For Personal & Private Use Only ॥६॥ मृगापुत्रीयनाम ॥७॥ एकोनविंश llell मध्ययनम् ८१७ Page #860 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८१८ ||७|| 11611 ॥७॥ TTTTT D दंतसोहणमाइस्स, अदिण्णस्स विवज्जणं । अणवज्जेसणिज्जस्स, गिण्हणा अवि दुक्करं ।। २७ ।। व्याख्या - 'दंतसोहणमाइस्सत्ति' मकारोऽलाक्षणिकः, अपेश्च गम्यत्वाद्दन्तशोधनादेरपि आस्तामन्यस्य किञ्च दत्तस्याऽपि ॥७॥ अनवद्यैषणीयस्यैव 'गिण्हणत्ति' ग्रहणम् ।। २७ ।। विरई अबभचेरस, कामभोगरसण्णुणा । उग्गं महव्वयं बंभं, धारेअव्वं सुदुक्करं ।। २८ । । व्याख्या - 'कामभोगरसण्णुत्ति' कामभोगरसज्ञेन त्वयेति शेषः, तदनभिज्ञस्य हि कदाचिद्विषयेच्छा न स्यादपीत्येवमुक्तम् ।। २८ । । धणधन्नपेसवग्गेसु, परिग्गहविवज्जणा । सव्वारंभपरिचाओ, निम्ममत्तं सुदुक्करं ।। २९ ।। व्याख्या - धनधान्यप्रेष्यवर्गेषु परिग्रहः स्वीकारस्तद्विवर्जनं, सर्वे ये आरम्भा द्रव्योपार्जनार्थं व्यापारास्तत्परित्यागः । । २९ । । चउव्विहेवि आहारे, राईभोअणवज्जणा । संनिहिसंचओ चेव, वज्जेअव्वो सुदुक्करं ।। ३० ।। व्याख्या - सन्निधिर्घृतादेरुचितकालातिक्रमेण स्थापनं स चासौ सञ्चयश्च सन्निधिसञ्चयः ।। ३० ।। एवं व्रतषट्कदुष्करतोक्ता, अथ ॥७॥ परीषदुष्करतोच्य छुहा तहा य सी उन्हं, दंसमसगवेअणा । अक्कोसा दुक्ख सिज्जा य, तणफासा जल्लमेव य ।। ३१ । । तालणा तज्जणा चेव, वहबंधपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया ।। ३२ ।। Jain Education Indional - ATTATTOO For Personal & Private Use Only मृगापुत्रीयनाम एकोनविंश॥७॥ मध्ययनम् lell ||७|| తాతా తాతాల ८१८ ww.jainelibrary.org Page #861 -------------------------------------------------------------------------- ________________ Poll उत्तराध्ययन सूत्रम् ८१९ ___ व्याख्या - ताडना कराद्यैर्हननं, तर्जना अङ्गलिभ्रमणादिरूपा, वधो लकुटादिप्रहारः, बन्धो मयूरबन्धादिस्तावेव परीषहौ Mel वधबन्धपरीषहौ, 'दुक्खंति' दुःखशब्दोऽसौ प्रत्येकं योज्यः, क्षुधादुःखमित्यादि 'जायणा यत्ति' चकारोऽनुक्तपरीषहसमुञ्चयार्थः ।। ३१।।३२।। in ॥ एकोनविंश Ill मध्ययनम् कावोआ जा इमा वित्ती, केसलोओ अ दारुणो । दुक्खं बंभव्वयं घोरं, धारेउं अमहप्पणा ।।३३।। व्याख्या - कपोता: पक्षिविशेषास्तेषामियं कापोती या इयं वृत्तिः, यथा हि ते नित्यं शंकिताः कणादिग्रहणे प्रवर्त्तन्ते, एवं मुनिरप्येषणादोषेभ्यः शङ्कमान एव भिक्षादौ प्रवर्त्तते । यञ्छेह ब्रह्मचर्यस्य पुनर्दुर्धरत्वोक्तिस्तदस्यातिदुष्करताज्ञप्त्यै । 'अमहप्पणत्ति' अमहात्मना । lol सता ।।३३।। उपसंहारमाह - सुहोइओ तुमं पुत्ता !, सुकुमालो अ सुमजिओ । नहुसि पहु तुमं पुत्ता !, सामण्णमणुपालिआ ।।३४।। व्याख्या - सुखोचितः सुखयोग्यः, सुकुमारः, सुमजितः सुष्टु अभ्यङ्गगनादिपूर्वं मज्जितः स्त्रपितः, सकलालङ्कारोपलक्षणमेतत् । इह च MS सुमजितत्वं सुकुमारत्वे हेतुः, द्वयञ्चतत् सुखोचितत्वे, ततो 'नहुसित्ति' नैवासि प्रभुः समर्थः, श्रामण्यमनुपालयितुम् ।।३४ ।। असमर्थतामेव का ll दृष्टान्तैः समर्थयन्नाह - ८१९ Mool llbil lloll foll Illl ||७|| foll 116 Isll llroll lIsl Is Jain Econ For Person Pause Only Page #862 -------------------------------------------------------------------------- ________________ ||Gll Hell 16 lel उत्तराध्ययन सूत्रम् ८२० Isil ||sil llroll ||Gll i6 II Ilal ool 101 जावज्जीवमविस्सामो, गुणाणं तु महब्भरो । गुरुओ लोहभारुब्ब, जो पुत्तो ! होइ दुव्वहो ।। ३५।। usli मृगापुत्रीयनाम is एकोनविंशव्याख्या - अविश्रामो निरन्तर: गुणानां मुनिगुणानां, तुः पूरणे, महाभरो गुरुको लोहभार इव, यः पुत्र ! भवति दुर्वहः, स वोढव्य इति शेषः ॥6॥ ilesall मध्ययनम ||sll ।।३५।। lall आगासे गंगसोओव्व, पडिसोओव्व दुत्तरो । बाहाहिं सागरो चेव, तरिअव्वो गुणोदही ।।३६।। व्याख्या - आकाशे गङ्गाश्रोतोवहुस्तर इति योज्यते, लोकरूढ्या चेदमुक्तं । तथा प्रतिश्रोतोवत्, कोऽर्थः ? यथा प्रतीपजलप्रवाहः । ll शेषनद्यादौ दुस्तरः, बाहुभ्यां 'सागरो चेवत्ति' सागरवञ्च दुस्तरो यः, तरितव्यो गुणा: ज्ञानाद्यास्त एवोदधिर्गुणोदधिः ।। ३६।। ill lon वालुआकवले चेव, निरस्साए उ संजमे । असिधारागमणं चेव, दुक्करं चरिउं तवो ।।३७।। ___व्याख्या – 'वालुआकवले चेवत्ति' च: पूरणे, इवेत्यौपम्ये, एवमुत्तरत्राऽपि । ततो वालुकाकवल इव निरास्वादो नीरसः विषयगृद्धानां । MS वैरस्यहेतुत्वात् ।। ३७।। अहिवेगंतदिट्ठीए, चरित्ते पुत्त ! दुञ्चरे । जवा लोहमया चेव, चावेअब्वा सुदुक्करं ! ।।३८।। व्याख्या - अहिरिव एकोऽन्तो निश्चयो यस्याः सा तथा, सा चासौ दृष्टिश्चैकान्तदृष्टिस्तया, अहिपक्षे दृशाऽन्यत्र तु बुद्ध्योपलक्षितं चरित्रं, Isl disil 16ll foll 16ll Isll ८२० ell llol 16 llol llall For Personal & Private Use Only Page #863 -------------------------------------------------------------------------- ________________ lar उत्तराध्ययन सूत्रम् ८२१ lel losill lleel Ifoll ||Gl Mall Ish Ill Nol ||sil is हे पुत्र ! दुष्करं । अयंभावः- यथा नागोनन्याक्षिप्तया दृष्ट्योपलक्षितं स्यात्तथाऽनन्य व्याक्षिप्तया बुद्ध्योपलक्षितं चारित्रं दुष्कर, इन्द्रियमनसां मृगापुत्रीयनाम ॥ दुर्जयत्वादिति । यवा लोहमया इव चर्वयितव्याः, लोहमययवचर्वणदुष्करं चारित्रमिति भावः ।।३८।। is एकोनविंश|| is मध्ययनम् जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं । तह दुक्करं करेउं जे, तारुण्णे समणत्तणं ।।३९।। lal व्याख्या - 'अग्गिसिहत्ति' सुब्व्यत्ययादग्निशिखां दीप्तां पातुं भवति सुदुष्करं नृभिरिति शेषः, 'जे' इति पूर्ता, सर्वत्र ।।३९।। जहा दुःखं भरेउं जे, होइ वायस्स कोत्थलो । तहा दुक्करं करेउं जे, कीवेणं समणत्तणं ।। ४०।। ||७|| व्याख्या - कोत्थल इह वस्त्रादिमयो ग्राह्यः, चर्ममयो हि सुखेनैव भ्रियते इति, क्लीबेन निःसत्वेन ।। ४०।। जहा तुलाए तोलेउं, दुक्करं मंदरो गिरी । तहा निहुअनीसंकं, दुक्करं समणत्तणं ।। ४१।। व्याख्या - 'निहुअनीसंकति' निभृतं निश्चलं निरशङ्कं शरीरनिरपेक्षं यथा स्यात्तथा ।। ४१।। जहा भुआहिं तरिउं, दुक्करं रयणायरो । तहा अणुवसंतेणं, दुक्करं दमसायरो ।। ४२।। व्याख्या - 'अणुवसंतेणंति' अनुपशान्तेनोत्कटकषायेण दमसागर उपशमसमुद्रः, इह केवलस्योपशमस्य प्राधान्यात्समुद्रोपमा, पूर्वं तु कि Holl गुणोदधिरित्यनेन सकलगुणानामिति न पौनरुक्त्यम् ।। ४२।। यतश्चैवं तत: - ||७|| ८२१ isi || Mel ||oll Ilfall llall liball lioall llell Moll Jel Jel Isll JanEducational For Personal Private Use Only Hal Page #864 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८२२ भुंज माणुस्सर भए, पंचलक्खणए तुमं । भुत्तभोगी तओ जाया !, पच्छा धम्मं चरिस्ससि ।। ४३॥ व्याख्या - 'पंचलक्खणएत्ति' पञ्चलक्षणकान् पञ्चस्वरूपान् पश्चाद्वार्द्धके 'चरिस्ससित्ति' चरेरिति विंशतिसूत्रार्थः ।। ४३ ।। इति पितृभ्यामुक्ते मृगापुत्रो यदूचे तदेकत्रिंशता सूत्रैराह - सो तिम्मापि अरो ! एवमेअं जहाफुडं । इह लोए निप्पिवासस्स, नत्थि किंचि वि दुक्करं ।। ४४ ।। व्याख्या - शारीरमानस्यश्चैव पूरणे, वेदना अनन्तशो मया सोढा भीमा रौद्राः, असकृत् वारं वारं दुःखानि दुःखोत्पादकानि भयानि राजविड्वरादिजनितानि दुःखभयानि चः समुच्चये ।। ४५ ।। जरामरणकंतारे, चाउरंते भयागरे । मए सोढाणि भीमाणि, जम्माणि मरणाणि अ ।। ४६ ।। व्याख्या - स मृगापुत्रो ब्रूते, हे अम्बापितरौ ! एवमिति यथोक्तं भवद्भ्यां तथैव, एतत् प्रव्रज्यादुष्करत्वं यथा स्फुटं सत्यतामनतिक्रान्तं सत्यमित्यर्थः । तथापि इहलोके निष्पिपासस्य निःस्पृहस्य नास्ति किञ्चिदतिकष्टमप्यनुष्ठानं, अपिः सम्भावने, दुष्करम् ।। ४४ ।। निःस्पृहताहेतुमाह ॥ सारीरमाणसा चेव, वेअणाओ अणंतसो । मए सोढाओ भीमाओ, असई दुक्खभयाणि अ ।। ४५ ।। व्याख्या - जरामरणाभ्यामतिगहनतया कान्तारमिव जरामरणकान्तारं तस्मिन् चतुरन्ते देवादिगतिचतुष्कावयवे भयाकरे भवे इति शेषः ।। ४६ ।। शारीरमानस्यो वेदना यत्र प्रौढाः सोढास्तदाह చాలె లో రెడ్డి For Personal & Private Use Only मृगापुत्रीयनाम ॥ एकोनविंशमध्ययनम् GOOG ८२२ www.janelibrary.org Page #865 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८२३ SFFF जहा इहं अगणी उण्हो, एत्तोऽणंतगुणा तहिं । नरएसु वेअणा उण्हा, अस्साया वेइआ मए ।। ४७ ।। व्याख्या - यथा इह मनुष्यलोकेऽग्रिरुष्ण इतोऽस्मादग्रेरनन्तगुणाः 'तहिं ' तेषु नरकेषु येष्वहमुत्पन्न इति भावः, तत्र च बादराग्नेरभावात् पृथिव्या एव तथाविधः स्पर्श इति ज्ञेयं । ताश्च वेदना उष्णानुभवात्मकत्वेन असाता दुःखरूपाः ।। ४७ ।। जहा इहं इमं सीअं, एत्तोऽणंतगुणा तहिं । नरएसु वेअणा सीआ, अस्साया वेइआ मए ।। ४८ ।। व्याख्या - यथेदमनुभूयमानं माघमासादिसम्भवमिह शीतम् ।। ४८ ।। कंदतो कंदुकुंभी, उड्डपाओ अहोसिरो । हुआसिणे जलंतम्मि, पक्कपुव्वो अनंतसो ।। ४९ ।। व्याख्या - क्रन्दन् कन्दुकुम्भीषु लोहादिमयीषु पाकभाजनविशेषरूपासु हुताशने देवमायाकृते ।। ४९ ।। महादवग्गिसंकासे, मरुम्मि वइरवालए । कलंबवालुआए अ, दढपुव्वो अनंतसो ।। ५० ।। व्याख्या - महादवाग्निसङ्काशे, अत्रान्यस्य तादृग्दाहकतरस्याभावादेवमुपमा प्रोक्ता, अन्यथा त्विहत्यारनन्तगुण एव तत्रोष्णः पृथिव्यनुभाव इति 'मरुंमित्ति' तास्थ्यात्तद्व्यपदेशसम्भवादन्तर्भूतोपमार्थत्वाच मरौ मरुवालुकानिकरकल्पे, 'वइरवालुएत्ति' वज्रवालुकानदीपुलिने, कदम्बवालुकायां कदम्बवालुकानदीपुलिने च ।। ५० ।। Jain Education Indional For Personal & Private Use Only ॥७॥ ||७|| मृगापुत्रीयनाम ॥७॥ एकोनविंशमध्ययनम् ८२३ Page #866 -------------------------------------------------------------------------- ________________ ull Illl उत्तराध्ययन सूत्रम् ८२४ Ifoll llall || llsil || lroll Mel alll all Isill llell Is liell रसंतो कंदुकुंभीसु, उड्डे बद्धो अबंधवो । करवत्तकरकयाईहिं, छिन्नपुव्वो अणंतसो ।।५१।। iol मृगापुत्रीयनाम ill एकोनविंशव्याख्या - रसन्नाक्रन्दन् कन्दुकुम्भीषु क्षिप्तः, ऊर्द्ध वृक्षशाखादौ बद्धो माऽयमितोऽनङ्क्षीदिति नियन्त्रितः । क्रकचं करपत्रविशेष का Ilall मध्ययनम् एव ।।५१।। अइतिक्खकंटयाइण्णे, तुंगे सिंबलिपायवे । खेविअंपासबद्धेणं, कड्डोकड्डाहिं दुक्करं ।।५२।। व्याख्या - 'खेविअंति' खिन्नं खेदोऽनुभूतः मायेति गम्यते, 'कड्डोकड्ढाहिति' आकर्षणाप्रकर्षणैः परमाधार्मिककृतैः दुष्करं दुःसहमिदमिति l is शेषः ।।५२।। महाजंतेसु उच्छू वा, आरसंतो सुभेरवं । पीलिओम्मि सकम्मेहि, पावकम्मो अणंतसो ।।५३।। व्याख्या – 'उच्छूवत्ति' इक्षव इव, आरसन्नाक्रन्दन् ।।५३।। कूवंतो कोलसुणएहिं, सामेहिं सबलेहि अ । पाडिओ फालिओ छिन्नो, विष्फुरंतो अणेगसो ।।५४ ।। व्याख्या - कूजन्नाक्रन्दन्, कोलशुनकैः शूकरश्वानरूपधरैः श्यामैः शबलेश्च परमाधार्मिकविशेषः पातितो भुवि, पाटितो जीर्णवस्त्रवत्, छिन्नो का ॥ वृक्षवत्, विस्फुरनितस्ततश्चलन् ।।५४।। ८२४ sil Illl llsil Isl llell Illl l/6ll llell 16 116ll Isl llel 116ll || 116|| Isl Joil llell sil Mel Msil tell in Education International For Personal & Private Use Only Page #867 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८२५ असीहिं अयसीवण्णाहिं, भल्लीहिं पट्टिसेहि य । छिन्नो भिन्नो विभिन्नो अ, उववण्णो पावकम्मुणा ।। ५५ ।। व्याख्या - असिभिः कृपाणैः 'अयसिवण्णाहिंति' अतसीकुसुमवर्णैः कृष्णैरित्यर्थः, भल्लीभिः पट्टिशैश्च आयुधविशेष: छिन्नो द्विधाकृतो, भिन्नो विदारितो, विभिन्नः सूक्ष्मखण्डीकृतः, अवतीर्णः पापकर्मणा हेतुना नरके इति शेषः ।। ५५ ।। अवसो लोहरहे जुत्तो, जलंते समिलाजुए । चोइत्तो तोत्तजोत्तेहिं, रोज्झो वा जह पाडिओ ।। ५६ ।। व्याख्या लोहरथे लोहमये शकटे युक्तो योजितो ज्वलति दीप्यमाने कदाचित्ततो दाहभिया नश्येदपीत्याह-समिलायुते ॥ युगकीलिकायोक्त्रादियुक्ते 'चोइओत्ति' प्रेरितस्तोत्रयोक्त्रः प्राजनकबन्धनविशेष: 'रोज्झोवत्ति' रोज्झः पशुविशेषः, वा समुचये भिन्नक्रमश्च, यथेत्यौपम्ये, ततो रोझवत्पातितश्च लकुटादिपिट्टनेनेति शेषः ।। ५६ ।। हुआसणे जलंतंमि, चिआसु महिसो विव । दडो पक्को अ अवसो, पावकम्मेहिं पाविओ ।। ५७ ।। - व्याख्या - हुताशने ज्वलति क्वेत्याह-चितासु परमाधार्मिकरचितासु महिष इव दग्धो भस्मसात्कृतः, पक्वो भडित्रीकृतः, अवशः पापकर्मभिः 'पाविओत्ति' प्राप्तो व्याप्तः, प्रापितो वा नरकम् ।। ५७ ।। Jain Education Indonal ETAALEE For Personal & Private Use Only SATSTS मृगापुत्रीयनाम एकोनविंशमध्ययनम् ८२५ www.jaielibrary.org Page #868 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ८२६ TOOLDOTS. बला संडासतुंडेहिं, लोहतुंडेहिं पक्खिहिं । विलुत्तो विलवंतोऽहं, ढंकगिद्धेहिंऽणंतसो ।। ५८ ।। व्याख्या - बलात् हठात् सन्दंशाकाराणि तुण्डानि येषां ते सन्दंशतुण्डास्तैः, तथा लोहतुण्डैः पक्षिभिर्दङ्कगृधैरिति योगः, एते च वैक्रिया एव, तत्र तिरश्चामभावात् । विलुप्तो विविधं छिन्नो विलपन्नहमिति ।। ५८ ।। तण्हा किलंतो धावतो, पत्तो वेअरणि नई । जलं पाहंति चिंतंतो, खुरधाराहिं विवाइओ ।। ५९ ।। 1181 व्याख्या- 'विवाइओत्ति' व्यापादितः ।। ५९ ।। उहाभितत्तो संपत्तो, असिपत्तं महावणं । असिपत्तेहिं पडतेहिं, छिन्नपुव्वो अणेगसो ।। ६० ।। व्याख्या - उष्णेन वज्रवालुकादितापेनाभितप्तः सम्प्राप्तोऽसयः खड्गास्तद्वद्भेदकानि पत्राणि यत्र तदसिपत्रम् ।। ६० ।। मुग्गरेहिं मुसंढीहिं, सूलेहिं मुसलेहि अ । गयासं भग्गगत्तेहिं, पत्तं दुक्खमणंतसो ।। ६१ ।। व्याख्या - मुद्गरादिभिः शस्त्रविशेषः गता नष्टा आशा परित्राणविषया यस्मिंस्तद्गताशं यथास्यादेवं 'भग्गगत्तेहिंति' भग्नगात्रेण सता मयेति ॥ शेषः ।। ६१ ।। खुरेहिं तिक्खधाराहिं, छुरिआहिं कप्पणीहि अ । कप्पीओ फालिओ छिन्नो, उक्कित्तो अ अणेगसो ।। ६२ ।। व्याख्या – अत्र कल्पितः कल्पनीभिः कर्त्तरीभिर्वस्त्रवत्खण्डितः, पाटित ऊर्द्ध द्विधाकृतः, छिन्नस्तिर्यक् खण्डितश्च क्षुरिकाभिः, उत्कृत्तश्च ॥ ॥6॥ त्वगऽपनयनेन क्षुरैरिति योगः ।। ६२ ।। LOTTTTTTT For Personal & Private Use Only ॥६॥ llell मृगापुत्रीयनाम एकोनविंश मध्ययनम् ८२६ Page #869 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८२७ || पासेहिं कूडजालेहि, मिओ वा अवसो अहं । वाहिओ बद्धरुद्धो अ, बहुसो चेव विवाइओ ।। ६३ ।। i|| मृगापुत्रीयनाम is एकोनविंशव्याख्या - 'वाहिओत्ति' वञ्चित: बद्धो बन्धनै रुद्धो बहिःप्रचारनिवारणेन, 'विवाइओत्ति' विनाशितः ।।३।। मध्ययनम् गलेहिं मगरजालेहि, मच्छो वा अवसो अहं । उल्लिओ फालिओ गहिओ, मारिओ अ अणंतसो ।। ६४।। व्याख्या - गलेर्बडिशेर्मकरैर्मकररूपैः परमाधार्मिकर्जालेश्च तत्कृतैरनयोर्द्वन्द्वः, 'उल्लिओत्ति' उल्लिखितो गले: पाटितो मकरैर्गृहीतश्च जालैारितश्च सर्वैरपि ।। ६४ ।। विदंसएहिं जालेहिं, लिप्पाहि सउणो विव । गहिओ लग्गो अ बद्धो अ, मारिओ अ अणंतसो ।।६५।। व्याख्या - विशेषेण दशन्तीति विदंशकाः श्येनादयस्तैर्जालैस्तथाविधबन्धनैः, 'लिप्पाहिति' लेपैर्वज्रलेपायैः शकुन इव पक्षीव गृहीतो विदंशकैर्लग्नश्च लेपद्रव्यैः श्लिष्टः, बद्धो जालैारितश्च सर्वरपि ।। ६५ ।। कुहाडपरसुमाईहिं, वड्डइहिं दुमो विव । कुट्टिओ फालिओ छिन्नो, तच्छिओ अ अणंतसो ।।६६।। व्याख्या - अत्र कुट्टितः सूक्ष्मखण्डीकृतः, तक्षितश्च त्वगपनयनेन ।। ६६ ।। ८२७ lel Inn Education in ||slil llell For Personal & Private Use Only Page #870 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८२८ चवेडमुट्ठिमाईहिं, कुमारेहिं अयं पिव । ताडिओ कुट्टिओ भिन्नो, चुण्णिओ अ अणंतसो ।। ६७।। il मृगापुत्रीयनाम व्याख्या - चपेटामुष्ट्यादिभिः कुमारैरयस्कारैरय इव लोहमिव घनादिभिरिति शेषः, ताडित: आहतः, कुट्टितः इह छिनो, भिन्नः खण्डीकृतः, एकोनविंशचूर्णीतः सूक्ष्मीकृतः ।।६७।। isll मध्ययनम् तत्ताई तंबलोहाई, तउआणि सीसगाणि अ । पाइओ कलकलंताई, आरसंतो सुभेरवं ।। ६८।। व्याख्या - तप्तताम्रादीनि वैक्रियाणि पृथिव्यनुभावभूतानि वा, कलकलंताइंति' अतिक्वाथतः कलकलशब्दं कुर्वन्ति ।। ६८।। तुहं पिआई मंसाई, खंडाई सोल्लगाणि अ । खाइओमि समंसाई, अग्गिवण्णाई णेगसो ।।६९।। व्याख्या - तव प्रियाणि मांसानि ! खण्डानि खण्डरूपाणि, सोल्लकानि भडित्रीकृतानीति स्मरयित्वा खादितोस्मि, स्वमांसानि मच्छरीरादेवोत्कृत्य ढोकितानि अग्निवर्णान्युष्णतया ।। ६९।। तुहं पिआ सुरा सीहू, मेरओ अ महूणि अ । पज्जिओमि जलंतीओ, वसाओ रुहिराणि अ ।। ७०।। व्याख्या - सुरादयो मद्यविशेषा इहापि स्मरयित्वेति शेषः, 'पजिओमित्ति' पायितोऽस्मि ।।७।। निचं भीएण तत्थेणं, दुहिएणं वहिएण य । परमा दुहसंबद्धा, वेअणा वेइआ मए ।।७१।। व्याख्या - भीतेनोत्पन्नभयेन, त्रस्तेनोद्विग्नेन दुःखितेन जातविविधदुःखजातेन, व्यथितेन कम्पमानसर्वाङ्गेन ।।७१।। ८२८ Isl |Isl lal Ifoll || lirail lish llall Ileel llall For Personal & Private Use Only Page #871 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् - मृगापुत्रीयनाम ८२९ Jail llol lll तिव्वचंडप्पगाढाओ, घोराओ अइदुस्सहा । महाभयाओ भीमाओ, नरएसुं वेइआ मए ।। ७२।। एकोनविंशव्याख्या - तीव्रा अनुभागतोऽत एव चण्डा उत्कटाः, प्रगाढा गुरुस्थितिकास्तत एवघोरारौद्रा अतिदुस्सहाः, तत एव महाभया: भीमाः श्रूयमाणा lol || मध्ययनम् ill अपि भयप्रदाः, एकाथिकानि वा एतानि, इह च वेदना इति प्रक्रमः ।।७२।। कीदृशं पुनस्तासांतीव्रादिरूपत्वमित्याह जारिसा माणुसे लोए, ताया ! दीसंति वेअणा । एत्तो अणंतगुणिआ, नरएसुं दुक्खवेअणा ।।७३।। व्याख्या - (सुगमा) ।।७३।। न च नरक एव दुःखवेदना मयाऽनुभूताः, किन्तु सर्वगतिष्वपि इत्येतदेवाह - सव्वभवेसु असाया-वेअणा वेइआ मए । निमेसंतरमित्तंपि, जं साया नत्थि वेअणा ।। ७४।। व्याख्या - सर्वभवेष्वसातवेदना वेदिता मया, निमेषस्यान्तरं व्यवधानं यावता कालेनासो भूत्वा पुनर्भवति तन्मात्रमपि कालं, यत्साता सुखरूपा नास्ति वेदना, वैषयिकसुखस्यापीाद्यनेकदुःखानुविद्धत्वेन विपाककटुत्वेन चाऽसुखरूपत्वात् । सर्वस्य चास्य का प्रकरणस्यायमाशयो येन मयेवं दुःखान्यनुभूतानि सोऽहं तत्त्वतः कथं सुखोचितः सुकुमारो वा ? येन चेदृश्यो नरकादिव्यथाः सोढास्तस्य कथं ॥ दीक्षा दुष्करेत्यतोऽसौ मया ग्राह्येवेत्येकत्रिंशत्सूत्रार्थः ।।७४।। तत्रेत्थमुक्त्वा स्थिते - II Nor ||GI lifoll Ifoll hell llall liall llsil Jel Jel lisil lisil JainEducationi-091 For Personal Private Use Only www .pro Page #872 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८३० तं बिंतऽम्मापिअरो, छंदेणं पुत्त ! पव्वया । नवरं पुण सामण्णे, दुक्खं निप्पडिकम्मया ।।७५।। मृगापुत्रीयनाम व्याख्या – 'छंदेणंति' छन्दसाऽभिप्रायेण यथारुचीत्यर्थः, पुत्र ! प्रव्रज, नवरं केवलं, पुनर्विशेषणे, दुःखं दुःखहेतुनि:प्रतिकर्मता रोगाद्युत्पत्ती fol एकोनविंशIrel प्रतिकाराकरणमिति सूत्रार्थः ।।७५ ।। इत्थं पितृभ्यामुक्ते मृगापुत्रः स्माह - मध्ययनम् सो बिंतऽम्मापिअरो!, एवमेअं जहा फुडं । पडिकम्मं को कुणइ, अरण्णे मिअपक्खिणं ? ।।७६।। व्याख्या - स ब्रूते हे अम्बापितरौ ! एवमेतनिःप्रतिकर्मताया यदुःखरूपत्वमुक्तं यथा स्फुटं सत्यं, परं परिभाव्यतामिदं, परिकर्म चिकित्सा M&l कः करोत्यरण्ये मृगपक्षिणां ? तेऽपि च जीवन्ति विचरन्ति च, ततः किमस्या दुःखरूपत्वमिति भावः ।।७६।। ततश्च - एगभूओ अरण्णे वा, जहा उ चरई मिगो । एवं धम्मं चरिस्सामि, संजमेण तवेण य ।।७७।। व्याख्या - एकभूत एकत्वम्प्राप्त: 'अरण्णेवत्ति' अरण्येऽटव्यां, वा पूरणे, 'जहा उत्ति' यथैव चरति मृगः, एवं धर्मं चरिष्यामि संयमेन तपसा च हेतुभूतेन ।।७७।। जया मिअस्स आयंको, महारण्णंमि जायई । अच्छंतं रुक्खमूलंमि, कोणं ताहे तिगिच्छई ? ।।७८।। व्याख्या - 'अच्छंतं' तिष्ठन्तं वृक्षमूले, 'कोणंति' क एनं 'ताहेत्ति' तदा चिकित्सति, औषधाधुपदेशेन नीरोगं करोति ? न l l कश्चिदित्यर्थः । अन्यत्र हि कदाचित्कोऽपि दृष्ट्वा चिकित्सेदपीति महारण्ये इत्युक्तम् ।।७८।। ८३० INST el Isl Ioll llll cation in Juin E national For Personal Private Use Only Page #873 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८३१ le hell foll lIsl को वा से ओसहं देइ, को वा से पुच्छई सुहं । को वा से भत्तपाणं वा, आहरित्तू पणामए ? ।।७९।। । मृगापुत्रीयनाम व्याख्या – 'भत्तपाणंति' भक्तं तृणादि, पानं जलादि, आहृत्य प्रणामयेदर्पयेत् ? ।। ७९।। कथं तर्हि तस्य निर्वाहः ? इत्याह - एकोनविंश मध्ययनम् जया य से सुही होइ, तया गच्छइ गोअरं । भत्तपाणस्स अट्ठाए, वल्लराणि सराणि अ ।।८।। व्याख्या - यदा च स सुखी भवति स्वत एव रोगाभावात्, तदा गच्छति गोरिव चरणं भ्रमणं गोचरस्तं, वल्लराणि गहनानि सरांसि च ।। ८०।। isi खाइत्ता पाणि पाउं, वल्लरेहिं सरेहि अ । मिगचारिअं चरित्ता णं, गच्छई मिअचारियं ।। ८१।। व्याख्या - खादित्वा निजभक्ष्यमिति शेषः, पानीयं पीत्वा, वल्लरेषु सरस्सु च, मृगाणां चर्या इतश्च इतश्च उत्प्लवनात्मकं चरणं मृगचर्या तां चरित्वाऽऽसेव्य गच्छति, मृगाणां चर्या चेष्टा स्वातन्त्र्योपवेशनादिका यस्यां सा मृगचर्या मृगाश्रयभूस्ताम् ।। ८१।। इत्थं दृष्टान्तमुक्त्वा । I गाथाद्वयेनोपसंहारमाह - isil एवं समुट्ठिते भिक्खू, एवमेव अणेगगो । मिगचारिअंचरित्ता णं, उड्डे पक्कमई दिसि ।। ८२।। व्याख्या – एवं मृगवत्समुत्थितः संयमानुष्ठानम्प्रत्युद्यतस्तथाविधातकोत्पत्तावपि न चिकित्साभिमुख इति भावः, एवमेव मृगवदेवानेकगो l ८३१ SH |७|| hell Isl lel ||Gll llell 161 For Personal Private Use Only Page #874 -------------------------------------------------------------------------- ________________ sil leir Ioll उत्तराध्ययन सूत्रम् ८३२ lel ||sil 6 यथाऽसौ वृक्षतले नैकस्मिन्नेवास्ते, किन्तु कदाचित् क्वचिदेवं मुनिरप्यनियतस्थानतया, स चैवं मृगचर्यां निष्प्रतिकर्मत्वादिरूपां चरित्वाऽऽसेव्य मृगापुत्रीयनाम 6 अपगताशेषकर्मांश ऊर्ध्वं प्रक्रामति गच्छति दिशं, सर्वोपरिस्थानस्थो भवतीति भावः ।। ८२।। मृगचर्यामेव स्पष्टयति - Meal एकोनविंशIsl मध्ययनम् जहा मिए एग अणेगचारी, अणेगवासे धुवगोअरे अ । एवं मुणी गोअरिअं पविटे, नो हीलए नोवि अखिसइजा ।। ८३।। व्याख्या - यथा मृग एकोऽद्वितीयोऽनेकचारी अनियतचारी, नैकत्रैव वासोऽवस्थानमस्येत्यनेकवासो ध्रुवगोचरश्च, सदा । MS गोचरलब्धमेवाहारयतीति । एवं मृगवदेकत्वादिविशेषणविशिष्टो मुनिर्गोचर्या प्रविष्टो नो हीलयेदवजानीयात्कदन्त्रादीति गम्यं, नापि च ॥ 6 'खिसएजत्ति' निन्देदाहाराप्राप्तो स्वं परं चेति सूत्राष्टकार्थः ।। ८३।। एवं मृगचर्यास्वरूपं निरुप्य यत्तेनोक्तं यञ्च पितृभ्यां यञ्चायं चक्रे । | तदाह - मिगचारिअं चरिस्सामि, एवं पुत्ता ! जहासुहं । अम्मापिईहिंऽणुण्णाओ, जहाइ उवहिं तओ ।। ८४।। व्याख्या - मृगस्येव चर्या मृगचर्या ता निःप्रतिकर्मतादिकां चरिष्यामीति कुमारेणोक्ते पितृभ्यामभाणि, एवं हे पुत्र ! भवतो यथा रुचितं तथा कि 6 सुखं ते भवत्विति शेषः । इत्थं ताभ्यामनुज्ञातो जहाति त्यजति उपधिं परिग्रहं ततः ।।८४ ।। उक्तमेव अर्थ सविस्तरमाह - ||७|| ८३२ Jell II 16 ell 11all Ifoll Isll Droll For Personal Private Use Only lisil Hal Page #875 -------------------------------------------------------------------------- ________________ Joil उत्तराध्ययन सूत्रम् ८३३ all Ioll Isil Isl Isl Isl lish मिअचारिअं चरिस्सामि, सव्वदुक्खविमोक्खणीं । तुब्भेहिं समणुण्णाओ, गच्छ पुत्त ! जहासुहं ।। ८५।। is मृगापुत्रीयनाम il एकोनविंशव्याख्या - 'गच्छ पुत्तत्ति' गच्छ पुत्र ! मृगचर्ययेति प्रक्रमः, यथासुखं सुखस्यानतिक्रमेणेति पित्रोर्वच: ।। ८५।। is मध्ययनम् II6I Is एवं स अम्मापिअरो, अणुमाणित्ता ण बहुविहं । ममत्तं छिंदई ताहे, महानागुम्ब कंचुअं ।।८६।। व्याख्या - एवं स मातापितरो अनुमान्यानुज्ञाप्य ममत्वं छिनत्ति, 'ताहेत्ति' तदा, महानाग इव कचुकं, यथाऽसो चिरप्ररूढतयाऽति-जरठमपि MS कञ्चकमपनयति तथाऽयमप्यनादिभवाभ्यस्तमपि ममत्वमिति ।। ८६ ।। अनेनान्तरोपधित्याग उक्तो, बहिरुपधित्यागमाह - ____इड्डी वित्तं च मित्ते अ, पुत्त दारं च नायओ । रेणुअंव पडे लग्गं, निद्धणित्ता ण निग्गओ ।। ८७।। व्याख्या - ऋद्धिं करितुरगादिसम्पदं, 'नायओत्ति' ज्ञातीन् स्वजनान् 'निढुणित्तत्ति' 'निर्दूय त्यक्त्वा निर्गतो गृहानिष्क्रान्तः प्रव्रजित इति ||s is सूत्रचतुष्कार्थः ।।८७।। ततोऽसौ कीदृक् जातः, किञ्च तस्य फलमभूदित्याह - पंचमहव्वयजुत्तो, पंचहिं समिओ तिगुत्तिगुत्तो अ । सभिंतरबाहिरए, तवोवहाणंमि उज्जत्तो ।। ८८।। व्याख्या – 'पंचहिति' पञ्चभिः समितिभिरिति शेषः, 'सभितरेत्यादि' साभ्यन्तरे बाह्ये तपसि, उपधाने च श्रुतोपचाररूपे उद्युक्त । उद्यमवान् ।। ८८।। ८३३ llol leil lish Isl llsll lish Isl Isil NEN ||slil For Personal Private Use Only Page #876 -------------------------------------------------------------------------- ________________ llfoll lall || उत्तराध्ययन सूत्रम् ८३४ ||Gll 161 Ifoll llall निम्ममो निरहंकारो, निस्संगो चत्तगारवो । समो अ सव्वभूएसु, तसेसु थावरेसु अ ।। ८९।। lel मृगापुत्रीयनाम एकोनविंशलाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसासु, समो माणावमाणओ ।।१०।। मध्ययनम् गारवेसु कसाएसु दंडसल्लभएसु अ । निअत्तो हाससोगाओ, अनिआणो अबंधणो ।। ९१।। व्याख्या - गौरवादीनि पदानि सुब्व्यत्ययात् पञ्चम्यन्ततया व्याख्येयानि, निवृत्त इति सर्वत्र योज्यं, अबन्धनो रागादिबन्धनरहितः । ne ।। ८९।। ९०।। ९१।। अणिस्सिओ इहं लोए, परलोए अणिस्सिओ । वासीचंदणकप्पो अ, असणे अणसणे तहा ।।१२।। व्याख्या - अनिश्रित इह लोके परलोके च, नेह लोकार्थं परलोकार्थं वा तपोऽनुष्ठायीति भावः । 'वासीचंदणकप्पो अत्ति' सूचकत्वात्सूत्रस्य | 5 वासीचन्दनव्यापारकपुरुषयोः कल्पस्तुल्यो यः स तथा, तत्र वासी सूत्रधारस्य दारुतक्षणोपकरणं । अशने आहारे अनशने च तदभावे, कल्प Isl - इत्यत्रापि योज्यम् ।।१२।। अप्पसत्थेहिं दारेहि, सव्वओ पिहिआसवो । अज्झप्पज्झाणजोगेहि, पसत्थदमसासणो ।। ९३।। व्याख्या - अप्रशस्तेभ्यो द्वारेभ्यः कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः सर्वत: सर्वेभ्यो निवृत्त इति गम्यते, अत एव पिहिताश्रवो II fel llell || lifal lifoll ८३४ |Mail ||oll ||KI lle.I ation llall liall in Education n For Personal Private Use Only Page #877 -------------------------------------------------------------------------- ________________ ||७|| उत्तराध्ययन ॥ रुद्धकर्मागमः । कैरयमीदृशोऽभूदित्याह- 'अज्झप्पेत्यादि' अध्यात्म आत्मनि ये ध्यानयोगाः शुभध्यानव्यापारास्तैः प्रशस्तो दम उपशमः शासनं मृगापुत्रीयनाम सूत्रम् ॥ च जिनागमात्मकं यस्य स तथेति ।। ९३ ।। ॥ एकोनविंश ८३५ ॥६॥ मध्ययनम् ॥७॥ ॥७॥ ॥७॥ ॥६॥ ॥६॥ ॥६॥ 1191 एवं नाणेण चरणेणं, दंसणेण तवेण य । भावणाहि अ सुद्धाहिं, सम्मं भावित्तु अप्पयं ।। ९४ ।। व्याख्या - ‘भावणाहिंत्ति' भावनाभिर्व्रतविषयाभिरनित्यतादिभिर्वा, शुद्धाभिर्निर्निदानाभिः, सम्यग् भावयित्वा तन्मयतां नीत्वा आत्मानम् ।। ९४ ।। आणि उ वासाणि, सामण्णमणुपालिआ । मासिएण उ भत्तेणं, सिद्धिं पत्तो अणुत्तरं ।। ९५ ।। व्याख्या- 'मासिएण उत्ति' मासिकेन, तुः पूर्त्तो, 'भत्तेणंति' भीमो भीमसेन इतिन्यायाद्भक्तेन भक्तप्रत्याख्यानेन मासिकानशनेनेत्यर्थः । इति ॥ सूत्रष्टकार्थः ।। ९५ ।। अथोपसंहारपूर्वमुपदिशन्नाह - एवं करंति संबुद्धा, पंडिआ पविअक्खणा । विणिअट्टंति भोगेसु, मिआपुत्ते जहामिसी । । ९६ ।। व्याख्या - 'जहामिसीत्ति' यथा ऋषिर्मकारोऽलाक्षणिकः ।। ९६ ।। पुनः प्रकारान्तरेणोपदेशमाह - For Personal & Private Use Only बकरी पूरी पूरी बात ८३५ Page #878 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८३६ महापभावस्स महाजसस्स, मिआइपुत्तस्स निसम्म भासिअं । तवप्पहाणं चरिअं च उत्तमं गइप्पहाणं च तिलो अविस्सुअं ।। ९७ ।। व्याख्या – 'भासिअंति' भाषितं संसारस्य असारत्वदुःखप्रचुरत्वावेदकं, 'गइप्पहाणं चत्ति' प्रधानगतिं च सिद्धिरूपां त्रिलोकविश्रुताम् ।। ९७ ।। विआणि दुक्खविवडणं धणं, ममत्तबंधं च महब्भयावहं । Jain Education Rational सुहावहं धम्मधुरं अणुत्तरं, धारेह निव्वाणगुणावहं महंति बेमि ।। ९८ ।। व्याख्या धनं दुःखविवर्द्धनं विज्ञाय ममत्वबन्धं च स्वजनादिममत्वपाशं च महाभयावहं विज्ञाय तत एव ऐहिकामुष्मिकभयावाप्तेः । सुखावहां धर्मधुरां अनुत्तरां धारयत । निर्वाणगुणा अनन्तज्ञानदर्शनाद्यास्तदावहां 'महंति' अमितमाहात्म्यतया ॥ महतीमिति सूत्रत्रयार्थः ।। ९८ । । इति ब्रवीमीति प्राग्वत् ।। * इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययन सूत्रवृत्ती एकोनविंशमध्ययनं सम्पूर्णम् ।। १९ ।। ।। एकोनविंशमध्ययनं सम्पूर्णम् ।। १९ । । - + अस्मिन्त्रध्ययने "देवलोगचुओसंतो, माणसं भवमागओ सन्निनाणसमुप्पत्रे, जाई सरइ पुराणवं" इत्यष्टमसूत्रं कचिद्दश्यते ।। मृगापुत्रीयनाम ॥ एकोनविंश ॥७॥ मध्ययनम् For Personal & Private Use Only FTTTTS ८३६ lle. Page #879 -------------------------------------------------------------------------- ________________ oll ला ||ll Iroll lifoll 16ll llell ell उत्तराध्ययन- ।। अथ महानिर्ग्रन्थीयनाम विंशतितममध्ययनम् ।। II महानिर्ग्रन्थी 6ll सूत्रम् यनाम ।। अहम् ।। उक्तमेकोनविंशमध्ययनमथ महानिर्ग्रन्थीयाख्यं विंशतितमं प्रस्तूयते, अस्य चायमभिसम्बन्धोऽनन्तराध्ययने नि:प्रतिकर्मतोक्ता, IS ८३७ in सा चानाथत्वभावनेनैव पालयितुं शक्येत्यनाथत्वमेवानेनाऽनेकविधमुच्यते । इत्यनेनसम्बन्धेनायातस्यास्येदमादिसूत्रम् - Is विंशतितमसिद्धाण नमोकिञ्चा, संजयाणं च भावओ । अत्थधम्मगई तचं, अणुसिद्धिं सुणेह मे ।।१।। मध्ययनम् व्याख्या - सिद्धेभ्यस्तीर्थकरादिसिद्धेभ्यो नमस्कृत्य, संयतेभ्यश्चाचार्योपाध्यायसाधुभ्यो भावतो भक्तया । अोहितार्थिभिः प्रार्थ्य: स चासो ॥ धर्मश्चार्थ्यधर्मस्तस्य गतिर्ज्ञानं यस्याः सा अर्थ्यधर्मगतिस्तां, 'तझंति' तथ्यामविपरीतार्थां, अनुशिष्टिं शिक्षां शृणुत, मे मया कथ्यमानामिति शेषः ।। का स्थविरवचनमेतदिति सूत्रार्थः ।।१।। अथ धर्मकथानुयोगत्वादस्य धर्मकथाकथनद्वारा शिक्षामाह - S ||61 पभुअरयणो राया, सेणिओ मगहाहिवो । विहारजत्तं निजाओ, मंडिकुच्छिसि चेइए ।।२।। ||61 व्याख्या - प्रभूतानि रत्नानि वैडूर्यादीनि सारगजाश्वादिरूपाणि वा यस्य स तथा, 'विहारजतंति' विहारयात्रया | क्रीडार्थमश्ववाहनिकादिरूपया निर्यातो निर्गतो नगराद्गतश्च मण्डितकुक्षिनाम्नि चैत्ये उद्याने ।। २।। तदुद्यानं कीदृशमित्याह - नाणादुमलयाइण्णं, नाणापक्खिनिसेविअं । नाणाकुसुमसंछन्नं, उजाणं नंदणोवमं ।।३।। तत्थ सो पासई साहुं, संजयं सुसमाहिअं । निसन्नं रुक्खमूलंमि, सुकुमालं सुहोइअं ।।४।। व्याख्या - साधुः सर्वोऽपि शिष्ट उच्यते, तत: संयतमित्युक्तं । सोऽपि बहिःसंयमवानिह्नवादिरपि स्यादिति सुसमाहितमित्युक्तम् ।।३।।४।। ८३७ || lal IGll Ilsil 16 Nell Jain Education milai For Personal & Private Use Only Itall Page #880 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ८३८ TAFTTTTTTTTTES S SO I U T S S S టై టె టైర్ तस्स रूवं तु पासित्ता, राइणो तंमि संजए । अनंतं परमो आसि, अउलो रूवविम्हओ ।। ५॥ व्याख्या – 'अनंतं परमोत्ति' अतिशयप्रधानः, अतुलोऽतिमहान्, रूपविषयो विस्मयो रूपविस्मयः । । ५ । । तमेव दर्शयति - अहो वण्णो अहो रूवं, अहो अज्जस्स सोमया । अहो खंती अहो मुत्ती, अहो भोगे असंगया ! || ६ || व्याख्या - अहो ! आश्चर्ये वर्णो गौरत्वादिः, रूपमाकारः, आर्यस्य मुनेः, सौम्यता चन्द्रस्येव द्रष्टुरानन्ददायिता, असङ्गता निःस्पृहता || ६ || तस्स पाए उ वंदित्ता, काऊण य पयाहिणं । नाइदूरमणासन्ने, पंजली पडिपुच्छइ ।। ७ ।। व्याख्या - अत्र पादवन्दनानन्तरं प्रदक्षिणाभिधानं पूज्यानामालोक एव प्रणामः कार्यः इति ख्यापनार्थ, 'नाइदूरमणासनेत्ति' नातिदूरं न चासत्रे प्रदेशे स्थित इति शेषः ।।७।। ॥७॥ तरुणोऽसि अज्जो पव्वइओ, भोगकालंमि संजया । उवट्ठिओऽसि सामण्णे, एअमट्ठे सुणामि ता ।। ८ ।। व्याख्या - तरुणोऽसि आर्य ! अत एव भोगकाले प्रव्रजित इत्युच्यसे, उपस्थितश्च सर्वादरेण कृतोद्यमश्चासि श्रामण्ये, एतमर्थ निमित्तं येनार्थेन त्वमस्यामप्यवस्थायां प्रव्रजितः शृणोमि 'ताइति' तावत् पूर्वं पश्चात्तु यत्त्वं भणिष्यसि तदपि श्रोष्यामीति भावः । इति सूत्रसप्तकावयवार्थ:, शेषं तु सुगमत्वात् न व्याख्यातमेवमग्रेऽपि ज्ञेयम् ।। ८ ।। इत्थं राज्ञोक्ते मुनिराह - ॥७॥ महानिर्ग्रन्थी यनाम ॥७॥ विंशतितममध्ययनम् For Personal & Private Use Only ८३८ le Page #881 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ८३९ FREEEEEEEE अणाहोमि महाराय !, नाहो मज्झ न विज्जइ । अणुकंपगं सुहिं वावि, कंची नाभिसमेमहं ।। ९ ।। व्याख्या - अनाथोऽस्म्यहं महाराज ! किमिति ? यतो नाथो योगक्षेमकारी मम न विद्यते । तथा अनुकम्पकं अनुकम्पाकरं 'सुहिंति' सुहृदं वा कञ्चिन्नाभिसमेमि नाभिसङ्गच्छामि न प्राप्नोमि, अहं इत्यनेनार्थेन तारुण्येपि प्रव्रजित इति भावः ।। ९ ।। एवं मुनिनोक्ते - तओ सो पहसिओ राया, सेणिओ मगहाहिवो । एवं ते इड्डिमंतस्स कहं नाहो न विज्जइ ? ।। १० ।। व्याख्या एवं दृश्यमानप्रकारेण ऋद्धिमतो विस्मापकवर्णादिसम्पत्तिमतः कथं नाथो न विद्यते ? वर्त्तमाननिर्देश: सर्वत्र तत्कालापेक्षया ज्ञेयः ।। १० ।। यदि चानाथतैव व्रताङ्गीकारहेतुस्तर्हि - होमि नाहो भयंताणं, भोगे भुंजाहि संजया ! मित्तनाइपरिवुडो, माणुस्सं खु सुदुल्लहं ।। ११ । । व्याख्या - भवामि नाथो भदन्तानां मयि च नाथे सति मित्राणि ज्ञातयो भोगाश्च सुलभा एवेत्याशयेनाह भोगे इत्यादीति । । ११ । । मुनिराह 11ell Hell - अप्पणावि अणाहोऽसि, सेणिआ ! मगहाहिवा ! । अप्पणा अणाहो संतो, कहं मे नाहो भविस्ससि ? ।। १२ ।। व्याख्या - (सुगमैव) ।। १२ ।। एवं मुनिनोक्ते - For Personal & Private Use Only ASSETT TOTOS महानिर्ग्रन्थी यनाम विंशतितम मध्ययनम् ८३९ www.jninelibrary.org Page #882 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ८४० DSSSSSSS एवं वृत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ । वयणं अस्सुअपुव्वं, साहुणा विम्यनिओ ।। १३ ।। व्याख्या - इहैवमक्षरघटना, स नरेन्द्रः श्रेणिको 'विम्हयन्त्रिओत्ति' पूर्वमपि रूपादिविषयविस्मयान्वितः सन्, एवमुक्तनीत्या वचनमश्रुतपूर्वं साधुना उक्तः सुसम्भ्रान्तः सुविस्मितश्च भूत्वा प्रोवाचेति शेषः ।। १३ ।। आसा ही मस्सा मे, पुरं अंतेउरं च मे । भुंजामि माणुसे भोए, आणाइस्सरिअं च मे ।। १४ । व्याख्या – ‘आणाइस्सरिअंति' आज्ञा अस्खलितशासनरूपा, ऐश्वर्यं समृद्धिः प्रभुत्वं वा ।। १४ ।। Jain Education ellational एरिसे संपयग्गंमि, सव्वकामसमप्पिए । कहं अणाहो भवइ, मा हु भंते मुसं वए ! ।। १५ ।। व्याख्या - ईदृशे सम्पदग्रे सम्पत्प्रकर्षे 'सव्वकामसमप्पिएत्ति' आर्षत्वात्समर्पितसर्वकामे सम्पूरितसकलाभीप्सिते सति कथमनाथो भवति, पुरुषव्यत्ययाद्भवामि ? । अयं भावः न नाथो अनाथः, स चाकिञ्चन एव स्यान्न पुनः सर्वाङ्गीणसम्पन्नाथोहमिति । 'मा हुत्ति' हुर्यस्मादर्थे, यत एवं ततो मा भदन्त ! मृषावादीरिति सूत्रसप्तकार्थः ।। १५ । । मुनिराह - ण तुमं जाणे अणाहस्स, अत्थं पोत्थं च पत्थिवा ! । जहा अणाहो हवइ, सणाहो व नराहिवा ! ।। १६ ।। व्याख्या - न त्वं जानीषे अनाथस्यानाथशब्दस्यार्थमभिधेयं, प्रोत्थां वा प्रकर्षेणोत्थां उत्थानं मूलोत्पत्ति, केनाशयेन मयाऽयमुक्त ॥७॥ इत्येवंरूपां । अत एव यथा अनाथो भवति सनाथो वा तथा न जानासीति सम्बन्धः ।। १६ ।। FFFFFFFFFF For Personal & Private Use Only EEEEE महानिर्ग्रन्थी यनाम विंशतितम मध्ययनम् ८४० Page #883 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ८४१ सुणेहि मे महाराय !, अव्वक्खित्तेण चेअसा । जहा अणाहो भवति, जहा मे अ पवत्तिअं ।। १७ ।। व्याख्या - शृणु मे कथयत इति शेषः, किं तदित्याह यथा अनाथो अनाथशब्दवाच्यः पुरुषो भवति, यथा 'मे अत्ति' मया च प्रवर्त्तितं प्ररूपितं अनाथत्वमिति प्रक्रमः, अनेनोत्थानमुक्तम् ।। १७ । । कोसंबी नाम नयरी, पुराणपुरभेअणी । तत्थ आसी पिआ मज्झं, पभूअधणसंचओ ।। १८ ।। व्याख्या - पुराणपुराणि भिनत्ति स्वगुणैरसमानत्वात्स्वतो भेदेन व्यवस्थापयतीति पुराणपुरभेदिनी ।। १८ ।। पढमे वये महाराय !, अउला मे अच्छिवेअणा । अहोत्था विउलो दाहो, सव्वगत्तेसु पत्थिवा ! ।। १९ ।। व्याख्या - प्रथमे वयसीह यौवने अतुला मे अक्षिवेदना 'अहोत्थत्ति' अभूत् ।। १९ । । सत्यं जहा परमतिक्खं, सरीरविवरंतरे । आवीलिज्ज अरी कुद्धो, एव मे अच्छिवेअणा ।। २० ।। व्याख्या 'शरीरेत्यादि' शरीरविवराणि कर्णघ्राणादीनि तेषामन्तरं मध्यं शरीरविवरान्तरं तस्मिन् आपीडयेत् समन्तादवगाहयेत् ।। २० ।। तिअं मे अंतरिच्छं च, उत्तिमंगं च पीडई । इंदासणीसमा घोरा, वेअणा परमदारुणा ।। २१ । । व्याख्या - त्रिकं कटिप्रदेशं मे, अन्तरा मध्ये इच्छां चाभिमतवस्त्वभिलाषं न केवलं बहिस्त्रिकाद्येवेति भावः, पीडयति बाधते वेदनेति सम्बन्धः, इन्द्राशनिरिन्द्रवज्रं तत्समातिदाहोत्पादकत्वादिति भावः । घोराऽन्येषामपि भयजनिका परमदारुणाऽतीवदुः खोत्पादिका ।। २१ । । For Personal & Private Use Only महानिर्ग्रन्थी यनाम ॥७॥ विंशतितम मध्ययनम् రె రా రావా. loll ८४१ Page #884 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८४२ Illl २ उवढिआ मे आयरिआ, विजामंततिगिच्छगा । अबीआ सत्थकुसला, मंतमूलविसारया ।। २२।। महानिर्ग्रन्थीव्याख्या - उपस्थिताः प्रतिकारम्प्रत्युद्यता आचार्याः प्राणाचार्याः वैद्या इत्यर्थः, विद्यामन्त्राभ्यां चिकित्सका व्याधिप्रतिकारकर्त्तारो | ___ यनाम I विद्यामन्त्रचिकित्सकाः, 'अबीअत्ति' अद्वितीया अनन्यसमानाः ।। २२।। विंशतितम|sil is मध्ययनम् ते मे तिगिच्छं कुव्वंति, चाउप्पायं जहाहि । न य दुक्खा विमोअंति, एसा मज्झ अणाहया ।।२३।। व्याख्या - 'चाउप्पायंति' चतुष्पादां भिषग् भेषजातुरप्रतिचारकात्मकभागचतुष्करूपां, 'जहाहिअंति' यथाहितं हितानतिक्रमेण यथाख्यातां । il वा यथोक्ताम् ।।२३।। पिआ मे सव्वसारंपि, दिजाहि मम कारणा । न य दुक्खा विमोएइ, एसा मज्झ अणाहया ।। २४।। व्याख्या - पिता मे सर्वसारमपि सर्वप्रधानवस्तुरूपं 'दिज्जाहित्ति' दद्यात् ।। २४ ।। मायावि मे महाराय !, पुत्तसोगदुहट्टिआ । न य दुक्खा विमोएइ, एसा मज्झ अणाहया ।। २५।। व्याख्या - 'पुत्तसोगदुहट्टिअत्ति' पुत्रशोकदुःखार्ता ।। २५ ।। भायरो मे महाराय !, सगा जिट्ठकणिट्ठगा । न य दुक्खा विमोअंति, एसा मज्झ अणाहया ।।२६।। व्याख्या - 'सगत्ति' लोकरूढित: सौदर्याः, स्वका वा स्वकीयाः ।।२६।। lal IIsh Ifoll ||oll lel Jan Education For Personal Private Use Only Page #885 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८४३ भइणिओ मे महाराय !, सगा जिट्टकणिटुगा । न य दुक्खा विमोअंति, एसा मज्झ अणाहया ।। २७ ।। का महानिर्ग्रन्थी कि यनाम भारिआ मे महाराय !, अणुरत्ता अणुव्वया । अंसपुण्णेहिं नयणेहिं, उरं मे परिसिंचइ ।। २८।। विंशतितमव्याख्या - 'अणुवयत्ति' अनुव्रता पतिव्रता ।। २७ ।। २८।। | मध्ययनम् अन्नं पाणं च पहाणं च, गंधमल्लविलेवणं । मए णायमणायं वा, सा बाला नोवभुंजइ ।। २९।। खणंऽपि मे महाराय !, पासओवि न फिट्टइ । न य दुक्खा विमोएइ, एसा मज्झ अणाहया ।।३०।। व्याख्या - 'पासओवित्ति' पार्श्वतश्च, 'न फिट्टइत्ति' नापयाति ।।२९।।३०।। तओहं एवमाहंसु, दुक्खमा हु पुणो पुणो । वेअणा अणुभविउं जे, संसारम्मि अणंतए ।।३१।। व्याख्या - ततो रोगाप्रतिकार्यतानन्तरं अहमेवं वक्ष्यमाणप्रकारेण 'आहंसुत्ति' उदाहृतवान्, यथा 'दुक्खमा हुत्ति' दुःक्षमा एव दुस्सहा एव पुनः पुनर्वेदना अनुभवितुं 'जे इति पूरणे' ।।३१।। ततश्च - सई च जइ मुछिज्जा, वेअणा विउला इओ । खंतो दंतो निरारंभो, पव्वए अणगारिअं ।। ३२।। व्याख्या - 'सई चत्ति' सकृदपि यदि मुच्येऽहं वेदनाया विपुलाया इतोऽस्या अनुभूयमानायाः, ततः किमित्याह-क्षान्तः क्षमावान्, दान्ता इन्द्रियनोइन्द्रियदमवान्, निरारम्भः प्रव्रजेयं प्रतिपद्येयं अनगारितां । येन संसारोच्छेदान्मूलत एव वेदना न स्यादिति भावः ।।३२।। Mar८४३ lol lel islil Isil Man For Personal Private Use Only Page #886 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८४४ एवं च चिंतइत्ता णं, पसुत्तोमि नराहिवा ! । परिअत्तंतीए राईए, वेअणा मे खयं गया ।।३३।। || महानिर्ग्रन्थीव्याख्या - न केवलमुक्त्वा, किन्तु एवं चिन्तयित्वा च, प्रसुप्तोऽस्मि नराधिप ! परिवर्त्तमानायामतिक्रामन्त्यां रात्रौ वेदना मे क्षयं गता ।।३३।। icon यनाम तओ कल्ले पभायंमि, आपुच्छित्ता ण बंधवे । खंतो दंतो निरारंभो, पव्वइओ अणगारियं ।।३४।। विंशतितम ISI मध्ययनम् व्याख्या - ततो वेदनापगमनानन्तरं 'कल्लेत्ति' कल्यो निरोग: सन् ।।३४।। isi तओहं नाहो जाओ, अप्पणो अ परस्स य । सव्वेसिं चेव भूआणं, तसाणं थावराण य ।।३५ ।। व्याख्या - ततः प्रव्रज्याङ्गीकारात् अहं नाथो योगक्षेमकृज्जातः, आत्मनः परस्य च । तत्रालब्धलाभो योगः, स स्वस्य रत्नत्रयलाभेन, लब्धस्य च रक्षणं क्षेमः, स तु स्वस्य प्रमादपरित्यागेन । एवमन्येषामपि धर्मदानस्थैर्यविधानाभ्यां योगक्षेमकारित्वं भाव्यमिति विंशतिसूत्रार्थः ।।३५ ।। कुतो - दीक्षादानादनु त्वं नाथो जातो न पूर्वमित्याह - अप्पा नई वेअरणी, अप्पा मे कूडसामली । अप्या कामदुहा घेणू, अप्पा मे नंदणं वणं ।।३६।। 181 व्याख्या - आत्मेति वाक्यस्य सावधारणत्वादात्मैव नदी वैतरणी, नरकसम्बन्धिनी । आत्मन एवोद्धतस्य तद्धेतुत्वात् । अत एवात्मैव मे, | कूटमिव जन्तुयातनाहेतुत्वाच्छाल्मली कूटशाल्मली, तथा आत्मैव कामदुधा धेनुरिव धेनुः, इयं च रूढित उक्ता, एतदौपम्यं च तस्य Mel I स्वर्गापवर्गादिसमीहितावाप्तिहेतुत्वात् । आत्मैव मे नन्दनं वनं, एतदौपम्यं चास्यैव चित्ताहादहेतुत्वात् ।। ३६।। ८४४ lol |lel IGll inin Education For Personal & P Use Only lifall Page #887 -------------------------------------------------------------------------- ________________ || उत्तराध्ययन सूत्रम् ८४५ ||ll Itall Ifoll अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य । अप्पा मित्तममित्तं च, दुप्पट्ठिअ सुपट्ठिओ ।।३७।। Is महानिर्ग्रन्थीव्याख्या - आत्मैव कर्ता दुःखानां सुखानां चेति योगः, विकरिता च विक्षेपक आत्मैव तेषां, अत एवात्मैव मित्रममित्रश्च, कीदृशः सन् ? II यनाम विंशतितमMe दुःप्रस्थितो दुराचारः, सुप्रस्थितः सदनुष्ठानः । दुःप्रस्थितो ह्यात्मा समग्रदुःखहेतुरिति वैतरण्यादिरूपः, सुप्रस्थितश्च सकलसुखहेतुरिति । मध्ययनम् ॥ कामधेन्वादिकल्पः । तथा च प्रव्रज्यायामेव सुप्रस्थितत्वात् स्वस्यान्येषां च योगक्षेमकरणक्षमत्वात् मम नाथत्वमिति सूत्रद्वयार्थः ।। ३७।। पुनरन्यथाऽनाथत्वमाह - इमा हु अन्नावि अणाहया निवा !, तमेगचित्तो निहुओ सुणाहि । निअंठधम्म लहिआण वी जहा, सीदंति एगे बहु कायरा नरा ।। ३८।। ||al व्याख्या - 'इमत्ति' इयं, हुः पूर्ता, अन्या अपरा, अपि: समुञ्चये, अनाथता, यदभावादहं नाथो जात इति भावः । 'णिवत्ति' हेनृप ! is तामनाथतामेकचित्तो निभृतो स्थिरः शृणु । का पुनरसो ? इत्याह-निर्ग्रन्थधर्मं साध्वाचारं लब्ध्वाऽपि, यथेत्युपदर्शने, सीदन्ति तदनुष्ठानं प्रति, शिथिलीभवन्ति । एके केचन, बहु प्रकामं, यथास्यात्तथा, कातरा निस्सत्वा नरा मनुष्याः । यद्वा बहुकातरा इषनिःसत्वाः, सर्वथा निःसत्वानां ॥ [ हि निर्ग्रन्थमार्गाङ्गीकार एव मूलतोऽपि न स्यादित्येवमुक्तं । सीदन्तश्च ते नात्मानमन्यांश्च रक्षितुं क्षमा इतीयं सीदनलक्षणाऽपराऽनाथतेति ॥ MS भावः ।।३८।। तामेव दर्शयति - Ish ||७| lish llsil ||sl Isil JainEducation For Personal Private Use Only Page #888 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८४६ Nor Iroll 16 lirail list जो पव्वइत्ता ण महब्बयाई, सम्मं च नो फासयई पमाया । व महानिर्ग्रन्थीअणिग्गहप्पा य रसेसु गिद्धे, न मूलओ छिंदइ बंधणं से ।।३९।। यनाम II विंशतितमव्याख्या - य: प्रव्रज्य महाव्रतानि सम्यग् न स्पृशति, न सेवते, प्रमादात् । अनिगृहीतात्मा, अवशीकृतात्मा । बन्धनं रागद्वेषात्मकम् ।।३९।। no मध्ययनम् आउत्तया जस्स य नत्थि काई, इरिआइ भासाइ तहेसणाए । आयाणनिक्खेव दुगंछणाए, न वीरजायं अणुजाइ मग्गं ।। ४०।। व्याख्या - आयुक्तता सावधानता यस्य नास्ति काचिदतिस्वल्पापि । 'आयाणेत्यादि' लुप्तविभक्तिदर्शनादादानM निक्षेपयोरुपकरणग्रहणन्यासयोः, तथा जुगुप्सनायां परिष्ठापनायां । इहोचारादीनां संयमानुपयोगितया जुगुप्सनीयत्वेनैव परिष्ठापनात् l ॥ परिष्ठापनैव जुगुप्सनोक्ता । स मुनिवीरैर्यातो गतो वीरयातस्तं नानुयाति मार्ग सम्यक्दर्शनादिकं मुक्तिपथम् ।। ४०।। तथा च - Is चिरंपि से मुंडरुई भवित्ता, अथिरव्वए तवनिअमेहिं भटे । चिरंपि अप्पाण किलेसइत्ता, न पारए होई हु संपराए ।। ४१।। व्याख्या - चिरमपि मुण्ड एव मुण्डन एव सकलानुष्ठानविमुखतया रुचिर्यस्यासो मुण्डरुचिर्भूत्वा, अस्थिरव्रतश्चञ्चलव्रतस्तपोनियमेभ्यो भ्रष्टः, चिरमप्यात्मानं क्लेशयित्वा लोचादिना बाधयित्वा, न पारगो भवति, हुर्वाक्यालङ्कारे, 'संपराएत्ति' सम्परायस्य संसारस्य ।। ४१।। Isll ५६ fall Jan Education a l For Personal & Private Use Only Page #889 -------------------------------------------------------------------------- ________________ Jell sil उत्तराध्ययन सूत्रम् ८४७ Hell पोल्लेव मुट्ठी जह से असारे, अयंतिए कूडकहावणे वा । il महानिर्ग्रन्थी is यनाम राढामणी वेरुलिअप्पगासे, अमहग्घए होइ हु जाणएसु ।। ४२।। is विंशतितमव्याख्या - पौल्लेव सुषिरैव न मनागपि निविडा मुष्टिर्यथा मुष्टिरिव स द्रव्यमुनिः असारः, असारत्वं च द्वयोरपि सदर्थशून्यत्वात् । " मध्ययनम् अयन्त्रितः कूटकार्षापण इव, यथा ह्यसौ कूटत्वान्न केनापि नियन्त्र्यते, तथैषोऽपि निर्गुणत्वादुपेक्ष्यत एवेति भावः । कुत एवमित्याह-यतो राढामणिः काचमणिवैडूर्यप्रकाशो वैडूर्यमणिकल्पोऽपि अमहार्घकः अमहामूल्यो भवति, हुरवधारणे 'जाणएसुत्ति' ज्ञेषु दक्षेषु, MSM मुग्धजनविप्रतारकत्वात्तस्य ।। ४२।। ||all कुसीललिंगं इह धारइत्ता, इसिज्झयं जीविय वूहइत्ता । असंजए संजयलप्पमाणे, विणिघायमागच्छइ से चिरंपि ।।४३।। व्याख्या - कुशीललिङ्ग पार्श्वस्थादिवेषमिह जन्मनि धारयित्वा, ऋषिध्वजं साधुचिह्न रजोहरणादि 'जीविअत्ति' जीविकायै जठरभरणार्थं ॥ बृहयित्वा, इदमेव प्रधानमिति ख्यापनेनोपबृंह्य, अत एवासंयतः सन् 'संजयलप्पमाणेत्ति' संयतमात्मानं लपन् भाषमाणः, विनिघातं । विविधाभिघातरूपमागच्छति स चिरमप्यास्तां स्वल्पकालं नरकादाविति भावः ।। ४३।। इहैव हेतुमाह - ८४७ ||all foll Isll isi || 101 Join Education n ational For Personal & Private Use Only Page #890 -------------------------------------------------------------------------- ________________ 46 उत्तराध्ययन सूत्रम् ८४८ New Wsh wed विसं पिवित्ता जह कालकूडं, हणाइ सत्थं जह कुग्गही। Is महानिर्ग्रन्थीएसेव धम्मो विसओववण्णो, हणाइ वेआल इवाविवण्णो ।। ४४।। Is यनाम व्याख्या - विषं 'पिवित्तत्ति' आर्षत्वात् पीतं, यथा कालकूटं 'हणाइत्ति' हन्ति, शस्त्रं च यथा कुगृहीतं कुत्सितप्रकारेण गृहीतं, 'एसेवत्ति' Sil मध्ययनम् Sl एष एवं विषादिवत् धर्मः साधुधर्मो विषयोपपन्नः शब्दादिविषयलाम्पट्ययुक्तो हन्ति, दुर्गतिपातहेतुत्वेन द्रव्यमुनिमितिगम्यं । वेताल इवाविपन्नो Mfell मन्त्रादिभिरनियन्त्रितः साधकमिति गम्यम् ।। ४४।। जो लक्खणं सुविण पउंजमाणे, निमित्तकोऊहलसंपगाढे । कुहेडविजासवदारजीवी, न गच्छई सरणं तम्मि काले ।। ४५।। व्याख्या - यो लक्षणं स्वप्नं च प्रयुञ्जानो व्यापारयन्, निमित्तं भौमादि, कौतुकं चापत्याद्यर्थं स्नानादि, तयोः सम्प्रगाढः प्रसक्तो यः स तथा । il कुहेटकविद्या अलिकाश्चर्यकारिमन्त्रतन्त्रज्ञानात्मिकास्ता एव कर्मबन्धहेतुत्वादाश्रवद्वाराणि तेर्जीवितुं शीलमस्येति कुहेटकविद्याश्रवद्वारजीवी । न M गच्छति न प्राप्नोति शरणं, तस्मिन् फलोपभोगोपलक्षिते काले समये ।। ४५ ।। अमुमेवार्थ विशेषादाह - तमंतमेणेव उ से असीले, सया दुही विप्परिआसुवेइ । संधावइ नरगतिरिक्खजोणी, मोणं विराहित्तु असाहुरूवे ।। ४६।। व्याख्या - 'तमंतमेणेव उत्ति' अतिमिथ्यात्वोपहततया तमस्तमसैव प्रकृष्टाज्ञानेनैव, तुः पूर्ती, स द्रव्यमुनिः अशीलः सदा दुःखी ८४८ ||sil ||Gl Heall llell llel lls 116ll disil JIsil 116 lell Mel Hell o nal Join Educati For Personal & Private Use Only Hal Page #891 -------------------------------------------------------------------------- ________________ 1111 lei Isil Ils मध्ययनम Mell Hell lall sil liell Jell Jell 16ll IN उत्तराध्ययन- विराधनाजनितदुःखानुगतो 'विपरिआसुवेइत्ति' विपर्यासं तत्वेषु वैपरीत्यमुपैति, ततश्च सन्धावति सततं गच्छति नरकतिर्यग्योनी:, मौनं चारित्रं । महानिर्ग्रन्थीसूत्रम् विराध्यासाधुरूपस्तत्वतोऽयतिस्वभावः सन् । अनेन विराधनाया अनुबन्धवत् फलमुक्तम् ।। ४६ ।। कथं मौनं विराधयति, कथं वा नरकतिर्यग्गती: यनाम ८४९ सिन्धावतीत्याह isi विंशतितमउद्देसिअं कीअगडं निआगं, न मुंचई किंचि अणेसणिजं । अग्गी विवा सव्वभक्खी भवित्ता, इओ चुओ गच्छइ कट्ट पावं ।। ४७।। व्याख्या -- 'निआगंति' नित्यपिण्डं, 'अग्गीविवत्ति' अग्निरिव सर्वमप्रासुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा कृत्वा च पापं, इतो Mell भवाझ्युतो गच्छति, कुगतिमिति शेषः ।। ४७।। कुत एतदेवमित्याह - न तं अरी कंठछित्ता करोति, जं से करे अप्पणिआ दुरप्पा । से नाहिई मञ्चमुहं तु पत्ते, पच्छाणुतावेण दयाविहूणो ।। ४८।। Well M6ll व्याख्या - न नैव तमिति प्रक्रमादनर्थ, अरिः कण्ठच्छेत्ता करोति, यं से तस्य करोत्यात्मीया दुरात्मता दुष्टाचारप्रवृत्तिरूपा । न I चेमामाचरनपि जन्तुरत्यन्तमूढतया वेत्ति, परं स दुरात्मतासेवी ज्ञास्यति दुरात्मतां मृत्युमुखं तु मरणसमयं पुन: प्राप्तः । पश्चादनुतापेन हा ! दुष्टु का - मयानुष्ठितेयमित्येवंरूपेण, दयया संयमेन विहीनः सन् । यतश्चैवमनर्थहेतुः पश्चात्तापहेतुश्च दुरात्मता, तत आदित एवासौ 8 Mall त्याज्येत्यर्थः ।। ४८।। यस्तु प्रान्तेऽपि मोहेन दुरात्मतां तथात्वेन न जानाति तस्य किं स्यादित्याह - Isl lel 16 lioil ||5|| lal Isll ||Gl ||sl Moll Isl 16 lain daciation Inc . Me ||Gl "-"www.ininelibrary.org For Personal & Private Use Only Page #892 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८५० 11 म निरट्ठआ नग्गरुई उ तस्स, जे उत्तिमहं विवज्जासमेइ । इमेवि से नत्थि परेवि लोए, दुहओवि से झिज्झइ तत्थ लोए ।। ४९ ।। व्याख्या निरर्थिका 'तु' शब्दस्यैवकारार्थस्येह सम्बन्धान्निरर्थिकैव निष्फलैव नानये श्रामण्ये रुचिस्तस्य यः 'उत्तमट्ठति' सुब्व्यत्ययादपेश्च गम्यत्वादुत्तमार्थेऽपि प्रान्तसमयाराधनारूपे, आस्तां पूर्वं, विपर्यासं दुरात्मतायामपि सुन्दरात्मताज्ञानरूपं एति गच्छति, यस्तु मोहमपोह्य दुरात्मतां तथात्वेन जानाति, तस्य तु स्वनिन्दादिना स्यादपि किञ्चित्फलमिति भावः । ततश्च 'इमेवित्ति' अयमपि प्रत्यक्षो लोक इति योग:, ते तस्य नास्ति । न केवलमयमेव, किन्तु परोऽपि भवान्तररूपः । तत्रेहलोकाभावः कायक्लेशहेतुलोचादिसेवनात् परलोकाभावश्च कुगतिगमनात् । एवं च 'दुहओवित्ति' द्विधापि ऐहिकपारत्रिकार्थाभावेन स जन्तुः 'झिज्झइत्ति' ऐहिकपारत्रिकार्थसम्पत्तिमतो जनान् वीक्ष्य, धिग्मामुभयभ्रष्टमिति चिन्तया क्षीयते । तत्रेत्युभयलोकाभावे सति लोके जगति ।। ४९ ।। ततोऽसौ यथानुतापमापद्यते तथा दर्शयति Jain Education Meational व्याख्या - - एमेवहाछंदकुसीलरूवे, मग्गं विराहित्तु जिणुत्तमाणं । कुररी विवा भोगरसाणुगिद्धा, निरट्ठसोआ परितावमेइ ।। ५० ।। एवमेवोक्तरूपेणैव महाव्रतास्पर्शनादिना प्रकारेण यथाछन्दाः For Personal & Private Use Only - स्वरुचिकल्पिताचाराः, कुशीलाश्च बारी बारी बारी बारी | महानिर्ग्रन्थी यनाम विंशतितममध्ययनम् ८५० www.jininelibrary.org Page #893 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८५१ l कुत्सितशीलास्तद्रूपास्तत्स्वभावाः, मार्ग विराध्य जिनोत्तमानां । कुररीव पक्षिणीव भोगरसानुगृद्धा निरर्थः शोको यस्याः सा निरर्थशोका परितापं ॥ महानिर्ग्रन्थीपश्चात्तापमेति प्राप्नोति । यथा साऽऽमिषगृद्धा मुखात्तपिशितपेशिका परपक्षिभ्यो विपत्प्राप्तौ शोचति, न च ततः कोऽपि विपत्प्रतिकार इति, विंशतितमला एवमयमपि भोगरसगृद्ध ऐहिकामुष्मिकापायप्राप्तौ । ततोऽस्य स्वान्यत्राणाक्षमत्वादनाथत्वमेवेति भाव इति सूत्रत्रयोदशकार्थः ।।५०।। इदं च । मध्ययनम् ॥ श्रुत्वा यत्कार्यं तदाह - सोञ्चाण मेहावि सुभासिअं इमं, अणुसासण नाणगुणाववेअं ।। मग्गं कुसीलाण जहाय सव्वं, महानिठाण वए पहेणं ।।५१।। व्याख्या - श्रुत्वा हे मेधाविन् ! सुष्टु भाषितं इदमनन्तरोक्तं अनुशासनं शिक्षणं ज्ञानेन गुणेन च प्रस्तावाद्विरतिरूपेणोपपेतं ज्ञानगुणोपपेतं, is मार्ग कुशीलानां हित्वा सर्व, महानिर्ग्रन्थानां 'वएत्ति' व्रजेस्त्वं 'पहेणंति' पथा ।।५१।। तत: किं फलमित्याह - चरित्तमायारगुणनिए तओ, अणुत्तरं संजम पालिआणं । निरासवे संखविआण कम्मं, उवेइ ठाणं विउलुत्तमं धुवं ।।५२।। व्याख्या - 'चरित्तमायरत्ति' मकारोऽलाक्षणिकः, चारित्राचारश्चारित्रासेवनं, गुण इह ज्ञानरूपस्ताभ्यामन्वितश्चारित्राचारगुणान्वितः । ततो ८५१ Insill liell For Personal Private Use Only Page #894 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८५२ ||sil Isil ||60 Mall ॥ महानिर्ग्रन्थमार्गगमनात् अनुत्तरं प्रधानं संयमं यथाख्यातचारित्ररूपं पालयित्वा निराश्रवः सङ्क्षपय्य क्षयं नीत्वा कर्म उपैति स्थानं, विपुलं च महानिर्ग्रन्थी॥ तदनन्तानामपि तत्रावस्थितेरुत्तमं च प्रधानत्वाद्विपुलोत्तम, ध्रुवं नित्यं मुक्तिमित्यर्थः ।। ५२।। उपसंहारमाह - Poll यनाम isi विंशतितम||al एवुग्गदंतेवि महातवोधणे, महामुणी महापइण्णे महायसे । Ioll मध्ययनम् Isl महानियंठिजमिणं महासुअं, से काहए महया वित्थरेणं ।। ५३।। व्याख्या - एवं उक्तनीत्या स मुनिः कथयतीति सम्बन्धः, स कीदृशः ? इत्याह-उग्रः कर्मशत्रु प्रति, दान्तश्च इन्द्रियनोइन्द्रियदमनात्, ill MAI उग्रदान्तः । अपिः पूर्ता, महातपोधनः महामुनिर्महाप्रतिज्ञो दृढव्रत अत एव महायशाः, महानिर्ग्रन्थेभ्यो हितं महानिर्ग्रन्थीयं इदं पूर्वोक्तं MOM महाश्रुतं, स कथयति महता विस्तरेणेति सूत्रत्रयार्थः ।। ५३।। ततश्च - तुट्ठो अ सेणिओ राया, इणमुदाहु कयंजली । अणाहत्तं जहाभूयं, सुट्ठ मे उवदंसि ।।५४ ।। व्याख्या - तुष्टश्चेति चः पुनरर्थे भिन्नक्रमश्च, ततः श्रेणिकः, पुनरिदमुदाहृतवान्, यथाभूतं सत्यम् ।। ५४ ।। तुब्भं सुलद्धं खु मणुस्सजम्मं, लाभा सुलद्धा य तुमे महेसी । तुब्भे सणाहा य सबंधवा य, जं भे ठिआ मग्गि जिणुत्तमाणं ।।५५।। व्याख्या - 'सुलद्धं खुत्ति' सुलब्धमेव, लाभा वर्णादिप्राप्तिरूपाः 'जं भेत्ति' यद्यस्मात् 'भे' भवन्तः ।।५५।। ८५२ el lol ell llell ller lall all lloll llall llall IIsll lioll Mail sil fel Tel 161 Poll Gll Jer JainEducation-lil For Personal Private Use Only Page #895 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८५३ isi I el Isl Ill litel तंऽसि णाहो अणाहाणं, सव्वभूआण संजया ! । खामेमि ते महाभाग !, इच्छामु अणुसासिउं ।।५६।। ॥ महानिर्ग्रन्थी lol यनाम व्याख्या - इह पूर्वार्द्धनोपबृहणां कृत्वा उत्तरार्द्धन क्षमणामुपसम्पन्नतां चाह-तत्र 'तेत्ति' त्वां 'अणुसासिउंति' अनुशासयितुं शिक्षयितुं का कविंशतितमत्वयात्मानमिति गम्यम् ।।५६।। पुनः क्षमणामेव विशेषेणाह - 6 मध्ययनम् पुच्छिऊण मए तुब्भं, झाणविग्यो उ जो कओ । निमंतिआ य भोगेहि, तं सव्वं मरिसेह मे ।।५७।। व्याख्या - 'पुच्छिऊणत्ति' कथं त्वं यौवने प्रव्रजित: ? इत्यादि पृष्ट्वा यो युष्माकं मया ध्यानविघ्नः कृतः, निमन्त्रिताश्च यद्यूयं भोगैस्तत्सर्वं । मर्षयत क्षमध्वं ममेति सूत्रचतुष्कार्थः ।।५७।। अध्ययनार्थोपसंहारमाह - एवं थुणित्ताण स रायसीहो-ऽणगारसीहं परमाइ भत्तिए । सओरोहो सपरिअणो सबंधवो, धम्माणुरत्तो विमलेण चेअसा ।।५८।। व्याख्या - 'सओरोहोत्ति' सावरोध: सान्तःपुरः 'विमलेणत्ति' विगतमिथ्यात्वमलेन चेतसोपलक्षितः ।।५८।। ऊससिअरोमकूवो, काऊण य पयाहिणं । अभिवंदित्ता सिरसा, अतिजातो नराहिवो ।।५९।। 67 व्याख्या - ‘अतिजातोत्ति' अतियातः स्वस्थानं गतः ।। ५९।। lifoll liall Isll lei llell 16 llel llell For Person Pause Only Page #896 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८५४ M ||७|| sill इअरोवि गुणसमिद्धो, तिगुत्तिगुत्तो तिदंडविरओ अ । is महानिर्ग्रन्थी|sl __यनाम Jell विहग इव विप्पमुक्को, विहरइ वसुहं विगयमोहोत्ति बेमि ।।६।। ||७|| विंशतितमव्याख्या - इतरो मुनिः सोऽपि विहग इव विप्रमुक्तः प्रतिबन्धरहितः, विगतमोहः क्रमात्समुत्पन्नकेवलज्ञानत्वेनेति सूत्रत्रयार्थः ।। ६० ।। इति । मध्ययनम् ॐ ब्रवीमीति प्राग्वत् ।।२०।। इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ विंशतितमध्ययनं सम्पूर्णम् ।।२०।। ।। विंशतितममध्ययनं सम्पूर्णम् ।।२०।। lell llell Isll lel 161 Isll lish lolli Isl lel || ||sl lol 4G lol lol I/e lel oll in Education International Ill Molli For Personal & Private Use Only Page #897 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८५५ Isl ||si ।। अथ समुद्रपालीयनामै एकविंशमध्ययनम् ।। समुद्रपालीय।। ॐ ।। व्याख्यातं विंशतितमध्ययनं, अथैकविंशं समुद्रपालीयाख्यमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययनेऽनाथत्वमुक्तं, तञ्च नाम is परिभाव्य विविक्तचर्यया चरितव्यं । सा च समुद्रपालदृष्टान्तेनानेनोच्यते, इति सम्बन्धस्यास्येदमादि सूत्रम् - एकविंशचंपाए पालिए नाम, सावए आसि वाणिए । महावीरस्स भगवओ, सीसे सो उ महप्पणो ।।१।। मध्ययनम् व्याख्या - महावीरस्य भगवतः शिष्यः ‘सो उत्ति' स पुनः, तच्छिष्यता चास्य तत्प्रतिबोधितत्वात् ।।१।। ISM निग्गंथे पावयणे, सावए से विकोविए । पोएण ववहरंते, पिहुंडं नगरमागए ।।२।। व्याख्या - नैर्ग्रन्थे निर्ग्रन्थसम्बन्धिनि प्रवचने स पालितो 'विकोविएत्ति' विशेषेण कोविदो विकोविदः, पोतेन प्रवहणेन व्यवहरन् व्यापार IS कुर्वन्, पिहुण्डं पिहुण्डसज्ञम् ।।२।। पिहुंडे ववहरंतस्स, वाणिओ देइ धूअरं । तं ससत्तं पइगिज्झ, सदेसमह पत्थिओ ।।३।। व्याख्या – 'वाणिओ देइ धूअरंति' तद्गुणाकृष्टचेताः कोऽपि वणिग् ददाति दुहितरं पुत्री, तां ससत्वां सगर्भा प्रतिगृह्यादाय स्वदेशमथ का ||७|| ला प्रस्थितः ।।३।। ८५५ IIGI Ifoll lel Isl | ||Gll 16l ||Gl lol real llsll les lil Ran Isi ISI For Personal P U Only Page #898 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८५६ GOODOOOOO IG|| BG || अह पालिअस्स घरणी, समुद्दमि पसवई । अह दारए तहिं जाए, समुद्दपालित्ति नामए ।। ४ ।। व्याख्या- 'तहिंति' तत्र समुद्रे ।। ४ ।। खेमेण आगए चंप, सावए वाणिए घरं । संवड्डई घरे तस्स, दारए से सुहोइए ।। ५ ।। बावरं कलाओ अ, सिक्खिए नीइकोविए । जोव्वणेण य संपन्ने, सुरूवे पिअदंसणे ।। ६ ।। तस्स रूववई भज्जं, पिआ आणेइ रूविणि । पासाए कीलए रम्मे, देवो दोगुंदगो जहा ।। ७ ।। व्याख्या- 'रूविणिति' रूपिणीसञ्ज्ञां प्रासादे क्रीडति, तया सहेति शेषः । । ५ । । ६ । । ७ ।। अह अन्ना कयाइ, पासायालोअणे ठिओ । वज्झमंडणसोभागं, वज्झं पास वज्झगं ॥ ८ ॥ व्याख्या - अथान्यदा कदाचित् प्रासादालोकने गवाक्षे स्थितः सन् समुद्रपालो वध्यमण्डनानि रक्तचन्दनकरवीरादीनि तैः शोभा यस्य स वध्यमण्डनशोभाकस्तं वध्यं वधार्ह कञ्चन तादृशाकार्यकारिणं पश्यति, वध्ये वध्यभूमौ गच्छतीति वध्यगस्तं इहोपचाराद्वध्यशब्देन वध्यभूरुक्ता ॥८॥ llell For Personal & Private Use Only असे कसे ले ले ले बल से ल | समुद्रपालीय नाम एकविंशमध्ययनम् ८५६ Page #899 -------------------------------------------------------------------------- ________________ पा well उत्तराध्ययन सूत्रम् ८५७ Inा नाम IION Del ||sil Illl islil Isll तं पासिऊण संवेगं, समुद्दपालो इणमब्बवी । अहो असुहाण कम्माणं, निजाणं पावगं इमं ।।९।। - समुद्रपालीयNoll Poll व्याख्या - तं दृष्ट्वा संवेगं संवेगकारणं समुद्रपाल इदं वक्ष्यमाणमब्रवीत्, अहो ! अशुभानां कर्मणां निर्याणमवसानं विपाक इत्यर्थः, ॐ॥ is एकविंशII पापकमशुभमिदं प्रत्यक्षं, यदयं वराको वधार्थमित्थं नीयते ।।९।। Jio मध्ययनम् संबुद्धो सो तहिं भयवं, परमं संवेगमागओ । आपुच्छऽम्मापिअरो, पव्वए अणगारिअं ।।१०।। व्याख्या – एवं ध्यायन् सम्बुद्धः समुद्रपाल: 'तहिं' तत्र प्रासादालोकने, आपृच्छ्य मातापितरौ 'पव्वएत्ति' प्राव्राजित् प्रतिपेदेऽनगारितामिति । सूत्रदशकावयवार्थः, शेष व्यक्तं, एवमग्रेपि ।।१०।। प्रव्रज्य च यथायं आत्मानमनुशासितवान् यथा वा प्रावर्त्तत तथाह - जहित्तु संगं च महाकिलेस, महंतमोहं कसिणं भयावहं । परिआयधम्मं चऽभिरोयइज्जा, वयाणि सीलाणि परीसहे अ ।।११।। व्याख्या - हित्वा त्यक्त्वा सङ्गं स्वजनादिसम्बन्धं, चः पूर्ती, महाक्लेशं महादुःखं, महान्मोहः स्त्र्यादिविषयोऽज्ञानरूपो वा यस्मात् स MS महामोहस्तं, कृत्स्नं सर्व, कृष्णं वा कृष्णलेश्याहेतुत्वात्, अत एव विवेकिनां भयावह, पर्यायो व्रतपर्यायस्तत्र धर्मो महाव्रतादिः पर्यायधर्मस्तं, ॥ च: पूर्ती, अभिरोचयेद्भवान् हे आत्मन् ! इति प्रक्रमः । पर्यायधर्ममेव विशेषादाह-व्रतानि महाव्रतानि, शीलान्युत्तरगुणरूपाणि, परीषहानिति ॥ । परीषहसहनानि चाभिरोचयेदिति योगः ।।११।। तदनु यत्कार्य तदाह - ८५७ Jel IN lel For Personal Private Use Only Page #900 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८५८ अहिंस सयं च अतेणगं च तत्तो य बंभं अपरिग्गहं च । पडिवज्जिआ पंच महव्वयाई, चरिज्ज धम्मं जिणदेसिअं विऊ ।। १२ । । व्याख्या - अहिंसां सत्यमस्तैन्यकं च ततश्च ब्रह्म ब्रह्मचर्यं अपरिग्रहं च प्रतिपद्येवं पञ्च महाव्रतानि चरेदासेवेत, न तु स्वीकारमात्रेणैव ॥ तिष्ठेदित्यर्थः । धर्मं श्रुतचारित्ररूपं जिनदेशितं 'विऊत्ति' विद्वान् भवान् हे आत्मन् ! ।। १२ ।। सव्वेहिं भूएहिं दयाणुकंपी, खंतिक्खमे संजयबंभयारी । सावज्जजोगं परिवज्जयंतो, चरेज्ज भिक्खू सुसमाहि इंदिए । । १३ ।। व्याख्या - सर्वेषु भूतेषु दयया हितोपदेशरूपया रक्षणरूपया च अनुकम्पनशीलो दयानुकम्पी, क्षान्त्या न त्वशक्त्या क्षमते दुर्वचनादीति क्षान्तिक्षम:, संयतः सम्यग् यतः स चासौ ब्रह्मचारी च संयतब्रह्मचारी, पूर्व व्रतप्रतिपत्याऽऽगतेऽपि ब्रह्मचारीति पुनः कथनं ब्रह्मचर्यस्य दुर्द्धरत्वज्ञयै ।। १३ ।। Jain Education itional काले कालं विहरिज्ज रट्ठे, बलाबलं जाणिअ अप्पणो अ । सीहो व सद्देण न संतसज्जा, वयजोग सुझा ण असब्भमाहु ।।१४।। व्याख्या - कालेन पादोनपौरुष्यादिना, कालमिति कालोचितं प्रत्युप्रेक्षणादि कृत्यं कुर्वन्निति शेषः । विहरेत् राष्ट्रे मण्डले उपलक्षणत्वाद् For Personal & Private Use Only TERES SETOS समुद्रपालीय नाम एकविंश मध्ययनम् ८५८ Page #901 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ८५९ ||७|| ॥६॥ नाम ॥ ग्रामादौ च । बलाबलं सहिष्णुत्वासहिष्णुत्वरूपं ज्ञात्वाऽऽत्मनो यथा यथा संयमयोगहानिर्न स्यात्तथा तथेति भावः । अन्यच सिंह इव शब्देन समुद्रपालीयप्रक्रमाद्भयोत्पादकेन न सन्त्रस्येत् नैव सत्वाञ्चलेत् हे आत्मन् ! भवानिति सर्वत्र गम्यते । तथा वचो योगमर्थादशुभं श्रुत्वा नाऽसभ्यं 'आहुति' आर्षत्वाद् ब्रूयात् ।। १४ । । तर्हि किं कुर्यादित्याह ॥६॥ ॥६॥ एकविंश 6 ||७|| मध्ययनम् उवेहमाणो उ परिव्वज्जा, पिअमप्पिअं सव्व तितिक्खएज्जा । न सव्व सव्वत्थऽभिरोअइज्जा, न यावि पूअं गरहं च संजए ।। १५ ।। - ||७|| व्याख्या - उपेक्षमाणः कुवचनवक्तारमवगणयन् परिव्रजेत्, तथा प्रियमप्रियं सर्वं तितिक्षेत सहेत, न सर्व वस्तु सर्वत्र सर्वस्थानेऽभिरोचयेत् यथादृष्टाभिलाषुको माभूदिति भावः । न चापि पूजां, गह च परनिन्दां, अभिरोचयेदिति योगः ।। १५ ।। ननु ॥ भिक्षोरपि किमन्यथाभावः सम्भवति ? यदेवमात्मानुशास्यते इत्याह - अणेग छंदा मिह माणवेहिं, जे भावओ संपकरेइ भिक्खू । भयभेरवा तत्थ उइंति भीमा, दिव्वा मणुस्सा अदुवा तिरिच्छा ।। १६ ।। व्याख्या - अनेके छन्दा अभिप्राया भवन्तीति गम्यं, 'मिहत्ति' मकारोऽलाक्षणिकः, इह जगति मानवेषु । याननेकछन्दान् भावतश्चित्तवृत्या सम्प्रकरोति भृशं विधत्ते, 'भिखुत्ति' अपेर्गम्यत्वाद्भिक्षुरपि कर्मवशग:, तत एवेत्थमात्मानुशास्यते इति भावः । किञ्च भयेन भयजनकत्वेन भैरवा For Personal & Private Use Only DOOTO ८५९ Page #902 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८६० भीषणा भयभैरवाः तत्रेति व्रतप्रतिपत्तौ उद्यन्ति उदयं यान्ति भीमा रौद्राः, अस्य च पुनः कथनमतिरौद्रत्वख्यापकं, दिव्या मानुष्यका अथवा तैरश्चा समुद्रपालीय॥७॥ उपसर्गाः इति शेषः ।। १६ ।। तथा ॥६॥ नाम ॥ एकविंश मध्ययनम् परीसहा दुव्विसहा अणेगे, सीदंति जत्था बहुकायरा नरा । से तत्थ पत्ते न वहिज्ज भिक्खू, संगामसीसे इव नागराया ।। १७ ।। व्याख्या - परीषहा दुर्विषहा दुस्सहा अनेके उद्यन्तीति योगः, सीदन्ति संयमं प्रति शिथिलीभवन्ति ' जत्था' इति यत्र येषूपसर्गेषु परीषहेषु च सत्सु बहु भृशं कातराः नराः, 'से' इत्यथ तत्र तेषु प्राप्तो न व्यथेत न सत्वाञ्चलेद्भवान् भिक्षुः सन् सङ्ग्रामशीर्ष इव नागराजः ।। १७ । । सीतोसिणा दंसमसाय फासा, आयंका विविहा फुसंति देहं । अकुक्कुओ तत्थऽहियासएज्जा, रयाइं खेवेज्ज पुरेकडाई ।। १८ ।। व्याख्या - शीतोष्णदंशमशकाः, च-शब्द उत्तरत्र योक्ष्यते, स्पर्शास्तृणस्पर्शादयः, आतङ्काश्चविविधाः स्पृशन्ति उपतापयन्ति देहं भवत इति गम्यं । 'अकुक्कुओत्ति' कुत्सितं कूजति कुकूजो न तथा अकुकूजस्तत्र शीतादिस्पर्शनेऽधिसहेत, अनेन चानन्तरसूत्रोक्त एवार्थः ॥ स्पष्टतार्थमन्वयेनोक्तः । ईदृशश्च सन् रजांसि जीवमालिन्यहेतुतया कर्माणि 'खेवेज्जत्ति' क्षिपेत् पुराकृतानि ।। १८ ।। Jain Education interational ॥७॥ For Personal & Private Use Only GODDE ८६० Page #903 -------------------------------------------------------------------------- ________________ USH उत्तराध्ययन सूत्रम् Jelll ८६१ lall llll Ill ill Isl पहाय रागं च तहेव दोसं, मोहं च भिक्खू सययं विअक्खणो । Is समुद्रपालीयमेरुव्व वाएण अकंपमाणो, परीसहे आयगुत्ते सहेज्जा ।।१९।। नाम एकविंशव्याख्या - 'मेरुव्व' इत्यादि-मेरुर्वातेनेव परीषहादिनाऽकम्पमान:, 'आयगुत्तेत्ति' गुप्तात्मा अनेन सूत्रेण परीषहसहनोपाय उक्तः ॥ मध्ययनम् ।।१९।। किञ्च - अणुण्णए नावणए महेसी, नयावि पूअं गरीहं च संजए । ||७॥ ||6 से उज्जुभावं पडिवज्ज संजये, निब्वाणमग्गं विरए उवेइ ।।२०।। व्याख्या - अनुन्नतो नावनतो महर्षिः, न चापि पूजां गाँ च प्रतीति शेषः, 'संजएत्ति' सजेत्सङ्गं कुर्यात् । तत्रानुनत: पूजां प्रति, अनवनतश्च All गर्दा प्रति, 'से' इति स एवात्मानुशासकः, ऋजुभावं प्रतिपद्य संयतो निर्वाणमार्गं सम्यग् ज्ञानादिकं विरत: सन्नुपति प्राप्नोति । तत्कालापेक्षया । M& वर्तमाननिर्देशः ।।२०।। ततः स कीदृशः सन् किं करोति ? इत्याह - ___ अरइरइसहे पहीणसंथवे, विरए आयहिए पहाणवं । परमट्ठपएहिं चिट्ठई, छिन्नसोए अममे अकिंचणे ।। २१ ।। Ill व्याख्या - अरतिरती संयमासंयमविषये सहते ताभ्यां न बाधते इत्यरतिरतिसहः, प्रहीण: संस्तवः पूर्वपश्चात्परिचयरूपो यस्य सः तथा, विरत l illi ८६१ || ||७ Ill W lil ||oll lei Nell || ||all Isl ||७|| ||oll ||sil Neil ||Gl Jell Jain Education intollona For Personal & Private Use Only ol Page #904 -------------------------------------------------------------------------- ________________ sill उत्तराध्ययन सूत्रम् ८६२ llol lol 6. आत्महित इति स्पष्टं, प्रधान: संयमो मुक्तिहेतुत्वात्स यस्यास्त्यसौ प्रधानवान्, परमार्थो मोक्षस्तस्य पदानि सम्यक्दर्शनादीनि तेषु तिष्ठति, 'छिन्नशोक: समुद्रपालीयon अममः' 'अकिञ्चनः' इमानि त्रीणि पदानि मिथो हेतुतया व्याख्येयानि ।।२१।। नाम विवित्तलयणाणि भइज्ज ताई, निरूवलेवाइं असंथडाई । एकविंश मध्ययनम् इसीहिं चिण्णाई महायसेहिं, कायेण फासेज परीसहाई ।। २२।। व्याख्या - विविक्तलयनानि स्त्र्यादिरहितोपाश्रयान् ‘भइजत्ति' भजति, बायी, विविक्तत्वादेव निरुपलेपानि भावतोऽभिष्वङ्गरहितानि । Mal द्रव्यतस्तदर्थं नोपलिप्तानि, असंस्कृतानि बीजादिभिरव्याप्तानि अत एव ऋषिभिश्चीर्णानि सेवितानि महायशोभिः, तथा कायेन 'फासेजत्ति' स्पृशति सहते परीषहान् ।। २२।। ततः स कीदृशोऽभूदित्याह - स नाणनाणोवगए महेसी, अणुत्तरं चरिउं धम्मसंचयं । अणुत्तरेनाणधरे जसंसी, ओभासइ सूरिए वंतलिक्खे ।।२३।। ___व्याख्या - स समुद्रपालर्षिर्ज्ञानं श्रुतज्ञानं तेन ज्ञानमवबोधः प्रक्रमाक्रियाकलापस्य तेनोपगतो युक्तो ज्ञानज्ञानोपगतो महर्षिः, अनुत्तरं चरित्वा । is धर्मसञ्चयं क्षान्त्यादिधर्मसञ्चयं, 'अणुत्तरेनाणधरेत्ति' एकारस्यालाक्षणिकत्वात् अनुत्तरज्ञानं केवलाद्वं तद्धरो यशस्वी अवभासते जगति प्रकाशते सूर्य SI Me इवान्तरिक्षे इति त्रयोदशसूत्रार्थः ।। २३ ।। उपसंहारपूर्व तस्यैव फलमाह - lal Ioll ८६२ llsil ||ell Jell liell llel For Personal Use Only Page #905 -------------------------------------------------------------------------- ________________ llll Ifoll llall उत्तराध्ययन सूत्रम् Illl ||Gll Ilall Ilall lloll llol Wel दुविहं खवेऊण य पुण्णपावं, निरंगणे सव्वओ विप्पमुक्के । Is समुद्रपालीयतरित्ता समुदं व महाभवोहं, समुद्दपालो अपुणागमं गएत्ति बेमि ।।२४।। Ill नाम व्याख्या - द्विविधं घातिभवोपग्राहिभेदेन द्विभेदं पुण्यपापं शुभाशुभप्रकृतिरूपमर्थात्कर्म क्षिप्त्वा, निरङ्गतः प्रस्तावात्संयम प्रति निश्चल: लित एकविंश मध्ययनम् शैलेश्यवस्था प्राप्त इत्यर्थः, सर्वतो बाह्यादाभ्यन्तराञ्चाभिष्वङ्गहेतोर्विप्रमुक्तः, तीर्खा समुद्रमिव महाभवोघं देवादिजन्मसन्तानं, in समुद्रपालोऽपुनरागमां गतिं मुक्तिं गत इति सूत्रार्थः ।। २४ ।। इति ब्रवीमीति प्राग्वत् ।। २१।। इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां । ll श्रीउत्तराध्ययनसूत्रवृत्ती एकविंशमध्ययनं सम्पूर्णम् ।। २१।। ।। एकविंशमध्ययनं सम्पूर्णम् ।। ||६| llroll lall lal foll || foll s le llel ८६३ lel lisa in E ston For Personal Private Use Only Page #906 -------------------------------------------------------------------------- ________________ ॥6॥ sil alll उत्तराध्ययन- Jalll सूत्रम् all ८६४ lisill le Isll |loll is रथनेमीयनाम Ifoll द्वाविंश मध्ययनम् el llol fall lel llell ell Isll llall Mail llall lall Isl ।। अथ रथनेमीयनाम द्वाविंशमध्ययनम् ।। ।। ॐ ।। उक्तमेकविंशमध्ययनमथ रथनेमीयाख्यं द्वाविंशमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने विविक्तचोक्ता, सा च धृतिमता सुकरेति कथञ्चिदुत्पन्नविश्रोतसिकेनापि रथनेमिवद्धृतिराधेयेत्येवं सम्बन्धस्यास्येदमादौ सूत्रम् - सोरीअपुरम्मि नयरे, आसि राया महिड्डिए । वसुदेवेत्ति नामेणं, रायलक्खणसंजुए ।।१।। व्याख्या - राजलक्षणानि चक्रस्वस्तिकाङ्कशादीनि शौर्योदार्यादीनि वा, तैः संयुतौ राजलक्षणसंयुतः ।। १।। lol तस्स भज्जा दुवे आसि, रोहिणी देवई तहा । तासिं दोण्हंपि दो पुत्ता, इट्ठा रामकेसवा ।। २।। hell Ish व्याख्या - 'दुवे आसित्ति' द्वे अभूतां 'तासिंति' तयोः, इह च पूर्वोत्पन्नत्वेन श्रीनेमिविवाहादावुपयोगित्वेन च रामकेशवयोः पूर्वमभिधानम् ।।२।। सोरिअपुरम्मि नयरे, आसि राया महिड्डिए । समुद्दविजए नामं, रायलक्खणसंजुए ।।३।। व्याख्या - इह पुनः शौर्यपुराभिधानं समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम् ।।३।। Well Iol llol lall |lall illl fleell Ifoll lll Je sil llol ८६४ JainEducation For Personal Private Use Only Page #907 -------------------------------------------------------------------------- ________________ Isl ||ol el Ifoll उत्तराध्ययन- ||61 सूत्रम् ८६५ || I6I तस्स भज्जा सिवा नाम, तीसे पुत्ते महायसे । भयवं अरिद्वनेमित्ति, लोगनाहे दमीसरे ।। ४ ।। | रथनेमीयनाम ion द्वाविंशव्याख्या – 'दमीसरेत्ति' दमिनामीश्वरो दमीश्वरः, कौमार एव मारविजयादिति सूत्रचतुष्कार्थः । शेषं प्रतीतमेवमग्रेऽपि ज्ञेयम् ।। ४ ।। अत्रा ||ol मध्ययनम् II प्रसङ्गागतं श्रीनेमीश्वरचरितं किञ्चिदुच्यते, तथा हि - अत्रैव भरतक्षेत्रे, पुरेऽचलपुरेऽभवत् । निस्सीमविक्रमधनः, श्रीविक्रमधनो नृपः ।।१।। सधर्मचारिणी तस्य, धारिणीसज्ञिकाऽभवत् । तयोश्चाभूत्सुतश्चुत-स्वप्नाख्यातो धनाभिधः ।।२।। कलाकलापमासाद्य, स प्राप्तो यौवनं क्रमात् । रूपेणाप्रतिरूपेण, विजिग्ये निर्जरानपि ।।३।। सिंहस्य राज्ञः कुसुम-पुराधीशस्य नन्दनाम् । रूपाधरीकृतरति, रतिदा दर्शनादपि ।। ४ ।। पट्टालिखिततद्रूपं, वीक्ष्यात्यन्तानुरागिणीम् । धन: कनीं धनवती-मुपयेमेऽन्यदा मुदा ।।५।। (युग्मम्) श्रिया विष्णुरिव प्रेम्णा, रममाणस्तया समम् । ग्रीष्ममध्यन्दिनेन्येद्यु-र्वनोद्देशं जगाम सः ।।६।। तत्र चैकं तृषा शुष्य-द्रसनाधरतालुकम् । धर्मश्रमातिरेकेण, मूर्छितं पतितं क्षितौ ।।७।। Mall तपः कृशाङ्गमकृशं, गुणैः शान्तरसोदधिम् । मुनि ददृशतुर्मार्ग-भ्रष्टं धनवतीधनौ ।।८।। (युग्मम्) ततस्तो दम्पती साधू, तमुपेत्य ससम्भ्रमौ । शीतलेरुपचारैर्दाग, व्यधत्तां प्राप्तचेतनम् ।।९।। llel || lel || lifal Hell Mell Isll Eco For Personal Private Use Only Page #908 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८६६ STDOSTO SSSSSSSS Jain Education Int तं च स्वास्थ्यं गतं नत्वा, धनो विनयवामनः । भदन्तानामवस्थासौ, कुतोऽभूदिति पृष्टवान् ? ।। १० ।। वाचंयमोऽप्युवाचैवं, मुनिचन्द्राभिधो ह्यहम् । गुरुगच्छेन संयुक्तो, विहर्त्तुमचलं पुरा ।। ११ ।। सार्थाभ्रष्टोऽन्यदाटव्यां, मोहाद्भ्राम्यन्नितस्ततः । श्रान्तः क्षुधातृषाक्रान्तो ऽत्रायातो मूर्छयाऽपतम् ।। १२ ।। चेतनां च पुनः प्राप-मुपचारैर्भवत्कृतैः । धर्मलाभोऽस्तु वस्तेन, धर्मसाहाय्यदायिनाम् ।। १३ ।। किञ्चाचमन्तरा चैत्य- मिवार्हद्धर्ममन्तरा । श्लाघ्यं न स्यान्नृजन्मेति, प्रयत्यं तत्र धीधनैः । । १४ ।। इत्युदीर्य तयोर्योगं सम्यक्त्वाणुव्रतादिकम् । श्राद्धधर्म जिनप्रोक्तं मुनिचन्द्रमुनिर्जगी ।। १५ ।। ततस्तौ प्रत्यपद्येतां, गृहिधर्मं तदन्तिके । प्रत्यलम्भयतां तञ्च, गृहे नीत्वाऽशनादिना ।। १६ । । ताभ्यां च धर्मशिक्षा, रक्षितः स महामुनिः । तत्र स्थित्वा कियत्कालं व्यहार्षीत्तदनुज्ञया ।। १७ ।। तौ तु जायापती शुद्धं श्राद्धधर्मं ततः परम् । पर्यपालयतां स्नेह - मिवान्योन्यमखण्डितम् ।। १८ ।। प्रदत्तमन्यदा पित्रा, धनो राज्यमपालयत् । वसुन्धरमुनिस्तत्रा न्यदा च समवासरत् ।। १९ । । तं च ज्ञात्वागतं गत्वा, धनवत्या समं धनः । प्रणम्य भवपाथोधि नावं शुश्राव देशनाम् ।। २० ।। विरक्तः स ततो राज्ये, न्यस्य पुत्रं प्रियान्वितः । प्रव्रज्यामाददे तस्मा गुरोः प्राज्यैर्महोत्सवैः ।। २१ । । सोऽथ गीतार्थतां प्राप्तः, प्राप्याचार्यपदं क्रमात् । व्यहार्षीद्धर्मदानेना-ऽनुगृह्णन् भविनो बहून् ।। २२ ।। For Personal & Private Use Only OTTTTTTTA. पूरी पूरी करने तर ॥७॥ रथनेमीयनाम द्वाविंशमध्ययनम् ८६६ falliww.jainelibrary.org Page #909 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ८६७ FTTTTTTTTTS ॥७॥ ప్రా తాతా తాతా ర व्यधत्तानशनं प्रान्ते, धनो धनवतीयुतः । विपद्य तौ च सौधर्मे ऽभूतां शक्रसमौ सुरौ ।। २३ ।। “इतश्च" - भरतेऽत्रैव वैताढ्यो-त्तरश्रेणिशिरोमणौ । सूरतेजःपुरे सूर-नामा खेचरचक्रयभूत् ।। २४ ।। तस्य विद्युन्मती विद्यु-मेघस्येवाजनि प्रिया । धनजीवश्युतः स्वर्गात्तस्याः कुक्षाववातरत् ।। २५ ।। पूर्णेऽथ समयेऽसूत, सुतं सा पुण्यलक्षणम् । पिता तस्योत्सवैश्चित्र गतिरित्यभिधां व्यधात् ।। २६ ।। वर्द्धमानः क्रमान्न्यासी - कृता इव गुरोः कलाः । स गृहीत्वाऽखिलाः प्राप, यौवनं रूपपावनम् ।। २७ ।। अथ तत्रैव वैताढ्ये पाच्य श्रेणिस्थितेऽभवत् । भूमाननङ्गसिंहाख्यो, नगरे शिवमन्दिरे ।। २८ ।। शशिप्रभा प्रभगुणा, तस्य राज्ञी शशिप्रभा । दिवो धनवतीजीव- श्युत्वा तत्कुक्षिमागमत् ।। २९ । । क्रमाचाजीजनत्पुत्री, पुण्यरूपां शशिप्रभा । पिता रत्नवतीत्याख्यां, तस्याश्चक्रे महोत्सवैः ।। ३० ।। क्रमेण वर्द्धमाना सा, स्वीकृत्य सकलाः कलाः । प्रपेदे यौवनं वर्य-चातुर्यामृतसागरम् ।। ३१ ।। कः स्यादस्याः पतिरिति पृष्टः पित्राऽन्यदा मुदा । ज्ञानी कोऽपि जगौ यस्ते हर्त्ता दिव्यमसिं करात् ।। ३२ ।। यस्योर्ध्वं नित्यचैत्ये च पुष्पवृष्टिर्भविष्यति । कनीरत्नमिदं मर्त्य-रत्नं स परिणेष्यति ।। ३३ ।। (युग्मम्) आच्छेत्ता खङ्गरनं यो, ममापि स महाबलः । जामाता भवितेत्य-न्तर्मुमुदे भूपतिस्ततः ।। ३४ ।। १. सदृक् । For Personal & Private Use Only ASSSSSSSSSSSSSSSSSSSSSSAAAAAALATS रथनेमीयनाम द्वाविंश मध्ययनम् ८६७ Page #910 -------------------------------------------------------------------------- ________________ lal उत्तराध्ययन सूत्रम् |lol M रथनेमीयनाम all lall द्वाविंश मध्ययनम् । अथात्र भरते चक्र-पुरे सुग्रीवभूभुजः । राज्यौ यशस्विनीभद्रे, अभूतामतिवल्लभे ।। ३५।। तत्राद्यायाः सुतो जज्ञे, जैनधर्मरतो गुणी । सुमित्रो मित्रवत्सजः, सजनाब्जप्रमोदने ।। ३६ ।। पद्माह्वश्छद्यनां सद्मा-ऽपरस्यास्तु सुतोऽभवत् । वैमात्रेयम'मीभेजु-रितीव गुणवर्जकः ।।३७।। सत्यस्मिन्मम पुत्रस्य, राज्यं स्वप्नेऽपि दुर्लभम् । इति भद्रा सुमित्रस्या-ऽन्यदाऽदाद्विषमं विषम् ।। ३८।। विषेण मूर्छिते तेन, सुमित्रे भृशमाकुलः । सुग्रीवस्तस्य मन्त्राद्यै-रुपचारानचीकरत् ।।३९।। तैरभूत्तस्य न स्वास्थ्यं, ततः पौरान्वितो नृपः । स्मारं स्मारं सुतगुणां-श्चक्रन्द भृशमुन्मनाः ।। ४०।। नंष्ट्वा भद्रा त्वगालोके-विषदेयमितीरिता । छन्नं न तिष्ठेत्पापानां, पापं लशुनगन्धवत् ! ।। ४१।। दैवात्तत्रागतश्चित्र-गतियोम्ना व्रजस्तदा । विलपन्नृपपौरं त-हृदर्श पुरमातुरम् ।। ४२।। ज्ञात्वा च विषवार्ता ता-मुत्तीर्य नभसो द्रुतम् । मन्त्राभिमन्त्रिताम्भोभिः, सुमित्रमभिषिक्तवान् ।। ४३।। ततस्तं प्राप्तचैतन्यं, किमेतदितिवादिनम् । नृपोऽवादीद्विमाता ते, भद्राऽदादुल्वणं विषम् ! ।। ४४।। अयं चाशमयद्वत्स !, बान्धवो हेतुमन्तरा । तन्निशम्य सुमित्रोऽपि, तमित्यूचे कृताञ्जलिः ।। ४५।। स्वनामवंशाख्यानेन, भ्रातः ! कर्णा पुनीहि मे । श्रुतं नामादि पुण्याय, त्वादृशां ह्युपकारिणाम् ।। ४६।। ||... अभी गुणाः foll ।। ८६८ llol fell For Personal Use Only Page #911 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८६९ Holi रथनेमीयनाम ion द्वाविंश मध्ययनम् मित्रं चित्रगते मा-दिकं तस्मै ततोऽब्रवीत् । तदाकर्ण्य प्रमुदितः, सुमित्रस्तमदोऽवदत् ।। ४७।। विषेण विषदात्रा च, बहूपकृतमद्य मे । अनभ्रामृतवृष्ट्या , नो चेत्त्वदर्शनं कुतः ! ।। ४८।। जीवितदातुः पातुश्च, बालमृत्यूत्थदुर्गतः । किं ते प्रत्युपकुह, घनस्येव जगजन: ! ।। ४९।। सुमित्रं मित्रता प्राप्तं, वदन्तमिति सम्मदात् । पप्रच्छ स्वच्छधीर्गन्तुं, स्वपुरं सूरनन्दनः ।।५०।। ऊचे सुमित्रो विहरन्, सुयशा: केवली सखे ! । इहाऽऽगन्ताऽद्य वा श्वो वा, तं नत्वा गन्तुमर्हसि ! ।।५१।। तेनेत्युक्तः स तत्रास्था-त्तौ चोद्यानेऽन्यदा गतौ । तं मुनीन्द्रं वृतं देवैः, स्वर्णाब्जस्थमपश्यताम् ।।५२।।। तयोर्मुदितयोः सम्यक्, तमानम्य निविष्टयोः । श्रुत्वा सुग्रीवभूपोऽपि, तत्रोपेत्य ननाम तम् ।।५३।। तेषामुपादिशद्धर्म, केवली जगतां हितः । तं चाकर्ण्य मुदा चित्र-गतिरित्यवदन्मुनिम् ।।५४।। मित्रस्यास्य प्रसादेन, श्रुत्वा वो देशनामिमाम् । श्राद्धधर्मं प्रपद्येऽहं, प्रभो ! सम्यक्त्वपूर्वकम् ।।५५।। इत्युदीर्योल्लासद्वीयों, धर्मकार्ये स खेचरः । आददे देशविरतिं, विरतः पापकर्मणः ।। ५६।। अथेत्यपृच्छत्सुग्रीव-स्तं मुनिन्द्रं कृताञ्जलिः । विषं दत्वाऽस्य मत्सूनोः, सा नंष्ट्वा क्वाऽगमद्विभो ! ।।५७।। मुनिर्जगौ गताऽरण्ये, सा चौरैर्हतभूषणा । पल्लीशायार्पिता सोऽपि, तामदाद्वणिजां धनैः ।। ५८।। ततोऽपि नष्टा साऽटव्यां, दग्धा दावाग्निना मृता । प्रथमं नरकं प्राप, पापानां व नु सद्गतिः ! ।।५९।। Isl TRI llel || Mall 16 ८६९ ||roll || ||sl llsill leil le.ll For Personal Private Use Only Page #912 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८७० रथनेमीयनाम द्वाविंशमध्ययनम् Nell Gll ततस्तु निर्गता प्राप्या-ऽन्त्यजजायात्वमन्यदा । हता सपत्न्या कलहे, तृतीयां गामिनी भुवम् ।।१०।। ततस्तूद्धृत्य सा तीर्य-ग्गतौ दुःखानि लप्स्यते । तदाकर्ण्य विरक्तात्मा, प्रोवाचेति गुरूनृपः ।।६।। यत्कृतेऽदस्तया चक्रे, सोऽस्थादत्रैव तत्सुतः । जगाम नरकं सा तु, तत्संसारं धिगीदृशम् ।। ६२।। इत्युदीर्य सुमित्राय, दत्त्वा राज्यं स पार्थिवः । तस्य केवलिनः पार्श्व, दीक्षां जग्राह साग्रहम् ।। ६३।। सुमित्रोऽपि समित्रोऽगा-त्पुरे पद्माय चार्पयत् । ग्रामान्कत्यपि स त्वेको, निर्गत्य क्वाप्यगात्कुधीः ।।६४।। सुमित्रमन्यदापृच्छ्य, स्वपुरं सूरसूर्ययो । धर्मकार्यं च नो मित्र-मिव स व्यस्मरत्वचित् ।। ६५।। अथ रत्नवतीभ्राता, कमलोऽनङ्गसिंहसूः । सुमित्रभगिनीं जहे कलिङ्गाधिपतेः प्रियाम् ।। ६६ ।। तच्छ्रुत्वा व्याकुलं ज्ञात्वा, सुमित्रं खेचराननात् । ऊचे चित्रगतिर्जामि-मानेष्येऽन्विष्य सत्वरम् ।। ६७।। विद्यया तां हतां ज्ञात्वा, कमलेन बलान्वितः । ययौ चित्रगतिस्तूर्ण, नगरे शिवमन्दिरे ।।६८।। कमलेन समं तत्र, व्यग्रहीत्र्यग्रहीञ्च तम् । तञ्च ज्ञात्वाऽनङ्गसिंहः, क्रुधाऽधावत सिंहवत् ! ।।६९।। ततस्तयोरभूद्युद्धं, दारुणेभ्योऽपि दारुणम् । चित्रं च दुर्जयं ज्ञात्वा-ऽनगस्तं खड्गमस्मरत् ।। ७०।। ज्वालामालाकुलं देव-दत्तं शत्रुमदापहम् । तत्खड्गरत्नं तत्पाणा-वापपात ततो द्रुतम् ।। ७१।। अनङ्गोऽथ जगौ मूर्ख !, किं मुमूर्षसि याहि रे ! । नो चेदेकोऽपि पञ्चत्वं, गन्ता त्वमसिनाऽमुना ।। ७२ ।। ८७० in Econ For Personal Private Use Only Page #913 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८७१ usli रथनेमीयनाम द्वाविंशमध्ययनम् ऊचे चित्रगतिलाह-खण्डेनानेन यो मदः । स ते स्वबलहीनत्व-मेव सूचयति स्फुटम् ! ।।७३।। इत्युक्त्वा विद्यया चक्रे, तमस्कायोपमं तमः । पाणिस्थमपि नापश्य-त्कोऽपि तल्लुप्तलोचनः ।।७४।। तमसिं तमसि व्याप्ते, सद्य आच्छिद्य तत्करात् । सुमित्रजामि चादाय, ययौ चित्रगतिस्ततः ।। ७५।। क्षणाश तिमिरे क्षीणे, नृसिंहोऽनङ्गसिंहराट् । पश्यन्नापश्यत्कृपाणं, पाणी तं च रिपुं पुरः ।।७६।। क्षणं व्यषीदत्स्मृत्वा त-ज्ज्ञानिवाक्यं तुतोष च । ज्ञेयः शाश्वतचैत्येऽसौ, घ्यायश्चेति गृहं ययो ।। ७७।। सुमित्रायाखण्डशीलां, जामि चित्रगतिर्ददौ । भगिनीहरणोत्पन्न-दुःखात्स तु विरक्तवान् ।। ७८।। राज्ये न्यस्य ततः पुत्रं, समीपे सुयशोमुनेः । सुमित्रः प्राव्रजञ्चित्र-गतिस्तु स्वपुरेऽव्रजत् ।।७।। नवपूर्वी किञ्चिदूना-मधित्यानुज्ञया गुरोः । विहरत्रेकदैकाकी, सुमित्रो मगधेष्वगात् ।। ८०।। तत्र ग्रामावहिः क्वापि, कायोत्सर्गेण तं स्थितम् । भ्रमंस्तत्रागतोऽपश्य-त्पद्याहस्तद्विमातृजः ।। ८१।। आकर्णं बाणमाकृष्य, मुनि हदि जघान सः । मुनिस्तु तस्मै नाकुप्य-दिति चान्तरचिन्तयत् ! ।। ८२।। दोषो ममैव यत्राह-मस्मै राज्यमदा तदा । तदेष क्षमयाम्येन-मन्यांश्चासुमतोऽखिलान् ।। ८३।। ध्यायन्नितिसुमित्रर्षि-विहितानशनः सुधीः । विपद्य वासवसमो, ब्रह्मलोके सुरोऽभवत् ।।८४।। पद्मस्तु निशि तत्रैवा-ऽहिदष्टोऽगात्तमस्तमाम् ! । सुमित्रं च मृतं ज्ञात्वा, व्यषीदत्सूरसूभृशम् ।। ८५।। ८७१ lall in Educa For Personal & Private Use Only Page #914 -------------------------------------------------------------------------- ________________ ושיוו उत्तराध्ययन सूत्रम् ८७२ sill Ill रथनेमीयनाम द्वाविंशमध्ययनम् III llell lel यात्रामहोत्सवे सिद्धा-यतने सोऽन्यदा ययौ । परेऽपि मिमिलुस्तत्र, भूयांसः खेचराधिपाः ।।८६।। रत्नवत्या समं तत्रा-ऽनङ्गसिंहोऽप्युपागमत् । तत्र चित्रगतिभक्तया, जिनानभ्यर्च्य तुष्टुवे ।। ८७।। मित्रं द्रष्टुं सुमित्रोऽपि, सुरस्तत्रागतस्तदा । चित्रां चित्रगतेनि, पुष्पवृष्टिं व्यधान्मुदा ।। ८८।। विवेदानङ्गसिंहोऽपि, तमेव दुहितुः पतिम् । प्रत्यक्षीभूय देवोऽपि, किं मां वेत्सीत्युवाच तम् ।। ८९।। देवो महर्द्धिस्त्वमिति, प्रोक्ते सूरभुवा सुरः । प्रत्यभिज्ञाकृते पूर्व-भवरूपमदर्शयत् ।। ९० ।। ततो मुदा चित्रगति-रित्युचे परिरभ्य तम् । महाभाग ! मया धर्मो, लेभेऽसौ त्वत्प्रसादतः ।। ९१।। देवोऽवादीदियं लक्ष्मी-स्तदा मे जीवितार्पणात् । त्वयाऽदायि न चेत्तत्र, मृत्यो देवगतिः क्व मे ? ।। ९२।। उपकारमिति प्राच्यं, वदन्तौ वीक्ष्य तौ मिथ: । सूरचक्रीप्रभृतयः, सर्वेऽमोदन्त खेचराः ।। ९३।। चित्रो नेत्राध्वना रत्न-वत्याश्चित्तेऽविशत्तदा । तत्स्पर्द्धयेव कामोऽपि, तत्रैव विदधे पदम् ।।९४ ।। लज्जांशुकमपाकृत्य, साथ कामग्रहाकुला । भावमाविश्चकार स्वं, चेष्टितैर्विविधैर्दुतम् ।।१५।। तां च कामातुरां वीक्ष्या-ऽनङ्गसिंहो व्यचिन्तयत् । ममासिमिव जहेऽसौ, मनोऽप्यस्या महामनाः ! ।। ९६ ।। ददे तदेनामत्रैव, कालक्षेपेण किं मुधा ? । धर्मस्थानेऽथवा कार्य-मिदं नार्हति धीमताम् ! ।।९७।। ध्यात्वेति स्वगृहं सोऽगा-द्विसृज्याथ सुहृत्सुरम् । पित्रा समं चित्रगति-रपि स्वसदनं ययौ ।। ९८।। 1ell Isl Rell lel Poll llol ||sil lel li6ll leil llolli ॥6॥ Ioll sil Moll ell Ill liell Jel ८७२ lall |sil ||Gl lel lei ell min Education International For Personal & Private Use Only Page #915 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ८७३ TO OTTTTTTI DATED: Jain Education int अनङ्गोऽथ सुतां दातुं प्रेषीत्मन्त्रिणमात्मनः । सोऽपि गत्वा प्रणम्यैव-मब्रवीत्सूरचक्रिणम् ।। ९९ ।। अयं चित्रगती रत्न-वती चेयं गुणाधिको । स्वर्णरत्ने इव स्वामिन् !, मिथो योगाद्विराजताम् ।। १०० ।। प्रपद्य तन्मुदा सूर-स्तां सुतेनोदवाहयत् । सोऽपि भेजे यथाकालं, धर्मसौख्ये तया समम् ।। १०१ । । राज्यं चित्रगतेर्दत्वा-ऽन्यदा सूरमहीपतिः । आदाय सद्गुरोर्दीक्षां क्रमात्प्राप परं पदम् ।। १०२ ।। ततश्चित्रगतिश्चित्र- कारिविद्याबलोर्जितः । चिरं खेचरचक्रित्व-मन्वभूचण्डशासनः ।। १०३ ।। स्वसामन्तसुतौ राज्य-कृते युद्ध्वा मृतिं गतौ । वीक्ष्याऽन्यदा चित्रगतिः, प्राप वैराग्यमुत्तमम् ।। १०४ ।। ततो निधाय तनयं राज्ये चित्रगतिर्नृपः । पर्यव्राजीद्दमचरा - चार्यपार्श्वे प्रियायुतः ।। १०५ ।। चिरं विहृत्य प्रान्ते चाऽनशनेन विपद्य सः । रत्नवत्या समं तुर्यकल्पे देवत्वमासदत् ।। १०६ ।। अथापरविदेहेषु, विजये पद्मसञ्ज्ञके । पुरे सिंहपुरे नाम्ना, हरिणन्दी नृपोऽभवत् ।। १०७ ।। तस्य सान्वर्थनामासीद्राज्ञी तु प्रियदर्शना । च्युत्वा चित्रगतेर्जीव- स्तत्कुक्षाववतीर्णवान् ।। १०८ ।। काले चासूत सा पुत्रं रत्नमाकरभूरिव । तस्याऽपराजित इति, नामधेयं व्यधान्नृपः । । १०९ । । क्रमेण कलयन् वृद्धि-मादाय सकलाः कलाः । स प्राप पुण्यं तारुण्यं, पूर्णत्वमिव चन्द्रमाः ।। ११० । । सपांशुक्रीडितस्तस्य, वयस्यः सचिवाङ्गजः । जज्ञे विमलबोधाख्यो, द्वितीयमिव तन्मनः ।। १११ । । For Personal & Private Use Only CTTTTTSADASSTTSSSSSSSSSSSSSSSSSSSSS रथनेमीयनाम द्वाविंश मध्ययनम् ८७३ Page #916 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८७४ hell Isll llell is रथनेमीयनाम द्वाविंश6 मध्ययनम् 27322222 |lol कुमारावन्यदा वाजि-हतो तो प्रापतुर्वनम् । तदाऽपराजितो मित्रं, मन्त्रिपुत्रमदोऽवदत् ।। ११२।। दिष्ट्याऽश्वाभ्यां हतावावां, पित्राज्ञावशयोर्न चेत् । कथं स्यादावयो रम्यं, देशान्तरविलोकनम् ! ।। ११३।। पितृभ्यामावयो: सेहे, विरहः साम्प्रतं ततः । न यास्यावो गृहं किन्तु, द्रक्ष्याव: कौतुकं भुवः ! ।।११४ ।। एवमस्त्विति तं याव-त्प्रत्यूचे सचिवात्मजः । पाहि पाहीतिगिस्ताव-त्तत्रागात्कोऽपि पूरुषः ।। ११५।। मा भैषीरिति तं भीतं, कुमारो यावदब्रवीत् । कृपाणपाणयस्ताव-दागुस्तत्रोद्धटा भटाः ।।११६।। मुषितास्मत्पुरममुं, हनिष्यामो वयं ध्रुवम् । रे पान्थौ ! तधुवां यात-मिति ते प्रोचिरे च तौ ।। ११७ ।। शक्रोऽपि मां श्रितं हन्तुं न शक्त: के पुनः परे ? । इत्युक्तेऽथ कुमारेणा-ऽधावंस्ते हन्तुमुञ्चकैः ।। ११८।। आकृष्टासिः कुमारस्ता-न्मृगान् सिंह इव न्यहन् । ततो नंष्ट्वा तदूचुस्ते, स्वविभोः कोशलेशितुः ।। ११९ ।। सैन्यं प्रेषीनृपोऽजैषी-त्कुमारस्तदपि द्रुतम् । कृपीटयोने: स्फुरतः, पुरः को हि तृणोत्करः ? ।।१२०।। आगात्ततः स्वयं भूप-श्चतुरङ्गचमूवृतः । दत्वाथ सुहृदो दस्युं, सजोऽभूभृपभूर्युधे ।। १२१ ।। उत्प्त्य दत्तदन्ताघ्रिः , कञ्चिदारुह्य दन्तिनम् । हत्वा घोरणमारेभे, स रणं वारणं गतः । ।।१२२।। राजेऽमात्योऽथ कोप्यूचे, दृष्टपूर्भुपलक्ष्य तम् । ततः सैन्यानृपो जन्या-त्रिषीध्येति जगाद तम् ।। १२३ ।। वत्स ! पुत्रोसि सख्युमें, हरिणन्दिक्षमाभुजः । विक्रमेणामुना वीर !, न पिता हेपितस्त्वया ! ।। १२४ ।। ८७४ JainEducation inlalon For Personal Private Use Only Page #917 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ॥ रथनेमीयनाम द्वाविंशमध्ययनम् A७५ दिष्ट्याऽतिथिस्त्वमायासी-र्दिष्ट्या दृष्टोऽसि शिष्ट हे ! । उक्त्वेति तं नृपः स्वेभ-मारोप्य परिषस्वजे ।।१२५।। मन्त्रिपुत्रान्वितं तं च, नीत्वा निजगृहं नृपः । मुदा व्यवाहयत्पुत्र्या, स्वया कनकमालया ।।१२६ ।। तत्र स्थित्वा दिनान्कांश्चि-न्मित्रयुक्तोऽपराजितः । विघ्नो मा भूत्प्रयाणस्ये-त्यनुक्त्वा निरगानिशि ।। १२७ ।। गच्छंश्च विपिने हा ! हा !, निर्वीरोीति रोदनम् । आकर्ण्य करुणं वीर-स्तं शब्दमनु सोऽगमत् ।। १२८।। अग्रे चैकां ज्वलज्वाला-जिह्वोपान्ते स्थितां स्त्रियम् । नरं चैकं समाकृष्ट-करवालं ददर्श सः ।। १२९ ।। योऽत्र वीरः स मामस्मा-त्पातु विद्याधराधमात् । इति भूयस्तदाक्रन्दत्, श्येनात्ता वर्तिकेव सा! ।।१३०।। अथेत्यूचे कुमारस्त-मरे ! सजो भवाजये । अबलायां बलमदः, किं दुर्मद करोषि रे ! ।।१३१।। सार्थ: प्रेत्यगतो भीरो-रस्यास्त्वं भवितासि रे ! । ब्रुवन्निति ततः सोऽपि, डुढौके योद्धमुद्धतः ।। १३२।। खड्गाखगि चिरं कृत्वा, तौ मिथो घातवञ्चिनौ । दोर्युद्धेन न्ययुध्येतां, कम्पयन्तौ द्रुमानपि ।।१३३ ।। नागपाशैर्बबन्धाथ, तं पुत्रागं स खेचरः । तांश्च सोऽत्रोटयत्तूर्ण, जीर्णरजूरिव द्विपः ।।१३४।। विद्याधरोऽथ विद्यास्त्रैः, प्रजहारापराजितम् । तानि न प्राभवन्पुण्य-बलाढ्ये तत्र किञ्चन ! ।।१३५।। अथोदिते रवौ मूनि, कुमारेणासिना हतः । पपात मूर्छितः पृथ्व्यां, सद्यो विद्याधराग्रणीः ।। १३६ ।। स्वस्थीकृत्य पुनर्योद्धं, कुमारेणोदितस्ततः । उवाच खेचरः साधु, मामजेषीमहाभुज ! ।।१३७।। Islil Mail llell ||sil Isl Isl ८७५ Jel llel || in Education International Ill | For Personal Private Use Only Page #918 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८७६ ||all Mal रथनेमीयनाम lifell द्वाविंश मध्ययनम् Malll ||७|| Ilel Nell Isl llel llell Mall 16ll lel list leil विद्यते मित्र ! वस्त्रान्त-ग्रन्थौ मे मणिमूलिके । घृष्ट्वाऽम्बुना मणेर्देहि, प्रहारे मम मूलिकाम् ।।१३८।। कुमारोऽपि तथा चक्रे, खेचरोऽप्यभवत्पटुः । पृष्टोऽपराजितेनेति, स्ववृत्तान्तं जगाद च ।। १३९।। असावमृतसेनस्य, सुता विद्याधरप्रभोः । रत्नमालाभिधा शालिगुणरत्नालिमालिनी ।। १४०।। रक्ताऽपराजिते भावि-भर्तरि ज्ञानिनोदिते । अभ्यर्थिता मयाऽन्येद्यु-विवाहायैवमब्रवीत् ।।१४१।। (युग्मम्) भर्ताऽपराजितो मे स्या-दहेन्मां दहनोऽथवा ! । तदाकाऽकुपं सूर-कान्तः श्रीषेणसूरहम् ।। १४२।। विद्या बह्वीः कृतेऽमुष्या, दुःसाधा अप्यसाधयम् । एनां च बहुधाऽयाचं, न त्वियं माममानयत् ।।१४३।। अथास्याः पूर्यतां वह्नि-दाहात्सन्धेतिधी: क्रुधा । एनामिहानयं हृत्वा, हत्वाऽग्नौ क्षेप्तुमुद्यतः ! ।।१४४।। अस्या मम च पुण्यौघे-राकृष्टेन त्वया पुनः । मत्तोऽसौ रक्षिताहं च, स्त्रीहत्याभाविदुर्गतेः ! ।।१४५।। परं 'परोपकारिन् ! त्वं, कोऽसीति ब्रूहि सन्मते ! । तेनेत्युक्तेऽवदद्भूप-भुवो नामादि मन्त्रिसूः ।।१४६।। तदाकर्ण्य तदा रत्न-मालाऽन्तर्मुमुदेऽधिकम् । कामं काम पृषक्तानां, गोचरत्वमियाय च ।।१४७।। गवेषयन्तौ तां तत्रा-ऽगातां तत्पितरौ तदा । यथावृत्तमथावादी-त्पृच्छन्तो मन्त्रिसूस्तयोः ।। १४८।। ततस्तौ मुदितौ भूप-भुवेऽदत्तां निजाङ्गजाम् । अभयं सूरकान्ताया-ऽर्पयतां तद्गिरा पुनः ।। १४९।। Wel le lioll INS Wel 1oll Moll lroll lll ||Gll Isl liell lel llel Isil Jell lel foll.. परोपकारी 'घ' पुस्तके । २. कामबाणानाम् ।। llall livoll llol ८७६ lol ||ol lal lel Iroll "m JainEducation international For Personal & Private Use Only Page #919 -------------------------------------------------------------------------- ________________ islil || || ll ||७|| उत्तराध्ययन सूत्रम् ८७७ ला रथनेमीयनाम द्वाविंश||Gl foll मध्ययनम् ते मणीमूलिके वेषा-न्तरदा गुटिकास्तथा । कुमारे नि:स्पृहे सूर-कान्तो मन्त्रिभुवे ददौ ।।१५०।। गते मयि निजं स्थान-मानेयाऽसौ स्वनन्दना । इत्युक्त्वाऽमृतसेनाय, भूपभूः पुरतोऽचलत् ।।१५१।। तं कुमारं स्मरन्तस्ते, स्वस्थानं खेचरा ययुः । कुमारोऽपि पुरो गच्छ-नटव्यां तृषितोऽभवत् ।।१५२।। निवेश्य तं च चूताधो-ऽमात्यभूरम्भसे गतः । प्रत्यायातस्तदादाय, तत्र मित्रं न दृष्टवान् ।।१५३।। सोऽथ शोकाकुलो मित्र-मन्वेष्टुं सर्वतो भ्रमन् । मूर्छितो न्यपतल्लब्ध-सञ्ज्ञस्तु व्यलपद्धृशम् ।।१५४।। कथञ्चिद्धैर्यमाधाय, तं द्रष्टुं पर्यटन्पुनः । प्राप्तो नन्दिपुरोद्याने, सोऽतिष्ठद्यावदुन्मनाः ।। १५५।। तावदागत्य तं विद्या-धरी द्वावेवमूचतुः । विद्याधरेन्द्रो भुवन-भानुनामास्ति विश्रुतः ।।१५६।। तस्य च स्त: कमलिनी-कुमुदिन्यावुभे सुते । भर्त्ता तयोश्च कथितो, ज्ञानिना भवतः सखा ।।१५७।। स्वामिनाथ तमानेतुं, प्रहितो तत्र कानने । आवां युवामपश्याव, त्वं चागाः पाथसे तदा ।।१५८।। हृत्वाऽऽवां तव मित्रं चा-ऽनयाव स्वामिनोऽन्तिके । तं चाभ्युत्थाय भुवन-भानुरासयदासने ।। १५९।। उद्वोढुं स्वसुते सोऽथ, प्रोक्तो भुवनभानुना । दधौ तूष्णीकतामेव, त्वद्वियोगव्यथाकुलः ।।१६०।। त्वामानेतुं ततः प्रोक्ती, प्रभुणाऽऽवामिहागतौ । दिष्ट्याऽपश्याव पश्यन्ती, नष्टस्वमिव सर्वतः ! ।। १६१।। महाभाग ! तदेहि त्वं, सद्योऽस्मत्स्वामिनोऽन्तिके । विधाय क्रीडया सौधं, भूमिष्ठे तस्थुषो वने ।। १६२।। ||sil ८७७ Jel in Education For Personal Private Use Only Page #920 -------------------------------------------------------------------------- ________________ Isll llsil llsil उत्तराध्ययन सूत्रम् ८७८ is रथनेमीयनाम द्वाविंशमध्ययनम् तदाकर्ण्य समं ताभ्यां, तुष्टोऽगात्तत्र मन्त्रिभूः । कुमारोऽपि कुमार्यो ते, पर्यणेषीत्ततो मुदा ।।१६३।। ततस्तो निर्गतौ प्राग्व-गतो श्रीमन्दिरे पुरे । सूरकान्तार्पितमणि-पूर्णेच्छौ तस्थतुः सुखम् ।।१६४।। पुरे तत्रान्यदाकर्ण्य, प्रोः कलकलारवम् । किमेतदिति सम्भ्रान्तो-ऽपृच्छन्मित्रं नृपाङ्गजः ॥१६५ ।। सोऽपीत्यूचे जनाज्ज्ञात्वा, सुप्रभोत्रास्ति भूप्रभुः । स च प्रविश्य केनापि, शस्त्त्र्याऽघाति छलान्विषा ।।१६६।। राज्ञोस्य राज्ययोग्यश्च, सुतादिर्न हि विद्यते । तेनातिव्याकुलैलोकै-स्तुमुलोऽसो विधीयते ! ।।१६७।। तच्छ्रुत्वारातिनाघाति, केनाप्ययमिति ब्रुवन् । व्यषीदद्भूपभूः सन्तो, ह्यन्यदुःखेन दुःखिनः ! ।।१६८।। अथोपायैरप्यजाते, स्वास्थ्ये भूपस्य धीसखान् । ऊचे गाणिक्यमाणिक्य-मिति कामलता रहः ।। १६९।। वैदेशिकः पुमान्कोऽपि, समित्रोत्रास्ति सद्गुणः । सम्पद्यमानसर्वार्थः, सदोपायं विनापि हि ! ।।१७०।। तत्पाचे भेषजं किञ्चि-द्धावि श्रुत्वेति तद्गिरम् । उपभूपं कुमारं तं, मन्त्रिणो निन्युरादरात् ।।१७१।। कृपालुः सोऽपि सख्युस्ते, गृहीत्वा मणिमूलिके । मणिनीरेण घृष्ट्वा त-त्प्रहारे मूलिकां न्यधात् ।।१७२।। ततः सजतनू राजा, राजाङ्गजमिदं जगौ । कुतोऽकारणबन्धुस्त्व-मत्रागा: ? सुकृतैर्मम ! ।।१७३।। तन्मित्रेणाथ तद्वृत्ते, प्रोक्ते भूयोऽभ्यधान्नृपः । मन्मित्रस्य सुतोऽसि त्वं, दिष्ट्या स्वगृहमागमः ।।१७४ ।। इत्युक्त्वा स्वसुतां रम्भा-भिधां तस्मै ददौ नृपः । तत्र स्थित्वा चिरं प्राग्व-त्समित्रो निर्जगाम सः ।। १७५ ।। Poll Isl Isil ol ८७८ || leil lisil lIsll Nell ell ISI JainEducation international For Personal Use Only Page #921 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ८७९ सोऽथ कुण्डपुरोद्याने, गतः स्वर्णाम्बुजस्थितम् । वीक्ष्य केवलिनं भक्त्या, नत्वा शुश्राव देशनाम् ।।१७६ ।। भगवन्नस्मि भव्योह-मभव्यो वेति शंस मे । अथापराजितेनेति, पृष्टः प्रोवाच केवली ।। १७७ ।। भव्योऽसि जम्बूद्वीपस्य, भरते पञ्चमे भवे । भावी द्वाविंशो जिनस्त्वं, सखाऽसौ तु गणी तव ।। १७८ ।। तदाकर्ण्य सहर्षी तो, भेजतुस्तं मुनिं चिरम् । मुनौ तु विहते ग्रामादिषु चैत्यानि नेमतुः ।। १७९ ।। इतश्च श्रीजनानन्दे, जनानन्दकरे पुरे । जितशत्रुरभूद्भूपः, तस्य राज्ञी तु धारिणी ।। १८० । । दिवो रत्नवतीजीवयुत्वा तत्कुक्षिमाययौ । काले चासूत सा प्रीति-मतीसञ्ज्ञां सुतां शुभाम् ।। १८१ ।। क्रमेण वर्द्धमाना सा, स्वीकृत्य सकलाः कलाः । आससाद जगज्जैत्रं, वैदग्ध्यमिव यौवनम् ।। १८२ ॥ तस्याः पुरोऽतिविज्ञाया, जज्ञे प्राज्ञोऽपि बालिशः । ततोऽरज्यत सा क्वाऽपि पुरुषे न मनागपि ।। १८३ ।। तां च कस्ते धवोऽभीष्टः ?, इत्यपृच्छन्नृपोऽन्यदा । सा जगौ मां जयति यो, वादे भर्त्ता ममास्तु सः ! ।। १८४ । तत्प्रपद्य नृपोऽन्येद्युः, स्वयंवरणमण्डपम् । चारुमञ्चाञ्चितं चित्र- कारिचित्रमचीकरत् ।। १८५ ।। तत्र पुत्रवियोगार्त्त, हरिणन्दिनृपं विना । समं कुमारैरेयुस्त- हूताहूता नृपाः समे ।। १८६ ।। अधिमचं निषण्णेषु तेषु दैवात्परिभ्रमन् । समित्र: सबुधो मित्र, इवागादपराजितः ।। १८७ ।। मा दृष्टपूर्वी नौ ज्ञासीदिति तौ गुटिकावशात् । रूपं निर्माय सामान्य-मगातां तत्र मण्डपे ।। १८८ ।। For Personal & Private Use Only DATTA S || रथनेमीयनाम द्वाविंशमध्ययनम् 222222; ८७९ Page #922 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८८० In Isll ॥ रथनेमीयनाम in द्वाविंश||७|| मध्ययनम् ||el || lol Isll Nell Nell leil lel llell Isil Isl दधाना चारु नेपथ्यं, सखीदासीजनावृता । अथ तत्राययौ प्रीति-मती लक्ष्मीरिवापरा ।।१८९।। अङ्गल्या दर्शयन्ती ता-नृपानृपसुतांस्तथा । तदेति मालतीसज्ञा, तद्वयस्या जगाद ताम् ।। १९० ।। खेचरा भूचराश्चामी, वरीतुं त्वामिहाययुः । तदेषां वीक्ष्य दक्षाणां, दाक्ष्यं वृणु समीहितम् ।। १९१।। तयेत्युक्ता नृपे यत्र, यत्र प्रायुत सा दृशौ । तयोक्त इव कामोपि, तत्र तत्राशु गान्निजान् ।।१९२।। स्वरेण मधुरेणाथ, पूर्वपक्षं चकार सा । वाग्देवी किमसौ साक्षा-दिति दध्यौ जनस्तदा ? ।। १९३ ।। तस्याः प्रतिवचो दातुं, प्रभुष्णः कोऽपि नाभवत् । विलक्षाः किन्तु सर्वेऽपि, भुवमेव व्यलोकयन् ।। १९४ ।। रूपेणैव मनोऽस्माकं, जहारासौ विना तु तत् । क्व शक्तिरुत्तरं दातु-मिति चाहुर्मुहुर्मिथः ।। १९५ ।। जितशत्रुस्ततो दध्या, सर्वेऽमी सङ्गता नृपाः । योग्यो न चैषु मत्पुत्र्याः, कोऽपि तत्किम्भविष्यति ? ।। १९६।। ध्यायन्तमिति तं प्रोचे, भावज्ञः कोऽपि धीसखः । विषादेन कृतं नाथ !, बहुरत्ना हि भूरियम् ।।१९७।। राजा राजाङ्गजोऽन्यो वा, वादे यो निर्जयेदिमाम् । स एव भर्ता स्यादस्या, इतीहोद्धोष्यतां विभो ! ।। १९८।। ओमित्युक्त्वा नृपोऽप्यु -स्तत्तथैवोदघोषयत् । आगादुपप्रीतिमति, तञ्चाकाऽपराजितः ।। १९९।। दुर्वेषमपि तं प्रेक्ष्य, पूर्वप्रेम्णा जहर्ष सा । नानन्दयति किं भानु-रभ्रच्छन्नोऽपि पद्मिनीम् ? ।। २००।। Nel Islu ||6|| sil llell llel ||61 llell loll ell Iell 161 61 lol lol 16ll 16l १. आशुगान् बाणान् ।। Mol ८८० fol lfell llell llol min Education International Hell For Personal & Private Use Only Page #923 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ८८१ DOOD 11011 पूर्ववत्पूर्वपक्षं च, चक्रे प्रीतिमती कनी । तां चापराजितोऽजैषी-द्वादे क्वाप्यपराजितः ।। २०१ । । स्वयंवरस्रजं साथ, तत्कण्ठे क्षिप्रमक्षिपत् । ततः सर्वे नृपाः क्रुद्धा, युद्धायासज्जयन्भटान् ! ।। २०२।। कोऽसौ वराको वाक्शूरो ऽस्मासु सत्सूद्वहेदिमाम् ? । वदन्त इति सामर्षं घोरमारेभिरे रणम् ।। २०३ ।। हत्त्वा कञ्चित्कुमारस्तु, गजस्थं तद्गजस्थितः । युयुधे रथिनं हत्त्वा क्षणाञ्च स्यन्दनस्थितः । । २०४ ।। एवं सादी रथी पत्ति-निषादी च मुहुर्भवन् । युध्यमानोऽमानशक्तिः, सोऽभाङ्क्षीन्मक्षु विद्विषः ! ।। २०५ ।। शास्त्रैः स्त्रिया जिताः शस्त्रै - स्त्वनेनेति त्रपातुराः । भूयः सम्भूय जन्याय, राजन्यास्ते डुढौकिरे ! ।। २०६ ।। राज्ञः सोमप्रभस्येभ-मारुरोहाथ भूपभूः । प्रत्यभिज्ञातवांस्तं च स भूपस्तिलकादिना ।। २०७ ।। जामेयामेयवीर्य ! त्वां दिष्ट्याऽवेदमिति ब्रुवन् । सोमः सोममिवो दन्वान्मुदा तं परिषस्वजे ! ।। २०८ । । तत्स्वरूपेऽथ तेनोक्ते, नृपाः सर्वे जहुर्युधम् । कुमारोऽपि निजं रूप माविश्चक्रे मनोरमम् ।। २०९ ।। सर्वोर्वीवल्लभैर्वर्ण्य-मानरूपपराक्रमः । प्रीतः प्रीतिमतीं सोऽथ, परिणिन्ये शुभेऽहनि ।। २१० ।। व्यसृजज्जितशत्रुस्ता-नृपान् सत्कृत्य कृत्यवित् । प्रीतिमत्या रमन्प्रीत्या, तस्थौ तत्रापराजितः ।। २११ । । हरिणन्दिमहीभर्त्तु-र्दूतस्तत्रागतोऽन्यदा । पित्रोः कुशलमस्तीति, तं चालिङ्ग्य स पृष्टवान् ।। २१२ ।। १. उदन्वान् सागरः || For Personal & Private Use Only రైతా వా వా వా వాతా रथनेमीयनाम द्वाविंश मध्ययनम् ८८१ Page #924 -------------------------------------------------------------------------- ________________ Illl Isl उत्तराध्ययन Wel ill Wool क रथनेमीयनाम in द्वाविंश मध्ययनम् दूतोऽवादीत्तयोरस्ति, कुशलं देहधारणात् । तव प्रवासदिवसा-त्रतूद्वान्ति दृशस्तयोः ।। २१३।। त्वद्वृत्तान्तमिमं श्रुत्वा, पितृभ्यां प्रहितोऽस्म्यहम् । तत्रिजं दर्शनं दत्वा, तावद्यापि प्रमोदय ।। २१४।। तदाकोत्सुकः पित्रो-दर्शनायापराजितः । आपृच्छ्य श्वशुरं प्रीति-मत्या सह ततोऽचलत् ।। २१५ ।। तेन पूर्वमुदूढा या-स्ता आदाय स्वनन्दनाः । नृपाः समे समाजग्मु-स्तत्समीपं तदा मुदा ।। २१६ ।। खेचरैर्भूचरैश्चापि, स सैन्यार्थिवैर्वृतः । भार्याभिः शोभित: षड्भिः, सोऽगात्सिंहपुरं क्रमात् ।।२१७।। हरिणन्दी तमायान्तं, श्रुत्वाभ्यागात्प्रमोदभाक् । तं चानमन्तमालिङ्ग्य, चुम्बन्मौलो मुहुर्मुहुः ।। २१८।। नमन्तं तं च मातापि, पाणिभ्यामस्पृशन्मुहुः । स्नुषाश्च प्रीतिमत्याद्या, नेमुः श्वशुरयोः क्रमान् ।। २१९ ।। उक्तं विमलबोधेन, श्रुत्वा तद्वृत्तमादितः । पितरौ प्रापतुहर्ष, तत्सङ्गोत्थमुदोऽधिकम् ।। २२०।। विससर्ज कुमारोऽथ, भूपान्भूचरखेचरान् । तं च न्यस्यान्यदा राज्ये, राजा प्रव्रज्य सिद्धवान् ।। २२१ ।। तुङ्गैरहद्गृहेभूमि, भूषयन्भूषणैरिव । ततोऽपराजितोीश-श्चिरं राज्यमपालयत् ।। २२२।। स राजाऽन्येधुरुद्याने, गतो मूर्त्या जितस्मरम् । वृतं मित्रर्वधूभिश्च, महेभ्यं कञ्चिदैक्षत ।। २२३।। गीतासक्तं ददानं च, दानमत्यर्थमर्थिनाम् । तं वीक्ष्य मापतिः कोऽसा-विति पप्रच्छ सेवकान् ? ।। २२४ ।। असौ समुद्रपालस्य, सार्थेशस्य सुतः प्रभो ! । अनङ्गदेवो नाम्नेति, प्रोचिरे तेऽपि भूभुजे ।। २२५ ।। IST |sil Holl libll lisil 16ll Isil isil JainEducationalitional lloll ||roll tel For Personal Private Use Only Page #925 -------------------------------------------------------------------------- ________________ का रथनेमीयनाम उत्तराध्ययन सूत्रम् ८८३ द्वाविंश मध्ययनम् वाणिजा अपि यस्यैव-मुदारा: परमर्द्धयः । सोऽहं धन्य इति ध्यायं-स्ततोऽगाधवो गृहम् ।। २२६ ।। द्वितीये च दिने वीक्ष्य, शबं यान्तं जनेवृतम् । राज्ञा कोऽसौ मृत इति, पृष्टा भृत्या इदं जगुः ।। २२७।। क्रीडन्नदर्शि य: काम-मुद्याने ह्यस्तने दिने । स एवानङ्गदेवोऽसौ, द्राग् विशूचिकया मृत: ! ।।२२८ ।। अहो ! अशाश्वतं विश्वं, विश्वेऽस्मिन् सान्ध्यरागवत् । ध्यायन्निति ततोऽध्यास्त, वैराग्यं परमं नृपः ।। २२९ ।। इतश्च य: कुण्डपुरे, पुरा दृष्टः स केवली । तत्रागादन्यदा दीक्षा - योग्यं ज्ञानेन तं विदन् ।। २३०।। धर्मं श्रुत्वा ततो न्यस्य, राज्यं पुत्रेऽपराजित: । तत्पाचे प्राव्रजत्पीति-मतीविमलबोधयुक् ।। २३१।। तपो व्रतं च सुचिरं, तीव्र कृत्वा त्रयोपि ते । विपद्यैकादशे कल्पे-ऽभुवनिन्द्रसमाः सुराः ।। २३२।। इतश्चात्रैव भरते, पुरे श्रीहस्तिनापुरे । श्रीषेणाह्वोऽभवद्भूपः, श्रीमती तस्य च प्रिया ।। २३३।। स्वप्ने शङ्खोज्वलं पूर्णचन्द्रं मातुः प्रदर्शयन् । जीवोऽपराजितस्यागा-त्तस्याः कुक्षौ दिवश्युतः ।। २३४।। सा सुतं समयेऽसूत, पूर्णेन्दुमिव पूर्णिमा । तस्योत्सवैः शङ्ख इति, नामधेयं व्यधात्पिता ।।२३५।। धात्रीभिर्लाल्यमानोऽथ, वृद्धिमासादयन् क्रमात् । गुरोः कला: स जग्राह, वार्द्धरप इवाम्बुदः ।।२३६।। स्वर्गाद्विमलबोधोऽपि, च्युत्वा श्रीषेणमन्त्रिणः । नाम्ना गुणनिधेः पुत्रो, जज्ञे नाना मतिप्रभः ।। २३७।। सोऽभूच्छकुमारस्य, सपांशुक्रीडितः सखा । मधुस्मराविव वनं, यौवनं तो सहाऽऽनुताम् ।।२३८।। lool ||७|| ८८३ llell lain Education ! For Personal Private Use Only Page #926 -------------------------------------------------------------------------- ________________ ॥ Is उत्तराध्ययन सूत्रम् ८८४ जा IS Ill || ||७|| II रथनेमीयनाम द्वाविंशमध्ययनम् || islil ||si loll ||sll अथाऽन्यदा जानपदाः, नृपमेत्यैवमूचिरे । देव ! त्वद्देशसीमाद्रा-वति दुर्गोऽस्तिदुर्गमः ।। २३९।। नाम्ना समरकेतुश्च, पल्लीशस्तत्र वर्त्तते । सोऽस्मान् लुण्टति तस्मात्त्वं, रक्ष रक्ष क्षितीश नः ।। २४०।। तन्निशम्य स्वयं तत्र, गन्तुमुत्को महीशिता । इति शङ्खकुमारेण, नत्वा व्यज्ञपि साग्रहम् ।। २४१।। शिशुनागे पक्षिराज, इवोद्योग: स्वयं प्रभोः । न युक्तस्तत्र पल्लीशे, तन्मामादिश तजये ।। २४२।। नृपाज्ञया ससैन्येऽथ, शङ्ख पल्लीमुपागते । दुर्गं विहाय पल्लीशः, प्राविशत् क्वापि गह्वरे ।। २४३।। सुधीः शङ्खोऽपि सामन्तं, दुर्गे कञ्चिदवीविशत् । स्वयं पुननिलीयास्था-निकुञ्ज क्वापि सैन्ययुक् ।। २४४।। छलच्छेकोऽथ पल्लीशो, यावद्दुर्ग रुरोध तम् । प्रबल: स्वबलैस्ताव-त्कुमारस्तमवेष्टयत् ।। २४५।। दुर्गप्रविष्टसामन्त-कुमारकटकैरथ । स्थितैरुभयतोऽघानि, भिल्लेशो मध्यगो भृशम् ।। २४६।। कान्दिशीकस्तत: कण्ठे, कुठारमवलम्ब्य सः । कुमारं शरणीचक्रे, प्राञ्जलिश्चैवमब्रवीत् ।। २४७।। मायाजालस्य संहर्ता, त्वमेव मम धीनिधे ! । तव दासोऽस्मि सर्वस्वं, ममादत्स्व प्रसीद च ।। २४८।। तेनोपात्तं कुमारोऽथ, दत्वा तत्स्वामिनां धनम् । पल्लीनाथं सहादाय, न्यवर्त्तत पुरं प्रति ।। २४९।। मार्गे निवेश्य शिबिरं, स्थितो रात्रौ स भूपभूः । श्रुत्वा रुदितमात्तासि-र्ययौ शब्दानुसारतः ।। २५०।। किञ्चिद्गतश्च वीक्ष्याऽर्द्ध-वृद्धां स्त्री रुदतीं पुरः । किं रोदिषीति सोऽपृच्छ-त्ततः साप्येवमब्रवीत् ।। २५१।। 16 Nell 16ll Nell Mall Well liball fall 181 lloil ||al Ill lil fell lol JM ||ll ilsh lish ८८४ llol lall Holl Hell llell lls Jan Educatio n al For Personal & Private Use Only Page #927 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् Mail ॥ रथनेमीयनाम Iell is द्वाविंशToll मध्ययनम् Isil Noll isi lish अस्त्यङ्गदेशे चम्पायां, जितारिः पृथिवीपतिः । तस्य कीर्तिमतीराज्यां, जज्ञे पुत्री यशोमती ।। २५२।। कलाकलापकुशला, सा विभूषितयौवना । सानुरूपमपश्यन्ती, वरं न क्वाप्यरज्यत ।। २५३।। शङ्ख श्रीषेणपुत्रं सा-ऽन्यदा श्रुत्वा गुणाकरम् । पति, शङ्ख एवेति, प्रत्यश्रौषीद्यशोमती ।। २५४ ।। ततः स्थानेऽनुरक्तेय-मित्युञ्चैर्मुमुदे नृपः । अयाचताऽन्यदा तां च, मणिशेखरखेचरः ।। २५५।। तं जितारिर्जगो नैषा, शङ्खादन्यं वुवूर्षते । ततोऽकनीयःकामासौ, कनी ते दीयते कथम् ? ।। २५६।। सोऽन्यदा ततोऽहार्षी-त्सह पार्श्वस्थया मया । असाध्य: कुग्रह इवा-ऽऽग्रहः प्रायो हि रागिणाम् ! ।। २५७।। मां तु तद्धात्रिकामत्र, हित्वा तामनयत्क्वचित् । ततो रोदिमि वीराह, भविष्यति कथं हि सा ? ।। २५८।। धैर्यं स्वीकुरु तं जित्वा-ऽऽनेष्ये तां कन्यकामहम् । इत्युक्त्वा गहने भ्राम्यन्, प्रात: सोऽगाद्रौि क्वचित् ।। २५९।। शङ्ख एव विवोढा मे, मूढ ! किं क्लिश्यसे मुधा ? । इति खेचरमाख्यान्ती, सोऽपश्यत्तत्र तां कनीम् ।। २६०।। ताभ्यामदर्शि शङ्खोऽपि, स्मित्वा स्माहाथ खेचरः । मुमूर्षुः सोऽयमत्रागा-द्यं वुवूर्षसि रे जडे ! ।। २६१।। अमुं त्वदाशया साकं, हत्वा नेष्ये यमौकसि । त्वां च प्रसह्योदुह्याशु, मुदा सह निजौकसि ।। २६२।। तदाकर्ण्य तमूचेथ, शङ्खोप्युत्तिष्ठ पाप रे ! । परनारीरिएंसां ते, हरामि शिरसा समम् ।। २६३।। खड्गाखगि ततोऽकार्टी, चिरं तौ घातवञ्चिनौ । ज्ञात्वाथ दुर्जयं शङ्ख, विद्यास्त्रैः खेचरो न्यहन् ।।२६४।। Isl ८८५ Nell Isil Isl llll Isl |७|| lloll Hell Jain Education irletitional For Personal & Private Use Only Page #928 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सत्रम Isl का रथनेमीयनाम || Ifoll द्वाविंशis मध्ययनम् ८E Wor तानि न प्राभवंस्तत्र, पुण्याढ्ये वाडवेऽम्बुवत् । कुमारोऽथाऽऽच्छिनचापं, युद्धश्रान्तानभश्चरात् ।। २६५ ।। तद्वाणेनैव शोन, खेचरः प्रहतोथ सः । मुमूर्छ तत्कृतेः शीतो-पचारैश्चाभवत्पटुः ।। २६६।। भूयो युद्धाय शङ्खनो-त्साहितश्चैवमब्रवीत् । केनाप्यनिर्जितो दोष्मन् !, साध्वहं निर्जितस्त्वया ! ।।२६७।। वीर्यक्रीतोऽस्मि दासस्ते, मन्तुमेनं क्षमस्व मे । शङ्खोप्युवाच त्वद्भक्तया, तुष्टोऽस्मि ब्रूहि कामितम् ।। २६८।। सोऽवादीनित्यचैत्यानां, नत्यै मेऽनुग्रहाय च । एहि पुण्याढ्य ! वैताढ्य, शङ्खोऽपि तदमन्यत ।। २६९।। गुणैः समग्रैरुत्कृष्टं, तं च प्रेक्ष्य यशोमती । भर्ता मया वृतः श्रेष्ठ, इत्यन्तर्मुमुदे भृशम् ।। २७०।। तदाजग्मुः खेचराश्च, मणिशेखरसेवकाः । तेषु द्वौ प्रेष्य सेनां स्वां, शङ्खः प्रेषीनिजे पुरे ।। २७१।। आनाय्य खेचरैस्तत्र, प्राग्दृष्टां धात्रिकां तु ताम् । धात्रीकनीखेचरयुग, वैताढ्ये भूपभूर्ययौ ।। २७२।। तत्र शाश्वतचैत्यस्थान्प्रणम्याऽऽनर्च सोऽर्हतः । स्वपुरे तं च नीत्वोचै-रान मणिशेखरः ।।२७३।। परेपि खेचरास्तत्र, प्रीता वैरिजयादिना । पत्तीभूय कुमाराय, ददुर्निजनिजाः सुताः ।। २७४।। यशोमतीमुद्द्यैव, परिणेष्यामि वः सुताः । शङ्खस्तानित्यवक् सा हि, तस्य प्राग्भवगेहिनी ।। २७५।। स्वस्वपुत्रीरथादाय, यशोमत्या सहान्यदा । मणिशेखरमुख्यास्तं, चम्पां निन्युर्नभश्चराः ।। २७६ ।। स्वपुत्र्या खेचरेन्द्रश्च, सह श्रीषेणनन्दनम् । ज्ञात्वाऽऽयान्तं मुदाऽभ्येत्य, जितारिः स्वपुरेऽनयत् ।। २७७।। ||sil ||sil llell ||ll ||७|| sil For Personal Private Use Only Page #929 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् रथनेमीयनाम द्वाविंशमध्ययनम् ८८७ यशोमती खेचरीच, तत्र शङ्ख उपायत । श्रीवासुपूज्यचैत्यानां, भक्तया यात्रां च निर्ममे ।। २७८।। विसृज्य खेचरांस्तत्र, स्थित्वा कांश्चिदिनांश्च सः । पत्नीभिः सह सर्वाभि-हस्तिनापुरमीयिवान् ।। २७९।। शङ्ख राज्येऽन्यदा न्यस्या-ऽऽददे श्रीषेणराड् व्रतम् । ततः सोऽपालयद्राज्यं, वज्रीव प्राज्यवैभवः ।। २८०।। तत्र श्रीषेणराजर्षिरन्यदा प्राप्तकेवलः । विहरनागमत्तं च, गत्वा शङ्खनृपोऽनमत् ।। २८१।। श्रुत्वा च देशनां मोह-पङ्कप्लावनवाहिनीम् । मुक्तिकल्पलताबीजं, वैराग्यं प्राप शङ्खराट् ।।२८२।। राज्यं प्रदाय पुत्राय, तत्पार्श्वे प्राव्रजच सः । मतिप्रभेणामात्येन, यशोमत्या च संयुतः ।। २८३।। क्रमाच श्रुतपारीणः, कुर्वाणो दुस्तपं तपः । स्थानरर्हद्भक्तिमुख्यै-राजयजिननाम स: ।। २८४ ।। यशोमतीमन्त्रिमुनि-युक्तः शङ्खमुनीश्वरः । प्रान्ते प्रायं प्रपद्यागा-द्विमानमपराजितम् ।। २८५।। इतश्चात्रैव भरते, पुरे शौर्यपुरेऽभवत् । ज्येष्ठभ्राता दशार्हाणां, समुद्रविजयो नृपः ।। २८६।। शिवाभिधाऽभवत्तस्य, राज्ञी विश्वशिवङ्करा । च्युत्वाऽपराजिताच्छङ्ख-जीवस्तत्कुक्षिमागमत् ।। २८७।। सुखसुप्ता तदा देवी, महास्वप्नांश्चतुर्दश । वीक्ष्याधिकां रिष्टरत्न-नेमि चाख्यन्महीभुजे ।। २८८।। पृष्टास्तदर्थं राज्ञाऽथ, तज्ज्ञाः प्रातरिदं जगुः । चक्री वा धर्मचक्री वा, युष्माकं भविता सुतः ।। २८९।। ८८७ Isll ||oll lisil !ell For Personal & Private Use Only Page #930 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८८८ ||७|| ill रथनेमीयनाम Moll द्वाविंश मध्ययनम् Ill ||6|| Mon Nell पूणे कालेऽथ साऽसूत, राज्ञी विश्वोत्तमं सुतम् । दिक्कुमार्योऽभ्येत्य तस्य, सूतिकर्माणि चक्रिरे ।। २९०।। तस्येन्द्रा निखिलाश्चकु-रौ स्नात्रमहोत्सवम् । पार्थिवोऽपि मुदा चक्रे, पुरे जन्म महोत्सवम् ।। २९१ ।। स्वप्ने दृष्टो रिष्टनेमि - त्रास्मिन् गर्भमागते । इति तस्यारिष्टनेमि - रितिनामाकरीनृपः ।। २९२।। वासवादिष्टधात्रीभि-लाल्यमानो जगत्पतिः । समं जगन्मुदा वृद्धिं, दधदष्टाब्दिकोऽभवत् ।। २९३।। अथान्यदा यशोमत्या, जीवश्युत्वाऽपराजितात् । उग्रसेनधराधीश-धारिण्योस्तनयाऽभवत् ।। २९४ ।। राजीमतीति सज्ञा सा, प्राप्ता वृद्धिमनुक्रमात् । कलाकलापमासाद्य, पुण्यं तारुण्यमासदत् ।। २९५ ।। इतश्च मथुरापूर्या, वसुदेवाङ्गजन्मना । विष्णुना निहते कंसे, जरासन्धसुतापतौ ।। २९६ ।। क्रुद्धाद्धीता जरासन्धात्सङ्गत्य यदवोऽखिलाः । पश्चिमाम्भोनिधेस्तीरं, जग्मुर्दैवज्ञशासनात् ।। २९७।। (युग्मम्) तत्र श्रीदोऽच्युताराद्धो, नवयोजनविस्तृताम् । द्वादशयोजनायामां, निर्ममे द्वारकापुरीम् ।। २९८ ।। जात्यस्वर्णमयीं तां च, लङ्काशङ्काविधायिनीम् । रामकृष्णदशार्हाद्या, यदवोऽध्यवसन्समे ।। २९९ ।। जरासन्धं प्रतिहरिं, हत्वा रामाच्युतौ क्रमात् । भरतार्द्ध साधयित्वा-ऽभुञ्जातां राज्यमुत्तमम् ।। ३००।। भगवान्नेमिनाथोऽपि, तत्र क्रीडन् यथासुखम् । प्राप्तोऽपि पुण्यतारुण्यं, तस्थौ भोगपराङ्मुखः ! ।।३०१।। तस्य च प्रभोः रूपादिस्वरूपं प्ररूपयितुमाह सूत्रकारः - 16ll Isl ||ll lls Isil sil fel llell Isll llell 116ll Bell Ifoll min Education International For Personal & Private Use Only Page #931 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८८९ Isl ler leel सो रिट्ठनेमिनामो उ, लक्खणस्सरसंजुओ । अट्ठसहस्स लक्खणधरो, गोअमो कालगच्छवी ।।५।। कि रथनेमीयनाम द्वाविंशव्याख्या - अत्र 'लक्खणस्सरसंजुओत्ति' स्वरलक्षणानि माधूर्यगाम्भीर्यादीनि तैः संयुतो यः स तथा । अष्टसहस्रलक्षणधरः, ॐ मध्ययनम् अष्टोत्तरसहस्रसङ्ख्यशुभसूचकरेखात्मकचक्रादिधारी । गौतमो गौतमगोत्रः, कालकच्छवि: कृष्णत्वक् ।।५।। वज़रिसहसंघयणो, समचउरंसो झसोदरो । तस्स राइमई कण्णं, भजं जाएइ केसवो ।।६।। व्याख्या - 'झसोदरो' झषो मत्स्यस्तदाकारमुदरं यस्य सः तथा, तस्यारिष्टनेमे र्या, कर्तुमितिशेषः, राजीमती कन्यां । याचते in केशवस्तत्पितरमिति प्रक्रमः ।।६।। सा च कीदृशी ? इत्याह - अह सा रायवरकण्णा । सुसीला चारुपेहिणी । सव्वलक्खणसंपन्ना, विज्जुसोआमणिप्पहा ।।७।। व्याख्या - अथेत्युपन्यासे राज्ञ उग्रसेनस्य वरकन्या राजवरकन्या, सुशीला, चारुप्रेक्षिणी, नाऽधोदृष्टित्वादिदोषदुष्टा 'विजुसोआमणिप्पहत्ति' विशेषेण द्योतते विद्युत्सा चासो सौदामिनी च विद्युत्सौदामिनी तत्प्रभा तद्वर्णेति सूत्रत्रयार्थः ।। ७।। राजीमतीयाचनं चैवम् - अथान्यदा विभुः क्रीडन्, शस्त्रशाला हरेर्ययौ । शाङ्गैश्च धनुरादित्सु-रारक्षेणैवमोच्यत ।। ३०२।। विना विष्णुमिदं चापं, नान्योऽधिज्ययितुं क्षमः । गिरीशमन्तरा को वा, नागेन्द्र हारतां नयेत् ।।३०३।। Mell ८८९ lol llosil IN Itell ||slil lem foll Jer Isl JainEducationindal For Personal Private Use Only Page #932 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ८९० तत्कुमार ! विमुञ्चास्य, चापस्य ग्रहणाग्रहम् । अनारम्भो हि कार्यस्य, श्रेयानारभ्य वर्जनात् ! ।। ३०४ ।। तदाकर्ण्य प्रभुः स्मित्वा, द्रुतमादाय तद्धनुः । वेत्रवन्त्रमयत्रु-लीलयाऽधिज्यमातनोत् ।। ३०५ ।। तेनेन्द्रचापकल्पेन, शोभितो नेमिनीरदः । टङ्कारध्वनि गर्जाभि-विश्वं विश्वमपूरयत् ।। ३०६ ।। त्यक्त्वाथ चापमादाय, चक्रं भाचक्रभासुरम् । अङ्गुल्याऽभ्रमयद्धर्म-चक्री चाक्रिकचक्रवत् ।। ३०७।। जनार्द्दनोऽपि यां गृह्ण-नायासं लभते भृशम् । हित्वा चक्रं गदां ताम-प्युद्दधौ यष्टिवद्विभुः ! ।। ३०८ ।। तां च मुक्त्वा पाञ्चजन्यः, स्वामिना योजितो मुखे । स्मेरनीलारविन्दस्थ - राजहंसश्रियं दधौ ।। ३०९ ।। ध्माते च स्वामिना तस्मिन् विश्वं बधिरतां दधौ । चकम्पिरेऽचलाः सर्वे ऽचलाप्यासीञ्चलाचला ।। ३१० ।। चुक्षुभुर्वार्द्धयो वीरा, अप्युर्व्या मूर्च्छयाऽपतन् । किमन्यत्तस्य शब्देन, वित्रेसुस्त्रिदशा अपि ! ।। ३११ । । 'क्षुभितस्तद्ध्वनेः सिंहनादाद्गज इवाऽच्युतः । इति दध्यावयं कम्बु- धर्मातः केन महौजसा ? ।। ३१२ ।। सामान्यभूस्पृशां क्षोभ, शङ्खे ध्माते मयाप्यभूत् । ध्वानेनानेन तु क्षोभो, ममाप्युद्यैः प्रजायते ।। ३१३ ।। तद्वज्री चक्रवर्त्ती वा, विष्णुर्वान्यः किमागतः ? । तत्किं कार्यमदो राज्यं, रक्षणीयं कथं मया ।। ३१४ । । ध्यायन्नित्यायुधारक्षै-रेत्योदन्तं यथास्थितम् । विज्ञप्तो विष्णुरित्यूचे, शङ्कातङ्काकुलो बलम् ।। ३१५।। इत्थं विश्वत्रयस्यापि, क्षोभो यत्क्रीडयाप्यभूत् । स नेमिरावयो राज्यं, गृह्णन्केन निषेत्स्यते ? ।। ३१६ ।। १. क्षुब्यो ध्वानात्ततः सिंह-इति "घ" पुस्तके प्रथमपादः ।। Jain Education Intonal For Personal & Private Use Only ATTTTTO ||७|| रथनेमीयनाम द्वाविंशमध्ययनम् ॥६७॥ ८९० Page #933 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८९१ SSSSSSSSS बभाषे सीरभृद् भ्रात-र्मा शङ्किष्ठा वृथाऽन्यथा । अस्यास्मद्भ्रातुरुक्तं हि स्वरूपं प्राग् जिनैरिदम् ।। ३१७ ।। द्वाविंशोऽरिष्टनेम्यर्हन्, यदुवंशाब्धिचन्द्रमाः । अभुक्तराज्यलक्ष्मीकः, प्रव्रज्यां प्रतिपत्स्यते ! ।। ३१८ ।। किञ्चार्थ्यमानोपि सदा, समुद्रविजयादिभिः । युवाऽपि नो कनीमेका-मप्युद्वहति यः सुधीः ! ।। ३१९ ।। आददीत स किं राज्य-मिदं नेमिर्महाशयः ? । तेनेत्युक्तोऽपि नाशङ्कां, हरिस्तत्याज तां हृदः ।। ३२० ।। उद्याने च गतं नेमिमन्यदेति जगाद सः । नियुद्धं कुर्वहे भ्रात- रावां शौर्यं परीक्षितुम् ।। ३२१ ।। ऊचे नेमिर्नियुद्धं नौ, न युक्तं प्राकृतोचितम् । मिथो बलपरीक्षा तु, बाहुयुद्धेन भाविनी ! ।। ३२२ ।। तत्प्रपद्य निजं बाहुं, हरिः परिघसोदरम् । प्रासारयद्वासवेश्म, भरतार्द्धजयश्रियः ।। ३२३ ।। तद्दोर्मदेन सत्रा तं, नमयित्वाऽब्जनालवत् । स्वदोर्दण्डं विभुर्वज्र- दण्डोद्दण्डमदीर्घयत् ।। ३२४ ।। तं च न्यञ्चयितुं सर्वं, स्वसामर्थ्यं समर्थयन् । विलग्नः केशवः शाखा - विलग्नशिशुवद्बभौ ।। ३२५ ।। राज्यमादित्सते यो हि स सामर्थ्य सतीदृशे । नेयचिरं विलम्बेत, दध्याविति तदा हरिः ! ।। ३२६ ।। राज्यापहारचिन्तामि-त्यपहाय गृहं गतः । समुद्रविजयेनैव मन्यदाऽभाणि माधवः ।। ३२७ ।। स्वस्वस्त्रीभिः समं वीक्ष्य, कुमारान् क्रीडतोऽखिलान् । नेमिं चान्यादृशं दृष्ट्वा, भृशं खिद्यामहे वयम् ।। ३२८ ।। कन्योद्वाहं तदस्मै त्वं, वत्सोपायेन केनचित् । वैद्योऽरोचकिने भोज्यं भेषजेनेव रोचय ! ।। ३२९ ।। For Personal & Private Use Only చాలా చాలా లో రైల GST SO रथनेमीयनाम द्वाविंशमध्ययनम् ८९१ Page #934 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् io रथनेमीयनाम द्वाविंशमध्ययनम् ८९२ si ilsil तत्प्रपद्य मुकुन्दोऽपि, दिव्यास्त्राणि मनोभुवः । कार्ये तत्रादिशद्भामा-रुक्मिण्याद्या निजागनाः ! ।।३३०।। ||७|| lol तदा च कामिनः कामं, वर्तयन्कामशासने । विकारकारितां कार-स्कराणामपि शिक्षयन् ।।३३१।। मधुमत्तैर्मधुकरे-मधुरारवपूर्वकम् । भुज्यमानोत्फुल्लपुष्प-स्तबकव्रततिव्रजः ।।३३२।। पिकानां पञ्चमोद्गीति-शिक्षणैककलागुरुः । मलयानिलकल्लोल-लोलविरहिमानसः ।। ३३३ ।। उत्साहितानङ्गवीरो, जगजनविनिर्जये । मधूत्सवः प्रववृते, विश्वोत्सवनिबन्धनम् ।। ३३४।। (चतुर्भिः कलापकम् ।।) तदा कृष्णोपरोधेना-ऽवरोधे तस्य पारगः । ऋतूचिताभिः क्रीडाभि-श्चिक्रीडाऽकामविक्रियः ।।३३५।। । व्यतीतेऽथ वसन्ततॊ, ग्रीष्मर्तुः समवातरत् । राज्ञः प्राज्ञ इवामात्यो, भानोस्तेजोऽभिवर्द्धयन् ।। ३३६ ।। तत्रापि भगवान्सत्रा, सावरोधेन विष्णुना । क्रीडागिरौ रैवतके, विजहार तदाग्रहात् ।। ३३७।। जलक्रीडादिकाः क्रीडा-स्तत्र कृष्णोपरोधतः । चकार विश्वालङ्कारो, निर्विकारो जगद्गुरुः ।। ३३८।। रामा रामानुजस्याथ, प्राप्यावसरमन्यदा । सप्रश्रयं सप्रणयं, सहासं चेति तं जगुः ।। ३३९।। देवरादो देवराज-जित्वरं रूपमात्मनः । वपुश्चेदं सदारोग्य-सौभाग्यादिगुणाञ्चितम् ।।३४०।। शच्या अपि स्मरोन्माद-करमेतञ्च यौवनम् । अनुरूपवधूयोगा-त्सफलीकुरु धीनिधे ! ।।३४१।। (युग्मम्) विना हि भोगान् विफलं, रूपाद्यमवकेशिवत् । विना नारिं च के भोगा: ?, भोगरत्नं हि सुन्दरी ! ।।३४२।। lot, भोगान् विना हि विफलं-इति "" पुस्तके प्रथमपादः ।। llell lol Ifoll lol For Personal & Private Use Only Page #935 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८९३ |lol isi ||७|| ॥ रथनेमीयनाम isi द्वाविंशII मध्ययनम् || भवेद्विनाङ्गनां नाङ्ग-शुश्रुषा मजनादिना । अस्त्रीकस्य मनोभीष्टं, नि:स्वस्येव क्व भोजनम् ? ।।३४३।। रत्नानीव विना खानि, नन्दनाः क्व विनाङ्गनाम् ? । अस्त्रीकस्यातिथिर्भिक्षो-रिवार्थमपि नाश्नुते ! ।।३४४।। यामिन्यपि कथं याति, यूनो युवतिमन्तरा ? । चक्रवाकी विना पश्य, चक्रस्याब्दायते निशा ! ।।३४५।। विना योग्यवधूयोगं, सकलोपि न शोभते । पश्य श्यामावियुक्तस्य, कान्ति: का नाम शीतगोः ! ।।३४६।। पाणौ कृत्य ततः काञ्चि-त्कन्यां गुणगणाम्बुधे । । श्रीदाशार्ह ! दशार्हादि-यदूनां पूरयेहितम् ।।३४७।। आ'जन्मस्वैरिणा षण्ढे-नेव धूर्भवता वधूः । निर्वोढुं दुश्शका शङ्के, नोद्वाहं कुरुषे ततः ! ।।३४८।। तदप्ययुक्तं निर्वोढा, तामप्यस्मानिवाच्युतः । शेषस्याशेषभूधर्तु-नहि भाराय वल्लरी ! ।।३४९।। निर्वाणाप्राप्तिभित्यापि, मा भूर्भोगपराङ्मुखः । भुक्तभोगा अपि जिनाः, सिद्धा हि वृषभादयः ! ।। ३५०।। दद्याः प्रतिवचो मा वा, धाष्टान्मूकस्य ते परम् । नास्मत्तो भविता मोक्षो, विवाहाङ्गीकृति विना ! ।।३५१।। इति ताभिः प्रार्थ्यमान-मुपेत्यार्हन्तमादरात् । प्रार्थयन्त तमेवार्थं, रामकृष्णादयोऽपि हि ! ।। ३५२।। बन्धुभिर्बन्धुरैर्वाक्यः, सनिर्बन्धमितीरितः । जिनोऽनुमेने वीवाहं, भावि भावं विभावयन् ! ।।३५३।। तमुदन्तं ततो गत्वा, वैकुण्ठोऽकुण्ठसम्मदः । समुद्रविजयायाख्य-न्मुदमुन्मुद्रयन् पराम् ।। ३५४।। शण्डेन घरिवाजन्म-स्वेरिणा भवता वपुः । इति "प" पुस्तके ।। POSTTTTTTTTTTTTTTTTTTTTTTTTTTTTTER || ||SIL Inn Education For Personal & Private Use Only Page #936 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८९४ 16 16|| Isl मध्ययनम् ||sl lall lalll lell ||sil lal Ill Itall Mel ||७|| Ill योग्यामस्य कुमारस्य, कन्यां वृणु महामते ! । इत्थं समुद्रविजयः, प्रोचे ता_ध्वजं ततः ।। ३५५ ।। lel रथनेमीयनाम कनी तदाहीँ दाशार्हः, सर्वतोऽन्वेषयंस्ततः । चिन्ताचान्तोऽन्यदा सत्य-भामयैवमभाष्यत ।।३५६।। isi द्वाविंशराजीवनयना राजी-मती सद्गुणराजिनी । नेमेरास्ति जामिमें, जयन्तीजयिनी श्रिया ! ।। ३५७।। प्रिये ! साधु ममाहार्षी-श्चिन्तामिति वदंस्ततः । उग्रसेननरेन्द्रस्य, वेश्मोपेन्द्रः स्वयं ययौ ।। ३५८ ।। हष्टः प्रेक्ष्य हषीकेश-मभ्युत्थाय स पार्थिवः । दत्वासनमपव्याज, व्याजहार कृताञ्जलिः ।। ३५९।। किमियानयमायासः, कृतोऽद्य स्वामिना स्वयम् । नाहूतः किमहं प्रेष्य-प्रेषणेन स्वकिङ्करः ? ।।३६०।। Isl इदं गृहमियं लक्ष्मी-रिदं वपुरियं सुता । सर्वं विद्धि स्वसान्नाथ !, येनार्थस्तनिवेद्यताम् ।।३६१।। ऊचे मुकुन्दः कुन्दाभ-रदाभाभासुराधरः । मद्भातुर्देहि नेमेस्त्वं, राजन् ! राजीमतीमिमाम् ।। ३६२ ।। 16|| इत्थं हरिणा याचितायां राजीमत्यां धन्यंमन्यः प्रमोदभरमेदुर उग्रसेननृपो यदूचे तदाह सूत्रकृत् - अहाह जणओ तीसे, वासुदेवं महिड्डिअं । इहागच्छउ कुमारो, जासे कन्नं दलामहं ।।८।। 116|| ||७|| व्याख्या - अथ याञ्चानन्तरमाह जनकस्तस्या राजीमत्याः 'जासेत्ति' सुब्व्यत्ययायेन तस्मै कन्यां ददामि विवाहविधिना उपढौकयाम्यहम् ।। ८।। इत्थं तेनोक्ते, कृते च द्वयोरपि कुलयोर्वर्धापने, आसन्ने च क्रोष्टुक्यादिष्टे विवाहलग्ने यदभूत्तदाह - || || lel llel roll 16ll ||8|| lell Ilesil llell llell liell 16|| NEW Ill ८९४ Isl 16 ||sll ASI Dell Jan Education initional For Personal & Private Use Only Page #937 -------------------------------------------------------------------------- ________________ ||७|| lifell leel उत्तराध्ययन sil सूत्रम् Isl ८९५ 161 Well uel मध्ययनम् llll |sl lel Isil lall सव्वोसहिहिं ण्हविओ, कयकोउअमंगलो । दिव्वजुअलपरिहिओ, भूसणेहिं विभूसिओ ।।९।। 16 रथनेमीयनाम व्याख्या - सर्वोषधयो जयाविजयद्धिवृद्धिप्रमुखास्ताभिः स्त्रपितोऽभिषिक्तः, कृतकौतुकमङ्गल इत्यत्र ललाटमुशलस्पर्शनादीनि कौतुकानि, द्वाविंशM&ll मङ्गलानि च दध्यक्षतादीनि । दिव्वेत्यादि-परिहितं दिव्यं युगलमिति देवदूष्ययुगलं येन स तथा, सूत्रे व्यत्ययः प्राकृतत्वात् ।।९।। मत्तं च गंधहत्थिं, वासुदेवस्स जिट्टगं । आरूढो सोहई अहिअं, सिरे चूडामणी जहा ।।१०।। व्याख्या - वासुदेवस्य सम्बन्धिनं ज्येष्ठकमतिशयप्रशस्यं पट्टहस्तिनमित्यर्थः, आरूढः शोभतेऽधिकं, शिरसि यथा चूडामणिः ।। १० ।। अह ऊसिएण छत्तेण, चामराहि असोहिओ । दसारचक्केण य सो, सव्वओ परिवारिओ ।।११।। व्याख्या - उच्छ्रितेन उपरि धृतेन, दसारेत्यादि-दशार्हाः समुद्रविजयादयो वसुदेवान्ता दश भ्रातरस्तेषां चक्रेण समूहेन ।। ११।। चतुरंगिणीए सेणाए, रइआए जहक्कम । तुडिआणं सन्निनाएणं, दिव्वेणं गयणंफुसे ।।१२।। व्याख्या – 'रइआएत्ति' रचितया न्यस्तया यथाक्रम, तूर्याणां सन्निनादेन गाढध्वनिना, दिव्येन प्रधानेन, गगनस्पृशा नभोङ्गणव्यापिना ॥ M उपलक्षितः ।।१२।। एआरिसीए इड्डीए, जुत्तीए उत्तमाए य । नियगाओ भवणाओ, निजाओ वह्निपुंगवो ।।१३।। व्याख्या - एतादृश्या पूर्वोक्तया ऋद्ध्या विभूत्या, द्युत्या च दीप्त्या उत्तमया उपलक्षितः सन् निजकाद्भवनानिर्यातो निष्क्रान्तो Mell llell llel llsil Isll likell llell Isll llell liell sil llll liell llell foll ८९५ lall lell Illl llell hell llell in Education International For Personal & Private Use Only Page #938 -------------------------------------------------------------------------- ________________ 101 foll lei lell उत्तराध्ययन- 6. वृष्णयोऽन्धकवृष्णिसन्तानीया यदवस्तेषु पुङ्गवः प्रधानो भगवानरिष्टनेमिर्गतश्च जगजनमनोहरैर्महामहर्मण्डपासन्त्रप्रदेशमिति सूत्रषट्कार्थः ।।१३।। Is रथनेमीयनाम सूत्रम् || तदा च isi द्वाविंश८९६ वीक्ष्यायान्तं गवाक्षस्था, नेमिं राजीमती कनी । वचोऽगोचरमापन्ना-ऽऽनन्दमेवमचिन्तयत् ।। ३६३ ।। Mall मध्ययनम् Isl ||७|| किमाश्विनोऽसौ सूर्यो वा, स्मरो वा मघवाऽथवा । मर्त्यमूर्ति श्रित: पुण्य-प्राग्भारोऽसौ ममैव वा ? ।।३६४।। भर्ता में विदधे येन, वेधसाऽसौ सुमेधसा । कां प्रत्युपक्रियां तस्मै, करिष्येऽहं महात्मने ? ।।३६५।। Isl काहं किं जायते कोऽसौ, कालस्तिष्ठाम्यहं क्व वा ? । इत्यज्ञासीन सा नेमि-दर्शनोत्थमुदा तदा ! ।। ३६६ ।। अत्रान्तरे स्फुरत्तस्या, मक्षु दक्षिणमीक्षणम् । तचोद्विग्नमनाः सद्यः, सा सखीनां न्यवेदयत् ।। ३६७।। ||७|| ऊचुः सख्यो हतं पापं, मा खिद्यस्व महाशये ! । इयती भुवमायातो, न हि नेमिलिष्यते ! ।।३६८।। राजीमती जगौ जाने, स्वभाग्यप्रत्ययादहम् । इहागतोऽपि गन्ताय-मुद्वोढा न तु मां प्रभुः ! ।। ३६९।। अत्रान्तरे च यदभूत्तत्सूत्रकृदेव दर्शयति - अह सो तत्थ निजतो, दिस्स पाणे भयदुए । वाडेहिं पंजरेहिं च, सन्निरुद्धे सुदुक्खिए ।।१४।। व्याख्या – अथानन्तरं सोऽरिष्टनेमिस्तत्र मण्डपासन्ने प्रदेशे निर्यत्रधिकं गच्छन् 'दिस्सत्ति' दृष्ट्वा, प्राणान् प्राणिनो मृगादीन्, भयद्रुतान् l भयत्रस्तान्, वाटैटिकैः, पञ्जरैश्च सन्निरुद्धान् गाढनियन्त्रितान्, अत एव सुदुःखितान् ।। १४ । । lill 116l llell ||Gll M6l foll lall 16 llell || llll le el Ill fol Isl Ilroll ८९६ rai Isil || foll ller in Education International For Personal & Private Use Only Page #939 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ८९७ जीवीअंतं तु संपत्ते, मंसट्ठा भक्खिअव्वए । पासित्ता से महापण्णे, सारहिं पडिपुच्छइ ।।१५।। । रथनेमीयनाम व्याख्या - जीवितान्तं मरणावसरं सम्प्राप्तान्, मांसार्थं मासोपचयनिमित्तं भक्षयितव्यानविवेकिभिरिति शेषः, 'पासित्तत्ति' Hell द्वाविंश। उक्तविशेषणविशिष्टान् हदि निधाय भगवान्, महती प्रज्ञा ज्ञानत्रयात्मिका यस्य स तथा, सारथिं हस्तिनः प्रवर्तकं हस्तिपकमित्यर्थः, IM मध्ययनम् I प्रतिपृच्छति ।।१५।। कस्स अट्ठा इमे पाणा, एए सव्वे सुहेसिणो । वाडेहिं पंजरेहिं च, सनिरुद्ध अ अच्छहिं ।।१६।। व्याख्या - कस्यार्थाद्धेतोरिमे प्राणा: प्राणिन एते सर्वे, इमे इत्यनेनैव गते एते इति पुनः कथनमतिसम्भ्रमख्यापकं, 'सनिरुद्ध अत्ति' Mal सन्निरुद्धाश्चः पूरणे 'अच्छहिंति' तिष्ठन्ति ।। १६ ।। एवं भगवतोक्ते - अह सारही तओ भणइ, एए भद्दा उ पाणिणो । तुब्भंविवाहकजंमि, भुंजावेउं बहुं जणं ।।१७।। isi व्याख्या – 'भद्दाउत्ति' भद्रा एव कल्याणा एव, न तु शृगालादिकुत्सिताः । तव विवाहकार्ये गौरवादी भोजयितुं बहुं जनं रुद्धाः सन्तीति MB शेषः ।।१७।। इत्थं सारथिनोक्ते यत्प्रभुश्चक्रे तदाह - सोऊण तस्स सो वयणं, बहुपाणविणासणं । चिंतेइ से महापण्णे, साणुक्कोसे जिए हि उ ।।१८।। ___ व्याख्या - बहुपाणेत्यादि-बहूनां प्राणानां प्राणिनां विनाशनं वाच्यं यस्य तद्बहुप्राणविनाशनं, स प्रभुः सानुक्रोश: सकरुणः, 'जिएहि उत्ति' IS जीवेषु, तुः पूर्ती ।।१८।। llol Isl ||७|| IST ८९७ Jan Education For Personal & Private Use Only Page #940 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् isi जदि मज्झ कारणा एए, हम्मति सुबहू जिआ । न मे एअंतु निस्सेसं, परलोए भविस्सइ ।। १९ ।। | रथनेमीयनाम व्याख्या – यदि मम कारणात् हेतोः 'हम्मंतित्ति' हनिष्यन्ते सुबहवो जीवाः, न मे एतज्जीवहननं निःश्रेयसं कल्याणं परलोके भविष्यति ! भवान्तरेषु । द्वाविंशपरलोकभीरुत्वस्य भृशाभ्यासादेवमभिधानं, अन्यथा चरमदेहत्वादतिशयज्ञानित्वाञ्च भगवत: कथमियं चिन्ता स्यात् ? ।।१९।। ततश्च ज्ञातजिनाशयेन । Is मध्ययनम् & सारथिना मोचितेषु तेषु परितोषाद्यत्प्रभुश्चक्रे तदाह - सो कुंडलाण जुअलं, सुत्तगं च महायसो । आहरणाणि अ सव्वाणि, सारहिस्स पणामए ।।२०।। व्याख्या - 'सुत्तगं चत्ति' कटीसूत्रं, आभरणानि च सर्वाणि शेषाणि 'पणामएत्ति' अर्पयतीति सूत्रसप्तकार्थः ।। २०।। ततो l यदभूत्तदुच्यते - अवलिष्ट तत: स्वामी, सद्यो वक्र इव ग्रहः । करुणारसपाथोधि-विश्वजन्तुहितावहः ! ।।३७०।। शिवासमुद्रविजयो, पुरो भूय तदा प्रभुम् । इत्यूचतुरजस्त्राश्रु-धारामघायितेक्षणी ! ।।३७१।। किं वत्सास्मत्प्रमोदद्रु-मुन्मूलयसि मूलतः । किं खेदयसि कृष्णादीन्, स्वीकृतत्यागतो यदून् ? ।।३७२।। भवत्कृते स्वयं गत्वा, वृतपूर्वी तदङ्गजाम् । अथोग्रसेनस्य कथं, हरिदर्शयिता मुखम् ? ॥३७३।। कथं वा भाविनी जीव-न्मृता राजीमती कनी ? । भर्तृहीना हि नाभाति, स्त्री विनेन्दुमिव क्षपा ! ॥३७४।। ८९८ del Isll IGll Io llell llol llol llol foll din Educational For Personal & Private Use Only #www.janelibrary.org Page #941 -------------------------------------------------------------------------- ________________ ||७|| llell उत्तराध्ययन सूत्रम् Iel &ा रथनेमीयनाम lal द्वाविंशIsl llel २२ Itall || मध्ययनम् llol ||&ll Isl || कृत्वोद्वाहं तदस्माकं, दर्शय स्ववधूमुखम् । प्रथमप्रार्थनामेना, सफलीकुरु वत्स ! नः ।।३७५ ।। बभाण भगवान्पूज्याः !, श्लथयन्त्वेनमाग्रहम् । प्रवर्त्यते हितेऽर्थे हि, स्वाभीष्टो नाऽपरे पुनः ।। ३७६।। यत्पाणिपीडनेप्येवं, भवति प्राणिपीडनम् । अचिराद्यासु चासक्तः, प्राणी प्राप्नोति दुर्गतिम् ! ।। ३७७।। तासां स्त्रीणां सङ्गमेन, मुक्तिकामस्य मे कृतम् । कृती हि यतते प्रेत्य-हिते नाऽऽपातसुन्दरे ! ।। ३७८।। (युग्मम्) वदन्तमिति तं साक्, सवें कम्पितविष्टराः । तीर्थं प्रवर्त्तयेत्यूचु-रेत्य लोकान्तिकामराः ।। ३७९।। समुद्रविजयादींश्च, ते देवा एवमूचिरे । शुभवन्तो भवन्तः किं, विषीदन्ति मुदः पदे ? ।। ३८०।। अयं हि भगवान् दीक्षा-मादायोत्पन्नकेवल: । चिरं मोदयिता विश्व-त्रयं तीर्थं प्रवर्तयन् ! ।। ३८१।। मुदितेषु तदाकर्ण्य, समुद्रविजयादिषु । गृहं गत्वाऽऽब्दिकं दानं, दातुं स्वामी प्रचक्रमे ।। ३८२।। इतश्च वलितं वीक्ष्य, नेमिं शोकभरातुरा । राजीमती क्षितौ वज्रा-हतेवाचेतनाऽपतत् ।। ३८३।। वयस्याः विहितैः शीतो-पचारैश्चाप्तचेतना । दुःखोद्गारोपमांश्चक्रे, विलापानिति दुःश्रवान् ! ।। ३८४ ।। दोषं विनापि रक्तां मां, त्यक्त्वा नाथ ! कुतोऽगम: ? । त्वादृशां हि विशां भक्त-जनोपेक्षा न युज्यते ! ।। ३८५।। सन्त्यजन्ति महान्तो हि, सदोषमपि नाश्रितम् । जहात्यङ्कमृगं नेन्दु-र्नचाब्धिर्वडवानलम् ! ।।३८६।। सत्यप्येवं यदि त्याज्यां, मामज्ञासीर्जगत्प्रभो ! । तदा किमर्थं स्वीकृत्य, विवाहं मां व्यडम्बयः ? ।।३८७ ।। Iom sil Neil ||७|| For Personal & Private Use Only Page #942 -------------------------------------------------------------------------- ________________ IS 1oll foll उत्तराध्ययन सूत्रम् ९०० Moll loll ||Gl का रथनेमीयनाम ||G द्वाविंश|| loll मध्ययनम् liall 61 Ifoll llel Mall llel 18 Isll ||sil Iol 16ll यद्वा ममैवासौ दोषो-ऽरज्यं यत्त्वयि दुर्लभे । काक्या एव हि दोषोऽयं, यद्रज्यति सितच्छदे ! ।।३८८।। रूपं कला कुशलता, लावण्यं यौवनं कुलम् । त्वया स्वीकृत्य मुक्तायाः, सर्व मे विफलं विभो ! ।। ३८९।। निर्यान्तीवाऽसवो वक्षः, स्फुटतीव ममोचकैः । ज्वलतीव वपुः कान्त !, त्वद्वियोगव्यथाभरैः ! ।। ३९० ।। पशुष्वासी: कृपालुस्त्वं, यथा मयि तथा भव । त्वादृशा हि महात्मानः, पडिक्तभेदं न कुर्वते ! ।। ३९१ ।। दृशा गिरा च मां रक्ता, विभो ! सम्भावयैकशः । को हि वेत्ति विनाऽऽस्वादं, मधुरं कटु वा फलम् ? ।। ३९२।। यद्वा सिद्धिवधूत्कस्य, तव सापि पुलोमजा । मनो हरति नो तर्हि, क्वाहं मानुषकीटिका ? ।।३९३।। इत्युचैविलपन्तीं तां, कनी सख्योऽवदन्नदः । मा रोदः सखि ! यात्वेष, नीरसो निष्ठुराग्रणीः ।। ३९४ ।। भूयांसोऽन्येपि विद्यन्ते, हृद्या यदुकुमारकाः । स्वानुरूपं वरं तेषु, वृणुयास्त्वं मनोहरम् ।। ३९५ ।। ततः कर्णो पिधायैव-मूचे राजीमती सती । किमेतदूचे युष्माभि-र्ममापि प्राकृतोचितम् ।। ३९६ ।। निशा भजति चेद्भानु, बृहद्भानुं च शीतता । तथाऽपि नेमि मुक्त्वाहं, कामये नाऽपरं नरम् ! ।।३९७ ।। नेमे: पाणिविवाहे चे-न्मत्पाणौ न भविष्यति । तदा भावी व्रतादान-क्षणे मे मूर्ध्नि तस्य सः ! ।।३९८ ।। आशयोऽयं तवोत्कृष्टो, जगतोऽपि महाशये ! । इत्यूचानास्तत: प्रोग्ः, स्वसखी: सा सतीत्यवक् ।।३९९ ।। स्वप्नेऽद्यैरावणारूढो, दृष्टः कोऽपि पुमान्मया । मद्वेश्मोपेत्य स क्षिप्रं, निवृत्याध्यास्त मन्दरम् ।। ४००।। llel ||5|| ||Gll ||oll ||ail || llell Isil ९०० le llel 161 lall ||Gll llel in Education International ||oll For Personal & Private Use Only Page #943 -------------------------------------------------------------------------- ________________ NET उत्तराध्ययन सूत्रम् ९०१ foll Ital सुधाफलानि चत्वारि, तत्रस्थश्च ददद्विशाम् । स मया याचितो मह्य-मपि तानि ददो द्रुतम् ।। ४०१।। is रथनेमीयनाम सख्योऽप्याख्यन्मा विषीदः, क्षीणा विघ्नास्तवानघे ! । आपातकटुकोऽप्येष, स्वप्नो ह्यायति सुन्दरः ! ।। ४०२।। ical द्वाविंशध्यायन्ती सा ततो नेमि, तस्थौ गेहे कथञ्चन । प्रभुरप्यन्यदा जज्ञे, व्रतमादातुमुद्यतः ।। ४०३।। toll मध्ययनम् अथ यथा प्रभुः प्रावाजीत्तथा सूत्रकृदेव दर्शयति - मणपरिणामो अकओ, देवा य जहोइअंसमोइण्णा । सविड्डीइ सपरिसा, निक्खमणं तस्स काउं जे ।। २१।। ||Gll व्याख्या - मनः परिणामश्च कृतो निष्क्रमणम्प्रतीति शेषः, देवाश्च चतुर्निकाया यथोचितं समवतीर्णाः, सर्बद्धा युक्ता इति शेषः, सपर्षदो निजनिजपरिच्छदपरिवृताः, निष्क्रमणमिति प्रस्तावानिष्क्रमणोत्सवं तस्यारिष्टनेमेः कर्तुम् 'जे' पूर्ती ।।२१।।। देवमणुस्सपरिवुडो, सीआरयणं तओ समारूढो । निक्खमिअ बारयाओ, रेवययंमि ढिओ भयवं ।। २२।। व्याख्या - ‘सीआरयणंति' शिबिकारत्नं सुरकृतमुत्तरकुरुसझं, निष्क्रम्य द्वारकातो द्वारकापुर्याः, रैवतके स्थितो भगवान् ।।२२।। उज्जाणं संपत्तो, ओइण्णो उत्तिमाओ सीआओ । साहस्सीइ परिवुडो, अभिनिक्खमई उ चित्ताहिं ।।२३।। व्याख्या - तत्रापि गिरौ उद्यानं सहस्राम्रवणसङ्गं सम्प्राप्तस्तत्र चावतीर्णः, 'सीआओत्ति' शिबिकातः 'साहस्सीए त्ति' पुरुषाणामितिशेषः, M परिवृतः । अथ वर्षशतत्रयं गार्हस्थ्य स्थित्वा निष्क्रामति । तुः पूर्ती, 'चित्ताहिति' चित्रानक्षत्रे, अस्य प्रभोः पञ्चस्वपि कल्याणकेषु तस्यैव M भावात् ।। २३।। कथमित्याह - Ilall |sill lifoll 16 isll in Education For Personal Private Use Only Page #944 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ९०२ PS E D F S S S S S S अह सो सुगंध गंध, तुरिअं मउअकुंचिए । सयमेव लंचई केसे, पंचमुट्ठीहिं समाहिओ ।। २४ ।। व्याख्या - सुगन्धगन्धिकान्स्वभावत एव सुरभिगन्धीन् त्वरितं मृदुककुञ्चितान् कोमलकुटिलान् स्वयमेव लुञ्चति केशान् पञ्चमुष्टिभिः समाहितः सर्वसावद्ययोगत्यागेन समाधिमान् ।। २४ ।। एवमुपात्तदीक्षे मनः पर्यायज्ञानं प्राप्ते च जिने - - वासुदेवो य णं भणइ, लुत्तकेसं जिइंदिअं । इच्छिअमणोरहं तुरिअं पावेसू तं दमीसरा ! ।। २५ ।। व्याख्या - वासुदेवश्चशब्दात् बलभद्रसमुद्रविजयादयश्च 'णंति' एनं नेमिजिनं भणति लुप्तकेशं जितेन्द्रियं इप्सितमनोरथं महोदयावाप्तिरूपं प्राप्नुहि त्वं हे दमीश्वर ! जितेन्द्रियशिरोमणे ! ।। २५ ।। नाणेणं दंसणेणं च चरित्तेण तवेण य । खंतीए मुत्तीए, वड्ढमाणो भवाहि अ ।। २६ ।। एवं ते रामकेसवा, दसारा य बहुजणा । अरिट्ठनेमिं वंदित्ता, अइगया बारगाउरिं ।। २७ ।। व्याख्या - 'वंदितत्ति' वन्दित्वा स्तुत्वा नत्वा च, अतिगताः प्रविष्टाः ।। २६ ।। २७ ।। तदा च त्रुटित तत्सङ्गमाशा राजीमती कीदृशी बभूवेत्याह सोऊण रायवरकन्ना, पव्वज्जं सा जिणस्स उ । नीहासा य निराणंदा, सोगेण उ समुच्छया ।। २८ ।। व्याख्या- 'नीहासत्ति' निर्हासा हास्यरहिता निरानन्दा च शोकेन समवस्तृता आच्छादिता ।। २८ ।। - For Personal & Private Use Only ||||रथनेमीयनाम द्वाविंश मध्ययनम SETTES ९०२ Page #945 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ९०३ |७|| శాత తా రా లై ప్రాతా లో త త ర త ర राईमई विचिंते, धिरत्थु ! मम जीविअं । जाहं तेण परित्ता, सेअं पव्वइउं मम ।। २९ ।। व्याख्या – 'जार्हति' यद्यहं तेनाऽरिष्टनेमिना परित्यक्ता तर्हि श्रेयोऽतिप्रशस्यं प्रव्रजितुं मम यथान्यजन्मन्यपि नेदृशं दुःखं स्यात्, यथा च सत्यः पत्यनुयायिन्यो भवन्तीति वाक्यं सत्यापितं भवतीति सूत्रनवकार्थः ।। २९ ।। इतश्च - रथनेमिः प्रभोर्भ्राता, रक्तो राजीमतीं कनीम् । फलपुष्पविभूषादि दानैर्नित्यमुपाचरत् ।। ४०४ ।। अयं हि सोदरस्नेहा-त्सर्वमेतद्ददाति मे । ध्यायन्तीत्याददेऽशेषं दत्तं तेनोग्रसेनजा ।। ४०५ ।। Jain Education Intional स तु तद्ग्रहणादेव, स्वानुरक्तां विवेद ताम् । काचकामलिवत्कामी, ह्यन्यथाभावमीक्षते ! ।। ४०६ ।। तां चेत्युवाच सोऽन्येद्यु- र्मा विषीदः सुलोचने ! । निरागो नेमिरत्याक्षी - द्यदि त्वां तर्हि तेन किम् ? ।। ४०७ ।। मां प्रपद्यस्व भर्त्तारं कृतार्थय निजं वयः । त्वां हि कामं कामयेहं, मालतीमिव षट्पदः ।। ४०८ ।। सा प्रोचे यद्यपि त्यक्ता, नेमिनाहं तथापि हि । शिष्या तस्य भविष्यामि, तत्किं प्रार्थनयाऽनया ? ।। ४०९ ।। तयेत्युक्तः स तूष्णीक- स्तस्थौ न तु जहौ स्पृहाम् । कामुको हि निषिद्धोऽपि नेच्छां शुन इव त्यजेत् ! ।। ४१० ।। रथनेमिरथान्येद्यु-स्सत राजीमतीं रहः । इत्युवाच पुनर्वाचा, मदनद्रुमकुल्यया ।। ४११ ।। रक्ता नेमी विरक्तेऽपि, शुष्के काष्ठ इवालिनी । मृगाक्षि ! दक्षाप्यात्मानं, सन्तापयसि किं मुधा ? ।। ४१२ ।। For Personal & Private Use Only रथनेमीयनाम द्वाविंश मध्ययनम् వాచా చా చా రావాల ell ९०३ a. It Page #946 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९०४ का रथनेमीयनाम द्वाविंशIlall मध्ययनम् lel lel Is ||61 Ilal हन्ताऽहं तव दासः स्या-माजन्म स्वीकरोषि चेत् । भोगान् भुक्ष्व विना तान् हि, विदो जन्माऽफलं विदुः ! ।। ४१३।। तदाकर्ण्य पपौ क्षीरं, तस्य पश्यत एव सा । स्थाले पुरःस्थे मदन-फलाघ्राणेन चावमत् ।। ४१४ ।। पयः पिबेदमित्यूचे, रथनेमिं च सा सती । सोऽब्रवीत्किमहं श्वास्मि ?, यदुद्वान्तं पिबाम्यदः ! ।। ४१५ ।। स्मित्वा राजीमती स्माह, जानाति किमिदं भवान् ? । सोऽवदच्छिशुरप्येत-द्वेत्ति नो वेद्यहं कुतः ? ।। ४१६।। ऊचे राजीमती तर्हि, मां वान्तामपि नेमिना । भोक्तुमिच्छन्कुतो मूढ !, कुर्कुरत्वं प्रपद्यसे ? ।। ४१७ ।। ततो विमुक्ततत्कामो, रथनेमिरगागृहम् । सती सापि सुखं तस्थौ, तप्यमानोत्तमं तपः ।। ४१८।। इतश्च नेमिश्छद्मस्थ-श्चतुष्पञ्चाशतं दिनान् । ग्रामादिषु विहत्यागा-द्भूयो रैवतकाचलम् ।। ४१९ ।। तत्राष्टमतपा: स्वामी, ध्यानस्थः प्राप केवलम् । इन्द्राः सर्वे समं देवै-स्तत्रागुः कम्पितासनाः ।। ४२० ।। निर्मिते तैश्च समव-सरणे शरणे श्रियाम् । उपविश्य चतुर्मूर्तिः, प्रारेभे देशनां प्रभुः ।। ४२१।। ज्ञानोत्पत्तिं प्रभोर्ज्ञात्वो-द्यानपालाद्वलाच्युतौ । राजीमती दशार्हाद्या, यदवोऽन्येपि भूस्पृशः ।। ४२२।। तत्र गत्वा जिनं नत्वा, यथास्थानं निविश्य च । शुश्रुवुर्देशनां रम्या-मुद्वेलानन्दवार्द्धयः ।। ४२३ ।। (युग्मम्) श्रुत्वा तां देशनां बुद्धा, राजानोऽन्ये च मानवाः । नार्यश्च प्राव्रजन् प्राज्याः, केचित्तु श्राद्धतां दधुः ।। ४२४ ।। गणिनो वरदत्ताधा-स्तेषु चाष्टादशाऽभवन् । द्वादशाङ्गीकृतः सद्य-त्रिपद्या स्वामिदत्तया ।। ४२५ ।। lirail 16 Isil SH Jol Isl 60 16 lol Nell Jel ९०४ lish Isl I6I 161 llol Jan Education national ||sl का For Personal & Private Use Only Page #947 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९०५ sil रथनेमिरपि स्वामि-पार्श्वे प्राव्रजदन्यदा । राजीमती च सुमतिः, कन्याभिर्बहुभिः समम् ।। ४२६ । ill रथनेमीयनाम एतच सूत्रकारोऽपि दर्शयति - द्वाविंश का मध्ययनम् अह सा भमरसन्निभे, कुञ्चफणगपसाहिए । सयमेव लुचई केसे, धिइमंता ववस्सिआ ।।३०।। isi व्याख्या - सा राजीमती भ्रमरसन्निभान्, कू] मूढकेशोन्मोचको वंशमयः, फणकः कङ्कतकस्ताभ्यां प्रसाधितान् संस्कृतान् धृतिमती कि स्वस्थचित्ता व्यवसिता कृतोद्यमा धर्मम्प्रतीति शेषः ।।३०।। ततश्च - वासुदेवो य णं भणइ, लुत्तकेसं जिइंदिअं । संसारसायरं घोरं, तर कण्णे ! लहुं लहुं ।।३१।। व्याख्या - 'लहुं लहुंति' लघु लघु शीघ्रं शीघ्रम्, सम्भ्रमे द्विवचनम् ।।३१।। ततः - सा पव्वइआ संती, पव्वावेसी तहिं बहुं । सयणं परिअणं चेव, सीलवंता बहुस्सुआ ।।३२।। व्याख्या – 'पवावेसित्ति' प्रव्राजयामासेति सूत्रत्रयार्थः ।।३२।। तदुत्तरवक्तव्यतामाह - ||sil गिरिं च रेवयं जंती, वासेणोल्ला उ अंतरा । वासंते अंधयारम्मि, अंतो लयणस्स सा ठिआ ।।३३।। lll व्याख्या - गिरिं च रैवतं यान्ती, स्वामिनं नन्तुमिति शेषः । वर्षेण वृष्ट्या 'उल्लत्ति' आर्द्रा क्लित्राम्बरा, अन्तराऽर्द्धमार्गे 'वासंतेत्ति' वर्षति मेघे इति गम्यं, अन्धकारे प्रकाशरहिते, लयनस्य गिरिगुहाया अन्तर्मध्ये, सा राजीमती स्थिता ।।३३।। तत्र च - ९०५ Ilal all Iroll llol |lesil lel For Person Pause Only Page #948 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९०६ चीवराइं विसारंती, जहाजायत्ति पासिआ । रहनेमी भग्गचित्तो, पच्छा दिट्ठो अ तीईवि ।। ३४ ।। व्याख्या - चीवराणि विसारयन्ती विस्तारयन्ती सा यथाजाता अनावृताङ्गतया जन्मावस्थोपमा जज्ञे इति इत्येवंरूपां तां 'पासिअत्ति' दृष्ट्वा रथनेमिर्भग्रचित्तः संयमम्प्रत्यभूत् । स हि तामप्रतिरूपरूपां निरूप्याभिरूपरूपोऽपि स्मरपरवशोऽजनि ! पश्चादृष्टश्च तया राजीमत्या, अपिः ॥ मध्ययनम् पुनरर्थः, प्रथमप्रविष्टेर्हि नान्धकारे किञ्चिद् दृश्यते, अन्यथा हि वृष्टिसम्भ्रमादन्यान्याश्रयान् गतासु शेषसंयतासु तत्रेयमेकाकिनी प्रविशेदपि नेति ॥ 11ell भावः ।। ३४ । भीआय सा तहिं दट्टु, एगंते संजयं तयं । बाहाहिं काउं संगोफं, वेवमाणी निसीअइ ।। ३५ ।। व्याख्या - भीता च सा, माऽसौ मे प्रसह्य शीलभङ्गं कार्षीदिति त्रस्ता, तत्रैकान्ते संयतं तकं दृष्ट्वा बाहुभ्यां कृत्वा संगोफं स्तनोपरि मर्कटबन्धं वेपमाना शीलभङ्गभयादेव निषीदति । तत्परिष्वङ्गादिपरिहारायेति ।। ३५ ।। अह सोवि रायपुत्तो, समुद्दविजयंगओ । भीअं पवेइअं दट्टु, इमं वक्कमुदाहरे ।। ३६ ।। Jain Education Infor व्याख्या - (स्पष्टम्) ||३६|| रहनेमी अहं भद्दे, सुरूवे चारुभासिणि । ममं भयाहि सुतणू, न ते पीला भविस्सइ ।। ३७ ।। व्याख्या - मममित्यादि-मां भजस्व सुतनो ! न ते पीडा भविष्यति, पीडाशङ्कया हि त्वं कम्पसे ! न च पीडाहेतुर्विषयसेवा ! किन्तु सुखहेतुरेवेयमिति भावः ।। ३७।। FFFFFFFT For Personal & Private Use Only रथनेमीयनाम द्वाविंश ९०६ leww.jainelibrary.org Page #949 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ९०७ AFFFFFFF DTDDDDTS एहि ता भुंजिमो भोए, माणुस्सं खु सुदुल्लाहं । भुत्तभोगी तओ पच्छा, जिणमग्गं चरिस्सिमो ।। ३८ ।। व्याख्या - एहि आगच्छ 'ता इति' तस्मात् ।। ३८ ।। ततो राजीमती किंञ्चकारेत्याह - दण रहनेमिं तं भग्गुज्जो अपराइअं । राईमई असंभंता, अप्पाणं संवरे तहिं । । ३९ ।। व्याख्या - 'भग्गुज्जोअ' इत्यादि भग्ग्रोद्योगोऽपगतोत्साहः प्रस्तावात्संयमे, स चासौ पराजितश्च स्त्रीपरीषहेण भग्नोद्योगपराजितस्तं । असम्भ्रान्ता नाऽयं बलादकार्यं कर्त्तेत्याशयादत्रस्ता । आत्मानं समवारीदाच्छादयञ्चीवरैरिति शेषः ।। ३९ ।। अह सा रायवरकन्ना, सुट्ठिआ निअमव्वए । जाई कुलं च सीलं च, रक्खमाणी तयं वए ।। ४० ।। व्याख्या- 'निअमव्वएत्ति' नियमे इन्द्रियनियमने, व्रते दीक्षायां 'वएत्ति' अवादीत् ।। ४० ।। जइसि रूवेण वेसमणो, ललिएणं नलकूबरो । तहावि ते न इच्छामि, जइसि सक्खं पुरंदरो ।। ४१ ।। व्याख्या – ‘ललिएणंति'ललितेन सविलासचेष्टितेन नलकूबरोदेवविशेषः, 'तेइति 'त्वां' जइसित्ति' यद्यसिसाक्षात्पुरन्दरः । । ४१ ।। अन्यचधीरत्थु ते जसो कामी, जो तं जीविअकारणा । वंतं इच्छसि आवेडं, सेअं ते मरणं भवे ! ।। ४२ ।। व्याख्या - धिगस्तु ते तव यशो महा कुलसम्भवोद्भवं हे कामिन्!, यद्वा धिगस्तु ते इति त्वां हे अयशस्कामिन् ! अकीर्त्यभिलाषिन् !, For Personal & Private Use Only శాశా లౌల్ 11311 |||| रथनेमीयनाम द्वाविंश मध्ययनम् ९०७ Page #950 -------------------------------------------------------------------------- ________________ सूत्रम् ९०८ 161 Isl lll in यस्त्वं जीवितकारणादसंयमजीवितार्थं वान्तमपि व्रतादानेन भोगसुखमिच्छस्यापातुमुपभोक्तुं ! इत्यतः श्रेयः कल्याणं ते मरणं भवेत् ! न तु ॥ रथनेमीयनाम ॥ वान्तापानं, तस्यातिदुष्टत्वादुक्तं हि - "विज्ञाय वस्तु निन्द्यं, त्यक्त्वा गृह्णन्ति किं क्वचित्पुरुषाः ? । वान्तं पुनरपि भुङ्क्ते, न हि सर्वं द्वाविंश is is सारमेयोपि" इति ।। ४२।। मध्ययनम् || ॥6 अहं च भोगरायस्स, तं चऽसि अंधगवह्निणो । मा कुले गंधणा होमो, संजमं निहुओ चर ।।४३।। व्याख्या - अहं चः पूर्ती भोजराजस्योग्रसेनस्य, त्वं चासि अन्धकवृष्णे: कुले जात इति शेषः । अतो मा कुले 'गंधणत्ति' गन्धनानां 'होमोत्ति' il भविष्यावस्तछेष्टितकारितयेति भावः । गन्धना हि वान्तमपि विषं मन्त्राकृष्टा ज्वलदनलपातभीरुत्वेन पुनरापिबन्ति, न त्वगन्धनाः । तर्हि किं is कार्यमित्याह-संयम निभृतः स्थिरश्चर सेवस्व ।। ४३।। जइ तं काहिसि भावं, जा जा दिच्छसि नारिओ । वायाविद्धव्व हडो, अद्विअप्पा भविस्ससि ।। ४४।। व्याख्या - यदि त्वं करिष्यसि भावं प्रक्रमाद्भोगेच्छारूपं, या या द्रक्ष्यसि नार्यस्तासु तास्विति गम्यते । ततः किमित्याह-वाताविद्धो । ॥ वायुप्रेरितो हठो वनस्पतिविशेषः स इव अस्थितात्मा अस्थिराशयो भविष्यसि । हठो ह्यदृढमूलतया यतो यतो वातो वाति ततस्ततो नमतीत्यस्थिरो भवति, तथा चञ्चलचित्ततया स्त्रियं स्त्रियं प्रति स्पृहां कुर्वंस्त्वमपीति ।। ४४।। ९०८ II Isil dol sil Isil For Personal Private Use Only Page #951 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९०९ Isl lleel lol Ill ||७ || islil गोवालो भंडवालो वा, जहा तद्दव्वणिस्सरो । एवं अणिस्सरो तं पि, सामण्णस्स भविस्ससि ।। ४५।। रथनेमीयनाम ||७| ||७|| व्याख्या - गोपालो य: परस्य गाः पालयति, भण्डपालो वा यः परस्य भाण्डानि भाटकादिना पालयति स यथा तद्र्व्यस्य । द्वाविंश मध्ययनम् 8 गवादेरनीश्वरोऽप्रभुः, एवमनीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि ! भोगाभिलाषितया तत्फलस्याभावादिति सूत्रषोडशकार्थः ।। ४५ ।। एवं का तयोक्ते रथनेमिः किंञ्चकारेत्याह - तीसे सो वयणं सोञ्चा, संजयाइ सुभासिअं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ।। ४६।। व्याख्या - अंकुसेणेत्यादि-अङ्कशेन यथा नागो हस्ती मार्गे इतिशेषः, धर्मे चारित्रधर्म सम्प्रतिपातितः स्थित: तद्वचसैवेति गम्यते । अत्र चायं I Moll वृद्धवादः "नूपुरपण्डिताख्याने रुष्टेन राज्ञा देवीमिण्ठवारणा मारणार्थं गिरिशृङ्गमारोपिताः, तत्र नृपादिष्टमिण्ठनुन्नेन दन्तिना पातार्थ क्रमात्त्रयः क्रमा ||61 M आकाशे कृताः, तत: किमयं चिन्तामणिरिव दुरापो द्विपचूडामणिर्मुधा मार्यत इत्यार्यलोकैविज्ञप्तेन राज्ञा हस्तिरक्षणायोक्तो हस्तिपको राज्या l आत्मनश्चाभयमभ्यर्थ्य तं गजं शनैः शनैः शैलशिखरादुदतारयदिति" । यथा चायं तावती भुवं प्राप्तोऽपि द्विपोऽङ्कशवशात्पथि संस्थितः, ॥ एवमयमप्युत्पन्नविश्रोतसिको राजीमतीवाक्येनाहितप्रवृत्तिनिवर्तकतयाङ्कुशदेश्येन धर्मे स्थितः ।।४६।। lall मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ । सामण्णं निञ्चलं फासे, जावज्जीवं दढव्वओ ।। ४७।। व्याख्या - 'फासेत्ति' अस्पाक्षीदिति सूत्रद्वयार्थः ।। ४७।। द्वयोरप्युत्तरवक्तव्यतामाह - 161 NS ||sil el ilal le le lol For Personal Private Use Only Page #952 -------------------------------------------------------------------------- ________________ lol ller उत्तराध्ययन सूत्रम् ९१० ION lIsl Islil ||ell Isl उग्गं तवं चरित्ता णं, जाया दुण्णिवि केवली । सव्वं कम्मं खवित्ता णं, सिद्धिं पत्ता अणुत्तरं ।। ४८।। is रथनेमीयनाम Holi द्वाविंशव्याख्या – 'दोण्णिवित्ति' द्वावपि रथनेमिराजीमत्यौ । अनयोश्च चत्वारि वर्षशतानि गार्हस्थ्ये, वर्षमेकं छाद्यस्थ्ये, पञ्च वर्षशतानि केवलित्वे, us मध्ययनम एकाधिकनववर्षशतानि सर्वायुरभूदिति सूत्रार्थः ।। ४८।। अथाध्ययनार्थमुपसंहरनुपदेशमाह - Ill एवं करिंति संबुद्धा, पंडिआ पविअक्खणा । विणिअटुंति भोगेसु, जहा से पुरिसुत्तमुत्ति बेमि ।। ४९।। ||6|| व्याख्या - एवं कुर्वन्ति सम्बुद्धाः पण्डिताः प्रविचक्षणाः, विनिवर्तन्ते कथञ्चिद्विश्रोतसिकोत्पत्तावपि विशेषेण तन्निरोधलक्षणेन निवर्तन्ते MS भोगेभ्यो यथा स पुरुषोत्तमो रथनेमिरिति सूत्रार्थः ।। ४९।। इति ब्रवीमीति प्राग्वत् ।। इतश्च ।। भगवान्नेमिनाथोऽपि, विहरनवनीतले । पद्यानिव सहस्रांशु-भव्यसत्वानबूबुधत् ।। ४२७।। दशचापोच्छ्रयः शङ्ख-लक्ष्माम्भोदप्रभः प्रभुः । दिशो दशाऽऽदिशन् धर्म, दशभेदमपावयत् ।। ४२८।। अष्टादशसहस्राणि, साधूनां 'साधुकर्मणाम् । चत्वारिंशत्सहस्राणि, साध्वीनां तु महात्मनाम् ।। ४२९ ।। एकोनसप्ततिसह-साग्रं लक्षमुपासकाः । लक्षत्रयं च षट्त्रिंश-त्सहस्राढ्यमुपासिका: ।। ४३०।। चतुःपञ्चाशदिनोनां, सप्तवर्षशतीं विभोः । आकेवलाद्विहरतः, सङ्घोऽभूदिति सम्भवः ।। ४३१।। (त्रिभिर्विशेषकम्) Mslil ||७|| पर्यन्ते चोजयन्ताद्री, प्रपेदेऽनशनं प्रभुः । षट्त्रिंशदधिकैः सार्द्ध, साधूनां पञ्चभिः शतैः ।। ४३२।। Hel२. साधुधर्मणाम् । इति 'घ' पुस्तके ।। २. सत्तमः । इति 'घ' पुस्तके । ९१० ||sl lall ||Gll lol foll llel llel lell llel || del Mel llsil 16 ||6ll lain Education in For Personal & Private Use Only llsll " Page #953 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् तैः साधुभिश्च सह वर्षसहस्रमान-मायुः प्रपूर्य जिनभानुररिष्टनेमिः । is रथनेमीयनाम मासेन निर्वृतिसुखानि ततः प्रपेदे, चक्रे तदा च महिमा सकलै: सुरेशैः ।। ४३३।। द्वाविंशइति श्रीअरिष्टनेमिजिनचरितम् ।। मध्ययनम् इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वाविंशमध्ययनं सम्पूर्णम् ।। २२।। ।। इति द्वाविंशमध्ययनं सम्पूर्णम् ।। 116ll sil le ial lel lifoll Isl Ioll Isl lel tell lll lll lain Education International For Personal & Private Use Only Page #954 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९९२ ומון ।। अथ केशिगौतमीयनाम त्रयोविंशमध्ययनम् ।। ।। अर्हम् ।। उक्तं द्वाविंशं, अथ केशिगौतमीयं त्रयोविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने हि कथञ्चिदुत्पन्नविश्रोतसिकेनापि el रथनेमिवद्धर्मेधृतिः कार्येत्युक्तं, अत्र तु परेषामपि मनोविप्लवः केशिगौतमवदपनेय इत्युच्यते । इतिसम्बन्धस्यास्येदमादिसूत्रं - जिणे पासित्ति नाणं, अरहा लोगपूइए । संबुद्धप्पा य सव्वण्णू, धम्मतित्थयरे जिणे ||१|| व्याख्या 'जिनो' रागद्वेषादिजेता पार्श्व इति नाम्नाभूदिति शेषः, 'अर्हन्' विश्वत्रयविहितपूजार्हः, अत एव लोकपूजितः, सम्बुद्धस्तत्वावबोधवानात्मा यस्य स तथा स च छद्यस्थोऽपि स्यादित्याह - सर्वज्ञस्तथा धर्म एव भवाब्धितरणहेतुत्वात्तीर्थं धर्मतीर्थं तत्करणशीलो धर्मतीर्थकरो 'जिनः' सकलकर्मजेता, मुक्तयवस्थापेक्षमेतदिति सूत्रार्थः । । १ । । अत्र प्रसङ्गागतं श्रीपार्श्वचरितं लेशतो लिख्यते, ॥ तथा हि - llell lal ॥७॥ - अत्रैव भरते वासा- 'वसथे सकलश्रियाम् । गर्भगेहोपमं जज्ञे, पत्तनं पोतनाभिधम् ।। १ ।। नीतिवल्लीघनस्तत्र, गुणालङ्कृतभूघनः । जिनधर्मारविन्दालि' - ररविन्दोऽभवन्नृपः ।। २ ।। लब्धशास्त्राब्धिरोधास्त त्पुरोधा जिनधर्मवित् । विश्वभूतिरभूत्तस्य भार्या चानुद्धराभिधा ।। ३ ।। सुतौ तयोश्च कमठ-मरुभूती बभूवतुः । वरुणावसुन्धरा, तयोश्चाभवतां प्रिये ।। ४ ।। १ वासगृहे । २ जिनधर्मकमलभ्रमरः । ३ प्राप्तशास्त्रसमुद्रतटः । 11ell Jain Education Me National For Personal & Private Use Only केशिगौतमीयनाम ॥७॥ त्रयोविंश मध्ययनम् FFFFFF ९१२ Page #955 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९१३ lol lol iisi केशिगौतमीयनाम त्रयोविंशमध्ययनम् विश्वभूतिर्वेश्मभार-मारोप्य सुतयोस्तयोः । प्रपद्य प्राय मन्येद्यु-विपद्य त्रिदिवं ययौ ।।५।। भार्याप्यनुद्धरा तस्य, तद्वियोगज्वरातुरा । शोषयित्वा वपुः शोक-तपोभ्यां मृत्युमासदत् ।।६।। चक्रतुः सोदरौ तौ च, स्वपित्रोरौर्ध्वदेहिकम् । पुरोहितपदं त्वाप, कमठः स हि पूर्वजः ।।७।। व्रताय स्पृहयन्नन्त-विषयेभ्यः पराङ्मुखः । बभूव मरुभूतिस्तु, धर्मकर्मरतो भृशम् ।।८।। रमणीयाकृति तस्य, रमणी नवयौवनाम् । दृष्ट्वा वसुन्धरां क्षोभं, बभाज कमठोऽन्यदा ।।९।। ततः स तां प्रकृत्याऽपि, परस्त्रीलम्पटो विटः । आलापयत्प्रियालापै-र्मन्मथद्रुमदोहदेः ।।१०।। तां चेत्यूचे स्मरव्याधि-लुप्तलजाविलोचनः । भोगान् विना मुधा मुग्धे !, वयः किं गमयस्यदः ? ।।११।। निःसत्व: सेवते न त्वां, यदि मूढो ममानुजः । तत्किं तेन मया साकं, रमस्व त्वं मनोरमे ! ।।१२।। तेनैवमुदिता स्वाङ्के, सादरं विनिवेशिता । भोगेच्छुः पूर्वमप्युचैः, प्रपेदे तद्वसुन्धरा ।।१३।। ततो विवेकं मर्यादा, त्रपां चावगणय्य तौ । सेवेते स्म रहो नित्यं, पशुकल्पो पशुक्रियाम् ।।१४।। कथञ्चित्तञ्च विज्ञाय, वरुणा कमठाङ्गना । असूयाविवशा सर्व-मुवाच मरुभूतये ।।१५।। असम्भाव्यमदोऽप्रेक्ष्य, स्वयं प्रत्येति कः सुधीः । ध्यायनिति ततोऽगच्छ-न्मरुभूतिरुपाग्रजम् ।।१६।। १अनशनम् । ९१३ isin Ecco For Personal & Private Use Only Page #956 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९१४ is केशिगौत मीयनाम त्रयोविंशमध्ययनम् IST Isl foll यामि ग्रामान्तरं भ्रात-रित्युदीर्य बहिर्ययौ । कृत्वा वेषान्तरं चाभू-जन्मकार्पटिकोपमः ।।१७।। नक्तं चोपेत्य कमठ-मित्यूचे भाषयाऽन्यया । शीतत्राणक्षमं देहि, स्थानं दूराध्वगाय मे ।।१८।। अज्ञातपरमार्थस्तं कमठोऽप्येवमब्रवीत् । भोः कार्पटिक ! तिष्ठ त्व-मिहगर्भगृहान्तिके ।।१९।। मरुभूतिस्ततस्तत्र, सुष्वापालीकनिद्रया । कामं कामान्धयोर्द्रष्टु-कामो दुश्चेष्टितं तयोः ।।२०।। मरुभूतिर्गतोऽस्तीति, निश्शङ्क रममाणयोः । वसुन्धराकमठयो-स्तमन्यायं ददर्श च ।। २१।। अक्षमोऽपि स तद्रष्टुं, भीरुर्लोकापवादतः । चकार न प्रतीकारं, निरगाश्च ततो द्रुतम् ।।२२।। गत्वा चोवाच तत्सर्व-मरविन्दमहाभुजे । मापोऽप्यादिक्षदारक्षा-स्तन्निर्वासयितुं पुरात् ।। २३ ।। तेऽपि गर्दभमारोप्य, रसद्विरसडिण्डिमम् । 'शरावजीर्णपन्नद्धा-मालामालितकन्धरम् ।। २४ ।। उमेरुद्धोषिताकार्य, रक्षामूत्रविलेपनम् । कमठं भ्रमयित्वान्त-नगरं निरवासयत् ! ।।२५।। (युग्मम्) एवं विडम्बितो जात-वैराग्यो विपिनं गतः । कमठस्तापसीभूया-ऽऽरेभे बालतपो भृशम् ।।२६।। मरुभूतिस्ततो जात-पश्चात्तापो व्यचिन्तयत् । धिग्मां राज्ञे गृहच्छिद्रं, प्रोच्याग्रजविडम्बकम् ।।२७।। गृहदुश्चरितं जातु, प्रकाश्यं नैव कस्यचित् । इति नीतिवचोऽप्यद्य, व्यस्मार्ष हि रुषाकुलः ।। २८।। १ सरावजीर्णोषानहमालाशोभित ग्रीवम् । |Isll |sl ९१४ lol nol llell For Personal Use Only allermianelibrary.org Page #957 -------------------------------------------------------------------------- ________________ केशिगौत उत्तराध्ययन सूत्रम् ९१५ मीयनाम त्रयोविंशमध्ययनम् क्षमयामि तदद्यापि, मन्तुमेनं निजाग्रजम् । ध्यात्वेति तद्वनं गत्वा, सोऽपतत्तस्य पादयोः ।। २९।। कमठो दुर्धियामेक-मठो दुष्कर्मकर्मठः । विडम्बनां तां तन्मूलां, मृत्योरप्यधिकां स्मरन् ।।३०।। मूर्ध्नि प्रणमतो भ्रातु-स्तदोत्क्षिप्याऽक्षिपच्छिलाम् । दुष्टस्य सान्त्वनं नूनं, शान्तस्याग्रेः प्रदीपनम् ! ।। ३१।। (युग्मम्) तत्प्रहारक्षुण्णमौलि-म॒त्वाऽऽर्तध्यानयोगतः । मरुभूतिरभूद्विन्ध्या-चले यूथाधिपो द्विपः ।।३२।। इतश्च शरदि क्रीडन्, समं स्त्रीभिर्गृहोपरि । अरविन्दनृपोऽपश्य-क्षणाल्लब्धोदयं धनम् ।।३३।। शक्रचापाञ्चितं तं च, गज॑न्तं हृद्यविद्युतम् । अहो रम्योयमित्युचै-वर्णयामास भूधवः ।।३४।। मेघः स तु क्षणायोग्नि, व्यानशे तैलवजले । क्षणाचाऽपुण्यवाञ्छाव-द्वातोद्भूतो व्यलीयत ।। ३५।। ततो दध्यौ नृपो दृष्ट-नष्टोऽसौ जलदो यथा । तथा विश्वेऽपि विश्वेऽमी, भावास्तत्तेषु का रतिः ? ।।३६।। ध्यायन्नित्यादि तत्काल-मवधिज्ञानमाप सः । राज्ये न्यस्याङ्गजं पार्श्व, सद्गुरोश्चाददे व्रतम् ।।३७।। क्रमाञ्च श्रुतपारिणो, विहरन्सोऽन्यदाऽचलत् । समं सागरदत्तेभ्य-सार्थेनाष्टापदम्पति ।।३८।। तं नत्वा सार्थपोऽ पृच्छत्, क्व वो गम्यं ? प्रभो ! इति । गन्तव्यं तीर्थयात्रार्थ, ममेति यतिरप्यवक् ।। ३९।। सार्थेश: पुनरप्यूचे, धर्मः को भवतामिति ? । ततः सविस्तरं तस्मै, जैन धर्म मुनिर्जगी ।। ४०।। तञ्चाकर्ण्य सकण्र्णो द्राक्, श्राद्धत्वं प्रत्यपादि सः । सुक्षेत्रे बीजवद्दक्षे, ह्युपदेशो महाफल: ।। ४१।। lel loll foll lvalll Iroll fell For Personal & Private Use Only Page #958 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९१६ loll 11611 ॥६॥ ॥७॥ ॥६॥ सोऽथ सार्थोऽटवीं प्राप, मरुभूतिगजाश्रिताम् । तस्यां च सरसस्तीरे, भोजनावसरेऽवसत् ।। ४२ ।। तदा च मरुभूतीभो, वृतो भूरिकरेणुभिः । तत्रागत्य तटाकेऽम्भोऽम्भोदोऽम्भोधाविवापिबत् ।। ४३ ।। करिणीभिः समं तत्र, क्रीडित्वा पालिमाश्रयत् । दिशः पश्यन्नपश्यञ्च तं सार्थं तत्र संस्थितम् ।। ४४ ।। तद्वधाय च सोऽधावत् क्रुधाऽन्तक इवापरः । तं चायान्तं वीक्ष्य सर्वे, प्रणेशः सार्थिका द्रुतम् ।। ४५ ।। तं चावबुध्य बोधार्ह - मवधेः स तु सन्मुनिः । कायोत्सर्गेण तस्थौ तन्मार्गेऽचल' इवाचल: ।। ४६ ।। धावन्कुम्भी तु तमभि, क्रुधा तत्पार्श्वमागतः । तं पश्यन्प्राप शान्तत्वं, स्थिरः तस्थौ च तत्पुरः ।। ४७ ।। उत्सर्गं पारयित्वाऽथ, तस्योपकृतये व्रती । इत्यूचे भोः स्मरसि तं मरुभूतिभवं न किम् ? ।। ४८ ।। मां चारविन्दभूपालं, न किं जानासि ? सन्मते ! । प्राग्भवे चादृतं श्राद्ध-धर्मं किं व्यस्मरः ? कृतिन् ! ।। ४९ ।। इति तद्वचसा जाति-स्मरणं प्राप्य स द्विपः । उदञ्चितकरो भूमि न्यस्तमूर्द्धानमन्मुनिम् ।। ५० ।। तेनोक्तं साधुना श्राद्ध-धर्मं च प्रतिपद्य सः । नत्वा मुनिं गुणास्थानं, स्वस्थाने स्वस्थधीर्ययौ ।। ५१ ।। दृष्ट्वा तदद्भुतं पूर्व-नष्टास्ते सार्थिका अपि । उपेत्य तं यतिं नत्वा, श्राद्धधर्मं प्रपेदिरे ।। ५२ ।। सार्थेशोऽपि ततोऽत्यन्तं, जिनधर्मे दृढोऽभवत् । अष्टापदेऽर्हतो नत्वा, मुनिरप्यन्यतोऽगमत् ।। ५३ ।। ११ पर्वत इव स्थिरः । २ हस्ती । For Personal & Private Use Only ATTTTTTTT లె లె TO S केशिगौतमीनाम त्रयोविंश मध्ययनम् ९१६ Page #959 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९१७ केशिगौतमीयनाम त्रयोविंशमध्ययनम् 61 IN lol Jell सोऽपि स्तम्बरमश्राद्ध'-श्चरन्मुनिवदीर्यया । षष्ठादिकं तपः कुर्वन्, शुष्कपत्रादिपारणः ।।५४ ।। भानुभानुभिरुत्तप्तं, पल्वलादिजलं पिबन् । तस्थौ शुभाशयस्त्यक्त-वशाकेलिरसोऽनिशम् ! ।।५५।। (युग्मम्) इतश्च कमठोऽशान्त-कोपो हत्वापि सोदरम् । विन्ध्याटव्यामभून्मृत्वा-ऽत्युत्कटः कुक्कुटोरगः ।।५६।। स भ्रमन्नेकदाऽपश्य-न्मरुभूतिमतङ्गजम् । प्रविशन्तं सरस्यम्भः, पातुं तपनतापितम् ।। ५७।। सोऽनेकपस्तदा पङ्के-ऽमजदेवनियोगतः । कुक्कुटाहिः स तं सद्यो, ददंशोड्डीय मस्तके ।। ५८।। ज्ञात्वाऽन्तं तद्विषावेशा-द्विधायाऽनशनं द्विपः । वेदना सहमानस्तां, स्मरन् पञ्चनमस्क्रियः ।।५९।। सप्तदशसागरायु-विपद्य त्रिदशोऽभवत् । सहस्रारे सहस्रांशु-सहस्त्रांशुजयी रुचा ।।६०।। (युग्मम्) मृत्वा कुक्कुटनागोऽपि, सोऽन्यदा पञ्चमावनौ । बभूव नारकः सप्त-दशसागरजीवितः ।। ६१।। इतश्च-जम्बूद्वीपे प्राग्विदेहे, सुकच्छविजयेऽभवत् । वैताढ्याद्री पुरी नाम्ना, तिलका विजितालका ।। ६२।। नाम्ना विद्युद्गतिस्तत्रा-ऽभवत्खेचरभूधरः । राज्ञी तु तस्य कनक-तिलका कनकच्छविः ।। ६३।। सोऽथ जीव: सामयोने-रष्टमस्वर्गतच्युतः । जज्ञे किरणवेगाह्व-स्तयोः सूनुर्महाबलः ।। ६४।। क्रमाद्वृद्धि गतो विद्याः, कलाश्चाभ्यस्य सोऽखिलाः । वैदग्ध्यैककलाचार्य, वयो मध्यममध्यगात् ।। ६५ ।। Ho१. गजश्राद्धः । २ हस्तिनः । Ish ||roll || llell liall liol I6I lll ९१७ ||ol For Personal & Private Use Only Page #960 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९९८ ilsil ||७ 16|| llll Jell leil lIsll केशिगौतमीयनाम त्रयोविंशमध्ययनम् llol isll lall lie liell Ioll राज्ये स चान्यदा न्यस्तः, पित्रा स्वीकुर्वता व्रतम् । न्यायेनापालयल्लोकं, लोकपाल इवापरः ।।६६।। गुरोर्नाम्ना सुरगुरो-रन्यदाकर्ण्य देशनाम् । प्रावाजीजातसंवेगा-वेग: किरणवेगराट् ।। ६७।। गीतार्थ: स्वीकृतैकाकि-विहाराभिग्रहः क्रमात् । नभोगत्या मुनिः सोऽगा-त्पुष्करद्वीपमन्यदा ।। ६८।। तत्र तस्थौ च कनक-गिरिनाम्नोऽन्तिके गिरेः । कायोत्सर्गेण स मुनि-विदधद्विविधं तपः ।। ६९।। इतश्चोद्धृत्य नरका-जीव: कुक्कुटभोगिनः । गह्वरे तस्य शैलस्य, भुजगोऽभून्महाविषः ।। ७०।। स चादि निकषा भ्राम्यन्, ध्यानस्थं वीक्ष्य तं मुनिम् । क्रुद्धः प्राग्भववैरेण, सर्वेष्वङ्गेषु दष्टवान् ।। ७१।। । ततः किरणवेगर्षि-विहितानशनः सुधीः । सर्पोऽसौ मे सुहृत्कर्म-क्षयकारीति भावयन् ।। ७२।। मृत्वा जम्बूद्रुमावर्ते, विमानेऽच्युतकल्पगे । द्वाविंशत्यर्णवायुष्को-ऽभूद्विभाभासुरः सुरः ।।७३।। भोगी स तु भ्रमन् शैल-मूले दग्धो दवाग्निना । भूयोऽभूत्रारको ज्येष्ठ-स्थितिकः पञ्चमावनौ ।।७४ ।। इतच जम्बूद्वीपेऽत्र, प्रत्यग्विदेहमण्डने । सुगन्धिविजये रम्या, शुशुभे पू: शुभङ्करा ।। ७५।। वर्यवीर्योऽभवत्तत्र, वज्रवीर्याऽभिधो नृपः । तस्यासीन्महिषी लक्ष्मी-वती लक्ष्मीरिवापरा ।। ७६।। जीवः किरणवेगः-रन्येद्युः प्रच्युतोऽच्युतात् । वज्रनाभाह्वयो वज्रि-जैत्रोऽभूत्तनयस्तयोः ।। ७७।। वर्द्धमान: क्रमाद्वज्र-नाभोऽधीत्याखिला: कलाः । नैपुण्यमिव पुण्यात्मा, पुण्यं तारुण्यमासदत् ।। ७८।। Joll Hell Isll Nelll lol 16l llell 16 Mall lall lls Ioll ||all 151 IMGll ||Gll tell 16ll leil leil || sill lisil ९१८ 16ll felll Isll Holl le.IN min Education International For Personal & Private Use Only Page #961 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम ९१९ isl केशिगौतis मीयनाम Mall त्रयोविंशfoll मध्ययनम् foll foll ||si 116ll foll तस्मै दत्वाऽन्यदा राज्यं, वज्रवीर्योऽग्रहीद् व्रतम् । वज्रनाभस्ततो राज्य-मन्वशादुग्रशासनः ।। ७९।। विरक्तः सोऽन्यदा राज्ये, न्यस्य चक्रायुधं सुतम् । क्षेमङ्कराहतोऽभ्यणे, दक्षो दीक्षामुपाददे ।। ८० ।। तप्यमानस्तपस्तीव्र, सहमान: परीषहान् । स साधुरासदल्लब्धी-राकाशगमनादिकाः ।। ८१।। गुरोरनुज्ञयैकाकी, विहरन् सोऽन्यदा मुनिः । सुकच्छविजयेऽगच्छ-त्समुत्पत्य विहायसा ।। ८२।। विहरंस्तत्र सोऽन्येधु-भीमकान्तारमध्यगम् । ज्वलनाद्रिं ययावस्ता-चलं च तरणिस्तदा ।। ८३।। ततस्तस्य गिरेः क्वापि, कन्दरे स महामुनिः । सत्वशाली निसर्गेण, कायोत्सर्गेण तस्थिवान् ।। ८४।। प्रातश्च धुमणिज्योति'-ोतितं धरणीतलम् । जीवरक्षाकृते पश्यन्, विहर्तुमुपचक्रमे ।। ८५।। उद्धृत्योरगजीवोऽपि, नरकात्पर्यटन् भवे । गिरेस्तस्यान्तिके भिल्लोऽभवन्नाम्ना कुरङ्ककः ।। ८६।। पाप: पापद्धिविहिता-जीवो जीवक्षयोद्यत: । मृगयायै व्रजन्पूर्वं, सोऽपश्यत्तं मुनि तदा ।। ८७।। असावमङ्गलमिति, क्रुद्धः प्राग्वैरतोऽथ सः । आकर्णाकृष्टमुक्तेन, पृषक्तेन न्यहन्मुनिम् ।। ८८।। वदनमोर्हय इति, प्रहारातॊ व्रती तु सः । उपविश्य भुवि त्यक्त-भक्तप्राणवपुःस्पृहः ।। ८९।। क्षमयित्वाऽखिलान् जन्तून्, शुभध्यानी विपद्य च । मध्यप्रैवेयके देवो, ललिताङ्गाभिधोऽभवत् ।। ९०।। (युग्मम्) १ रविप्रकाश प्रकाशितम् । २ बाणेन । Malll hell llall liell all ||s| lell liel llell Ioll 16 Mel 101 || all lol lall Mall llell ९१९ lall in Education International For Personal & Private Use Only Page #962 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९२० is केशिगोत मीयनाम sill il त्रयोविंशIsil Nell मध्ययनम् lisil llell liell Ilal मृतमेकप्रहारेण, तमुदीक्ष्य कुरङ्गकः । महाबलोऽहमस्मीति, मुमुदे दुर्मदो भृशम् ।। ९१।। कालान्तरे च कालेन, स भीलः कवलीकृतः । आवासे रौरवावेऽभू-त्रारकः सप्तमावनौ ।। ९२।। इतश्च जम्बूद्वीपेऽत्र, प्राग्विदेहविभूषणम् । पुराणपुरमित्यासी-त्परमर्द्धिभरं पुरम् ।। ९३।। भूपोऽभूत्तत्र कुलिश-बाहुनामा महाबलः । सुदर्शनाभिधा तस्य, कान्तासीत्कान्तदर्शना ।।९४ ।। वज्रनाभस्य जीवोऽथ, च्युत्वा ग्रैवेयकात्ततः । चतुर्दशमहास्वप्न-सूचितोऽभूत्सुतस्तयोः ।। ९५ ।। सुवर्णबाहुरित्याह्वां, व्यधात्तस्योत्सवेर्नृपः । सोऽथ क्रमेण बवृधे, जगन्नेत्रसुधाञ्जनम् ।। ९६ ।। धात्रिभिरिव 'धात्रीश-स्तत्सौभाग्यवशीकृतः । अङ्कादत नीयमानः, स व्यतीयाय शैशवम् ।। ९७।। सुगमाः प्राग्भवाभ्यासा-दादाय सकला: कला: । यौवनं प्राप ललना-नेत्रालिनलिनीवनम् ।। ९८।। राज्ये निधाय तं राजा, प्रवव्राजान्यदा सुधीः । सदयं स्वर्णबाहुश्चा-ऽभुक्त बालामिव क्षमाम् ।। ९९।। सोऽथ वाहयितुं 'बाहान्, वाहकेलीं गतोऽन्यदा । अनायि हृत्वाऽरण्यानीं, वक्रशिक्षितवाजिना ।। १००।। तत्र चैकं सरो वीक्ष्य, तृषितोऽस्थात्स्वयं हयः । तत्र तं स्नपयित्वाऽथ, पार्थिवोऽपाययत्पयः ।। १०१।। स्वयं स्नात्वा पयः पीत्वा, तीरे विश्रम्य च क्षणम् । ततः पुरो व्रजन् राजा-उपश्यदेकं तपोवनम् ।। १०२।। Ioll lall ||all Mell lll Ifoll foll Isl lel llol ||sl liall Ilall llsil lil १नरेन्द्रः । २ अन्वान् । For Personal Prese Only Page #963 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ran is केशिगीत||sl lish मीयनाम lusll is त्रयोविंश मध्ययनम् २२१ Ior Isl Jel lell तत्र प्रविशतो राज्ञो-ऽस्फुरदक्षिणमीक्षणम् । श्रेयः श्रेयोऽथ मे भावी-त्यन्तभूपोऽप्यचिन्तयत् ।।१०३।। पुरो व्रजंश्च सोऽपश्य-त्तत्रैकां मुनिकन्यकाम् । सिञ्चन्तीं शाखिनः सख्या-ऽनुगतां गजजिद्गतिम् ।। १०४ ।। ट्ठमान्तरस्थो निध्यायं-स्तामध्यायत्ततो नृपः । सर्वायासादिमां नूनं, विज्ञानी विदधे विधिः ।। १०५।। विकाराणामुपाध्यायो, न ध्यायोऽप्सरसामपि । क्वाऽयं रूपगुणोऽमुष्याः, क्वेदं कर्मतरोचितम् ! ।। १०६।। नृदेवे चिन्तयत्येवं, तच्छ्वासामोदमोहितः । आस्ये तस्याः पपाताज-भ्रमेण भ्रमरो भ्रमन् ! ।।१०७।। भृङ्गान्मां रक्ष रक्षास्मा-दित्यूचे सा सखीं तदा । विना सुवर्णबाहुं त्वां, कोन्य: पातीति साप्यवक् ।।१०८।। सुवर्णबाही पाति क्षमा-मुपद्रवति कोऽत्र वः ? । इत्यु रुझरन्प्रादु-रासीद्राजा तयोस्तदा ।। १०९।। तं चाकस्माद्वीक्ष्य जात-क्षोभे ते तस्थतुः क्षणम् । धृतधैर्याथ तं तस्याः, सख्याऽऽचख्याविदं सुधीः ।। ११०।। बज्रबाहुसुते वज्रि-जैत्रतेजसि पार्थिवे । नेश्वरोऽपीश्वरः कर्तुं, तापसानामुपद्रवम् ।। १११ । । मुग्धासौ तु कजभ्रान्त्या, षट्पदाद्दशतो मुखम् । वित्रस्ता रक्ष रक्षेति, व्याजहार सखी मम ! ।।११२।। त्वं पुनः कामजिद्रूपः, कोऽसीति ब्रूहि सन्मते ! । तयेत्युक्तोऽवदद्भूपः, स्वयं स्वं वक्तुमक्षमः ।। ११३।। सुवर्णबाहुभूजाने-मा॑ जानीहि वशंवदम् । आश्रमोपद्रवं हन्तु-मिह त्वागां तदाज्ञया ।। ११४ ।। llell Isil ||slil llel sil dell Isll Del liell all 161 १ कमलभान्या । IS ९२१ || lol Jan Education international For Personal Pre Use Only Page #964 -------------------------------------------------------------------------- ________________ ne Poll उत्तराध्ययन सूत्रम् ९२२ केशिगौतमीयनाम त्रयोविंशमध्ययनम् Mail fall Noil lloll किञ्च पृच्छाम्यहं भद्रे !, कुतोऽसौ कमलेक्षणा । रूपस्याननुरूपेण, क्लिश्यतेऽनेन कर्मणा ? ।। ११५ ।। साऽवादीखेचरेन्द्रस्य, सुता रत्नपुरप्रभोः । रत्नावलीकुक्षिरत्न-मियं पद्माभिधा कनी ।। ११६ ।। का तातो विपेदे जाताया-ममुष्यां तत्सुतास्ततः । मिथोऽयुध्यन्त राज्यार्थं, ततोऽभूद्विड्वरो' महान् ।। ११७ ।। रत्नावली त्विमां बाला-मादायागादिहाश्रमे । निजभ्रातुः कुलपते-र्गालवाह्वस्य मन्दिरम् ।।११८।। ववृधेऽसौ ततोऽत्रैव, लाल्यमाना तपोधनैः । कामकार स्कराङ्कर-जीवनं चाप यौवनम् ।। ११९।। अत एवर्षिकन्यानां, कर्मादः क्रियतेऽनया । यादृशः किल संवासः, स्यादभ्यासोऽपि तादृशः ।। १२०।। साधुरेकोऽन्यदा ज्ञाना-लोकभानुरिहाययौ । पद्मायाः कः पतिर्भावी-त्यपृच्छत्तं च गालवः ।। १२१ ।। Nell ऊचे साधुरिहायात-श्चक्रभृद्वाजिना हृतः । सुवर्णबाहुर्भाव्यस्याः, विवोढा वज्रबाहुजः ।।१२२।। ततो दध्यौ मुदा क्षमापो, हयेनोपकृतं मम । हृत्वाहं यदिहानिन्ये, सङ्गमोऽस्या न चेत्क्व मे ? ।।१२३।। इत्यूचे च नृपो ब्रूहि, भद्रे कुलपतिः क्व सः ? । तं द्रष्टुमहमुत्कोऽस्मि, रथाङ्क इव भास्करम् ।।१२४ ।। सा प्रोचे सोऽद्य चलित-मनुयातोऽस्ति तं मुनिम् । किंचिद्गत्वा तं च नत्वा, समागन्ताऽधुनाश्रमम् ।।१२५ ।। तदा तत्राययो राज्ञः, सैन्यमश्वपदानुगम् । सुवर्णबाहुरेवाय-मिति ते दध्यतुस्ततः ।।१२६ ।। १ सङ्ग्रामः । २ मदनवृक्षाकरजलम् । ३ चकवाकः । lifell 116ll liell liell llell Isil litell llell Iell Hell liell ||.. For Personal & Private Use Only Page #965 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९२३ केशिगोतमीयनाम त्रयोविंशमध्ययनम् ilol Ioll कुलपत्यागमकालं, शङ्कमानाऽथ तत्सखी । पद्यां सद्याऽनयद्धूप-दर्शनासक्तदर्शनाम् ।। १२७ ।। वार्ता सुवर्णबाहोस्तां, गालवस्यैयुषो गृहम् । रत्नावल्याश्च सानन्दा-नन्दाख्या तत्सखी जगौ ।। १२८।। ततो रत्नावलीपद्या-नन्दाभिः सह गालवः । ययावुपनृपं हृष्टः, सोऽपि तं बह्वमानयत् ।। १२९।। अथोचे गालवो राजन् !, पद्यां मे जामिजामिमाम् । पाणौ गृहाण प्रोक्ता हि, भार्याऽसौ ज्ञानिना तव ।। १३०।। तच्छ्रुत्वा दृष्टसुस्वप्न-इवोर्मुदितो नृपः । गान्धर्वेण विवाहेन, तामुपायंस्त रागिणीम् ।।१३१।। वैमात्रेयोऽथ पद्माया-स्तदा पद्मोत्तरातयः । विमानश्छादयन् व्योम, तत्रागाखेचरेश्वरः ।।१३२।। रत्नावल्या ज्ञापितस्तं, नृपं नत्वमब्रवीत् । देवायातोऽस्मि सेवाये, ज्ञात्वोदन्तममुं तव ।। १३३ ।। प्रभो ! पुनीहि त्वं स्वीय-पादपद्यसमागमात् । वैताढ्यपर्वते रत्न-पुरं नाम पुरं मम ।। १३४।। तत्प्रपद्यापृच्छय रत्ना-वली कुलपति तथा । भूमान् विमानमारोह-त्तस्याशु सपरिच्छदः ।। १३५ ।। नत्वा मातुल-मम्बां च, सस्नेहं तदनुज्ञया । पद्माप्यश्रुजलक्लिन्न-भूतला पतिमन्वगात् ।। १३६।। तत: पद्मोत्तर: पद्मा-संयुतं तं धराधवम् । सद्यो वैताढ्यशिखरि-शेखरे स्वपुरेऽनयत् ।। १३७ ।। दत्वा च रत्नप्रासादं, दिव्यं स्नानाशनादिना । स खेचरोऽनुचरव-त्स्वर्णबाहुमुपाचरत् ।। १३८ ।। स्वर्णबाहुमहाबाहु-स्तत्रस्थः प्राज्यपुण्यतः । श्रेणिद्वितयसाम्राज्य-माससाद दुरासदम् ।। १३९ ।। lel Isl ial Iltah IIsl Isl Isl Pol lal Isl ९२३ llell liel Isl Isll ||sll For Persona l Page #966 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९२४ చా చా చా చా చా చా చా చా చా చా చా తాల FTTTTTTOTS विद्याधरकनीस्तत्र, भूयसीरुदुवाह च । पद्माद्याभिः समं ताभिः स्वपुरेऽगाच्च सोऽन्यदा ।। १४० ।। जातचक्रादिरत्नश्च षट्खण्डं क्षितिमण्डलम् । सुवर्णबाहुभूपालः साधयित्वान्वशाचिरम् ।। १४१ ।। प्रासादोपरि सोऽन्येद्युः, क्रीडन्नन्तः पुरीवृतः । सविस्मयोऽम्बरेऽपश्य-गमागमपरान्सुरान् ।। १४२ ।। ततो ज्ञात्वा जगन्नाथ तीर्थनाथसमागमम् । गत्वा नत्वा जिनं मोहा पहां शुश्राव देशनाम् ।। १४३ ।। सोऽथ चक्री ययौ धाम, नत्वा तं धर्मचक्रिणम् । प्रबोध्य भव्यान्सार्वोऽपि, विजहार ततोऽन्यतः । । १४४ । । स्मरन् जिनान्तिके दृष्टान्सुरांश्चक्री स चान्यदा । दृष्टा मयेदृशाः पूर्व-मपि क्वापीति भावयन् ।। १४५ ।। जातिस्मरणमासाद्य, ददर्श प्राग्भवान्निजान् । वैराग्यं चाभवद्वीजं, महानन्दमहीरुहः ।। १४६ ।। ( युग्मम्) दीक्षां जिघृक्षुः क्ष्मापोऽथ, न्यधाद्राज्यं निजेऽङ्गजे । जगन्नाथजिनस्तंत्र, पुनरप्यागमत्तदा ।। १४७।। सुवर्णबाहुः प्राब्राजी-त्ततस्तस्यार्हतोऽन्तिके । स च क्रमेण गीतार्थ- स्तपस्तेपे सुदुस्तपम् ।। १४८।। जिनसेवादिभिः स्थान:, तीर्थकृत्कर्म चार्जयत् । विजहार च भूपीठे ऽप्रतिबद्धः समीरवत् ।। १४९ ।। स चान्यदा क्षीरवणा-टव्यां क्षीरमहागिरौ । भानोरभिमुखस्तस्थी, कायोत्सर्गेण शुद्धधीः ।। १५० ।। कुरङ्गकोsपि नरको द्वत्तस्तत्रैव भूधरे । सिंहोऽजनिष्ट दैवाञ्छ, तत्रागच्छत्परिभ्रमन् ।। १५१ ।। मुनीन्द्रं वीक्ष्य तं क्रोधा ध्मातः प्राग्भववैरतः । दधाव पावकाकार-स्फाराक्षो राक्षसोपमः ।। १५२ ।। For Personal & Private Use Only FTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTS केशिगौत मीयनाम त्रयोविंश मध्ययनम् ९२४ www.jninelibrary.org Page #967 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् Nell ९२५ llol Nell lil Isll llel Isl is केशिगौतIG मीयनाम fol is त्रयोविंश|| Ioll मध्ययनम् IN ||al ||Gll llol ell Well ||ll II तमापतन्तं वीक्ष्याशु, व्यधादनशनं शमी । उत्फालो हरिरप्युठ्ठः, प्राहरत्तस्य भूघने ।। १५३।। ततो मृत्वा मुनिः स्वर्गे, दशमे त्रिदशोऽभवत् । महाप्रभविमानान्त-विंशत्यर्णवजीवितः ।।१५४।। सिंहः सोऽपि मृतस्तूर्य-नरके नारकोऽभवत् । दशार्णवायुर्विविध-वेदनावेदनाकुल: ।। १५५।। उद्वृत्तोऽथ ततो भ्राम्य-स्तिर्यग्योनिषु भूरिशः । जीव: सिंहस्य स क्वापि, ग्रामे जज्ञे द्विजाङ्गजः ।।१५६।। जातस्य तस्य ताताद्या, निजाः सर्वे विपेदिरे । वदन्तस्तं कठं लोकाः, कृपयाऽजीवयंस्ततः ।।१५७।। बाल्यमुल्लङ्घय तारुण्य, प्राप्त: सोऽत्यन्तदुर्गतः । निन्द्यमानो जनैः प्राप, कृच्छ्राद्धोजनमप्यहो ! ।।१५८।। त्यागभोगकृतार्थार्थान्, वीक्ष्य सोऽन्येधुरीश्वरान् । इति दध्यौ तपः प्राज्यं, तप्तमेभिः पुरा खलु ! ।।१५९।। बीजं विना कृषिरिव, न हि श्री: स्यात्तपो विना । तपस्यहं यतिष्ये त-द्वाणिज्य इव वाणिजः ।। १६०।। विमृश्येति कठो जात-संवेगस्तापसोऽभवत् । पञ्चाग्नयादि तपः कष्ट, कुर्वन् कन्दादिभोजनः ।। १६१।। इतश्चात्रैव भरते-ऽभवद्वाराणसी पुरी । नित्यसख्येव जाह्नव्या, सेविता सन्निधिस्थया ।। १६२।। रेजेऽभिराममुद्यानं, परितो यां पुरीं परम् । अलकाविभ्रमाञ्चैत्र रथं किमु समागतम् ! ।। १६३।। यस्यां सालो विशालोरु-माणिक्यकपिशीर्षक: । दिक्श्रीणां नित्यमादर्शा-निरुपायानदर्शयत् ।। १६४।। Wel Mell ||sl all lloll || ||७|| Iel ill lol llol loll IIGl llll leir lel llell ||sil sil 116ll llell lel ९२५ lel llell llel ilai Jan Education International For Personal & Private Use Only Page #968 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९२६ केशिगीतमीयनाम त्रयोविंशमध्ययनम् यत्र चैत्येषु सौवर्णाः, कलसा: कलसानुषु । पूजयन्ति करैर्भानु-मभ्यागतमिवागतम् ।।१६५ ।। यत्र रम्याणि हाणि, रेजिरे धनशालिनाम् । पुण्याभ्युदयलभ्यानि, विमानानीव नाकिनाम् ।। १६६ ।। स्वर्गिणा भोजनायाऽपि, सुधा मिलति याचिता । चित्रं यत्र सुधालिप्ताः, प्रायः सर्वगृहा अपि ! ।।१६७।। अगण्यपण्यसम्भार-सङ्कटापि विसङ्कटा । कुत्रिकापणराजीव, रेजे यत्रापणावली ।। १६८।। प्रत्यक्षां वीक्ष्य यल्लक्ष्मी, दक्षा विश्वातिशायिनीम् । अशङ्कन्ताश्माम्बुशेषो, रोहणाद्रिपयोनिधी ।। १६९।। अश्वसेनाभिधो विष्वक्'-सेनसत्रिभविक्रमः । तत्राभूत्पार्थिवः पृथ्वी-वास्तव्य इव वासवः ।।१७०।। गुणैरवामा वामाह्वा, शीलादिगुणशालिनी । तस्यासीद्वल्लभा राज्ञः, स्वप्राणेभ्योऽपि वल्लभा ।।१७१।। सुवर्णबाहुजीवोऽथ, च्युत्वा प्राणतकल्पतः । कुक्षाववातरद्वामा-देव्या ज्ञानत्रयान्वितः ।।१७२।। तदा सा सुमुखी कुम्भिप्रमुखान् विशतो मुखे । चतुर्दश महास्वप्नान्, ददर्श शयिता सुखम् ।।१७३।। शक्रो नृशक्रः तज्ज्ञाश्च, तेषामर्थममुं जगुः । स्वप्नैरेभिः सुतो भावी, तव देवि ! जगत्पतिः ।। १७४ ।। तत: प्रमुदिता वामा-देवी गर्भ दधौ सुखम् । काले च सुषुवे पुत्रं, नीलद्युतिमहिध्वजम् ।।१७५।। विज्ञाय विष्टरास्थैर्या-त्प्रभोर्जन्मागतास्तदा । षट्पञ्चाशद्दिक्कुमार्यः, सूतिकर्माणि चक्रिरे ।।१७६।। कार्तिकेयसदृशपराक्रमः । Ilal For Personal & Private Use Only Page #969 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९२७ is केशिगीतIsll मीयनाम lls is त्रयोविंश मध्ययनम् || IST ज्ञात्वा जन्मावधेस्तस्य, शक्राद्या वासवा अपि । जन्माभिषेककल्याणं, सुमेरो विधिवद्यधुः ।।१७७।। पीतामृत इवानन्दा-दश्वसेननृपोऽपि हि । कारामोक्षादिकं चक्रे, सूनोर्जन्ममहोत्सवम् ।। १७८।। गर्भस्थेऽस्मिन्कृष्णरात्रा-वपि माता स्वपार्श्वतः । ददर्श सर्प सर्पन्तं, द्रुतं भर्तुरुवाच च ।। १७९।। प्रभावोऽयं हि गर्भस्ये-त्यूचे भूपोऽपि तां तदा । तञ्च स्मृत्वा नृपः सूनोः, पार्श्व इत्यभिधां व्यधात् ।।१८०।। लाल्यमानोऽथ धात्रीभि-रादिष्टाभिबिंडोजसा । शिशुभूतैः समं देवैः, क्रीडन् क्रीडागृहं श्रियः ।।१८१।। सुधां शक्रेण विहिता-मङ्गष्ठे नित्यमापिबन् । ववृधे स जगत्राथो, जगत्पाथोधिचन्द्रमाः ।। १८२।। (युग्मम्) क्रमाञ्च यौवनं प्राप्तः, कामिनीजनकार्मणम् । नवहस्तप्रमाणाङ्गः, प्रभुः प्रामुमुदजगत् ।। १८३।। अन्येद्युरश्वसेनो/-नाथमास्थान संस्थितम् । द्वाःस्थेनावेदितः कोऽपि, पुमानत्वेवमब्रवीत् ।।१८४ ।। स्वामिनिहास्ति भरते, कुशस्थलपुरं पुरम् । राजा प्रसेनजित्तत्र, विद्यते हृद्यकीर्तिभूः ।।१८५।। तस्य प्रभावतीसज्ञा, सुतास्ति नवयौवना । जगतां सारमुचित्य, रचितेव विरचिना ॥१८६।। याति दास्यं तदास्यस्य, शशी तन्नेत्रयोर्मग: । केकी' तत्केशपाशस्य, तद्वाक्यस्य सुधारसः ।। १८७।। आदर्शो दर्शनीयत्वं, नाश्नुते तत्कपोलयोः । धुरां तदधरस्यापि, न धत्ते हेमकन्दलः ।। १८८।। कुण्ठो वैकुण्ठक म्बुस्त-त्कण्ठसौन्दर्यशिक्षणे । स्वर्णकुम्भोऽपि नो दक्ष-स्तद्वक्षों जरमाग्रहे ! ।।१८९।। १ सभासस्थितम् । २ ब्रह्मणा । ३ मयूरः । ४ शक । ५ स्तन । Is IN 6 Jain Education For Personal Private Use Only Page #970 -------------------------------------------------------------------------- ________________ Isl Mel उत्तराध्ययन सुत्रम Mell leil केशिगौतमीयनाम त्रयोविंशमध्ययनम् l/6ll ||७|| Mell llesil llell llll Holl llell lisil Hell llell llsil Isll नालमालिङ्गितुं पद्म-नालं तद्दोलताश्रियम् । न तत्पाणिच्छविलवं, लभन्ते पल्लवा अपि ! ।।१९०।। तन्मध्यलीलामध्येतुं, बालिश: 'कुलिशोऽपि हि । न तन्त्राभिसनाभित्व-मावत: शिक्षितुं क्षमः ! ।। १९१ । । तदारोहतुलारोहे, न शक्ता सैकतस्थली । रम्भास्तम्भोऽश्रुते स्तम्भं, तदूरुषुसमार्जने ! ।।१९२।। नैणिजङ्घापि तजङ्घा-श्रीसङ्घातनसोद्यमा । नारविन्दानि विन्दन्ति, पद्यां तत्पादपद्मयोः ! ।। १९३।। कलां नाञ्चति तत्काय-कान्तेः काञ्चन काञ्चनम् । तल्लावण्यगुणं वीक्ष्या-ऽप्सरस: सरसा न हि ! ।।१९४ ।। तां वीक्ष्य तादृशीं योग्य-जामातृप्राप्तये पिता । बहूनन्वेषयामास, कुमारानाप तं पुनः ।।१९५ ।। सा सखीभिः सहान्येधु-र्गतोद्यानं प्रभावती । गीतं स्फीतं किन्नरीभि-र्गीयमानमदोऽशृणोत् ।। १९६ ।। सुतोऽश्वसेनभूनेतुः, श्रीपाओं जयताचिरम् । रूपलावण्यतेजोभि-निर्जयनिर्जरानपि ! ।।१९७।। तदाकाभवत्पाचे, सानुरागा प्रभावती । क्रीडां व्रीडां च सन्त्यज्य, तद्गीतमशृणोन्मुहुः ।।१९८।। ततोऽनुरक्ता सा पार्श्वे, वयस्याभिरलक्ष्यत । रागो रागिषु न छन्न-स्तिष्ठत्यम्भसि तैलवत् ।।१९९।। चिरं साऽपश्यदुत्पश्या, किन्नरीषु गतासु खम् । सखीभिश्च गृहं नीता, क्वापि नाधिगता सुखम् ।। २००।। स्मरापस्मारविवशा, न हि किञ्चिद्विवेद सा । दध्यौ च पार्श्वमेवान्तः, परब्रह्मेव योगिनी ।। २०१।। oll sil sil Moll Hell Delवजम । ९२८ Hall Hell in Educationa l For Personal & Private Use Only Page #971 -------------------------------------------------------------------------- ________________ WeM ISM उत्तराध्ययन सूत्रम् ९२९ tell ला केशिगीत मीयनाम त्रयोविंशमध्ययनम् isill 1161 Mool Mal Holl ज्ञात्वा पार्श्वेऽनुरक्तां ता, पितरौ तत्सखीमुखात् । मुमुदाते भृशं स्थाने, रक्तेयमिति वादिनौ ।। २०२।। इत्यूचतुश्च प्रेष्यना-मधिपार्वं स्वयंवराम् । द्रुतमानन्दयिष्यावो, नन्दना विरहार्दिताम् ।। २०३।। तनिशम्य चरैर्नक-देशाधीशो महाबलः । इत्यूचेऽन्तःसभं राजा, यवनो यवनोपमः ।। २०४ ।। कथं पार्धाय हित्वा मां, सुतां दाता प्रसेनजित् ? । प्रसह्यापि ग्रहीष्ये तां, स्वयं दास्यति चेन्न मे ।। २०५।। इत्युदीर्याशु पवन-जवनो यवनो नृपः । एत्यारुणत्पुरं विष्वग्, बलैः प्राज्यैः कुशस्थलम् ।। २०६ ।। प्रवेशनिर्गमा तत्रा-भूतां कस्यापि नो तदा । रोलम्बस्येव रजनी-मुखमुद्रितनीरजे ।। २०७।। पुरुषोत्तमनामाहं, प्रहितो भूभूजा ततः । वार्ता वक्तुमिमां रात्री, निर्गत्यात्रागमं प्रभो ! ।। २०८।। परन्तपात: परं तु, यत्कर्त्तव्यं कुरुष्व तत् । शरणं ते प्रपन्नोऽस्ति, तत्रस्थोऽपि प्रसेनजित् ।। २०९।। तन्निशम्याश्वसेनोवी-कान्तः कोपारुणेक्षणः । भम्भामवीवदद्यात्रां, चिकीर्षुर्यवनं प्रति ।। २१०।। तं भम्भाध्वनिमाकर्ण्य, किमेतदिति चिन्तयन् । पितुः पार्श्वमगात्पावो, नत्वा चैवमवोचत ।। २११।। तरस्वी कतरो देवासुराणां चाऽपराध्यति ? । स्वयं श्रीतातपादानां, यदर्थोयमुपक्रमः ।। २१२।। अश्वसेननृपोङ्गल्या, दर्शयन्नागतं नरम् । कुशस्थलपतिं त्रातुं, यवनं जेयमब्रवीत् ।। २१३ ।। Ill llell Ifoll || ||७॥ ||७|| llel Nell १भ्रमरस्य । lol 11s || ९२९ lell IMS For Personal & Private Use Only Page #972 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् .९३० TTTTTTTTT DOD ADD TOTALL**2TOS पार्श्वः प्रोचे तृणे पर्शो-रिव तस्मिन्नृकीटके । सुरासुरजितां तात-पादानां नोद्यमोऽर्हति ! ।। २१४ ।। तदादिशत मां पूज्याः, सौधं भूषयत स्वयम् । मत्तोऽपि भावि मत्तस्य, तस्य दर्पापसर्पणम् ! ।। २१५ ।। ततो राजा बलं सूनो विदन् विश्वत्रयाऽधिकम् । प्रत्यपद्यत तद्वाक्यं ससैन्यं व्यसृजन तम् ।। २१६ । । आद्य एव प्रयाणेऽथ, मातलिः शक्रसारथिः । एत्य नत्वा जगन्नाथं रथोत्तीर्णो व्यजिज्ञपत् ।। २१७ ।। प्रभो ! विज्ञाय शक्रस्त्वां क्रीडयापि रणोद्यतम् । भक्त्या रथममुं प्रेषीत्प्रसद्य तमलङ्कुरु ।। २१८ ।। नानाशस्त्राढ्यमस्पृष्ट-भूपृष्टं तं रथं ततः । आरुह्य तेजसां धाम, व्योम्नागाद्भानुवद्विभुः ।। २९९ ।। अन्वायान्त्या भूमिगायाः, सेनायाः कृपया प्रभुः । प्रयाणैर्लघुकैर्गच्छन्, क्रमात्प्राप कुशस्थलम् ।। २२० ।। तत्रोद्याने सुरकृते, प्रासादे तस्थुषा सुखम् । स्वामिना प्रहितो दूतो, गत्वा यवनमित्यवक् ।। २२१।। राजन् ! श्रीपार्श्वनाथस्त्वां मदास्येनादिशत्यदः । शरणीकृततातोऽयं, रोधान्मोच्यः प्रसेनजित् ।। २२२ ।। अहं हि तातमायान्तं निषिध्यानेन हेतुना । इहायातोऽस्मि तद्याहि, स्वस्थानं चेत्सुखस्पृहा ।। २२३ ।। अथोचे यवनः क्रुद्धः, किं रे ! दूताब्रवीरिदम् ? । अश्वसेनश्च पार्श्वश्च कियन्मात्रं ममाग्रतः ।। २२४ ।। तत्पार्श्व एव स्वं धाम, यातु पातु वपुर्निजम् । जीवन्मुक्तोऽसि दूतत्वा गच्छ त्वमपि रे ! द्रुतम् ।। २२५ ।। पुनरप्यवदद्दूतः, कृपालुर्मम नायकः । कुशस्थलाधिपमिव त्वामपि त्रातुमीहते ।। २२६ ।। For Personal & Private Use Only DOSTOOTOS SATTTTTTT केशिगौतमीयनाम त्रयोविंशमध्ययनम् ९३० www.jninelibrary.org Page #973 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् N& Isi केशिगीतमीयनाम त्रयोविंशमध्ययनम् अत एव स मां प्रेषी-त्त्वां बुबोधयिषुर्जड ! । तद्बुध्यस्वाऽवबुध्यस्वा-ऽजय्यं तं वज्रिणामपि ।। २२७ ।। 'हरिणो हरिणा ध्वान्तं, भास्वता शलभोऽग्निना । पिपीलिकाब्धिना 'नाग-स्तायेण पविना गिरिः ।। २२८ ।। कुञ्जरे णोरणश्चैव, यथा योद्धूमनीश्वरः । तथा त्वमपि पार्श्वेण, तत्तदाज्ञां प्रतीच्छ भोः ! ।। २२९ ।। (युग्मम्) ब्रुवन्तमिति तं दूतं, विब्रुवन्तो जिघांसवः । यावदुत्तस्थिरे सैन्या-स्तावन्मन्त्रीत्युवाच तान् ।। २३०।। अरे ! पार्श्वप्रभोर्दूतं, मूढा यूयं जिघांसवः । अनर्थान्धौ' क्षिपत किं, कण्ठे धृत्वा निजप्रभुम् ! ।।२३१।। यस्याज्ञां मौलिवन्मौली, दधते 'वासवा अपि । ततस्याभिहनन-मास्तां हीलापि दुःखदा ! ।। २३२।। निवार्येति भटान्मन्त्री, साम्ना तं दूतमित्यवक् । सौम्यामीषां मन्तुमेतं, क्षमेथाः मा ब्रवी: प्रभोः ।। २३३ ।। नन्तुं श्रीपार्श्वपादाब्जान्, समेष्यामोऽधुना वयम् । इति प्रबोध्य तं दूतं, सचिवो विससर्ज सः ।। २३४।। हितेच्छुः स्वप्रभुं चैवमूचे देवाऽविमृश्य किम् । दुरुदर्कमिदं सिंह- सटाकर्षणवत्कृतम् ? ।। २३५ ।। यस्येन्द्राः पत्तयः सर्वे, तेन कस्तव 'सङ्गरः ? । तदद्यापि न्यस्य कण्ठे, कुठारं पार्श्वमाश्रय ।। २३६।। क्षमयस्व स्वापराधं, तच्छासनमुरीकुरु । अत्रामुत्र च चेत्सौख्यैः, कार्यं कार्यं तदा ह्यदः ।।२३७।। साध्वहंबोधितो मन्त्रि-त्रित्याख्याद्यवनस्ततः । सतन्त्रोऽगादपस्वामि, ग्रीवान्यस्तपरश्वधः ।। २३८।। मृगः सिंहेन । २ अन्धकारः रविणा । ३ सर्पः गरुडेन । ४ हस्तिना मेषः । ५ अनर्थकूपे । ६ इन्द्राः । ७ निन्दा । ८ सिंहकेशराकर्षणवत् । ९ रणः । For Personal & Private Use Only Page #974 -------------------------------------------------------------------------- ________________ MET उत्तराध्ययन सूत्रम् ९३२ isl ial केशिगौतis मीयनाम त्रयोविंशis मध्ययनम् i lal Nell Idol Ish वेत्रिणा वेदितश्चान्तः-सभं गत्वाऽनमत्प्रभुम् । तन्मोचितकुठारश्च, भूयो नत्वैवमब्रवीत् ।। २३९ ।। सर्वसहोसि तन्नाथ !, मन्तुमेनं क्षमस्व मे । अभयं देहि भीतस्य, प्रसीदादत्स्व मे रमाम् ! ।। २४०।। ऊचे श्रीपार्श्वनाथोऽपि, सन्तु श्रेयांसि ते कृतिन् ! । भुक्ष्व राज्यं निजं मास्म-भेषीमवं कृथाः पुनः ! ।। २४१।। तथेति प्रतिपन्नं तं, जिनेन्द्रो बह्वमानयत् । कुशस्थलपुरस्याभू-द्रोधमुक्तिस्तदा क्षणात् ।। २४२।। अथाज्ञया प्रभोर्गत्वा, पुरान्तः पुरुषोत्तमः । प्रसेनजिन्नृपायोचे, तां वार्ता प्रीतचेतसे ।। २४३।। ततः प्रभावती कन्या-मुपादायोपदामिव । गत्वा प्रसेनजिन्नत्वा, जिनमेवं व्यजिज्ञपत् ।। २४४।। यथा स्वयमिहागत्या-न्वग्रहीर्मा जगत्पते ! । परिणीय तथा पुत्री-मिमामनुगृहाण मे ।। २४५।। चिरकालीनरागासौ, त्वयि नान्यं समीहते । तनिसर्गकृपालोऽस्यां, विशेषात्कृपो भव ।। २४६।। स्वाम्यूचेऽहं नृप ! त्रातुं, त्वामागां पितुराज्ञया । नतूद्वोढुं तव सुतां, तदलं वात्तर्याऽनया ।। २४७।। दध्यौ प्रसेनजिन्नायं, मानयिष्यति मदिरा । अश्वसेनोपरोधात्त-न्मानयिष्याम्यदोऽमुना ।। २४८।। तेनेति ध्यायता साकं, सख्यं निर्माप्य सुस्थिरम् । सत्कृत्य बहुधा स्वामी, व्यसृजद्यवनं नृपम् ।। २४९।। विसृज्यमानः प्रभुणा, कुशस्थलपतिः पुनः । इत्यूचे श्रीअश्वसेनं, नन्तुमेष्याम्यहं विभो ! ।। २५०।। तत ओमित्युक्तवता, श्रीपार्श्वस्वामिना समम् । वाराणसी नृपः सोऽगा-त्सहादाय प्रभावतीम् ।। २५१।। lel 61 el 161 I NEN IMel lol For Personal & Private Use Only Page #975 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९३३ तातं नत्वा निजं सौधं गते पार्श्वे प्रसेनजित् । प्रभावत्या समं गत्वाऽश्वसेननृपमानमत् ।। २५२ ।। तं चाश्वसेनोऽभ्युत्थाय समालिङ्गय च निर्भरम् । कुशलं ते स्वयं चेह, किमागा इति पृष्टवान् ? ।। २५३ ।। सोऽवादीद्यस्य पाता त्वं, न तस्याऽकुशलं क्वचित् । इह त्वागां महाराज !, त्वां प्रार्थयितुमात्मना ।। २५४ । नाम्ना प्रभावती मेऽसौ सुता श्रीपार्श्वहेतवे । गृह्यतां देव याचा मे मा भून्मोघा त्वयि प्रभौ ।। २५५ ।। राजा जगौ कुमारोसौ, विरक्तोऽस्ति सदा भवात् । तथाप्युद्वाहयिष्यामि, बलात्तं तव तुष्टये ।। २५६ ।। इत्युदित्वा समं तेन, गत्वा पार्श्वान्तिकं नृपः । इत्यूचे वत्स ! राज्ञोऽस्य, सुताऽसौ परिणीयताम् ।। २५७ ।। बाल्यादपि विरक्तोसि, भववासात्तथापि हि । मान्यमेतन्मम वचो, दाक्षिण्याम्भोनिधे ! त्वया ।। २५८ ।। इत्यश्वसेनोव्र्वशेन, पार्श्वः साग्रहमीरितः । भोक्तुं भोगफलं कर्म, परिणिन्ये प्रभावतीम् ।। २५९ ।। क्रीडागिरिसरिद्वापी-वनादिषु तया समम् । रममाणो विभुर्नित्य-मतिचक्राम वासरान् ।। २६० ।। गवाक्षस्थोऽन्यदा स्वामी, पुरीं पश्यन्ददर्श सः । बहिर्यातो बहून्पुष्प पटलीपाणिकान् जनान् ।। २६१ । । इत्यपृच्छच पार्श्वस्थान्, पार्श्वः कोऽद्य महो महान् ? । पुर्या निर्याति यदसौ, जवनः सकलो जनः ।। २६२ ।। ततः कोऽपि जगौ स्वामिन् !, नोत्सवः कोऽपि विद्यते । बहिः किन्त्वागतोऽस्तीह, कठाह्नस्तापसाग्रणीः ।। २६३ ।। ७१ वेगवान् इत्यर्थः । For Personal & Private Use Only ............................... केशिगीत मीयनाम त्रयोविंशमध्ययनम् ९३३ Page #976 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् केशिगौतमीयनाम त्रयोविंश ९३४ Isll Illl मध्ययनम् lel || ||oll तदर्चनाय लोकोऽयं, यातीत्याकर्ण्य तद्गिरम् । द्रष्टुं तत्कौतुकं स्वामी, तत्रागात्सपरिच्छदः ।। २६४।। पञ्चाग्निसाधकं तं च, पश्यन्नवधिनाधिपः । वह्निकुण्डक्षिप्तकाष्ठे, दह्यमानाहिमक्षत ।। २६५।। तत्प्रेक्ष्य प्रभुरुद्वेल-कृपाम्भोधिरदोऽवदत् । अहो तपस्यतो-ऽप्यस्याऽज्ञानं यत्र दयागुणः ! ।।२६६।। विना चक्षुर्मुखमिव, धर्मः कीदकृपां विना ? । कायक्लेशोऽपि विफलो, निष्कृपस्य पशोरिव ।। २६७।। तदाकर्ण्य कठोऽशंस-द्राजपुत्र ! भवादृशाः । दक्षाः स्युर्गजशिक्षादौ, धर्मे तु मुनयो वयम् ।।२६८।। ततोऽग्निकुण्डानिष्कास्य, तत्काष्ठं सेवकैविभुः । यत्नेनाभेदयत्तस्मा-निरगाछोरगों' गुरुः ।। २६९।। द्विजिह्वः सोऽपि हि ज्वाला-जिह्वज्वालातिविह्वलः । प्रभुदर्शनपीयूषं, प्राप्यान्तः पिप्रिये भृशम् ! ।। २७०।। परलोकाध्वपान्थस्य, तस्याहे: स्वनरैः प्रभुः । प्रत्याख्याननमस्कारा-दिकं "शम्बलमार्पयत् ! ।।२७१।। सर्पः सोऽपि प्रतीयेष, तत्समग्रं समाहितः । कृपारसाया दृष्ट्या, प्रेक्ष्यमाणोऽर्हता स्वयम् ।। २७२।। विपद्य सोऽथ नागोऽभू-नागेन्द्रो धरणाभिधः । जिननिध्यानसुध्यान-नमस्कारप्रभावतः ! ॥२७३।। अहो ! अस्य कुमारस्य, विज्ञानमिति वादिभिः । स्तूयमानो जनैः स्वामी, निजं धामागमत्ततः ।। २७४।। तद्वीक्ष्याकर्ण्य चात्यन्तं, विलक्षोऽन्तः शठः कठः । बालं तपोऽतनोद्वाढं, सन्मार्गाप्तिः क्व तादृशम् ! ।।२७५।। १-२ सर्पः । ३ अग्निज्वालापीडात्रस्तः । ४ पाथेयम् । |slil Mall ९३४ II 1/01 lel For Personal & Private Use Only Page #977 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९३५ केशिगौतमीयनाम त्रयोविंशमध्ययनम् Isll ia Isu || || llell lion Mol iell llell lls मृत्वा च मेघमालीति, नामा भवनवासिषु । सोऽभून्मेघकुमारेषु, देवो मिथ्यात्वमोहितः ।। २७६।। अथान्यदा वसन्ता, क्रीडोद्यानं गतो जिनः । प्रासादभित्तौ चित्रस्थं, नेमिवृत्तान्तमैक्षत ।। २७७।। दध्यौ च धन्योऽर्हन्त्रेमि-र्यः कुमारोऽग्रहीद् व्रतम् । हित्वा राजीमती गाढा-नुरागामपि कन्यकाम् ।। २७८ ।। तन्निस्सङ्गोहमपि हि, भवामीति मतिर्विभुः । तीर्थं प्रवर्त्तयेत्यूचे-ऽभ्येत्य लोकान्तिकैः सुरैः ।। २७९।। ततो दत्वाऽऽब्दिकं दानं, धनैर्धनदपूरितैः । पित्रोरनुज्ञा जग्राह, व्रताय परमेश्वरः ।। २८०।। नरेन्द्ररश्वसेनाद्यै-रिन्द्रैः शक्रादिकैस्ततः । दीक्षाभिषेकः श्रीपार्श्व-प्रभोश्चक्रे महामहैः ।। २८१।। अथारूढः सुरैरूढां, विशालां शिबिकां विभुः । देवदुन्दुभिनिर्घोषापूर्णद्यावाक्षमान्तरः ।। २८२।। श्रेयसां विश्रमपदं, गत्वाऽऽश्रमपदं वनम् । याप्ययानादवातारी-ममत्वादिव तन्मनः ।। २८३।। (युग्मम्) विहाय तत्र भूषादि, मूनि लोचं विधाय च । वामस्कन्धे देवदूष्यं, दधन्यस्तं बिडौ जसा ।। २८४ ।। त्रिंशद्वर्षया: स्वामी, सह नृणां शतैत्रिभिः । कृताष्टमतपाः सर्व-विरतिं प्रत्यपद्यत ।। २८५।। (युग्मम्) लेभे मन:पर्ययावं, तुर्यज्ञानं जिनस्तदा । भुवि भारुण्डपक्षीवा-ऽप्रमत्तो विजहार च ।। २८६।। वासवा अपि शक्राद्याः, कृतस्वामिव्रतोत्सवाः । गत्वा नन्दीश्वरे कृत्वा-ऽष्टाहिकां स्वाश्रयं ययुः ।। २८७।। अन्यदा नगराभ्यर्ण-देशस्थं तापसाश्रमम् । विभुर्जगाम विहरन, मार्तण्ड'श्चास्तपर्वतम् ।। २८८।। foll Isl Isil fiell ||oll llel all Iell Ifoll lioll foll foll llel इन्द्रेण । २ अर्कः । lloll Ifoll ९३५ lol foll fall Wol ||७ For Personal & Private Use Only Page #978 -------------------------------------------------------------------------- ________________ Isil उत्तराध्ययन सूत्रम् ९३६ llell केशिगौतमीयनाम त्रयोविंशमध्ययनम् llell llell Nell llall |lol likell ततोऽवट तटस्थस्य, वटस्य निकटे निशि । तस्थौ प्रतिमया स्वामी, नासाग्रन्यस्तलोचनः ।। २८९।। इतश्च सोऽसुरो मेघ-मालिनामाऽवधेनिजम् । ज्ञात्वा प्राग्भववृत्तान्तं, स्मृत्वा तद्वैरकारणम् ।। २९०।। क्रोधेन प्रज्वलनन्त-वियोगीव मनोभुवा । पार्श्वनाथमुपद्रोतुं, तं प्रदेशमुपाययौ ।। २९१ ।। (युग्मम्) विचक्रे चाङ्कुशाकार- 'नखरानखरायुधान् । घोररूपधरान्पुच्छा-च्छोटकम्पितभूधरान् ।। २९२ ।। आप्ते तैीतिमप्राप्ते, भीषणेभ्योऽपि भीषणान् । विदधे सोऽसुरः शैल-प्रायकायान्मतङ्गजान् ।। २९३।। तैरप्यचकिते नाथे, स्फारफूत्कारकारिणः । यमदोर्दण्डवचण्डा-कान्नेत्रविषानहीन् ।। २९४ ।। उत्कटैः कण्टकैः स्वास्थ्य-"व्रश्चकान् वृश्चिकांस्तथा । भल्लूकशूकरादींश्च, श्वापदानापदां विधीन् ।। २९५ ।। ज्वालामालाकरालास्या-न्मुण्डमालाढ्यकन्धरान् । प्रेतान् विश्वानभिप्रेताऽऽकारांश्च विचकार सः ।। २९६ ।। (त्रिभिर्विशेषकम्) प्रभोर्ध्यानं चलयितुं, तेऽपि न प्रभवोऽभवन् । वज्रं भेत्तुमिवोदंश-कीटिकामत्कुणादयः ।। २९७ ।। तत: क्रुद्धोऽधिकं गर्जा-विद्युद्व्याप्तदिगन्तराम् । मेघमाली मेघमालां, विचक्रे व्योम्नि भीषणाम् ।। २९८ ।। नीरैरेनं प्लावयित्वा, हनम्यहं पूर्वविद्विषम् । ध्यायन्निति ससंरम्भः, प्रारेभे सोऽथ वर्षितुम् ।। २९९ ।। धाराभिर्मुष्टिमुशल-यूपाकाराभिरुञ्चकैः । वर्ष वर्ष व्यधादेका-र्णवामिव वसुन्धराम् ।।३००।। Mall १ कूपतटस्थितस्य । २ सिंहान् । ३ अर्हति । ४ दृषिविषसर्पान् । ५ छेदकान् । । 'रिंछ' इति भा. । llol llel ||sh Ifoll ||61 lel | 116 lal || Iel lell llell oll I lol 16 sil ||sil For Personal & Private Use Only Page #979 -------------------------------------------------------------------------- ________________ ||७|| उत्तराध्ययन सूत्रम् ९३७ Mal ||७|| ||७|| |loll केशिगौतमीयनाम त्रयोविंशमध्ययनम् || ||boll Illl अभूदाकण्ठमुदकं, तदा पार्श्वप्रभोः क्षणात् । तदा तदास्यं तत्राभा-त्पद्यं पद्महदे यथा ।।३०१।। नासापाय पार्श्वभर्तुः, पयो यावदुपाययौ । चचाल विष्टरस्ताव-द्धरणस्योरगप्रभोः ।। ३०२।। सोऽथ ज्ञात्वाऽवधेः स्वामी-वृत्तान्तं महिषीवृतः । तत्रागत्य द्रुतं भक्ति, व्यक्तिकुर्वत्रनाम तम् ।। ३०३।। उन्नालं नलिनं न्यस्य, स्वामिनः क्रमयोरधः । भोगाभोगेन भोगीन्द्रः, पृष्टपार्धादिकं प्यधात् ।। ३०४।। तन्मौलो तु व्यधाच्छत्रं, फणीन्द्रः सप्तभिः फणैः । ध्यानलीनमनाः स्वामी, तत्र तस्थौ सुखं ततः ।। ३०५।। नागराजमहिष्योऽपि, नृत्यं चक्रुः प्रभोः पुरः । वेणुवीणामृदङ्गादि-ध्वनिव्याप्तदिगन्तरम् ।।३०६ ।। भक्तिकारिणि भोगीन्द्रे, द्वेषधारिणि चासुरे । निर्विशेषमनास्तस्थौ, स्वामी तु समतानिधिः ।। ३०७।। तथाऽपि वीक्ष्य वर्षन्त-ममर्षेण कठासुरम् । जातकोपो नागनाथः, साक्षेपमिदमभ्यधात् ।। ३०८।। स्वोपद्रवाय किमिद-मारेभे दुष्ट रे ! त्वया ? । दयालोरपि दासोऽहं, सहिष्ये न ह्यतः परम् ।।३०९।। ज्वलन्महोरग: पापा-निषेद्धं स्वामिनाऽमुना । तदाऽदीत चेत्तर्हि, विप्रियं तव किं कृतम् ।। ३१०।। निष्कारणजगन्मित्र-मेनं घूक इवारुणम् । हेतोविना द्विषत्रद्य, न भविष्यसि पाप रे ! ।।३११ ।। तदाकर्ण्य वचो मेघ-माली दृष्टिमधो न्यधात् । फणीन्द्रसेवितं पार्श्व-मपश्यञ्च तथास्थितम् ।।३१२।। दध्यो च चकितः शक्तिरियत्येवाखिला मम । सा तु शैले शशस्येव, निष्फलाभूदिह प्रभौ ।। ३१३ ।। Mol Ileel llel Isil foll lIsll Ior Illl ९३७ lain Economia For Personal Private Use Only Page #980 -------------------------------------------------------------------------- ________________ isi उत्तराध्ययन सूत्रम् 6 केशिगौत॥all मीयनाम il त्रयोविंशNell मध्ययनम् uell किं चायं भगवान्मुष्ट्या, पेष्टुं वज्रमपि क्षमः । क्षमया क्षमते सर्व, भोगीन्द्राद्धीस्तथापि मे ।।३१४ ।। न चान्यच्छरणं विश्वे, मम विश्वेशवैरिणः । तदेनमेव शरणी-करोमि करुणाकरम् ।। ३१५ ।। ध्यात्वेति मेघं संहत्य, सोऽसुरः 'सार्वमाश्रयत् । मदागोऽदः क्षमस्वेति, प्रोच्यागाच स्वमास्पदम् ।। ३१६ ।। नागेन्द्रोऽपि जिनं ज्ञात्वा-ऽनुपसर्ग प्रणम्य च । निजं स्थानं ययौ प्रात-र्जिनोऽपि व्यहरत्ततः ।। ३१७ ।। छद्मस्थत्वेन चतुर-शीतिमह्नां विहत्य च । तदाश्रमपदोद्यानं, पुनरप्याययो प्रभुः ।। ३१८।। ध्यानस्थस्योदभूत्तत्र, पञ्चमज्ञानमर्हतः । इन्द्राश्चोपेत्य समव-सरणं चक्रिरेऽखिलाः ।। ३१९ ।। पूर्वसिंहासने तत्रा-सीने श्रीपार्श्वपारगे । त्रीणि तत्प्रतिरूपाणि, त्रिदिशं व्यन्तरा व्यधुः ।। ३२०।। यथास्थानं निषण्णेषु, सुरासुरनरेष्वथ । गिरा योजनगामिन्या, प्रारेभे देशनां प्रभुः ।। ३२१।। ज्ञात्वा ज्ञानोदयं पार्श्व-प्रभोरुद्यानपालकात् । तद्दर्शनोत्सुकमनाः, प्रमोदभरमेदुरः ।। ३२२।। श्रीअश्वसेनभूपोऽपि, वामादेव्या समन्वितः । गत्वा कृतस्तुतिनति-र्द्धम शुश्राव शुद्धधीः ।। ३२३।। (युग्मम्) नरा नार्यश्च तां श्रुत्वा, देशनां जगदीशितुः । बुद्धाः पर्यव्रजन्केपि, केपि श्राद्धत्वमाश्रयन् ।। ३२४ ।। आर्यदत्तादयस्तेषु, दशाऽभूवन् गणाधिपाः । द्वादशाङ्गीकृतः सद्यः, स्वामिदत्तपदत्रयात् ।। ३२५ ।। III अन्तिम् । २ श्रीपार्श्वभगवति । ९३८ ||GI all Jan Education international For Personal & Private Use Only Page #981 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९३९ 038848 에에에에 llel राज्ये न्यस्याश्वसेनोऽपि, हस्तिसेनाभिधं सुतम् । वामादेव्या प्रभावत्या, चान्वित: प्राव्रजत्तदा ।। ३२६ । । पद्मावती पार्श्वयक्ष-वैरोट्या धरणाधिपैः । 'सर्वदाधिष्ठितपार्श्वः, श्रीपार्श्वो व्यहरत्ततः ।। ३२७ ।। सहस्राः षोडशर्षीणां, समग्रगुणशालिनाम् । अष्टात्रिंशत्सहस्राणि साध्वीनां तु महात्मनाम् ।। ३२८ ।। श्रावकाणां लक्षमेकं चतुष्षष्टिसहस्रयुक् । श्राविकाणां च त्रिलक्षी, सहस्राः सप्तविंशतिः ।। ३२९ ।। दिनैश्चतुरशीत्योनामार्हन्त्ये वर्षसप्ततिम् । विभोविंहरतः सङ्घे ऽभवदेवं चतुर्विधः ।। ३३० ।। प्रान्ते चानशनं गत्वा, सम्मेताद्रौ व्यधाद्विभुः । त्रयस्त्रिंशन्मुनियुतः, कायोत्सर्गेण संस्थितः ।। ३३१ ।। आयुर्वर्षशतं प्रपाल्य भगवांस्तैः संयतैः संयुतो, मासेनाप ततः शिवं कृतभवोपग्राहिकर्मक्षयः । शक्राद्यैश्च सुरासुरेश्वरवरैः श्रीपार्श्वविश्वेशितुश्चक्रेऽभ्येत्य महोदयाप्तिमहिमा माहात्म्यवारान्निधेः ।। ३३२ ।। इति श्रीपार्श्वनाथकथा । इत्थं प्रसङ्गतः श्रीपार्श्वनाथचरितमभिधाय प्रस्तुतं व्याख्यायते - तस्स लोगप्पईवस्स, आसि सीसे महायसे । केसी कुमारसमणे, विज्जाचरणपारगे ।। २ ।। व्याख्या – ‘केसित्ति’ केशिनामा, कुमारश्चासावपरिणीततया श्रमणश्च तपस्वितया कुमारश्रमणः, विद्याचरणयोः ज्ञानचारित्रयोः १ सदाधिष्ठितपार्श्वः श्री पाश्वापि व्यहरत्ततः । इति हर्षप्रतो । For Personal & Private Use Only STOTR చా చా చా చా చానా केशिगौत मीयनाम त्रयोविंश मध्ययनम् ९३९ Page #982 -------------------------------------------------------------------------- ________________ ||6|| उत्तराध्ययन सूत्रम् ९४० leil isil foll Isil lei IION पारगः, श्रीपार्श्वनाथशिष्यता चास्य तत्सन्तानीयतया ज्ञेया, साक्षात्तच्छिष्यस्य हि श्रीवीरतीर्थप्रवृत्तिकालं यावदवस्थानानुपपत्तेः ।। in केशिगौत is मीयनाम ओहिनाणसुए बुद्धे, सीससंघसमाउले । गामाणुगामं रीयंते, सावत्थिं नगरिमागए ।।३।। ॥ त्रयोविंशव्याख्या - 'ओहिनाणसुएत्ति' अवधिज्ञानश्रुताभ्यां श्रुतस्य च मतिसहचरितत्वान्मतिज्ञानेन च 'बुद्धो' ज्ञाततत्त्वः शिष्यसङ्घन समाकुलः Is मध्ययनम् * परिवृतः शिष्यसङ्घसमाकुलः, ग्रामानुग्रामं 'रीयमाणो' विहरन् ।। तिंदुअं नाम उजाणं, तम्मी नयरमंडले । फासुए सिज्जसंथारे, तत्थ वासमुवागए ।।४।। का व्याख्या - 'तम्मिति' तस्याः श्रावस्त्याः नगरमण्डले पुरपरिसरेऽभूदिति शेषः, प्रासुके स्वाभाविकागन्तुकसत्त्वरहिते, शय्या-वसतिः तस्यां ii on संस्तारकः-शिलाफलकादिस्तस्मिन्, तत्र तिन्दुकोद्याने वासमवस्थानमुपगतः प्राप्तः इति सूत्रत्रयार्थः, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ।। २-३-४।। ॥ अत्रान्तरे यदभूत्तदाह - अह तेणेव कालेणं, धम्मतित्थयरे जिणे । भयवं वद्धमाणुत्ति, सव्वलोगम्मि विस्सुए ।।५।। व्याख्या - 'अथ' वक्तव्यान्तरोपन्यासे 'तेणेव कालेणंति' तस्मिन्नेव काले, वर्द्धमान इति नाम्नाऽभूदिति शेषः, 'विश्रुतो' विख्यातः ।।५।। तस्स लोगप्पईवस्स, आसि सीसे महायसे । भयवं गोअमे नाम, विजाचरणपारगे ।।६।। व्याख्या - गौतमो गोत्रेण, नाम्ना तु इन्द्रभूतिः ।।६।। Nell ||७|| lil || Isl llol || Isl ९४० Moll lol Hell llell Mall Wel For Personal & Private Use Only Page #983 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९४१ ||६|| lell ||७|| DTTISG बारसंगविक बुद्धे, सीससंघसमाउले । गामाणुगामं रीअंते, सेवि सावत्थिमागए ।।७।। को नाम उज्जाणं, तम्मी नयरमंडले । फासुए सिज्जसंथारे, तत्थवासमुवागए ||८|| व्याख्या - कोष्टकं नामोद्यानमिति सूत्रचतुष्कार्थः । । ८ । । ततः किम्बभूव इत्याह - केसी कुमारसमणे, गोअमे अ महायसे । उभओ तत्थ विहरिंसु, अल्लीणा सुसमाहिआ ।।९।। व्याख्या- 'उभओत्ति' उभावपि तत्र तयोरुद्यानयोर्व्यहाष्ट, आलीनौ मनोवाक्कायगुप्तीराश्रितौ, सुसमाहितौ सुष्ठुसमाधिमन्तौ ।। उभओ सिस्ससंघाणं, संजयाण तवस्सिणं । तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ।। १० ।। व्याख्या - उभयोर्द्वयोः शिष्यसङ्घानां विनेयवृन्दानां तत्र श्रावस्त्यां चिन्ता वक्ष्यमाणा, ताइणंति त्रायिणाम् । । चिन्तास्वरूपमाह - रिसो वा इमो धम्मो, इमो धम्मो व केरिसो ? । आयारधम्मप्पणिही, इमा वा सा व केरिसी ? ।। ११ । । व्याख्या - कीदृशः किंस्वरूपो वा विकल्पे इमोत्ति अयमस्मत्सम्बन्धी धर्मो महाव्रतरूपः ? अयं दृश्यमानगणधरशिष्यसम्बन्धी 'धम्मो वत्ति' धर्मो वा कीदृश: ? आचारो वेषधारणादिको बाह्यक्रियाकलापः स एव धर्महेतुत्वाद्धर्मस्तत्प्रणिधिर्व्यवस्था आचारधर्मप्रणधि 'इमावत्ति' For Personal & Private Use Only ॥ केशिगौतमीयनाम ॥७॥ ॥8॥ त्रयोविंशमध्ययनम् FTTTTTT ९४१ Page #984 -------------------------------------------------------------------------- ________________ [ren ligil ||oll Wel || उत्तराध्ययन- प्राकृतत्वाद्यं वा अस्मत्सम्बन्धी 'सा वत्ति' स वा द्वितीयमुनिसत्कः कीदृशः ? अयं भावः-अस्माकमेषां च सर्वज्ञप्रणीत एव धर्मस्तत्किं तस्य । केशिगौतसूत्रम् मीयनाम ९४२ तत्साधनानां च भेदः ? तदेतद्वोद्धमिच्छामो वयमिति ।। उक्तामेव चिन्ता व्यक्तीकुर्वन्नाह - त्रयोविंशचाउज्जामो अ जो धम्मो, जो इमो पंचसिक्खिओ । देसिओ वद्धमाणेणं, पासेण य महामुणी ।।१२।। मध्ययनम् व्याख्या – 'चाउज़ामो अत्ति' चतुर्यामो महाव्रतचतुष्कात्मको यो धर्मो देशितः पार्श्वेनेति सम्बन्धः, 'जो इमोत्ति' चकारस्य प्रश्लेषात् यश्चायं । in पञ्चशिक्षाः प्राणातिपातविरमणाद्युपदेशरूपाः सञ्जाता यत्राऽसौ पञ्चशिक्षित: वर्द्धमानेन देशित इति योगः, 'महामुणित्ति' महामुनिना, इदं । Mail चोभयोरपि विशेषणं, अनयोश्च धर्मयोर्विशेषे किं नु कारणमित्युत्तरेण योगः । अनेन धर्मविषयः संशयो व्यक्तीकृतः ।। अथाचारप्रणिधिविषयं संशयं || स्पष्टयति अचेलगो अ जो धम्मो, जो इमो संतरुत्तरो । एगकजपवन्नाणं, विसेसे किं नु कारणं ? ।।१३।। व्याख्या - अचेलकश्च यो धर्मो वर्द्धमानेन देशित इतीहापि योज्यं, यश्चायं सान्तराणि-श्रीवीरस्वामिशिष्यापेक्षया मानवर्णविशेषितानि ॥ is उत्तराणि च-महामूल्यतया प्रधानानि प्रक्रमाद्वस्त्राणि यत्राऽसौ सान्तरोत्तरो धर्मः श्रीपार्श्वनाथेन देशित इतीहापि वाच्यं, एक कार्य-मुक्तिरूपं ॥ 6 फलं तदर्थं प्रपन्नी-प्रवृत्तौ एककार्यप्रपन्नौ तयोः प्रक्रमात् पार्श्ववर्द्धमानयोर्विशेषे-प्रोक्तरूपे 'किमिति संशये 'नु' इति वितर्के कारणं हेतुरिति । सूत्रपञ्चकार्थः ।। ९-१३।। एवं विनेयचिन्तोत्पत्तौ केशिगौतमौ यदकास तदाह - ller llol lirail foll ||sil lioll ९४२ in Educ tion For Personal Private Use Only Page #985 -------------------------------------------------------------------------- ________________ IIsl उत्तराध्ययन सूत्रम् lel ||sl lls 1161 ९४३ lol मध्ययनम् lel loll loll llell ||s ||७|| अह ते तत्थ सीसाणं, विण्णाय पविअक्किअं । समागमे कयमई, उभओ केसिगोअमा ।।१४।। in केशिगौतव्याख्या - अथ ते इति तौ तत्र श्रावस्त्यां शिष्याणां विज्ञाय प्रवितर्कितं चिन्तितं समागमे मीलके कृतमती अभूतामिति शेषः ।।१४ ।। ततश्च - मीयनाम Illl त्रयोविंशगोअमो पडिरूवण्णू, सीससंघसमाउले । जिटुं कुलमविक्खंतो, तिंदु वणमागओ ।।१५।। व्याख्या - गौतमः प्रतिरूपं-प्रतिरूपविनयं यथोचितप्रतिपत्तिरूपं जानातीति प्रतिरूपज्ञो, 'जेटुंति' प्राग्भावित्वेन ज्येष्ठं कुलं । श्रीपार्श्वनाथसन्तानं अपेक्षमाणो गणयन् ।। केसी कुमारसमणे, गोअमं दिस्समागयं । पडिरूवं पडिवत्ति, सम्मं संपडिवज्जइ ।।१६।। व्याख्या - 'पडिरूवंति' प्रतिरूपां उचितां प्रतिपत्तिम् अभ्यागतकर्त्तव्यरूपां सम्यक् सम्प्रतिपद्यते करोतीति भावः ।। प्रतिपत्तिमेवाह - पलालं फासुअं तत्थ, पंचमं कुसतणाणि अ । गोअमस्स णिसिज्जाए, खिप्पं संपणामए ।।१७।। व्याख्या - पलालं प्रासुकं तत्र तिन्दुकोद्याने, 'पंचमंति' वचनव्यत्ययात् पञ्चमानि कुशतृणानि च, पञ्चमत्वं चैषां पलालभेदचतुष्कापेक्षया । l यदुक्तं - "तणपणगं पुण भणिअं, जिणेहिं कम्मट्टगंठिमहणेहिं ।। 'साली-वीही-कोद्दव-रालय-रण्णे तणाई च" । गौतमस्य निषद्यायै Moll Mal उपवेशनार्थ क्षिप्रं सम्प्रणामयति समर्पयतीति सूत्रचतुष्कार्थः ।।१४-१५-१६-१७ ।। तौ चोपविष्टौ यथा प्रतिभाव स्तथाह - M . "तृणपक्षकं पुनर्भणितं, जिनः कर्माषग्रन्धिमथनैः । शालिनीहिः कोद्रवो रालकोऽरण्यतृणानि च ।।१।।" lloll lell llell Isil foll livoll Illl ||Gl For Personal & Private Use Only Page #986 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९४४ foll Isll sil Ifoll केसीकुमारसमणे, गोअमे अ महायसे । उभओ त्रिसन्ना सोहंति, चंदसूरसमप्पहा ।।१८।। 6 केशिगौतव्याख्या - [स्पष्टम् ।।१८।। तत्सङ्गमे च यदभूत्तदाह - Is मीयनाम समागया बहू तत्थ, पासंडा कोउगामिआ । गिहत्थाणमणेगाओ, साहस्सीओ समागया ।।१९।। त्रयोविंश मध्ययनम् व्याख्या - 'पासंडत्ति' पाषण्डं-व्रतं तद्योगात्पाषण्डा: शेषव्रतिन: कौतुकात् मृगा इव मृगा अज्ञत्वात्, 'साहस्सीओ' सहस्राः ।। देवदाणवगंधव्वा, जक्ख-रक्खस-किनरा । अदिस्साण य भूआणं, आसि तत्थ समागमो ।।२०।। व्याख्या – देवदानवगन्धा यक्षराक्षसकिन्नराः, समागता इति योगः, एते च दृश्यरूपाः, अदृश्यानां च भूतानां केलीकिलव्यन्तराणां तत्रासीत्समागमो मीलक इति सूत्रद्वयार्थः ।।१९-२०।। सम्प्रति तयोर्जल्पमाह - पुच्छामि ते महाभाग !, केसी गोअममब्बवी । तओ केसी बुवंतं तु, गोअमो इणमब्बवी ।। २१।। व्याख्या – 'ते' इति त्वां, 'महाभाग' अतिशयाचिन्त्यशक्ते ! ।। पुच्छ भंते ! जहिच्छं ते, केसी गोअममब्बवी । तओ केसी अणुण्णाए, गोअमं इणमब्बवी ।।२२।। व्याख्या – 'जहिच्छंति' यथेच्छं यदवभासते इत्यर्थः, ते इति त्वं केसी 'गोअमंति' सुब्व्यत्ययात् केशिनं गौतमः इति सूत्रद्वयार्थः ॥all ||७ ।। २१-२२।। ततोऽसौ यद्गौतमं पप्रच्छ तदाह - Isl ||Gl ||७|| llel Illl Iol ||६|| Mol ९४४ For Personal & Private Use Only Page #987 -------------------------------------------------------------------------- ________________ ॥ उत्तराध्ययन सूत्रम् ९४५ Isill II 18l चाउज्जामो अ जो धम्मो, जो इमो पंचसिक्खिओ । देसिओ वद्धमाणेणं, पासेण य महामुणी ।। २३ ।। ial केशिगीत16ll llell व्याख्या – 'चतुर्यामो' हिंसानृतस्तेयपरिग्रहोपरमात्मकव्रतचतुष्करूपः, 'पञ्चशिक्षितः' स एव मैथुनविरतिरूपपञ्चममहाव्रतान्वितः ।। मीयनाम त्रयोविंशएगकजप्पवन्नाणं, विसेसे किं नु कारणं ? । धम्मे दुविहे मेहावी !, कहं विप्पञ्चओ न ते ? ।।२४।। मध्ययनम् व्याख्या - धम्मेति इत्थं धर्मे साधुधर्मे द्विविधे हे मेधाविन् ! कथं विप्रत्ययः अविश्वासो न ते तव ? तुल्ये हि सर्वज्ञत्वे किं कृतोऽयं Mel 6 मतभेदः ? इति ।। एवं तेनोक्ते - तओ केसि बुवंतं तु, गोअमो इणमब्बवी । पण्णा समिक्खए धम्म-तत्तं तत्तविणिच्छयं ।। २५ ।। || व्याख्या - 'बुवंतं तुत्ति' ब्रुवन्तमेवाऽनेनादरातिशयमाह, प्रज्ञा बुद्धिः समीक्ष्यते पश्यति, किं तदित्याह - 'धम्मतत्तंति' बिन्दोर्लोपे धर्मतत्त्वं ॥ धर्मपरमार्थ, तत्त्वानां-जीवादीनां विनिश्चयो यस्मात्तत्तथा, अयं भावः-न वाक्यश्रवणमात्रादेवार्थनिर्णय: स्यात्किन्तु प्रज्ञावशादेव ।। ततश्च पुरिमा उजुजडा उ, वंकजडा य पच्छिमा । मज्झिमा उज्जपण्णा उ, तेण धम्मे दुहा कए ।।२६।। व्याख्या - 'पुरिमत्ति' पूर्व प्रथमजिनमुनयः ऋजवश्च-प्राञ्जलतया जडाश्च-दुष्प्रज्ञाप्यतया ऋजुजडा:, 'तु' इति यस्माद्धेतोः । वक्राश्च ९४५ ||sil lol Hell Jain Education international For Personal & Private Use Only Page #988 -------------------------------------------------------------------------- ________________ Isill मीयनाम isil foll Nel Isl ||sil Isi Isll उत्तराध्ययन- विक्रप्रकृतित्वाज्जडाश्च-निजानेककुविकल्पैः विवक्षितार्थावगमाक्षमत्वाद्वक्रजडा: 'च:' समुचये, 'पश्चिमा:' पश्चिमजिनयतयः । 'मध्यमास्तु' केशिगौत सूत्रम् ९४६ मध्यमार्हतां साधवः, ऋजवश्च ते प्रज्ञाश्च-सुबोधत्वेन ऋजुप्रज्ञाः । तेन' हेतुना धर्मो द्विधा कृतः । एककार्यप्रपनत्वेऽपि इतिप्रक्रमः ।। त्रयोविंशयदि नाम पूर्वादिमुनीनामीदृशत्वं, तथापि कथमेतद्वैविध्यम् ? इत्याह - मध्ययनम् पुरिमाणं दुविसोज्झो उ, चरिमाणं दुरणुपालओ । कप्पो मज्झिमगाणं तु, सुविसोझो सुपालओ ।। २७।। ||७|| व्याख्या - पूर्वेषां दुःखेन विशोध्यो-निर्मलतां नेतुं शक्यो दुर्विशोध्यः, कल्प इति योज्यते, ते हि ऋजुजडत्वेन गुरुणानुशिष्यमाणा अपि MM न तद्वाक्यं सम्यगवबोद्धं प्रभवन्तीति तुः पूर्ती चरमाणां दुःखेनानुपाल्यते इति दुरनुपालः स एव दुरनुपालकः कल्प: साध्वाचारः । ते हि Mell कथञ्चिजानन्तोऽपि वक्रजडत्वेन न यथावदनुष्ठातुमीशते । मध्यमकानां तु सुविशोध्यः सुपालकः कल्प इतीहापि योज्यं, ते हि ऋजुप्रज्ञत्वेन । 6॥ सुखेनैव यथावजानन्ति पालयन्ति च, अतस्ते चतुर्यामोक्तावपि पञ्चममपि यामं ज्ञातुं पालयितुं च क्षमाः । यदुक्तं - "नो अपरिग्गहिआए, is इत्थीए जेण होइ परिभोगो । ता तब्बिरईए चिअ, अबभविरइत्ति पण्णाणं ।।१।।" इति तदपेक्षया श्रीपार्श्वस्वामिना चतुर्यामो धर्म उक्तः । & पूर्वपश्चिमास्तु नेदृशा इति श्रीऋषभश्रीवीरस्वामिभ्यां पञ्चव्रतः । तदेवं विचित्रप्रज्ञविनेयानुग्रहाय धर्मस्य द्वैविध्यं, न तु तात्त्विकं । 6 आद्यजिनकथनं चेह प्रसङ्गादिति सूत्रपञ्चकार्थः ।। २३-२७।। ततः केशी आह - ९४६ Illl Nell Ioll Isil llell llell in Econom For Personal Private Use Only Page #989 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९४७ d Mail 16 Jol 11 Ilol Gll साहु गोअम ! पण्णा ते, छिण्णो मे संसओ इमो । अन्नोवि संसओ मझं, तं मे कहसु गोअमा ! ।।२८।। केशिगौतIsl व्याख्या - साधु गौतम ! प्रज्ञा ते छिन्नो मे संशयः, 'इमोत्ति' अयं त्वयेति शेषः । शिष्यापेक्षं चैवमभिधानं, अन्यथा तु न तस्य । मीयनाम lol त्रयोविंशज्ञानत्रयान्वितस्येदृशसंशयसम्भवः ।। IIsl l मध्ययनम् अचेलगो अ जो धम्मो, जो इमो संतरुत्तरो । देसिओ वद्धमाणेणं, पासेण य महायसा ।।२९।। व्याख्या - 'महायसत्ति' महायशसा ।। एगकजप्पवनाणं, विसेसे किं नु कारणं? । लिंगे दुविहे मेहावी, कहं विप्पञ्चओ न ते ? ।।३०।। व्याख्या - 'लिंगे दुविहेति' लिङ्गे द्विविधेऽचेलकतया विविधवस्त्रधारितया च द्विभेदे, शेषं तु व्याख्येयं प्राग्व्याख्यातमिति ।। ततश्चInsll केसिमेवं बुवंतं तु, गोअमं इणमब्बवी । विण्णाणेण समागम्म, धम्मसाहणमिच्छिअं ।।३१।। leol व्याख्या - 'विण्णाणेणत्ति' विशिष्टं ज्ञानं विज्ञानं तच केवलमेव तेन समागम्य यद्यस्योचितं तत्तथैव विदित्वा धर्मसाधनं धर्मोपकरणं- । 15 वर्षाकल्पादिकं 'इच्छित्ति' इष्टम् अनुमतं श्रीपार्श्वश्रीवीरार्हद्भ्यामिति प्रक्रमः । पूर्वचरमाणां हि रक्तवस्त्राद्यनुज्ञाते ऋजुवक्रजडत्वेन वस्त्ररञ्जनादावपि प्रवृत्तिः स्यादिति न तेषां तदनुमतं, श्रीपार्श्वशिष्यास्तु न तथेति तेषां रक्तादिकमप्यनुज्ञातमिति भावः ।। किञ्च - ९४७ || Joi Jell Isl Isl Iroll Join Education n ational For Personal e Only Page #990 -------------------------------------------------------------------------- ________________ lel उत्तराध्ययन सूत्रम् ९४८ iall Jell le isi lol पञ्चयत्थं च लोगस्स, नाणाविहविगप्पणं । जत्तत्थं गहणत्थं च, लोए लिंगप्पओअणं ।।३२।। is केशिगीत||sl मीयनाम व्याख्या - प्रत्ययार्थं च अमी व्रतिन इति प्रतीतिनिमित्तं च लोकस्य, नानाविधविकल्पनं प्रक्रमानानाप्रकारोपकरणपरिकल्पनं । नानाविधं sil Mell हि रजोहरणाद्युपकरणं प्रतिनियतं यतिष्वेव सम्भवतीति कथं तल्लोकस्य प्रत्यये हेतुर्न स्यात् ? अन्यथा तु यथेष्टं वेषमादाय पूजाद्यर्थमन्येपि केचिद्वयं का भर त्रयोविंश मध्ययनम् व्रतिन इत्यभिदधीरन् ततश्च मुनिष्वपि न लोकस्य प्रत्यय: स्यादिति । तथा 'जत्तत्थति' यात्रा-संयमनिर्वाहस्तदर्थ, विना हि वर्षाकल्पादिकं वृष्ट्यादौ का संयमबाधैव स्यात् 'गहणत्थंति' ग्रहणं-स्वस्य ज्ञानं तदर्थं च, कथञ्चिञ्चित्तविप्लवोत्पत्तावपि मुनिरहमस्मीति ज्ञानार्थं च, लोके लिङ्गस्य-वेषस्य । प्रयोजनम् ।। अह भवे पइण्णा उ, मोक्खसब्भूअसाहणो । नाणं च दंसणं चेव, चरित्तं चेव निच्छए ।।३३।। व्याख्या - अथेत्युपन्यासे 'भवे पइण्णा उत्ति' तुशब्दस्यैवकारार्थस्य भिन्नक्रमत्वाद्भवेदेव स्यादेव प्रतिज्ञाभ्युपगमः, प्रक्रमात् पार्श्ववीरयोरेकैवेति शेषः । का प्रतिज्ञा ? इत्याह - 'मोक्खसब्भूयसाहणोत्ति' मोक्षस्य सद्भूतानि-तात्त्विकानि साधनानि-कारणानि व मोक्षसद्भूतसाधनानि, लिङ्गव्यत्ययो विभक्तिव्यत्ययो वचनव्यत्ययश्चेह सर्वत्रापि प्राकृतत्वात् । कानि ? इत्याह-ज्ञानं च दर्शनं चैव चारित्रं चैव, कोऽर्थः ? ज्ञानाद्येव मुक्तिसाधनं न तु लिङ्ग, निश्चये निश्चयनये विचार्ये, न तु व्यवहारे । श्रूयते हि भरतादीनां लिङ्गं विनापि केवलोत्पत्तिः, इति तत्त्वतो लिङ्गस्याकिञ्चित्करत्वान्न तद्भेदो विदुषां विप्रत्ययहेतुरिति सूत्रषट्कार्थः ।। २८-३३।। ९४८ Jell iloil llel For Personal Private Use Only www.jaineibrary.org Page #991 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९४९ lol साहु गोअम ! पण्णा ते, छिण्णो मे संसओ इमो । अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ।।३४।। isl केशिगौतव्याख्या - प्राग्वनवरं, महाव्रतभेदविषयं लिङ्गभेदगोचरं च शिष्याणां संशयमपास्य तेषामेव व्युत्पत्तये जाननपि अन्यदपि वस्तुतत्त्वं पृच्छन् । मीयनाम त्रयोविंशकेशीदमाह ।। मध्ययनम् अणेगाण सहस्साणं, मज्झे चिट्ठसि गोअमा ! । ते अ ते अभिगच्छंति, कहं ते निजिआ तुमे ? ।।३५ ।। व्याख्या - अनेकानां सहस्राणां प्रक्रमाद्वैरिसम्बन्धिनां मध्ये तिष्ठसि हे गौतम ! ते च शत्रवः 'ते" त्वां अभिलक्ष्यीकृत्य गच्छन्ति धावन्ति, अर्थाजेतुं, कथं ते द्विषो निर्जितास्त्वया ? ।। गौतमः प्राह - एगे जिए जिआ पंच, पंच जिए जिआ दस । दसहा उ जिणित्ता णं, सव्वसत्तू जिणामहं ।।३६।। व्याख्या - एकस्मिन्प्रक्रमाद्रिपौ जिते जिताः पञ्च, तथा 'पंचजिअत्ति' सूत्रत्वात् पञ्चसु जितेषु जिता दश, दशधा तु दशप्रकारान् पुनर्जित्वा * सर्वशत्रूननेक सङ्ख्यासहस्रान् जयाम्यहम् ।। ततश्च - सत्तू अ इइ के वुत्ते ? केसी गोअममब्बवी । तओ केसी बुवंतं तु, गोअमो इणमब्बवी ।।३७।। 16ll व्याख्या - 'सत्तू अ इइत्तिः' चः पूरणे, इतिः भिन्नक्रमो जातावेकवचनं, ततः शत्रुः क उक्तः ? इति केशी गौतममब्रवीत् ।। llol १ ननेकसहखसखचान् जयां इति हर्षप्रतो । & ९४९ ||७|| III I Illl For Personal Prese Only Page #992 -------------------------------------------------------------------------- ________________ ||७|| ||ol sill lol ||ol उत्तराध्ययनएगप्पा अजिए सत्तू, कसाया इंदिआणि अ । ते जिणीत्तु जहाणायं, विहरामि अहं मुणी ।।३८।। केशिगौतसूत्रम् lel व्याख्या - एक आत्मा जीवश्चित्तं वा तदभेदोपचारादजितोऽनेकानावाप्तिहेतुत्वात् शत्रुः, तथा कषाया अजिता: शत्रव इति वचनव्यत्ययेन मीयनाम ९५० Isl isl योज्यते, एते चात्मयुक्ताः पूर्वोक्ताः पञ्च भवन्ति, तथा इन्द्रियाणि चाजितानि शत्रवः, एते च सर्वे पूर्वोद्दिष्टा दश जाताः, तजये च नोकषायाद्याः ॥ त्रयोविंशmil सर्वेऽपि रिपवो जिता एव । अथोपसंहारव्याजेन तजये फलमाह-तान् उक्तरूपान् शत्रून् जित्वा यथान्यायं यथोक्तनीत्या विहराम्यहं तन्मध्येऽपि मध्ययनम् तिष्ठन्त्रप्रतिबद्धविहारितयेति शेषः, मुने ! इति केश्यामन्त्रणमिति सूत्रपञ्चकार्थः ।।३४-३८।। एवं गौतमेनोक्ते केशी प्राह - ||६|| ISM साहु गोअम ! पण्णा ते, छिनो मे संसओ इमो । अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ।।३९।। व्याख्या - प्राग्वत् ।। दीसंति बहवो लोए, पासबद्धा सरीरिणो । मुक्कपासो लहूभूओ, कहं तं विहरसी ? मुणी ! ।। ४०।। व्याख्या – 'लहूभूओत्ति' लघुर्वायुः स इव भूतो-जातो लघूभूतः, सर्वत्राप्रतिबद्धत्वात् ।। गौतमः प्राह - ते पासे सव्वसो छित्ता, निहंतूण उवायओ । मुक्कपासो लहूभूओ, विहरामि अहं मुणी ? ।। ४१।। Ill || व्याख्या – 'सव्वसोत्ति' सूत्रत्वात् सर्वान् छित्त्वा निहत्य पुनर्बन्धाभावेन विनाश्य, कथम् ? उपायत: सद्भूतभावनाभ्यासरूपात् ।। Mer १ शत्रून् इति हर्षप्रतो नास्ति । ९५० ||sil ller foll Illl Isl l/el Ifol sill llolli || IAll For Personal & Private Use Only Page #993 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९५१ TATTOOTAG पासा य इति के वुत्ता ? केसी गोअममब्बवी । केसिमेवं बुवंतं तु गोअमो इणमब्बवी ।। ४२ ।। व्याख्या - पाशाश्च पाशशब्दवाच्याः के 'वृत्तत्ति' उक्ता: ? ।। रागदोसादओ तिव्वा, नेहपासा भयंकरा । ते छिंदित्तु जहाणायं, विहरामि जहक्कमं ।। ४३ ।। व्याख्या - रागद्वेषादयः, आदिशब्दान्मोहादिपरिग्रहः, तीव्राः गाढा तथा 'नेहत्ति' स्नेहाः पुत्रादिसम्बन्धास्ते पाशा इव पारवश्यहेतुतया पाशा इत्युक्ताः । अतिगाढत्वाच रागान्तर्गतत्वेऽपि स्नेहानां पृथक्कथनं । भयङ्कराः अनर्थकारित्वात् । यथाक्रमं क्रमो यतिविहित आचारस्तदनतिक्रमेणेति सूत्रपञ्चकार्थ: ।। ३९-४३ ।। साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ।। ४४ ।। व्याख्या - प्राग्वत् अंतोहिअय संभूआ, लया चिट्ठइ गोअमा ! । फलेइ विसभक्खीणं, सा उ उद्धरिआ कहं ? ।। ४५ ।। व्याख्या - अन्तर्हृदयं मनोमध्ये सम्भूताः उत्पन्ना लता तिष्ठति आस्ते, हे गौतम! फलति 'विसभक्खीणंति' आर्षत्वाद्विषवद्भक्ष्यन्ते इति विषभक्ष्याणि पर्यन्तदारुणतया विषोपमानि फलानि । सा तु सा पुनः उद्धृता उन्मूलिता कथं ? त्वयेति शेषः ।। गौतमः प्राह - For Personal & Private Use Only TTTTE 20 केशिगौत मीयनाम त्रयोविंश मध्ययनम् ९५१ www.jainlibrary.org Page #994 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९५२ LOLDLI तं यं सव्वसो छित्ता, उद्धरित्तु समूलिअं । विहरामि जहानायं, मुक्कोमि विसभक्खणं ।। ४६ ।। ॥ केशिगीतमीयनाम व्याख्या - तां लतां 'सव्वसोत्ति' सर्वां छित्वा, उद्धृत्योन्मूल्य समूलिकां रागद्वेषादिमूलयुतां, मुक्तोऽस्मि 'विसभक्खणंति' विषभक्षणात् ॥ विषफलाहारोपमात् क्लिष्टकर्मणः ।। ॥७॥ त्रयोविंश||७|| मध्ययनम् या य इइ का वुत्ता, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ।। ४७ ।। व्याख्या - प्राग्वत् भवतहा लया वृत्ता, भीमा भीमफलोदया । तमुद्धित्तु जहानायं, विहरामि महामुनी ! ।। ४८ ।। व्याख्या - भवे तृष्णा-लोभो भवतृष्णा, 'भीमा' भयदा स्वरूपतः, भीमो दुःखहेतुत्वेन फलानां अर्थात् क्लिष्टकर्मणामुदयो-विपाको यस्याः सा तथेति सूत्रपञ्चकार्थ: ।। ४४-४८ ।। साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अण्णोवि संसओ मज्झं, तं मे कहसु गोअमा ! ।। ४९ ।। व्याख्या - प्राग्वत् संपज्ञ्जलिआ घोरा, अग्गी चिट्ठइ गोअमा ! । जे डहंति सरीरत्था, कहं विज्झाविआ तुमे ? ।। ५० ।। व्याख्या - समन्तात्प्रकर्षेण ज्वलिताः सम्प्रज्वलिताः, अत एव घोराः 'अग्गित्ति' अग्नयः 'चिट्ठइत्ति' तिष्ठन्ति ये दहन्तीव दहन्ति परितापकारित्वाच्छरीरस्था न बहिर्वर्त्तिनः कथं ते विध्यापितास्त्वया ? ।। गौतमः प्राह - For Personal & Private Use Only CTET ९५२ www.jninelibrary.org Page #995 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९५३ || lis INST lifell Nel lish lish Isl Ish महामेहप्पसूआओ, गिज्झ वारि जलोत्तमं । सिंचामि सययं ते उ, सित्ता नो अ दहंति मे ।।५१।। केशिगौत मीयनाम व्याख्या - महामेघप्रसूतात् श्रोतस इति गम्यते, 'गिज्झत्ति' गृहीत्वा वारि जलं जलोत्तमं शेषजलप्रधान, सिञ्चामि विध्यापयामि सततं त्रयोविंश'ते उत्ति' तानग्नीन्, सिक्तास्तु ते 'नो अत्ति' नैव दहन्ति माम् ।। मध्ययनम् |lol अग्गी अ इइ के वुत्ते, केसी गोअममब्बवी । तओ केसी बुवंतं तु, गोअमो इणमब्बवी ।।५२।। व्याख्या - अग्निप्रश्नश्चायं महामेघादिप्रश्नोपलक्षणम् ।। कसाया अग्गिणो वुत्ता, सुअसीलतओ जलं । सुअधाराभिहया संता, भिन्ना हु न डहति मे ।।५३।। व्याख्या - कषाया अग्नयः-परितापकतया शोषकतया चोक्ता जिनः । श्रुतं च-उपचारात् कषायोपशमहेतवः श्रुतान्तर्गता उपदेशाः, Mell ISM शीलं च-महाव्रतरूपं, तपश्च-प्रतीतं, श्रुतशीलतपः इति समाहारः जलं वारि अस्य चोपलक्षणत्वान्महामेघो जगदानन्दकतया तीर्थकरः, ॐा ॥ श्रोतस्तु तत उत्पन्नः आगमः उक्तमेवार्थमुपसंहरनाह-'सुअत्ति' श्रुतस्य उपलक्षणत्वात् शीलतपसोश्च धारा इव धाराis तत्परिभावनादिरूपास्ता-भिरभिहताः श्रुतधाराभिहताः सन्तः प्रक्रमादुक्तरूपा अग्नयो भिन्नाः विदारिता धाराभिघातेन लवमात्रीकृताः, हुः | पूर्ता, न दहन्ति मामिति सूत्रपञ्चकार्थः ।। ४९-५३।। ९५३ Mslil Ill ||Gl leel Isil IIsll Isl Isl PELL For Personal Prese Only Page #996 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९५४ el 16ll lll Isl IIsl 16 lisil || साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मझं, तं मे कहसु गोअमा ! ।।५४।। || केशिगौत || व्याख्या - प्राग्वत् मीयनाम Mell अयं साहसिओ भीमो, दुट्ठस्सो परिधावइ । जंसि गोअममारूढो, कहं तेण न हीरसि ? ।।५५।। त्रयोविंशllean मध्ययनम् व्याख्या - अयं प्रत्यक्षः, सहसा-अविमृश्य प्रवर्त्तत इति साहसिको भीमो दुष्टाश्वः परिधावति, 'जंसित्ति' यस्मिन् हे गौतम ! त्वं आरूढः, l कथं तेन न हियसे नोन्मार्ग नीयसे ? ।। गौतमः प्राह - पहावंतं निगिण्हामि, सुअरस्सीसमाहितं । न मे गच्छइ उम्मग्गं, मग्गं च पडिवज्जइ ।। ५६।।। व्याख्या - प्रधावन्तं उन्मार्गाभिमुखं गच्छन्तं निगृह्णामि श्रुतरश्मिसमाहितं आगमरज्जुनिबद्धं ततो न मे दुष्टाश्वो गच्छत्युन्मार्ग, मार्ग च ॥ प्रतिपद्यते ।। आसे य इइ के वुत्ते ? केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ।।५७।। || Isl व्याख्या - प्राग्वत् गणो साहसिओ भीमो, दुट्ठस्सो परिधावइ । तं सम्मं निगिण्हामि, धम्मसिक्खाइ कंथगं ।।५८।। व्याख्या - धम्मेत्यादि-धर्मशिक्षायै धर्माभ्यासनिमित्तं कन्थकमिव जात्याश्वमिव निगृह्णामि, दुष्टाश्वोऽपि निग्रहणयोग्य: कन्थककल्प एवेति ॥ He भाव इति सूत्रपञ्चकार्थः ।।५४-५८।। 116 INST all leel llell ९५४ in Education International For Personal & Private Use Only Page #997 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् २५५ डा केशिगौतसाहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मझं, तं मे कहसु गोअमा ! ।।५९।। is मीयनाम व्याख्या - प्राग्वत् त्रयोविंशकुप्पहा बहवो लोए, जेहिं नासंति जंतुणो । अद्धाणे कह वतो, तं न नस्ससि ? गोअमा ! ।।६।। मध्ययनम् व्याख्या - 'कुपथा' उन्मार्गा बहवो लोके यैः कुपथैः नश्यन्ति सन्मार्गाद् भ्रश्यन्ति जन्तवः, ततश्च अध्वनि प्रस्तावात्सन्मार्गे 'कहत्ति' कथं is वर्त्तमानस्त्वं न नश्यसि ? न सत्पथाझ्यवसे? हे गौतम ! ।। गौतमः प्राह - जे अमग्गेण गच्छंति, जे अ उमग्गपट्ठिआ । ते सव्वे विइआ मज्झं, तो न नस्सामहं मुणी ! ।।१।। व्याख्या - ये च मार्गेण गच्छन्ति ये चोन्मार्गप्रस्थिताः ते सर्वे विदिता मम, न चामी मार्गान्मार्गज्ञानं विना ज्ञायन्ते । ततो मार्गोन्मार्गज्ञानान नश्याम्यहं मुने ! ।। मग्गे अ इइ के वुत्ते, केसी गोअममब्बवी । केसिमेवं बुवंतं तु, गोअमो इणमब्बवी ।।२।। व्याख्या - "मग्गे अत्ति" मार्गश्चशब्दादुन्मार्गाश्च ।। कुप्पावयणपासंडी, सव्वे उम्मग्गपट्ठिआ । सम्मग्गं तु जिणक्खायं, एस मग्गे हि उत्तमे ।।३।। व्याख्या - कुप्रवचनपाषण्डिनः कपिलादिदर्शनदर्शनिनः सर्वे उन्मार्गप्रस्थिताः, अनेन कुप्रवचनानि कुपथा इत्युक्तं । सन्मार्ग ९५५ lieli in Education in For Personal & Private Use Only Page #998 -------------------------------------------------------------------------- ________________ Mei Mell llol 116ll IGll lleli lell llsil Isl Ilsil lell llen llel उत्तराध्ययन- तु सत्पथं पुनर्जानीयादिति शेषः, जिनाख्यातं धर्ममिति गम्यं, कुत: ? इत्याह-एष माग्गों हि यस्मात् उत्तमो अन्यमार्गेभ्यः प्रकृष्ट । केशिगौतसूत्रम् ॥ इति सूत्रपञ्चकार्थः ।। ५९-६३।। मीयनाम ९५६ ||७|| त्रयोविंशसाहु गोअम ! पण्णा ते, छिनो मे संसओ इमो । अन्नोवि संसओ मझं, तं मे कहसु गोअमा ! ।।६४।। III || मध्ययनम् व्याख्या - प्राग्वत् महाउदगवेगेणं, वुज्झमाणाण पाणिणं । सरणं गई पइट्ठा य, दीवं कं मन्नसी ? मुणी ! ।।६५।। व्याख्या - 'वुज्झमाणाणत्ति' वाह्यमानानां नीयमानानां प्राणिनां शरणं तनिवारणक्षम अत एव गम्यमानत्वाद्गतिं तत एव प्रतिष्ठां च । MM स्थिरावस्थानहेतुं द्वीपं कं मन्यसे ? मुने ! ।। गौतमः प्राह - अस्थि एगो महादीवो, वारिमझे महालओ । महाउदगवेगस्स, गति तत्थ न विजई ।। ६६।। Nell व्याख्या – 'महालओत्ति' उस्त्वेन विस्तीर्णत्वेन च महान्, महोदकवेगस्य गतिर्गमनं तत्र न विद्यते । दीवे अ इइ के वुत्ते, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ।।६७।। ||sil Ilal व्याख्या - द्वीपप्रश्नश्चायमुदकवेगप्रश्नोपलक्षणम् ।। islil ller ||Gll lol IIsl lol llel Iroll lol lol Ifoll lell Mell in Education International For Personal & Private Use Only Page #999 -------------------------------------------------------------------------- ________________ llel उत्तराध्ययन सूत्रम् ९५७ Dar Jel ||sl liell Jell Iel le IGl llall जरामरणवेगेणं, वुज्झमाणाण पाणिणं । धम्मो दीवो पइट्ठा य, गई सरणमुत्तमं ।।६८।। केशिगौतव्याख्या - जरामरणे एव वेगो रयः प्रक्रमादुदकस्य तेन, धर्मः श्रुतधर्मादिः, स हि भवोदधिस्थितोऽपि मुक्तिहेतुत्वेन न जरामरणवेगस्य गम्य 61 मीयनाम ॥ इति सूत्रपञ्चकार्थः ।।६४-६८।। त्रयोविंश ||sil साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अनोवि संसओ मझं, तं मे कहसु गोअमा ! ।।६९।। मध्ययनम् व्याख्या - प्राग्वत् lal अण्णवंसि महोहंसि, नावा विप्परिधावइ । जंसि गोअममारूढो, कहं पारं गमिस्ससि ? ।।७।। व्याख्या - अर्णवे समुद्रे महौघे महाप्रवाहे नौविपरिधावति विशेषेण समन्ताद्गच्छति, 'जंसित्ति' यस्यां नावि हे गौतम ! त्वमारूढः, ततः कथं का त्वं पारं परतीरं गमिष्यसि ? || गौतमः प्राह - isi जा उ अस्साविणी नावा, न सा पारस्स गामिणी । जा निरस्साविणी नावा, सा उ पारस्स गामिणी ।।७१।। ||6 s व्याख्या - 'जा उत्ति' तुः पूर्ता, या आश्राविणी जलसङ्ग्राहिणी नौः, न सा पारस्य समुद्रपर्यन्तस्य गामिनी । या पुनः निराश्राविणी जलागमरहिता नौः, सा तु पारस्य गामिनी । ततोऽहं निराश्राविणीं नावमारूढः पारगामी भविष्यामि इति भावः ।। नावा अ इइ का वुत्ता, केसी गोअममब्बवी । केसीमेव बुवंतं तु, गोअमो इणमब्बवी ।।७२।। व्याख्या - नावस्तरणत्वात्तरिता तार्य च पृष्टमेवातस्तथैवोत्तरमाह । ९५७ Ifoll Isll Nell foll Isll le leli lll lfel Iell Isl Jan Edition interational For Personal & Private Use Only Page #1000 -------------------------------------------------------------------------- ________________ केशिगौत IS मीयनाम त्रयोविंशमध्ययनम् उत्तराध्ययन sil सरीरमाहु नावत्ति, जीवो वुवति नाविओ । संसारो अण्णवो वुत्तो, जं तरंति महेसिणो ।।७३।। सूत्रम् ९५८ व्याख्या - शरीरमाहु रिति, तस्यैव निरुद्धाश्रवद्वारस्य रत्नत्रयाराधनहेतुत्वेन भवाब्धितारकत्वात् । जीव: प्रोच्यते नाविकः, स एव भवाब्धि 1 तरतीति । संसारोऽर्णव उक्तस्तत्त्वतस्तस्यैव पारावारवदपारस्य तार्यत्वादिति सूत्रपञ्चकार्थः ।।६९-७३॥ साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ।।७४।। व्याख्या -- प्राग्वत् अंधयारे तमे घोरे, चिट्ठति पाणिणो बहू । को करिस्सति उज्जोअं, सव्वलोअम्मि पाणिणं ? ।।७५।। व्याख्या - अन्धमिव जनं करोतीति अन्धकार तस्मिन् तमसि प्रतीते ।। गौतमः प्राह - उग्गओ विमलो भाणू, सव्वलोअप्पहंकरो । सो करिस्सति उज्जोअं, सव्वलोअंमि पाणिणं ।।७६।। व्याख्या - 'सव्वलोअ' इत्यादि - सर्वलोकप्रभङ्करः सर्वलोकप्रकाशकरः ।। भाणू अ इइ के वुत्ते, केसी गोअममब्बवी । केसीमेवं बुवंतं तु गोअमो इणमब्बवी ।।७७।। व्याख्या - प्राग्वत् उग्गओ खीणसंसारो, सव्वण्णू जिणभक्खरो । सो करिस्सइ उज्जो, सव्वलोअंमि पाणिणं ।।७८।। व्याख्या - 'जिणभक्खरोत्ति' जिनभास्करः, 'उजोअंति' उद्योतं मोहतमोहरणेन सर्ववस्तुप्रकाशनमिति सूत्रपञ्चकार्थः ।।७४-७८।। Hell isil Isl ||sil II 11 Isll in Econo For Personal Private Use Only Page #1001 -------------------------------------------------------------------------- ________________ केशिगौत उत्तराध्ययन सूत्रम् ९५९ मीयनाम त्रयोविंशमध्ययनम् III ||ell iill साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ।।७९।। व्याख्या - प्राग्वत् सारीरमाणसे दुक्खे, वज्झमाणाण पाणिणं । खेमं सिवमणाबाहं, ठाणं किं मन्नसी? मुणी ! ।।८।। व्याख्या - शारीरमानसैर्दुःखैः बाध्यमानानां पीड्यमानानां प्राणीनां, क्षेमं व्याधिविरहात्, शिवं सर्वोपद्रवाभावात्, अनाबाधं । - स्वाभाविकबाध्यापगमात्, स्थानमाश्रयं किं मन्यसे अवबुध्यसे ? हे मुने ! ।। गौतमः प्राह - अस्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नत्थि जरामझू, वाहिणो वेअणा तहा ।। ८१।। व्याख्या - 'दुरारुहंति' दुःखेनारुह्यते इति दुरारोहं वेदना: शारीरमानसदुःखानुभवरूपाः, ततश्च व्याध्यभावेन क्षेमत्वं, जरामरणाभावेन शिवत्वं, वेदनाभावेन चानाबाधत्वं, तस्येति ।। ठाणे अइइ के वुत्ते, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ।। ८२।। व्याख्या - प्राग्वत् निव्वाणंति अबाहंति, सिद्धिलोगग्गमेव य । खेमं सिवमणाबाहं, जं चरंति महेसिणो ।। ८३।। |lall lil ९५९ Ifoll Join Education international For Personal Private Use Only Page #1002 -------------------------------------------------------------------------- ________________ ||७|| Isl ||6 161 el Jell उत्तराध्ययन- सूत्रम् ९६० llroll lall ller Ill NOM ||sil ||Gll व्याख्या - 'निव्वाणंति' इति शब्दः स्वरूपपरामर्शको यत्रापि नास्ति तत्राप्यध्याहार्यः । ततो निर्वाणमिति, अबाधमिति, सिद्धिरिति, केशिगौतलोकाग्रमिति यदुच्यते इति शेषः । एवः पूर्ती, चः समुञ्चये, क्षेमं शिवमनाबाधमिति प्राग्वत् यञ्चरन्ति गच्छन्ति महर्षयः ।। मीयनाम त्रयोविंशतं ठाणं सासयंवासं, लोअग्गंमि दुरारुहं । जं संपत्ता न सोअंति, भवोहंतकरा मुणी ।। ८४।। || मध्ययनम् व्याख्या- तत्स्थानमुक्तमिति गम्यं, कीदृशम् ? इत्याह- 'सासर्यवासंति'बिन्दोर्लोपेशाश्वतावासं नित्यावस्थितिकं । प्रसङ्गात्तन्मा-हात्म्यमाह* जमित्यादि-यत्सम्प्राप्तान शोचन्ति, भवौघो-नारकादिभवप्रवाहस्तस्यान्तकरा भवौधान्तकरामुनय इति सूत्रषट्कार्थः ।।७९-८४।। साहु गोअम ! पण्णा ते, छिनो मे संसओ इमो । नमो ते संसयातीत सव्वसुत्तमहोदधी! ।। ८५।। व्याख्या - इहोत्तरार्धेन उपबृंहणागर्भा स्तुतिमाह ।। पुनस्तद्वक्तव्यतामाह' - एवं तु संसए छिन्ने, केसी घोरपरक्कमे । अभिवंदित्ता सिरसा, गोअमं तु महायसं ।। ८६।। व्याख्या - एवमनेनैव क्रमेण संशये छिन्ने इति जातावेकवचनम् ।। पंचमहव्वयधम्मं, पडिवाइ भावओ । पुरिमस्स पच्छिमंमि, मग्गे तत्थ सुहावहे ।। ८७।। व्याख्या – 'पुरिमस्सत्ति' पूर्वस्य प्रक्रमाज्जिनस्याभिमते पश्चिमे पश्चिमजिनसम्बन्धिनि मार्गे तीर्थे तत्र प्रस्तुते शुभावहे कल्याणकारिणि II ||Gl lol ||l Ill Iel I || llel lol ||oll lol मेवाह इति हर्षप्रतो । ||७|| 161 ९६० Mel ||sil llol Isl For Personal & Private Use Only Page #1003 -------------------------------------------------------------------------- ________________ 11 उत्तराध्ययन सूत्रम् leil llel llol Isil Isll ९६१ Noll isil ||oll ||७|| Well llsil पञ्चमहाव्रतधर्म प्रतिपद्यते इति सम्बन्धः इति सूत्रत्रयार्थः ।। ८५-८७।। nol केशिगौतअथाध्ययनार्थोपसंहारव्याजेन महापुरुषसङ्गमफलमाह - मीयनाम केसिगोअमओ णिचं, तम्मि आसि समागमे । सुअसीलसमुक्करिसो, महत्थत्थ विणिच्छओ ।।८८।। Hell त्रयोविंश मध्ययनम् व्याख्या - केशिगौतमत इति केशिगौतमावाश्रित्य नित्यं तत्र पुर्यामवस्थानं यावत्, तस्मिन् समागमे मीलके श्रुतशीलसमुत्कर्षो ॥ Moll ज्ञानचरणप्रकर्षः, तथा महा:-मुक्तिसाधकत्वेन महाप्रयोजना ये अर्थाः-शिक्षाव्रतादयस्तेषां विनिश्चयो-निर्णयो महार्थार्थविनिश्चयः, कि आसीत्तच्छिष्यापेक्षयेति गम्यते ।। तथा - तोसिआ परिसा सव्वा, सम्मग्गं समुवट्ठिया । संथुआ ते पसीअंतु, भयवं केसीगोअमत्ति बेमि ।।८९।। ___व्याख्या-तोषिता पर्षत्सर्वा सन्मार्ग मुक्तिपथमनुष्ठातुमिति गम्यते, समुपस्थिता उद्यता, अनेन पर्षदः फलमाह-इत्थं तनचरितवर्णनद्वारा तयोः । I स्तुतिमुक्त्वा प्रणिधानमाह-संस्तुतौ तौ प्रसीदतां भगवन्तौ केशिगौतमाविति सूत्रद्वयार्थः ।।८८-८९।। इति ब्रवीमीति पूर्ववत् ।। ||७|| Ill a इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां ॥ 8 श्रीउत्तराध्ययनसूत्रवृत्तौत्रयोविंशमध्ययनं सम्पूर्णम् ।। २३।। ।। त्रयोविंशमध्ययनं सम्पूर्णम् ।। २३।। ९६१ Mall llel leil lell llol lifoll lel Aslil all Ifoll lal llol Ill Ill sil llsil llsil Ill For Personal & Private Use Only Page #1004 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९६२ II मध्ययनम् lell llel lel llsil lloll ।। अथ प्रवचनमातृनाम चतुर्विंशमध्ययनम् ।। प्रवचनमातृ नाम ।। ॐ।। उक्तं त्रयोविंशमध्ययनमथ प्रवचनमातृसङ्गं चतुर्विशमारभ्यते । अस्य चायं सम्बन्धः, पूर्वाध्ययने परेषां मनोविप्लुतिः ला IS केशिगौतमवदपनेयेत्युक्तं, तदपनयनं च भाषासमित्यात्मकेन वाग्योगेन स्याद्भाषासमितिश्च प्रवचनमातृणामन्तर्गतेति तत्स्वरूपमिहोच्यते, हा चतुर्विंशMS इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् - lal अट्ठप्पवयणमायाओ, समिई गुत्ती तहेव य । पंचेव य समिईओ, तओ गुत्तिओ आहिआ ।।१।। Isll व्याख्या – 'समिइत्ति' समितयः, 'गुत्तिति' गुप्तयः, 'आहिअत्ति' आख्याताः कथिताः ।। ता एव नामत आह - Tell ईरिआ भासेसणादाणे, उञ्चारे समिई इअ । मणगुत्ती वयगुत्ती, कायगुत्ती अ अट्ठमा ।।२।। || isi व्याख्या - ईरणं-गमनं ईर्या, भाषणं-भाषा, एषणम्-अन्नादिगवेषणमेषणा, आदान-पात्रादेर्ग्रहणं, निक्षेपोपलक्षणमेतत्, उझारेM उचारादिपरिष्ठापनायां च समिति:-सम्यक्प्रवृत्तिरिदं च प्रत्येकं योज्यं, । 'इअत्ति' इति: समाप्तौ, एतावत्य एव समितय इत्यर्थः । तथा मनसो को गुप्तिः शुभे प्रवृत्तिः अशुभे निग्रहो मनोगुप्तिः, एवमग्रेऽपि ।। निगमनमाह - ||sl ||७॥ एआओ अट्ठ समिईओ, समासेण विआहिआ । दुवालसंगं जिणक्खायं, मायं जत्थ उ पवयणं ।।३।। व्याख्या - एता अष्ट समितयः, समिति-सम्यग् जिनवचनानुसारितया इतयः-आत्मनश्चेष्टाः समितय इत्यन्वर्थेन गुप्तीनामपि ll lell Isll Del lish el || ||Gl Iel lil Jell Isl For Personal Private Use Only Page #1005 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९६३ PEOP समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः । यत्तु भेदेनोपादानं तत्समितीनां प्रवृत्तिरूपत्वेन गुप्तीनां तु प्रवृत्तिनिवृत्तिरूपत्वेन कथञ्चिद्भेद इति ख्यापनार्थम् । द्वादशाङ्गं जिनाख्यातं 'मायंति' उत्तरतुशब्दस्यैवकारार्थस्येह योगान्मातमेव यत्र यासु प्रवचनं । तथा हि-सर्वा अप्येताश्चारित्ररूपाश्चारित्रं च ज्ञानदर्शनाविनाभावि, न चैतत्त्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमस्तीत्येतासु प्रवचनं मातमित्युच्यते । इति सूत्रत्रयार्थः, शेषं सुगमत्वान्न व्याख्यातमेवमग्रेऽपि ज्ञेयम् ।।१-२-३ ।। तत्रेर्यासमिति स्वरूपमाह - आलंबणेण कालेण, मग्गेण जयणाइ अ । चउकारणपरिसुद्धं, संजये इरिअं रिए || ४ || व्याख्या - आलम्बनेन कालेन मार्गेण यतनया च, एभिश्चतुभिः कारणैः परिशुद्धां संयत ईर्यां गतिं रीयेत कुर्यात् ।। आलम्बनादीन्येव व्याख्याति - వాతా లో టైట్ तत्थ आलंबणं नाणं, दंसणं चरणं तहा । काले अ दिवसे वृत्ते, मग्गे उप्पहवज्जिए ।। ५ ।। व्याख्या - तत्र तेषु - आलम्बनादिषु मध्ये यदालम्ब्य गमनमनुज्ञायते तदालम्बनं ज्ञानादि । तत्र ज्ञानं सूत्रार्थोभयरूप आगमः, दर्शनं सम्यक्त्वं चरणं चारित्रं तथाशब्दो द्वित्र्यादिसंयोगभङ्गकसूचकस्ततः प्रत्येकं ज्ञानादीन्याश्रित्य द्विकादिसंयोगेन या गमनमनुज्ञातं, ज्ञानाद्यालम्बनं विना तु तत्रानुज्ञातम् । कालश्च प्रस्तावादीर्याविषयो दिवस उक्तो जिनैः, रात्रौ हि चक्षुर्विषयताभावात्पुष्टालम्बनं विना गमनं नानुज्ञातम् । मार्ग ॥॥ इह सामान्येन पन्थाः, स चोत्पथेन उन्मार्गेण वर्जित उत्पथवर्जित उक्त इति योगः, उत्पथे हि व्रजत आत्मविराधनादयो दोषाः । अथ ॥७॥ यतनामाह - For Personal & Private Use Only प्रवचनमातृ नाम चतुर्विंश - ||७|| मध्ययनम् 11011 ॥७॥ ९६३ www.jainlibrary.org Page #1006 -------------------------------------------------------------------------- ________________ Isil foll liel उत्तराध्ययन सूत्रम् ९६४ lell llll Isill ||sll llel llel lol दव्वओ खेत्तओ चेव, कालओ भावओ तहा । जयणा चउब्विहा वुत्ता, तं मे कित्तयओ सुण ।।६।। Is प्रवचनमातृ नाम व्याख्या - 'तं मेत्ति' तां यतनां मे मम कीर्तयतः शृणु हे शिष्य ! ।। ||Gl चतुर्विंश all दव्वओ चक्खुसा पेहे, जुगमित्तं तु खेत्तओ । कालओ जाव रीएजा, उवउत्ते अ भावओ ।।७।। isll मध्ययनम् व्याख्या - 'द्रव्यतो' द्रव्यमाश्रित्येयं यतना, यञ्चक्षुषा प्रेक्षेत जीवादिद्रव्यं, युगमात्रं च प्रस्तावात्क्षेत्रं प्रेक्षेत इति योग इयं क्षेत्रतो यतना, कालतो यतना यावन्तं कालं रीयेत गच्छेत्तावत्कालमानेति शेषः । उपयुक्तश्च सावधानो यद्रीयेत इयं भावतो यतना ।। उपयुक्तामेव स्पष्टयति इंदिअत्थे विवज्जित्ता, सज्झायं चेव पंचहा । तम्मुत्ती तप्पुरक्कारे, संजए इरिअं रिए ।।८।। ... व्याख्या - इन्द्रियार्थान् शब्दादीन् विवर्त्य स्वाध्यायं चैव पञ्चधा वाचनादिपञ्चभेदं विवर्ण्य तस्यापि गत्युपयोगघातित्वात्, तस्यामीर्यायामेव 6 मूर्तिस्तनुरायाप्रियमाणा यस्यासौ तन्मूर्तिः, तामेव पुरस्करोति उपयुक्ततया प्राधान्येनाङ्कीकुरुत इति तत्पुरस्कारः । अनेन | कायमनसोस्तदेकानमुक्तं, संयत ईर्यां रीयेतेति सूत्रपञ्चकार्थः ।। ४-८।। भाषासमितिमाह - कोहे माणे अमायाए, लोभे अ उवउत्तया । हासे भयमोहरिए, विकहासु तहेव य ।।९।। व्याख्या - क्रोधे माने मायायां लोभे चोपयुक्तता एकाग्रता, हास्ये भयमौखये विकथासु तथैव चोपयुक्तता ।। ||61 || Nor ||oll lol foll ९६४ fall llen Moli INoil min Education International For Personal & Private Use Only www. by.org Page #1007 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ९६५ PEPPE ॥ प्रवचनमातृ एआई अट्ठ ठाणाई, परिवज्जित्तु संजये । असावज्ज मिअं काले, भासं भासिज्ज पण्णवं ।। १० ।। नाम व्याख्या - क्रोधाद्युपयुक्ततायां हि प्रायः शुभा भाषा न सम्भवतीति एतानि अनन्तरोक्तानि क्रोधादिन्यष्टस्थानानि परिवर्ज्य संयतः, असावद्यां ॥ निर्दोषां, मितां परिमितां, काले प्रस्तावे इति सूत्रद्वयार्थः । । ९-१० । । एषणासमितिमाह - ॥6॥ चतुर्विंश मध्ययनम् गवेसणाए गहणे अ, परिभोगेसणा य जा । आहारोवहिसेज्जाए, एए तिण्णि विसोहए ।। ११ । । व्याख्या - गवेषणायाम् अन्वेषणायां ग्रहणे स्वीकारे उभयत्र एषणेति सम्बध्यते, ततो गवेषणायामेषणा, ग्रहणे च एषणा, परिभोगेषणा च या, 'आहारोवहिसेज्जाएत्ति' वचनव्यत्यायादाहारोपधिशय्यासु 'एएत्ति' लिङ्गव्यत्ययादेतास्तिस्र एषणा विशोधयेत् निर्दोषाः कुर्यात् ।। कथं विशोधयेत् ? इत्याह - उग्गमुपायणं पढमे, बीए सोहिज्ज एसणं । परिभोगंमि चउक्कं, विसोहिज्ज जयं जई ।। १२ ।। व्याख्या- 'उग्गमुप्पायणंति' उद्गमोत्पादनादोषान् 'पढमेत्ति' प्रथमायां गवेषणायां शोधयेदिति योगः । तत्रोद्गमदोषा-आधाकर्मादयः षोडश, उत्पादनादोषा अपि धात्र्यादयस्तावन्त एवेति । 'बीएत्ति' द्वितीयायां ग्रहणैषणायां शोधयेत्, 'एसणंति' एषणादोषान् शङ्कितादीन् दश, || परिभोगंमित्ति' परिभोगैषणायां चतुष्कं 'संयोजनाऽ 'प्रमाणा ङ्गार धूमकारणरूपं", अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात्, विशोधयेत् ॥ जयंति ' यतमानो यतिः । पुनः क्रियाभिधानमतिशयसूचकमिति सूत्रद्वयार्थः । । ११-१२ । । आदाननिक्षेपसमितिमाह ॥६॥ For Personal & Private Use Only TTTTTTT ९६५ Page #1008 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- l सूत्रम् lel ९६६ llell lisil Ill llell llol ॥७॥ ||ell ओहोवहोवग्गहिअं, भंडगं दुविहं मुणी । गिण्हंतो निक्खिवंतो अ, पउंजिज्ज इमं विहिं ।।१३।। Isl प्रवचनमातृ16ll नाम व्याख्या – 'ओहोवहोवग्गहिअंति' इहोपधिशब्दो मध्यनिर्दिष्टो डमरुकमणिन्यायेनोभयत्रापि सम्बध्यते, तत ओघोपधिं औपग्रहिकोपधिं च, 16 चतुर्विंशभाण्डकमुपकरणं यथाक्रमं रजोहरणादि दण्डकादि च, द्विविधं उक्तभेदतो विभेदं, मुनिः गृह्णन्निक्षिपंश्च प्रयुञ्जीत इमं वक्ष्यमाणं विधिम् ।। All मध्ययनम् तमेवाह - चक्खुसा पडिलेहित्ता, पमजिज जयं जई । आइए निक्खिवेज वा, दुहओवि समिए सया ।।१४।। ||sll व्याख्या - चक्षुषा प्रत्युपेक्ष्याऽवलोक्य प्रमार्जयेत् रजोहरणादिना यतमानो यतिः, तदनु आददीत निक्षिपेद्वा 'दुहओवित्ति' द्वावपि in प्रक्रमादौधिकोपग्रहिकोपधी, समित उपयुक्तः सदेति सूत्रद्वयार्थः ।।१३-१४।। परिष्ठापनासमितिमाह - उच्चारं पासवणं, खेलं सिंघाणं जल्लिअं । आहारं उवहिं देह, अनं वावि तहाविहं ।।१५।। व्याख्या - उच्चारं पुरीषं, प्रश्रवणं मूत्रं खेलं मुखश्लेष्माणं, सिङ्घाणं नासिकाश्लेष्माणं, 'जल्लिअंति' जल्लं मलं आहारमुपधिं देहं अन्यद्वा । MS कारणगृहीतं गोमयादि, अपिः पूर्ती, तथाविधं परिष्ठापनार्ह स्थण्डिले व्युत्सृजेदित्युत्तरेण योग: ।। स्थण्डिलं च दशविशेषणपदविशिष्टमिति ॥ तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणपदस्थशब्दद्वयस्य भङ्गकरचनामाह - ९६६ loll Isll oll lel || llel all IIsl llol NSI Isil lisil For Personal & Private Use Only Page #1009 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९६७ lol ॥६॥ ॥६॥ ॥६॥ अणावायमसंलोए, अणावाए चेव होइ संलोए । आवायमसंलोए, आवाए चेव संलोए ।। १६ ।। ॥६॥ व्याख्या - न विद्यते आपातः - स्वपरोभयपक्षसमीपागमनरूपो यत्र तदनापातं स्थण्डिलमिति गम्यं, 'असंलोएत्ति' नास्ति संलोको दूरस्यापि ॥६॥ ॥ स्वपक्षादेरालोको यत्र तत्तथेत्येको भङ्गः ।। १ ।। अनापातं चैव भवति संलोकं, यत्रापातो नास्ति संलोकश्चास्तीति द्वितीयो भङ्गः ।। २।। आपातमसंलोकं यत्रापातोऽस्ति न तु संलोक इति तृतीयः ।। ३ ।। आपातं चैव संलोकं, यत्रोभयमपि स्यादिति तुर्यः ।। ४ ।। इहापातं संलोकं चेति स्थण्डिलविशेषणं मत्वर्थीये अचि सिद्धम् ।। दशविशेषणपदज्ञापनार्थमुचारादि यादृशे स्थण्डिले व्युत्सृजेत्तदाह - 'अणावायमसंलोए `परस्सऽणुवघाइए । समे अझुसिरे आवि, 'अचिरकालकयंमि अ ।। १७ ।। विच्छिण्णे "दूरमोगाढे, 'नासन्ने 'बिलवज्जिए "तसपाणबीअरहिए, उच्चाराईणि वोसिरे ।। १८ ।। व्याख्या - अनापाते असंलोके, कस्य ? इत्याह- परस्य स्वपरपक्षादेः १ तथा अनुपघातके, संयमात्मप्रवचनोपघातरहिते, २ समे, निम्नोन्नतत्वहीने, ३ अशुषिरे, तृणपर्णाद्यनाकीर्णे, ४ अचिरकालकृते, दाहादिना स्वल्पकालकृते, चिरकृते हि पुनः सम्मूर्च्छन्त्येव पृथिव्यादयः, ५ ‘विच्छिण्णेत्ति' विस्तीर्णे, जघन्यतोऽपि हस्तमात्रे, ६ दूरमवगाढे जघन्यतोऽप्यधस्ताच्चतुरङ्गुलमचित्तीभूते, ७ नासन्ने ग्रामारामादेर्दूरस्थे, ८ 'बिलवज्जिते,' मूषकादिबिलरहिते, ९ त्रसप्राणा द्वीन्द्रियाद्याः, बीजानि शाल्यादीनि सकलैकेन्द्रियोपलक्षणमेतत्तैः रहिते त्रसप्राणबीजरहिते, १० एषां च पदानामेकद्विकत्रिकादिसंयोगैश्चतुर्विंशं सहस्रं (१०२४) भङ्गाः स्युः । तत्रान्त्यो दशपदनिष्पन्नो भङ्गको मुख्यवृत्या शुद्ध इतीदृशे For Personal & Private Use Only EZZERA प्रवचनमातृ नाम चतुर्विंश मध्ययनम् ९६७ Page #1010 -------------------------------------------------------------------------- ________________ सूत्रम् ९६८ स्थण्डिले उच्चारादीनि व्युत्सृजेत् परिष्ठापयेत् । पुनरुचारादि कथनं विस्मरणशीलानुग्रहार्थमिति सूत्रचतुष्कार्थः ।। १५-१८ ।। अथोक्तार्थोपसंहारपूर्व प्रवचनमात6 वक्ष्यमाणार्थसम्बन्धार्थमाह - नाम एआओ पंच समिईओ, समासेण विआहिआ । इत्तो य तओ गुत्तीओ, वोच्छामि अणुपुव्वसो ।।१९।। चतुर्विंश मध्ययनम् व्याख्या – 'विआहिअत्ति' व्याख्याताः 'इत्तो अत्ति' इतश्च 'तओत्ति' तिस्रः 'अणुपुव्वसोत्ति' आनुपूर्व्यति सूत्रार्थः ।। तत्राद्यामाह - 'सञ्चा तहेव मोसा' य, सञ्चमोसा तहेव य । चउत्थी असञ्चमोसा अ, मणगुत्तीओ चउब्विहा ।।२०।। व्याख्या - सत्पदार्थचिन्तनरूपो मनोयोगः सत्यः, तद्विषया मनोगुप्तिरप्युपचारात् सत्या । एवमन्या अपि ।। अस्या एव स्वरूपं । MSL निरूपयन्नुपदेष्टुमाह - संरंभसमारंभे आरंभे य तहेव य । मणं पवत्तमाणं तु, निअत्तिज जयं जई ।।२१।। व्याख्या - संरम्भः सङ्कल्पः, स च मानसस्तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः, समारम्भ:-परपीडाकरोचाटनादिनिमित्तं ध्यानं, I is अनयो: समाहारस्तस्मिन् । आरम्भे परमारणक्षमाशुभध्यानरूपे च: समुञ्चये, तथैव तेनैवागमोक्तप्रकारेण मनः प्रवर्त्तमानं, तुः विशेषणे, निवर्तयेत् । यतमानो यतिः । विशेषश्चार्य-शुभसङ्कल्पेषु मनः प्रवर्त्तयेदिति ।। वाग्गुप्तिमाह - ९६८ liall lil in Education For Personal Private Use Only Page #1011 -------------------------------------------------------------------------- ________________ NEN ||sil cil उत्तराध्ययन सूत्रम् ९६९ sill lish Mell Isll sil सञ्चा तहेव मोसा य, सञ्चामोसा तहेव य । चउत्थी असञ्चमोसा उ, वयगुत्ती चउव्वीहा ।। २२।। || प्रवचनमातृ नाम व्याख्या - सत्या यथास्थितार्थप्रतिपादिका, असत्या तद्विपरीता, सत्यामृषा गोवृषभसङ्ग्रे गाव एवैता इत्यादिका, असत्यामृषा स्वाध्यायं 5 ||oll चतुर्विंशMon विधेहीत्यादिका ।। मध्ययनम् संरंभसमारंभे, आरंभे य तहेव य । वयं पवत्तमाणं तु, निअतिज जयं जई ।। २३।। व्याख्या - वाचिकः संरम्भः परव्यापादनक्षममन्त्रादिपरावर्त्तनासङ्कल्पसूचको ध्वनिरेवोपचारात्सङ्कल्पशब्दवाच्यः सन्, समारम्भः " परपीडाकरमन्त्रादिपरावर्त्तनं, आरम्भः परमारणकारणमन्त्रादिजपनमिति ।। कायगुप्तिमाह - ठाणे निसीअणे चेव, तहेव य तुअट्टणे । उल्लंघणपल्लंघणे, इंदिआणं च जुंजणे ।। २४ ।। || व्याख्या - स्थाने ऊर्ध्वस्थाने निषीदने उपवेशने चैव पूर्ती, तथैव च त्वग्वर्त्तने शयने उल्लङ्घने तादृशहेतोर्गतदेरुत्क्रमणे प्रलङ्घने सातत्येन | गमने, उभयत्र सूत्रत्वाद्विभक्तिलोपः, इन्द्रियाणां च 'जणेत्ति योजने शब्दादिषु व्यापारणे, सर्वत्रापि वर्तमान इति शेषः ।। संरंभसमारंभे, आरंभे य तहेव य । कायं पवत्तमाणं तु, निअतिज जयं जई ।। २५ ।। व्याख्या - संरम्भोऽभिघाताय दृष्टिमुष्ट्यादिसंस्थानमेव सङ्कल्पसूचकमुपचारात्सङ्कल्पशब्दवाच्यं सत् समारम्भः-परितापकरो | llell Isll llel llol || llol lall lol Islil ९६९ |al Iel For Personal & Private Use Only Page #1012 -------------------------------------------------------------------------- ________________ 16ll llel उत्तराध्ययन सूत्रम् ९७० llel llel ||Gl on मुष्ट्याद्यभिघातः, आरम्भः प्राणिवधात्मकस्तेषु प्रवर्त्तमानं कायं निवर्तयेदिति सूत्रषट्कार्थः ।।१९-२५।। अथ समितिगुप्योमिथो का प्रवचनमातृविशेषमाह - नाम एआओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती निअत्तणे वुत्ता, असुभत्थेसु सव्वसो ।।२६।। चतुर्विंश||७| 161 मध्ययनम् ___व्याख्या - एताः पञ्च समितयश्चरणं-चारित्रं सचेष्टेत्यर्थः तस्य प्रवर्त्तने प्राच्य चशब्दस्य एवार्थस्येह योगात्प्रवर्तन एव उक्ता इति योगः, का II सचेष्टासु प्रवृत्तावेव समितयो व्याप्रियन्त इति भावः । 'गुत्तित्ति' गुप्तयो निवर्त्तनेप्युक्ताः, 'असुभत्थेसुत्ति' अशुभमनोयोगादिभ्यः 'सव्वसोत्ति' Moll सर्वेभ्यः, अपिशब्दाचरणप्रवर्त्तनेपीति सूत्रार्थः ।।२६।। अध्ययनार्थमुपसंहरनेतदाचरणे फलमाह - एसा पवयणमाया, जे सम्मं आयरे मुणी । से खिप्पं सव्वसंसारा, विप्पमुबइ पंडिएत्ति बेमि ।।२७।। lol व्याख्या - 'आयरेत्ति' आचरेत् सेवेतेति सूत्रार्थः ।। २७ ।। इति ब्रवीमीति प्राग्वत् ।। इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां । Mel श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्विंशमध्ययनं सम्पूर्णम् ।। २४ ।। ।। इति चतुर्विंशमध्ययनं सम्पूर्णम् ।। 16 Illl Gl ||el lel || ||Gll |lol Moll ||oll llol lel ९७० ला For Personal & Private Use Only Page #1013 -------------------------------------------------------------------------- ________________ IN उत्तराध्ययन सूत्रम् यशीयनाम पञ्चविंशमध्ययनम् ९७१ Mal ।। अथ यशीयनाम पञ्चविंशमध्ययनम् ।। ।। ॐ।। उक्तं चतुर्विशमध्ययनमथ यज्ञीयाख्यं पञ्चविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने प्रवचनमातर उक्तास्ताश्च ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति जयघोषविजयघोषचरितवर्णनद्वारा ब्रह्मगुणा इहोच्यन्ते, इति सम्बन्धस्यास्य प्रस्तावनार्थं Jell जयघोषकथालेशो लिख्यते । तथाहि - वाराणस्यामभूतां द्वौ, द्विजो युग्मजसोदरौ । काश्यपौ जयघोषाख्य-विजयघोषसज्ञको ।।१।। lal जयघोषोऽन्यदा स्नातुं, गतो गङ्गां व्यलोकत । सर्पमेकं मुखोपात्त-रटन्मण्डूकभक्षकम् ।।२।। ||sl Isoll गृहीत्वा स भुजङ्गोऽपि, क्षणात्कुररपक्षिणा । उत्क्षिप्याधिक्षिति क्षिप्तः, प्रारेभे भक्षितुं द्रुतम् ।।३।। lol तेन सन्दंशदेशीय-त्रोटिनोटितविग्रहम् । भक्ष्यमाणोऽप्यहि कं, रटन्तं तं जघास सः ।। ४।। तं च प्रेक्ष्य मिथोग्रासं, जयघोषो व्यचिन्तयत् । अहो ! भवस्य काप्येषा, स्थितिरस्थितसुस्थता ।।५।। यो हि यस्मै प्रभवति, 'ग्रसते तं स मीनवत् । न तु गोपायति स्वीय-शक्तिं कोऽपि न दीनवत् ।।६।। कृतान्तस्तु महाशक्ति-रिति स ग्रसतेऽखिलम् । तदसारेऽत्र संसारे, का नामास्था मनीषिणाम् ? ।।७।। किञ्चेह धर्मएवैकः, सर्वोपद्रवनाशकः । श्रयामि तत्तमेवाहं, कामितार्थसुरद्रुमम् ।।८।। १. स तं प्रसति मीनवत् । इति 'य' पुस्तके ।। २. रिति सर्व ग्रसत्यहो ।इति 'ध' पुस्तके ।। leel 16l JainEducation international For Personal & Private Use Only Page #1014 -------------------------------------------------------------------------- ________________ ||ol IIoll Gl उत्तराध्ययन- सूत्रम् ९७२ यशीयनाम पञ्चविंशमध्ययनम Ifoll llel foll lel ||ll Isl || इति चेतसि सम्प्रधार्य गङ्गा-परतीरं स गतो ददर्श साधून् । जिनधर्ममवेत्य तद्गिरा च, व्रतमादाय ततो भुवि व्यहार्षीत् ।।९।। इति तत्कथालेशः । तच्छेषं तु सूत्रसिद्धमिति सम्प्रति सूत्रं व्याख्यायते, तछेदम् - माहणकुलसंभूओ, आसि विप्पो महायसो । जायाई जमजण्णंसि, जयघोसेत्ति नामओ ।।१।। व्याख्या - ब्राह्मणकुलसम्भूतोऽपि जननीजातेरन्यथात्वे ब्राह्मणो न स्यादत आह-विप्र इति, 'जायाइत्ति' यायजीति-मुहुर्यज्ञं करोतीति 6 यायाजी, क्व ? इत्याह-यमा:-पञ्च महाव्रतानि तान्येव भावपूजारूपत्वाद्यज्ञो यमयज्ञस्तस्मिन् ।। इंदिअग्गामनिग्गाही, मग्गगामी महामुणी । गामाणुगाम, रीअंतो, पत्तो वाणारसीं पुरीं ।।२।। व्याख्या - इन्द्रियग्रामनिग्राही, अत एव मार्गगामी मुक्तिपथयायी ।। वाणारसीए बहिआ, उज्जाणंमि मणोरमे । फासुए सिज्जसंथारे, तत्थ वासमुवागए ।।३।। व्याख्या – 'बहिअत्ति' बहिर्भागे, इति सूत्रत्रयावयवार्थः, शेष व्यक्तमेवमग्रेऽपि ज्ञेयम् ।।१-२-३।। तदा च तस्यां पुरि यद्वर्त्तते यञ्च यतिः | कुरुते तदाह - अह तेणेव कालेणं, पुरीए तत्थ माहणे । नामेण विजयघोसे, जण्णं जयइ वेअवी ।।४।। व्याख्या - 'तेणेव कालेणंति' तस्मिन्नेव काले ।। lol Ial III lei llol || ९७२ ||Gl || lall in Educationa l For Personal & Private Use Only Page #1015 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ९७३ STATTOODD अह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जण्णंमि, भिक्खमट्ठा उवट्ठिए ।। ५ । व्याख्या- 'भिक्खमट्टत्ति' मोऽलाक्षणिकस्ततो भिक्षार्थमिति सूत्रद्वयार्थ: ।। ४-५ ।। तत्र च यदसौ याजकश्चक्रे तदाहअंहिं तं जायगो पडिसेहए । न हु दाहामु ते भिक्खं, भिक्खू जायाहि अन्नओ ।। ६ ।। व्याख्या - समुपस्थितं भिक्षार्थमागतं सन्तं तं संयतं 'तहिं' तत्र याजको यज्वाऽजातप्रत्यभिज्ञो विजयघोष एव प्रतिषेधति 'न हुत्ति' नैव दास्यामि ते तुभ्यं भिक्षां हे भिक्षो ! 'जायाहिति' याचस्व अन्यतो अन्यस्मात् ।। कुतः ? इत्याह - अवेअवि विप्पा, जण्णट्ठा य जे दिआ । जोइसंगविऊ जे अ, जे अ धम्माण पारगा ।।७।। व्याख्या - ये च वेदविदो विप्रा जातितो यज्ञार्थाश्च यज्ञप्रयोजना ये तत्रैव व्याप्रियन्ते, द्विजाः संस्कारापेक्षया द्वितीयजन्मानः ज्योतिषं चज्योतिःशास्त्रं, अङ्गानि च शिक्षादीनि विदन्ति ये ते ज्योतिषाङ्गविदः इहाङ्गत्वेऽपि ज्योतिषः पृथक् ग्रहणं प्राधान्यख्यापकं । ये च धर्माणां धर्मशास्त्राणां पारगाः । अशेषविद्यास्थानोपलक्षणमिदम् ।। जे समत्था समुद्धतुं परमप्पाणमेव य । तेसिं अन्नमिणं देयं, भो भिक्खू सव्वकामिअं ।। ८ ।। व्याख्या - ये समर्थाः समुद्धर्तुं भवाब्धेरिति गम्यं, 'सव्वकामिअंति' सर्वाणि काम्यानि अभिलषणीयवस्तूनि यत्र तत्काम्यं, षट्रसोपेतमित्यर्थः ।। एवं तेनोक्तो मुनिः कीदृग् जातः, किञ्चकारेत्याह - For Personal & Private Use Only వాతావా లె తాలో यशीयनाम पञ्चविंश मध्ययनम् ९७३ Page #1016 -------------------------------------------------------------------------- ________________ 16 उत्तराध्ययन सूत्रम् ९७४ Ioll lel lil |Isll lll || Ill lol Mail ||sil isil सो तत्थ एवं पडिसिद्धो, जायगेण महामुणी । नवि रुट्ठो नवि तुट्ठो, उत्तिमट्ठगवेसओ ।।९।। nol यशीयनाम व्याख्या - सः जयघोषयति: तत्र यज्ञपाटके एवं प्रतिषिद्धो याजकेन विजयघोषेण नापि रुष्टो नापि तुष्टः, किन्तु समतयैव स्थितः । किम् ? पञ्चविंश lall IMI इत्याह - यत उत्तमार्थो-मोक्षस्तद्गवेषको मोक्षार्थीत्यर्थः - मध्ययनम ___ नन्नटुं पाणहेउं वा, नवि निव्वाहणाय वा । तेसिं विमोक्खणट्ठाए, इमं वयणमब्बवी ।।१०।। व्याख्या - न नैव अन्नार्थं पानहेतुं वा, नापि निर्वाहणाय वा वस्त्रादिना यापनार्थं वा आत्मन इति गम्यं । किमर्थं तर्हि ? इत्याह - तेषां ॥ in याज्ञिकानां विमोक्षणार्थं इदं वचनमब्रवीत् ।। किं तत् ? इत्याह - नवि जाणसि वेअमुहं, नवि जण्णाण जं मुहं । नक्खत्ताण मुहं जं च, जं च धम्माण वा मुहं ।।११।। व्याख्या - नापि नैव जानासि वेदानां मुखमिव मुखं वेदमुखं, यद्वेदेषु प्रधानं, नापि नैव यज्ञानां यद् मुखमुपायः । नक्षत्राणां मुखं प्रधानं यश, in यञ्च धर्माणां वा मुखमुपायः । अनेन तस्य वेदयज्ञज्योतिर्द्धनिभिज्ञत्वमुक्तम् ।। अथ पात्राविज्ञत्वमाह - जे समत्था समुद्धतुं, परमप्पाणमेव य । न ते तुमं विआणासि, अह जाणासि तो भण ।।१२।। व्याख्या - स्पष्टमेतत् ।। एवं मुनिनोक्तः स किञ्चकारेत्याह - ९७४ || llell III Illl lifoll |ll Ioll Isl ol Wel llell 18 Jell Isil Iroll 161 Ifoll Iel Well Joil Isil Wala in Education International For Personal & Private Use Only Page #1017 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९७५ lal तस्सक्खेवपमुक्खं च, अचयंतो तहिं दिओ । सपरिसो पंजली होउं, पुच्छई तं महामुणिं ।। १३ ।। व्याख्या - तस्य यतेराक्षेपस्य प्रश्नस्य प्रमोक्षः प्रतिवचनं, चः पूरणे, दातुमिति शेषः 'अचयंतोत्ति' अशक्नुवन् तस्मिन् यज्ञे द्विजः सपर्षत् सभान्वितः प्राञ्जलिर्भूत्वा पृच्छति तं महामुनिम् ।। किम् ? इत्याह - वेणं च मुहं बूहि, बूहि जण्णाण जं मुहं । नक्खत्ताण मुहं बूहि, बूहि धम्माण वा मुहं ।। १४ ।। जे समत्था समुद्धतुं परमप्पाणमेव य । एवं मे संसयं सव्वं, साहू कहसु पुच्छिओ ।। १५ ।। व्याख्या – (स्पष्टे नवरम्) 'संसयंति' संशयविषयं वेदमुखादीति सूत्रदशकार्थः ।। ६-१५ ।। मुनिराह - अग्गिहोत्तमुहा वेआ, जण्णट्ठी वेअसां मुहं । नक्खत्ताण मुहं चंदो, धम्माणं कासवो मुहं ।। १६ ।। व्याख्या - अग्निहोत्रं-अग्निकारिका, सा चेह "कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाहुतिः । धर्मध्यानाग्निना कार्या, दीक्षितेनाग्निकारिका ।।१।।” इत्यादिरूपा गृह्यते, तदेव मुखं प्रधानं येषां ते अग्निहोत्रमुखा वेदाः, वेदानां हि दन इव नवनीतमारण्यकं प्रधानं, तत्र च “सत्यं तपश्च सन्तोष:, क्षमा चारित्रमार्जवम् । श्रद्धा धृतिरहिंसा च संवरश्च तथापरः ।। " इति दशप्रकार एव धर्मः प्रोचे । तदनुसारि चोक्तरूपमेवाग्रिहोत्रमिति । तथा यज्ञो भावयज्ञः संयमरूपस्तदर्थी वेदसां यागानां मुखमुपायः, यज्ञा हि सत्येव यज्ञार्थिनि प्रवर्त्तन्ते । नक्षत्राणां For Personal & Private Use Only ZTTTTTT यशीयनाम पञ्चविंशमध्ययनम् ९७५ Page #1018 -------------------------------------------------------------------------- ________________ 191 MAAN foll sill 16ll NEN समथयितुमाह ||el llell Isl sil उत्तराध्ययन- मुखं प्रधानं चन्द्रः । धर्माणां काश्यपो युगादिदेवो मुखमुपायस्तस्यैव प्रथमतस्तत्प्ररूपकत्वात् ।। काश्यपस्यैव माहात्म्यप्रकाशनेन धर्ममुखत्वं ॥ यशीयनाम सूत्रम् ilesh पञ्चविंश९७६ ||sl मध्ययनम् जहा चंदं गहाईआ, चिटुंति पंजलीउडा । वंदमाणा नमसंता, उत्तमं मणहारिणो ।।१७।। o व्याख्या - यथा चन्द्र ग्रहादिका: 'पंजलिउडत्ति' कृतप्राञ्जलयः वन्दमानाः स्तुवन्तो नमस्यन्तो नमस्कुर्वन्तः उत्तम प्रधानं यथा स्यात् तथा का 6 मनोहारिणो अतिविनीततया चित्ताक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः, तथैव वृषभमपि भगवन्तं देवेन्द्रमुख्या इत्युपस्कारः ।। अनेन ॥ MI प्रश्नचतुष्कोत्तरमुक्तं, पञ्चमप्रश्नमधिकृत्याह - Ill ||all ||oll अजाणगा जण्णवाई, विजामाहणसंपया । गूढा सज्झायतवसा, भासछन्ना इवऽग्गिणो ।।१८।। lol ||sl ____व्याख्या - 'अजाणगत्ति' अज्ञाः के ते ? यज्ञवादिनो ये तव पात्रत्वेनाभिमता:, कासामज्ञाः ? इत्याह - 'विजामाहणसंपयत्ति' विद्याब्राह्मणसम्पदां, तत्र विद्या-आरण्यकब्रह्माण्डपुराणादिधर्मशास्त्ररूपास्ता एव ब्राह्मणसम्पदो विद्याब्राह्मणसम्पदः । तात्विकब्राह्मणानां हि निष्किञ्चनतया विद्या एव सम्पदः स्युः तद्विज्ञत्वे च कथममी बृहदारण्यकादिप्रोक्तं दशविधधर्मं विदन्तोऽपि यज्ञमेव कुर्युरिति ? तथा गूढा l li बहिः संवरवन्तः, केन हेतुना ? 'स्वाध्यायतपसा' वेदाध्ययनोपवासादिना । अत एव 'भासछना इवग्गिणोत्ति' भस्मच्छन्ना अग्नय इव । यथा ll हि ते बहिरुपशमभाज इवाभान्ति, अन्तः पुनर्जाज्वल्यमाना एव । एवमेतेप्यन्तःकषायवत्तया ज्वलिता एव स्युरेवं च भवदभिमतब्राह्मणानां ll ||sil ic स्वपरोद्धरणक्षमत्वं दुरापास्तमेवेत्यर्थः ।। कस्तर्हि भवन्मते ब्राह्मणो य: पात्रमित्याह - ९७६ lal Mel Ifoll Iell Isl Isl llell le.ll in Education International Hell For Personal & Private Use Only Page #1019 -------------------------------------------------------------------------- ________________ || उत्तराध्ययन सूत्रम् ९७७ lel Mooli 16 Mel जो लोए बंभणो वुत्तो, अग्गी वा महिओ जहा । सया कुसलसंदिटुं, तं वयं बूम माहणं ।।१९।। यशीयनाम पञ्चविंशव्याख्या - यो लोके ब्राह्मण उक्तः कुशलैरिति गम्यते, 'अग्गी वा महिओ जहत्ति' वा पूरणे, यथेतिभिन्नक्रमस्ततो मध्ययनम् In यथाग्निर्यत्तदोनित्याभिसम्बन्धात् तथा महित:-पूजितः सन्, सदा कुशलै:-तत्त्वज्ञैः सन्दिष्ट-कथितं कुशलसन्दिष्टं तं वयं ब्रूमो ब्राह्मणम् ।। इत का उत्तरसूत्रैः कुशलसन्दिष्टब्राह्मणस्वरूपमाह - जो न सज्जइ आगंतुं, पव्वयंतो न सोअइ । रमए अज्जवयणंमि, तं वयं बूम माहणं ।।२०।। व्याख्या - यो न सजति नाभिष्वङ्गं करोति आगन्तुं प्राप्तुं स्वजनादिस्थानमिति गम्यते, आगत्य च प्रव्रजन् तत एव स्थानान्तरं गच्छन्न ॥ शोचति, यथाहं कथमेनं विना स्थास्यामीति ? अत एव रमते आर्यवचने तीर्थकृद्वचसि ।। जायरूवं जहामढे, निद्धतमलपावगं । रागद्दोसभयाइअं, तं वयं बूम माहणं ।। २१।। isil व्याख्या - जातरूपं स्वर्णं यथा आमृष्टं तेज:प्रकर्षार्थं मनःशिलादिना परामृष्टं, अनेनाऽस्य बाह्यो गुण उक्तः । 'निद्धंतमलपावगंति' | प्राकृतत्वात् पावकेन-अग्निना नितिं-दग्धं मलं-किट्ट यस्य तत्पावकनितिमलं, अनेन चान्तरस्ततो जातरूपवद्वाह्यान्तरगुणान्वितः । अत: ML एव रागद्वेषभयातीतश्च यस्तं वयं ब्रूमो ब्राह्मणम् ।। ९७७ ilsil 6l 16ll 16ll lish WON lesil Hell ||७|| sil Isl 116ll ||७|| For Personal & Private Use Only Page #1020 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९७८ तसे पाणे विआणित्ता, संगहेण य थावरे । जो न हिंसइ तिविहेणं, तं वयं बूम माहणं ।। २२।। 6 यशीयनाम पञ्चविंशव्याख्या - त्रसप्राणिनो विज्ञाय सङ्ग्रहेण सक्षेपेण चशब्दाद्विस्तरेण च तथा स्थावरान् यो न हिनस्ति त्रिविधेन योगेनेति गम्यते ।। मध्ययनम् कोहा वा जइ वा हासा, लोहा वा जइ वा भया । मुसं न वयई जो उ, तं वयं बूम माहणं ।।२३।। चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं । न गिण्हइ अदत्तं जो, तं वयं बूम माहणं ।।२४।। ||७| व्याख्या - (स्पष्टे नवरम्) 'चित्तवत्' द्विपदादि, 'अचित्तं' सुवर्णादि ।। |lol दिव्वमाणुसतेरिच्छं, जो न सेवइ मेहुणं । मणसा काय वक्केणं, तं वयं बूम माहणं ।।२५।। जहा पामं जले जायं, नोवलिप्पइ वारिणा । एवं अलित्तं कामेहि, तं वयं बूम माहणं ।।२६।। व्याख्या - यथा पद्म जले जातं नोपलिप्यते वारिणा, एवं पद्मवदलिप्त: कामैस्तजातोऽपि यस्तं वयं ब्रूमो ब्राह्मणम् ।। इत्थं मूलगुणैस्तमुक्त्वा । का उत्तरगुणैस्तमाह - Ma१. तवस्सिय किस दन्तं अवयिय मंस सोणियं । मुखयं पत्त निब्वाणं तं वयं बूम माहणं ।। एषा गाथा केषुशित् पुस्तकेषु अधिका दृश्यते । llroll Nol ९७८ llol For Personal Private Use Only Page #1021 -------------------------------------------------------------------------- ________________ lles llll ||sil Ifol lell उत्तराध्ययन सूत्रम् ९७९ Mail Isl im li अलोलु मुहाजीवी, अणगारं अकिंचणं । असंसत्तं गिहत्थेसु, तं वयं बूम माहणं ।। २७ ।। nol यशीयनाम पञ्चविंशव्याख्या - अलोलुपं आहारादावलम्पटं 'मुहाजीवित्ति' मुधाजीविनं अज्ञातोञ्छवृत्ति, न तु भेषजमन्त्राद्युपदेशकृताजीविकं । असंसक्तमसम्बद्धं मध्ययनम् 8 गृहस्थैः पूर्वसंस्तुतपश्चात्संस्तुतैः ।। जहित्ता पूवसंजोगं, नातिसंगे अ बंधवे । जो न सजइ एएसु, तं वयं बूम माहणं ।।२८।। व्याख्या - हित्वा त्यक्त्वा पूर्वसंयोग मात्रादिसम्बन्ध, ज्ञातिसङ्गान् स्वस्त्रादिसम्बन्धान, चस्य भिन्नक्रमत्वाद्वान्धवांश्च यो न सजति न . ॥ भूयो रज्यते एतेषु ।। अथ वेदाध्ययनं यजनं च त्रायकमिति तद्योगादेव ब्राह्मणो न तु त्वदुक्त इत्याशङ्क्याह - III पसुबंधा सव्ववेआ, जटुं च पावकम्मुणा । न तं तायंति दुस्सीलं, कम्माणि बलवंति हि ।।२९।। SI व्याख्या - पशूनां बन्धो-विनाशाय नियमनं हेतुभिस्ते पशुबन्धाः सर्ववेदा ऋग्वेदादयः, 'जटुं चत्ति' इष्टं यजनं, च: समुच्चये, ॥ & पापकर्मणा पापहेतुपशुवधाद्यनुष्ठानेन न तं यष्टारं त्रायन्ते दुश्शीलं दुराचारं भवादिति गम्यते, यत: कर्माणि बलवन्ति दुर्गतिनयनं प्रति समर्थानि । 6 इह वेदाध्ययने यजने च जायन्ते, पशुवधादिप्रवर्तकतया तयोः कर्मबलवर्द्धकत्वादिति भावः । ततो नानयोर्योगात् ब्राह्मणः स्यात्किन्तु । la पूर्वोक्तगुणयुक्त एवेति तत्त्वम् ।। अन्यञ्च - ||७|| ९७९ |sil lish ||ll llol ||७|| ||sil Ilall Illl ilsi fol Ifoll Join Education international For Personal Use Only Page #1022 -------------------------------------------------------------------------- ________________ Hun उत्तराध्ययन सूत्रम् ९८० 61 al ial l/61 ||sill |oll | Gll Mal नवि मुंडिएण समणो, न ॐकारेण बंभणो । न मुणी रण्णवासेणं, कुसचीरेण न तावसो ।।३०।। यशीयनाम व्याख्या - न नैव, अपिः पूर्ता, मुण्डितेन श्रमणो निर्ग्रन्थो भवतीति शेषः । न 'ॐकारेणत्ति' ॐ भूर्भुवःस्वरित्यादिना ब्राह्मणः, न पञ्चविंश| मुनिररण्यवासेन, कुशो-दर्भविशेषस्तन्मयं चीरं कुशचीरं वल्कलोपलक्षणमिदं तेन न तापसः ।। तर्हि कथमेते भवन्ति ? इत्याह - मध्ययनम् |lol समयाए समणो होइ, बंभचेरेण बंभणो । नाणेण य मुणी होइ, तवेणं होइ तावसो ।।३१।। Ill व्याख्या - (स्पष्टा) तथा ।। कम्मुणा बंभणो होइ, कम्मुणा होइ खत्तिओ । वइसो कम्मुणा होइ, सुद्दो हवइ कम्मुणा ।। ३२।। व्याख्या - कर्मणा क्रियया ब्राह्मणो भवति, यदुक्तं - "क्षमा दानं दमो ध्यानं, सत्यं शौचं धृतिघृणा । ज्ञानं विज्ञानमास्तिक्य- SI मेतद्ब्राह्मणलक्षणम् ।।१।।" तथा कर्मणा क्षतत्राणलक्षणेन भवति क्षत्रियः, वैश्यः कर्मणा कृषिपाशुपाल्यादिना भवति, शूद्रो भवति कर्मणा ॥ M शोचनहेतुप्रैषादिसम्पादनरूपेण । कर्मनानात्वाभावे हि ब्राह्मणादिव्यपदेशानामभाव एवेति । ब्राह्मणावसरे च यच्छेषाभिधानं तद्व्याप्तिदर्शनार्थम् ।। ASI il किमिदं स्वबुद्ध्यैवोच्यत इत्याह - एए पाउकरे बुद्धे जेहिं, होइ सिणायओ । सव्वसंगविणिमुक्कं, तं वयं बूम माहणं ।।३३।। ||call व्याख्या - एतान् अनन्तरोक्तान् अहिंसादीन् अर्थान् प्रादुरकार्षीत् प्रकटितवान् बुद्धः सर्वज्ञो यैर्भवति स्नातक: केवली, ततश्च प्रत्यासन्नमुक्तितया सर्वकर्मविनिर्मुक्तमिव सर्वकर्मविनिर्मुक्तं तं स्नातकं वयं ब्रूमो ब्राह्मणम् ।। १"ॐ भूर्भुवः स्वस्तत् सवितुर्वरेण्यं भगो देवस्य धीमहि धियो यो नः प्रचोदयात्" ।। ९८० IST 16ll Isll 16ll Iroll lish ||Gll in Education International For Personal & Private Use Only Page #1023 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् यशीयनाम पञ्चविंशमध्ययनम् २१ एवं गुणसमाउत्ता, जे भवंति दिउत्तमा । ते समत्था उ उद्धत्तुं, परमप्पाणमेव य ।।३४।। व्याख्या – एवं गुणः अहिंसाद्यः समायुक्ता ये भवन्ति द्विजोत्तमाः ते समर्थाः, तुः पूरणे । इत्येकोनविंशति सूत्रार्थः ।।१६-३४।। 6 इत्युदीर्यावस्थितो मुनिः, ततश्च - एवं तु संसये छिन्ने, विजयघोसे अ माहणे । समुदाय तओ तं तु, जयघोसं महामुणिं ।। ३५।। व्याख्या - एवमुक्तनीत्या, तुः वाक्यान्तरोपन्यासे, संशये छिन्ने सति विजयघोषश्च पूरणे ब्राह्मणः, 'समुदायत्ति' समादाय सम्यक् गृहीत्वा ममासो सोदरो भवति इत्युपलक्ष्येत्यर्थः, ततः संशयच्छेदानन्तरं तं, तुः पूरणे, जयघोषमहामुनिम् ।। किञ्चकारेत्याह - तुढे अ विजयघोसे, इणमुदाहु कयंजली । माहणत्तं जहाभूअं, सुटु मे उवदंसि ।।३६।। व्याख्या - 'इणमुदाहुत्ति' इदमुदाहृतवान् उवाचेत्यर्थः, 'जहाभूअंति' यथाभूतं यथास्थितम् ।। तुब्भे जइआ जण्णाणं, तुब्भे वेअविऊ विऊ ! । जोइसंगविऊ तुब्भे, तुब्भे धम्माण पारगा ।।३७।। व्याख्या - 'जइअत्ति' यष्टारः यूयं वेदविदो हे विदः ! हे यथास्थिततत्त्वज्ञाः ।।। IIGI foll si liel liel lil lioll aslil 161 IS For Personal Prese Only Page #1024 -------------------------------------------------------------------------- ________________ Ital उत्तराध्ययन सूत्रम् ९८२ Mell तुब्भे समत्था उद्धत्तुं, परमप्पाण मेव य । तमणुग्गहं करेहऽम्हं, भिक्खेणं भिक्खुत्तमा ।।३८।। यशीयनाम व्याख्या - 'तमणुग्गहंति' तत्तस्मात् अनुग्रहं कुरुतास्माकं 'भिक्खेणंति' भक्ष्येण भिक्षाग्रहणेन हे भिक्षूत्तम ! इति सूत्रचतुष्कार्थः । पञ्चविंश मध्ययनम् ।। ३५-३८।। एवं द्विजेनोक्ते मुनिराह - न कजं मज भिक्खेण, खिप्पं निक्खमसू दिआ ! । मा भमिहिसि भयावत्ते, घोरे संसारसागरे ।।३९।। व्याख्या - न कार्य मम भैक्ष्येण किन्तु क्षिप्रं निष्काम प्रव्रज हे द्विज ! मा भ्रमी: भयानि-इहलोकभयादीनि आवर्ता इव आवर्ता यस्मिन् कि Mस तथा तस्मिन् घोरे संसारसागरे ।। उवलेओ होइ भोगेसु, अभोगी नोवलिप्पइ । भोगी भमइ संसारे, अभोगी विप्पमुञ्चइ ।। ४०।। व्याख्या - उपलेपः कर्मोपचयरूप भवति भोगेषु भुज्यमानेष्विति शेषः, अभोगी नोपलिप्यते कर्मणेति शेषः, ततश्च भोगीत्यादि स्पष्टम् कि ।। भोगिनामुपलेपमन्येषां च तदभावं दृष्टान्तद्वारेणाह - isi उल्लो सुक्को अदो छूढा, गोलया मट्टिआमया । दोवि आवडिआ, कुड्डे, जो उल्लो सोऽत्थ लग्गइ ।। ४१।। ___व्याख्या - आर्द्रः शुष्कश्च द्वौ क्षिप्तौ गोलको मृत्तिकामयौ, द्वावपि आपतितौ प्राप्ती कुड्ये भित्तो, य: आर्द्रः सो 'अत्थत्ति' अनयोर्मध्ये लगति ॥ MO श्लिष्यति ।। दार्टान्तिकयोजनामाह - ९८२ foll foll lifsil llel Join For Personal Private Use Only Page #1025 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९८३ TETEST एवं लग्गंति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गंति, जहासे सुक्के गोल ।। ४२ ।। व्याख्या – 'लग्गंति' श्लिष्यन्ति संसार इति शेषः, इति सूत्रचतुष्कार्थः ।। ३९-४२ ।। एवमुक्तो यत्स चक्रे तदाह - एवं से विजयघोसे, जयघोसस्स अंतिए । अणगारस्स निक्खंतो, धम्मं सोचा अणुत्तरं ।। ४३ ॥ व्याख्या – अत्र एवम् अनेन प्रकारेण धर्मं श्रुत्वेति योज्यम् ।। अथाध्ययनार्थमुपसंहरन्ननयोर्निष्क्रमणफलमाह – खवित्ता पुव्वकम्माई, संजमेण तवेण य । जयघोसविजयघोसा, सिद्धिं पत्ता अणुत्तरंति बेमि ।। ४४ ।। व्याख्या - स्पष्टम् ।। ४३-४४ ।। इ श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौपञ्चविंशमध्ययनं सम्पूर्णम् ।। २५ ।। ।। पञ्चविंशमध्ययनं सम्पूर्णम् ।। २५ ।। For Personal & Private Use Only SDDDDDDDDDDED**************DDES ॥७॥ यशीयनाम ॥६॥ पञ्चविंश ॥ मध्ययनम् ९८३ www.jninelibrary.org Page #1026 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९८४ ।। अथ सामाचारीनाम षड्विंशमध्ययनम् ।। ।। ॐ ।। उक्तं पञ्चविंशमध्ययनं अथ सामाचारीसञ्ज्ञं षड्विंशमारभ्यते अस्य चायं सम्बन्धोऽनन्तराध्ययने ब्रह्मगुणा उक्ताः ते च यतेरेव स्युः, तेन चावश्यं सामाचारी समाचरणीया, सा चास्मिन्नुच्यत इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् - सामायारी पवक्खामि सव्वदुक्खविमोक्खणिं । जं चरित्ता ण निग्गंथा, तिण्णा संसारसागरं । । १ । । व्याख्या - सामाचारी साधुजनकर्त्तव्यरूपां 'जं चरित्ता णत्ति' यां चरित्वा आसेव्य 'तिण्णत्ति' तीर्णाः, उपलक्षणत्वात्तरन्ति तरिष्यन्ति चेति सूत्रावयवार्थ:, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ।। १ ।। यथाप्रतिज्ञातमाह - पढमा आवस्सिआ नाम १, बिइआ य निसीहिआ २ । आपुच्छणा य तइआ ३, चउत्थी पडिपुच्छणा ४ ।। २ ।। पंचमी छंदणा नामं ५, इच्छाकारो अ छट्टओ ६ । सत्तमो मिच्छकारो उ ७, तह क्कारो अ ८ अट्ठमो || ३ || अभूद्वाणं नवमं ९, दसमी उवसंपया १० । एसा दसंगा साहूणं, सामायारी पवेइआ ।। ४ ।। व्याख्या - व्रतादारभ्य विना कारणं गुरोरवग्रहे न स्थेयमाशातनाशङ्कातः, किन्तु ततो निर्गन्तव्यं, न चावश्यक विना निर्गमनमिति प्रथमाssवश्यकी १ निर्गत्य चावस्थानस्थाने नैषेधिकी गमनादिनिषेधरूपा कार्येति तदनु नैषेधिकी २ तत्र च तिष्ठता भिक्षाटनादिकार्योत्पत्तौ गुरूनापृच्छयैव प्रवर्त्तितव्यमिति तदनन्तरमाऽऽप्रच्छना ३ तस्यां च कृतायां गुरुनियुक्तेनाऽपि प्रवृत्तिकाले पुनः प्रष्टव्या एव गुरवः इति तत्पृष्ठतः ॥ SSSSSSS For Personal & Private Use Only ! सामाचारीनाम षड्विंश मध्ययनम् OTEESE ९८४ www.jninelibrary.org Page #1027 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९८५ TOTTTT प्रतिप्रच्छना ४ कृत्वा च भिक्षाटनं नात्मम्भरिणा भाव्यं, किन्तु शेषमुनीनां निमन्त्रणारूपा छन्दना कार्येति तदनु छन्दना ५ तत्रापि इच्छाकार एव प्रयोक्तव्य इति तदनु सः ६ इत्थं क्रियमाणेऽपि कथञ्चिदतिचारसम्भवे मिथ्यादुष्कृतं कार्यमिति तदनु मिथ्याकारम् ७ महति चापराधे गुरोरालोचिते गुरुवचनं तथेति स्वीकार्यमिति तत्पृष्ठतस्तथाकारः ।। ८ ।। तथेति स्वीकृत्य च सर्वकृत्येषूद्यमः कार्य इति तदनु अभ्युत्थानम् ।। ९ ।। उद्यमवता च ज्ञानाद्यर्थं गणान्तरेऽपि गत्वोपसम्पद्ग्राह्येति तदनु उपसम्पदुक्तेति सूत्रत्रयार्थः ।। २-३-४ ।। एनामेव विषयविभागेनोपदर्शयितुमाह गमणे आवस्सि कुज्जा, ठाणे कुज्जा णिसीहिअं । आपुच्छणा सयं करणे, परकरणे पडिपुच्छणा ।। ५ ।। व्याख्या - गमने तथाविधहेतुना बहिर्निस्सरणे, आवश्यकेषु अवश्यकर्त्तव्यव्यापारेषु भवा आवश्यकी तां कुर्यात् । स्थाने उपाश्रयादौ प्रविशन्निति शेषः कुर्यात् नैषेधिकीं गमनादिनिषेधरूपां । आप्रच्छना इदमहं कुर्यां न वेत्यादिरूपां स्वयम् - आत्मनः करणं कस्यापि कार्यस्य निर्वर्त्तनं स्वयं करणं तस्मिन्कार्येति शेषः । तथा परकरणे अन्यकार्यविधाने प्रतिप्रच्छना, गुरुनियुक्तोऽपि हि पुनः प्रवृत्तिकाले पृच्छत्येव गुरुं इह च स्वकृत्यपरकृत्ययोरुपलक्षणत्वात्सामान्येन स्वपरस्वम्बन्धिषु सर्वकार्येष्वपि प्रथमतो गुरूणां प्रच्छनमापृच्छा गुरुनियुक्तेनापि प्रवृत्तिकाले भूयस्तत्प्रच्छनं प्रतिपृच्छेति ज्ञेयं । आह च निर्युक्तिकृत् - "आपुच्छणा उ कज्जे पुव्वनिउत्तेण होइ पडिपुच्छत्ति" ।। - छंदणा दव्वजाएणं, इच्छाकारो अ सारणे । मिच्छाकारो अ निंदाए, तहक्कारो पडिस्सुए ।। ६ ॥ व्याख्या - छन्दना शेषमुनिनिमन्त्रणा द्रव्यजातेन द्रव्यविशेषेण पूर्वगृहीतेनेति गम्यते, उक्तं च "पुव्वगहिएण छंदणत्ति" । इच्छया For Personal & Private Use Only सामाचारीनाम षड्विंशमध्ययनम् ९८५ Page #1028 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९८६ Illl llol Tell lish isil 16ll in स्वाभिप्रायेण न तु बलात्कारेण करणं-तत्तत्कार्यनिर्वर्त्तनमिच्छाकारः, सारणे आत्मन: परस्य वा कृत्यं प्रति प्रवर्त्तने तत्रात्मसारणे यथा 'इच्छाकारेण सामाचारीनाम ॥ युष्मचिकीर्षितमिदं कार्यं करोमीति, अन्यसारणे च यथा 'मम पात्रलेपादिकार्यमिच्छाकारेण कुरुतेति' । मिथ्याकरणं मिथ्या इदमिति । षड्विश॥ प्रतिपत्तिमिथ्याकारः, सचात्मनो निन्दायां । वितथाचरणे धिगिदं मिथ्या मया कृतमित्यादिरुपायां । तथाकार इदमित्थमेवेत्यभ्युपगमः, प्रतिश्रुते॥ मध्ययनम् प्रतिश्रवणे गुरौ वाचनादिकं प्रयच्छत्येवमेवेदमित्यङ्गीकाररूपे ।। अब्भुट्ठाणं गुरुपूआ, अच्छणे उवसंपया । एवं दुपंचसंजुत्ता, सामायारी पवेइआ ।।७।। व्याख्या - अभीत्याभिमुख्येनोत्थानं अभ्युत्थानं उद्यमः 'गुरुपूअत्ति' आर्षत्वाद्गुरुपूजायां, गौरवार्हाणामाचार्यग्लानादीनां । ॥ यथोचिताहारादिसम्पादनरूपायां । इह च सामान्याभिधानेपि अभ्युत्थानं निमन्त्रणारूपमेव ग्राह्यं, अत एव नियुक्तिकृता अस्य स्थाने निमन्त्रणवोक्ता । oil 'छंदणा य निमंतणत्ति' । तथा 'अच्छणेत्ति' अवस्थाने प्रक्रमादपराचार्यादेः समीपे, उपसम्पदियन्तं कालं युष्मत्पाचे मया वसितव्यमित्येवंरूपा, Hel कार्येति सर्वत्रापि शेषः । एवमुक्तनीत्या 'दुपंचसंजुत्तत्ति' द्विपञ्चकसंयुक्ता दशसङ्ख्यायुता सामाचारी प्रवेदिता कथितेति सूत्रत्रयार्थः ।।५-६-७।। Hel एवं दशविधां सामाचारीमुदी-घसामाचारीमाह - Nell पुबिल्लंमि चउब्भागे, आइगंमि समुट्ठिए । भंडगं पडिलेहित्ता, वंदिता य तओ गुरुं ।।८।। पुच्छिज्जा पंजलीउडो, किं कायव्वं मए इह । इच्छं निओइउं भंते, वेआवजे व सज्झाए ।।९।। व्याख्या - पुर्वस्मिंश्चतुर्भागे नभस इति शेषः, आदित्ये समुत्थिते समुद्गते प्राप्त इत्यर्थः, अत्र हि किञ्चिदूनोऽपि चतुर्भागश्चतुर्भाग isill likell sil sil sil For Personal & Private Use Only Page #1029 -------------------------------------------------------------------------- ________________ ||७|| ||6|| ॥॥ Jell Isll उत्तराध्ययन सूत्रम Isil lol Mall उक्तस्ततोऽयमर्थः - बुद्ध्या नभश्चतुर्द्धा विभज्यते, तत्र पुर्वदिक्सम्बन्धकिञ्चिदूननभश्चतुर्भागे यदाऽऽदित्यः समेति तदा पादोनपौरुष्यामित्यर्थः, सामाचारीनाम Mel भाण्डमेव भाण्डकं पतद्ग्रहाद्युपकरणं प्रतिलिख्य वन्दित्वा च ततः प्रतिलेखनानन्तरं गुरुं आचार्यादिकम् ।। 'पुच्छेजत्ति' पृच्छेत् प्राञ्जलिपुटो । षड्विश भालस्थलयोजितकरसम्पुटः किं कर्त्तव्यं मया ? इहास्मिन् समय इति गम्यते एतदेव व्यनक्ति, 'इच्छंति' इच्छामि 'निओइउत्ति' मध्ययनम् INSI Moll अन्तर्भूतणिगर्थत्वान्नियोजयितुं प्रवर्त्तयितुं युष्माभिरात्मानमिति शेषः, हे भदन्त ! वैयावृत्त्ये ग्लानादिसम्बन्धिनि स्वाध्याये वा वाचनादौ ।। एवं पृष्ट्वा MG यत्कार्यं तदाह - Mall वेआवञ्चे निउत्तेणं, कायव्वं अगिलायओ । सज्झाए वा निउत्तेणं, सव्वदुक्खविमोक्खणे ।।१०।। व्याख्या - वैयावृत्त्ये नियुक्तेन कर्त्तव्यं प्रक्रमाद्वैयावृत्त्यं, 'अगिलायओति' अग्लान्यैव शरीरश्रममविचिन्त्यैव । स्वाध्याये वा नियुक्तेन ||ll सर्वदुःखविमोक्षणे स्वाध्यायोप्यग्लान्यैव कार्य इति गम्यमिति सूत्रत्रयार्थः ।।८-९-१०।। एवं सकलौघसामाचारी-मूलत्वात्प्रतिलेखनायास्तत्कालं 8 MM सदा विधेयत्वाद्गुरुपारतन्त्र्यं चाभिधायौत्सर्गिकं दिनकृत्यमाह - दिवसस्स चउरो भाए, कुज्जा भिक्खू विअक्खणो । तओ उत्तरगुणे कुजा, दिणभागेसु चउसु वि ।।११।। व्याख्या - 'तओत्ति' तत: चतुर्भागकरणानन्तरं उत्तरगुणान् स्वाध्यायादीन् कुर्यात् ।।११।। कथम् ? इत्याह - llel llel llel Ioll Isill sil ९८७ Isl llell lall ||७| lel llol in Education International For Personal & Private Use Only Page #1030 -------------------------------------------------------------------------- ________________ ||61 ler उत्तराध्ययन सूत्रम् Jell 16ll Isl Isl ९८८ lol llol Moll पढमं पोरिसि सज्झायं, बिइअं झाणं झिआयइ । तइआए गोअरकालं, पुणो चउत्थिए सज्झायं ।।१२।। is सामाचारीनाम व्याख्या - प्रथमां पौरुषी स्वाध्यायं वाचनादिकं कुर्यादिति शेषः, द्वितीयायां ध्यानं ध्यायेत्, धातुनामनेकार्थत्वात् कुर्यात्, ध्यानं । मध्ययनम् कि चेहार्थपौरुषीत्वादस्या अर्थविषये एव मानसादिव्यापारणमुच्यते, तृतीयायां भिक्षाचर्यामुपलक्षणत्वाद्धोजनबहिर्गमनादि । चतुर्थ्यां पुनः स्वाध्यायं, कि इहापि प्रतिलेखनादिकमुपलक्षणाद्ग्राह्यमिति ।।१२।। यदुक्तं प्रथमां पौरुषीमित्यादि, तज्ज्ञानार्थमाह - आसाढे मासे दुपया, पोसे मासे चउप्पया । चित्तासोएसु मासेसु, तिपया हवइ पोरिसी ।।१३।। . lish ___व्याख्या - 'दुप्पयत्ति' यदा पुरुषादेरू स्थितस्य दक्षिणकर्णनिवेशिततरणिमण्डलस्य आषाढपूर्णिमादिने जानुच्छाया द्विपदा स्यात्तदा IM पौरुषी, एवं सर्वत्रापीति ।।१३।। इदं च पौरुषीमानमाषाढादिपूर्णिमासु ज्ञेयं, तदनु तु वृद्धिहानी एवम् - ___ अंगुलं सत्तरत्तेणं, पक्खेणं तु दुअंगुलं । वड्डए हायए आवि, मासेणं चउरंगुलं ।।१४।। I व्याख्या - अङ्गुलं सप्तरात्रेणेति दिनाविनाभावित्वाद्रात्रीणां सप्ताहोरात्रेण वर्द्धते दक्षिणायने, हीयते उत्तरायणे । इह च सप्तरात्रेणेत्यत्र * सार्द्धनेति शेषो द्रष्टव्यः, पक्षणाङ्गुलद्वयवृद्धेरुक्तत्वात् । अन्यञ्च केषुचिन्मासेषु दिनचतुर्दशकेनाऽपि पक्षः सम्भवति, तत्र चहा सप्तरात्रेणाप्यकुलवृद्धिहान्या न दोषः ।।१४।। केषु पुनर्मासेषु चतुर्दशभिर्दिनैः पक्ष इत्याह - ९८८ Ilel IIsl Jel fel || in Education International For Personal & Private Use Only Page #1031 -------------------------------------------------------------------------- ________________ ॥७॥ ॥७॥ el उत्तराध्ययन- सूत्रम् ९८९ Isl ||sil New Jell IIGI llol Iell Nell आसाढबहुलपक्खे, भद्दवए कत्तिए अ पोसे अ । फग्गुण-वइसाहेसु अ, नायव्वा ओमरत्ताओ ।।१५।। || सामाचारीनाम 16 षड्विंशव्याख्या - 'ओमित्ति' अवमा न्यूना एकेनेति शेष: 'रत्तत्ति' उपलक्षणत्वादहोरात्राः, एवं च एकैकदिनापहारे दिनचतुर्दशकेनैव कृष्णपक्ष एतेषु is मध्ययनम् ॥ मासेष्विति भावः ।।१५।। एवं पौरुषीज्ञानोपायमभिधाय पूर्वमुक्तायाः पादोनपौरुष्या ज्ञानोपायमाह - जेट्ठामूले आसाढ-सावणे, छहिं अंगुलेहिं पडिलेहा । अट्ठहिं बीअतिअम्मि, तइए दस अट्ठहिं चउत्थे ।।१६।। व्याख्या - ज्येष्ठामूले ज्येष्ठे आषाढ श्रावणे च षड्भिरङ्गलैः प्रत्यहं पूर्वोक्तपौरिषीमाने प्रक्षिप्तैरिति गम्यं, प्रतिलेखा-पात्रप्रतिलेखनाकालः । अष्टभिरङ्गलैद्वितीयत्रिके भाद्रपदाश्विनकार्तिकरूपे । तथा तृतीये त्रिके मार्गशीर्षपोषमाघरूपे, 'दसत्ति' दशभिरङ्गलैः । अष्टभिश्चतुर्थे त्रिके, 6 फाल्गुनचैत्रवैशाखरूपे । इति सूत्रषट्कार्थः ।।१६।। इत्थं दिनकृत्यमुक्त्वा रात्रौ यद्विधेयं तदाह - रतिपि चउरो भाए, भिक्खू कुजा विअक्खणो । तओ उत्तरगुणे कुज्जा, राईभागेसु चउसुवि ।।१७।। व्याख्या – 'रतिपित्ति' रात्रिमपि न केवलं दिनमित्यपिशब्दार्थः ।।१७।। पढमं पोरिसि सज्झायं, बिइअं झाणं झिआयइ । तइआए निद्दमोक्खं तु, चउत्थीए भुजोवि सज्झायं ।।१८।। व्याख्या – 'बिइअंति' द्वितीयायां ध्यानं धर्मध्यानं, तृतीयायां निद्रायाः पूर्वरुद्धाया मोक्षो मुत्कलनं निद्रामोक्षः तं कुर्यात्, वृषभापेक्षं चैतत्, l wall Nell || Mall lall lish lroll 1161 tell Ill For Personal & Private Use Only Page #1032 -------------------------------------------------------------------------- ________________ all el 18il 16 उत्तराध्ययन- ॥ सामस्त्येन तु प्रथमचरमयामजागरणमेव । तथा चागमं - "सब्वेऽवि' पढमजामे, दोण्णि उ वसहाण आइमा जामा । तइओ होइ गुरूणं, चउत्थओ MS सामाचारीनाम सूत्रम् ic होइ सव्वेसिं" इति ।।१८।। अथ रात्रिभागचतुष्कज्ञानोपायमुपदर्शयन् समस्तयतिकृत्यमाह - isi षड्विंश९९० Nell जं नेइ जया रत्तिं, नक्खत्तं तम्मि नहचउब्भाए । संपत्ते विरमिज्जा, सज्झाय पओसकालंमि ।।१९।। Ileon मध्ययनम् lal All व्याख्या - यद् नयति प्रापयति समाप्तिमिति गम्यते, तदा रात्रि क्षपां नक्षत्रं यस्मिन् दिने यस्मिन्नक्षत्रेऽस्तमिते रात्रिपर्यन्तो भवतीतिभावः तच in नक्षत्रं रविनक्षत्रात् प्रायश्चतुर्दशं भवतीति वृद्धाः । तस्मिन्नक्षत्रे नभश्चतुर्भागे सम्प्राप्ते विरमेत् निवर्तेत 'सज्झायत्ति' स्वाध्यायात् प्रदोषकाले रात्रिमुखे ॥ IS प्रारब्धादिति शेषः ।।१९।। Mail तम्मेव य नक्खत्ते, गयण चउब्भागसावसेसंमि । वेरत्तिअंपि कालं, पडिलेहित्ता मुणी कुज्जा ।।२०।। ||६|| व्याख्या - तस्मिन्नेवनक्षत्रे प्रक्रमात्प्राप्ते गयणत्ति' गगने, कीदृशे ? चतुर्भागेनगन्तव्येन सावशेषं चतुर्भागसावशेषं तस्मिन्, वैरात्रिकं तृतीयं, M अपिशब्दान्निजनिजसमये प्रादोषिकादिकं च कालं पडिलेहित्तत्ति' प्रत्युपेक्ष्य प्रतिजागर्य मुनिः कुर्यात् करोते: सर्वधात्वर्थव्याप्तत्वागृह्णीयात् । इह च ॥ Pel प्रथमादिषु नभश्चतुर्भागेषु सम्प्राप्ते रात्रिसमापके नक्षत्रे रात्रेः प्रथमाद्याः प्रहराइति सामर्थ्यादुक्तं भवतीति सूत्रचतुष्कार्थः ।।१७-२०।। इत्थं सामान्येन M दिननिशाकृत्यमुपदर्य पुनर्विशेषात्तदेव दर्शयन्नादौ दिनकृत्यं सार्द्धसप्तदशसूत्रैराह १ सर्वेषां प्रधमयामो हो तु वृषभाणामाद्यो यामो । तृतीयो भवति गुरूणां, चतुर्थको भवति सर्वेषाम् ।।१।।' llel llall For Personal & Private Use Only Page #1033 -------------------------------------------------------------------------- ________________ liGll उत्तराध्ययन सूत्रम् ९९१ पुविलंमि चउब्भागे, पडिलेहित्ताण भंडगं । गुरुं वंदित्तु सज्झायं, कुज्जा दुक्खविमोक्खणं ।। २१।। Is सामाचारीनाम व्याख्या - पूर्वस्मिंश्चतुर्भागे प्रथमपौरुषीलक्षणे प्रक्रमादिनस्य स्वाध्यायं कुर्यादितियोगः, किं कृत्वा ? इत्याह-प्रत्युपेक्ष्य भाण्डकं ॥ षड्विशfal वर्षाकल्पादिकमुपधिं सूर्योदयसमये इति शेषः।। मध्ययनम् |lol || पोरिसीए चउब्भागे, वंदित्ताण तओ गुरुं । अपडिक्कमित्ता कालस्स, भायणं पडिलेहए ।। २२।। व्याख्या - पौरुष्याश्चतुर्भागे अवशिष्यमाण इति शेषः, ततः पादोनपौरुष्यामित्यर्थः । अप्रतिक्रम्य कालस्य, चतुर्थपौरुष्यामपि स्वाध्यायस्य ॥ell विधास्यमानत्वात्, कालप्रतिक्रमणं च स्वाध्यायसमाप्तौ स्यादित्यप्रतिक्रम्येत्युक्तम् ।। प्रतिलेखनाविधिमाह - lell मुहपोत्ति पडिलेहित्ता, पडिलेहिज गोच्छगं । गोच्छगलइअंगुलिओ, वत्थाई पडिलेहए ।। २३।। व्याख्या - मुखवस्त्रिका प्रतिलिख्य प्रतिलेखयेत् 'गोच्छगं' पात्रकोपरिवर्ति उपकरणं, ततश्च 'गोच्छगलइ अंगुलिओत्ति'ला fel प्राकृतत्वादङ्गुलिभिर्लातो-गृहितो गोच्छको येन सोऽङ्गलिलातगोच्छकः, वस्त्राणि पटलकरूपाणि प्रतिलेखयेत् प्रस्तावात्प्रमार्जयेदित्यर्थः ।। fell इत्थं तथास्थितान्येव पटलानि गोच्छकेन प्रमृज्य पुनर्यत्कुर्यात्तदाह - उड्डे थिरं अतुरिअं, पुव्वं वत्थमेव पडिलेहे । तो बिइयं पप्फोडे, तइअंच पुणो पमजिज्जा ।।२४।। 16| व्याख्या - ऊर्दू कायतो वस्त्रतश्च, तत्र कायत उत्कुटुको वस्त्रतस्तु तिर्यप्रसारितवस्त्रः । स्थिरं दृढग्रहणेन, अत्वरितं अद्रुतं ९९१ ||oll उहायर || Ill Isl lal llel in Education International For Personal & Private Use Only Page #1034 -------------------------------------------------------------------------- ________________ प्रमृज्यात् प्रत्यपाला इति' ततः प्रत्यक्षतव आरतः परमिति सामान्यश Well || Ilel 16 Isl Isll उत्तराध्ययन- यथाभवत्येवं पूर्व प्रथमं 'ता इति' तावद् वस्त्रं पटलकरूपं जातावेकवचनं अत्र च पटलकप्रक्रमेपि यद्वस्त्रमिति सामान्यशब्दाभिधानं सामाचारीनाम सूत्रम् Moll तद्वर्षाकल्पादिप्रतिलेखनायामप्ययमेव विधिरिति ख्यापनार्थं एवशब्दो भित्रक्रमस्ततः प्रत्युपेक्षेतैव आरत: परतश्च निरीक्षेतैव न तु प्रस्फोटयेत् । षड्विंश९९२ Is तत्र च यदि जन्तून् पश्यति ततो यतनयाऽन्यत्र सङ्क्रमयति । 'तो इति' ततः प्रत्युपेक्षणानन्तरं द्वितीयमिदं कुर्यात् किम् ? इत्याह-यत् शुद्धं ॥ मध्ययनम् in सत् प्रस्फोटयेत् । तृतीयं च पुनरिदं कुर्यात् प्रमृज्यात् प्रत्युपेक्ष्य प्रस्फोट्य च हस्तगतान् प्राणिनः प्रमृज्यादित्यर्थः ।। कथं पुनः प्रस्फोटयेत् ॥ ा प्रमृज्याद्वा ? इत्याह - IISI ilsil अणञ्चाविअं अवलियं, अणाणुबंधिं अमोसलिं चेव । छप्पुरिमा नव खोडा, पाणपाणिविसोहणं ।।२५।। व्याख्या - अनत्तितं वस्त्रं वपुर्वा यथा नर्तितं न भवति अवलितं यथाऽऽत्मनो वस्त्रस्य च वलितं मोटनं न स्यात् अननुबन्धि । MG अनुबन्धेन-नैरन्तर्यरूपेण युक्तमनुबन्धि, न तथा अननुबन्धि, कोऽर्थो ? लक्ष्यमाणविभागं यथा भवति तथा, 'अमोसलित्ति' ५॥ सूत्रत्वादमर्शवत्, तिर्यगूर्ध्वमधो वा कुड्यादिपरामर्शयुक्तं यथा न स्यात्तथा । किम् ? इत्याह - 'छप्पुरिमत्ति' षट् पूर्वाः, पूर्व क्रियमाणतया तिर्यकृतवस्त्रप्रस्फोटनात्मका: क्रियाविशेषा येषां ते षट् पूर्वाः । नव खोटका: प्रस्फोटनरूपाः कर्त्तव्या इति शेषः । पाणी IN हस्ते प्राणिनां-कुन्थ्वादीनां विशोधनं प्राणिविशोधनं, पाठान्तरे च प्राणिप्रमार्जनं प्रस्फोटनत्रिकत्रिकोत्तरकालं त्रिकत्रिकसङ्ख्यं कर्त्तव्यम् ।। 6 प्रतिलेखनादोषत्यागार्थमाह - ९९२ Illl Ill ||Gl in Education International For Personal & Private Use Only Page #1035 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९९३ వా వా వా వా వా ||७|| ॥ आरभडा सम्मद्दा, वज्जे अव्वा य मोसली तइआ । पप्फोडणा चउत्थी, विक्खित्ता वेइआ छट्ठा ।। २६।। व्याख्या - 'आरभडा' विपरीतकरणं, त्वरितमन्यान्यवस्त्रग्रहणरूपा वा । यदुक्तं - ""वितहकरणमारभडा, तुरिअं वा अन्नमन्नगहणेणंति” । समर्द्दनं समर्दा रूढित्वात् स्त्रीलिङ्गता, समर्दा नाम वस्त्रान्तकोणसंवलनं, उपधेर्वा उपरि उपवेशनं, वर्जयितव्येति सर्वत्र योज्यं । च: पूर्ती, 'मोसलित्ति' तिर्यगूर्ध्वमधो वा घट्टना, तृतीया । प्रस्फोटना प्रकर्षेण रेणुगुण्ठितस्येव वस्त्रस्य स्फोटना चतुर्थी । विक्षेपणं विक्षिप्ता पञ्चमी, स्त्रीत्वं प्राग्वत्, सा च प्रत्युपेक्षितवस्त्रस्याप्रत्युपेक्षिते प्रक्षेपणं, प्रत्युपेक्ष्यमाणो वा वस्त्राञ्चलं यदूर्ध्वं क्षिपति । वेदिका षष्ठी, सा च पञ्चविधा । यदाहुः - "वेइआ पंचविहा पणत्ता, तंजहा - उड्डवेइआ १ अहोवेइआ २ तिरिअवेइआ ३ दुहओ वेइआ ४ एगओ वेइआ ५ । तत्थ उड्डवेइआ उवरि जागाणं हत्थे काऊण पडिलेहेइ १ । अहोवेइआ अहो जाणुगाणं हत्थे काऊण पडिलेहेइ २ । तिरिअवेइआ संडासयाणं मज्झे हत्थे नेऊण पडिलेहेइ ३ । उभओ वेइआ बाहाणं अंतरे दोवि जाणुगा काऊण पडिलेहेइ ४ । एगओ वेइआ एगं जाणुगं बाहाणमंतरे काऊण पडिलेहेइत्ति ५ । " एवमेते षड् दोषाः त्याज्याः । । तथा पसिढिल - पलंब-लोला, एगामोसा अणेगरूवधुणा । कुणइ पमाणि पमायं, संकिए गणणोवगं कुज्जा ।। २७ ।। व्याख्या - प्रशिथिलं नाम दोषो यददृढम् अतिर्यगायतं वा वस्त्रं गृह्यते प्रलम्बो - यद्विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनं १ "वितयकरणं आरभटा, त्वरितं वा अन्यान्यग्रहणेन" । २ वस्त्रान्तः कोणसञ्चलनं इति श्रीनेमिचन्द्रीयावृत्ती, वस्त्रान्तकोणानां परस्परमेलनमिति च दीपिकायाम् । ३ वेदिका पञ्चविधा प्रज्ञप्ता, तद्यथा उर्ध्ववेदिका अधोवेदिका तिर्यग्वेदिक उभयतोवेदिका एकतोवेदिका, तत्रोर्ध्ववेदिका उपरि जानुनोर्हस्ती कृत्वा प्रतिलेखयति, अधोवेदिका अघो जान्वोर्हस्तौ कृत्वा प्रतिलेखयति, तिर्यग्वेदिका सन्देशकयोर्मध्ये हस्तेन गृहीत्वा प्रतिलेखायति, उभयतोवेदिका बाह्योरन्तरे द्वे अपि जानुनी कृत्वा प्रतिलेखयति, एकतोवेदिका एक जानु बाह्योरन्तरे कृत्वा प्रतिलेखयति" । For Personal & Private Use Only SATT सामाचारीनाम षड्विंशमध्ययनम् ९९३ www.jainlibrary.org Page #1036 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ९९४ ॥७॥ षड्विंशमध्ययनम् ॥ लोलोयद्भूमौ करे वा प्रत्युपेक्ष्यमाणवस्त्रस्य लोलनममीषां द्वन्द्वः । एकामर्शनम् एकामर्शा स्त्रीत्वं प्राग्वत्, मध्ये गृहित्वा ग्रहणदेशं यावदुभयतो वस्त्रस्य ॥ सामाचारीनाम ॥ यदेककालमाकर्षणं । अनेकरूपा सङ्ख्यात्रयातिक्रमेण युगपदनेकवस्त्रग्रहणेन वा या धूनना वस्त्रकम्पना साऽनेकरूपधूनना । तथा करोति प्रमाणे प्रस्फोटनादिसङ्ख्यारूपे प्रमादम् अनवधानं यच शङ्किते प्रमादात्प्रमाणं प्रति शङ्कोत्पत्तौ गणनां कराङ्गुलिरेखास्पर्शनादिना एकद्वित्रिसङ्ख्यारूपामुपगच्छतीति गणनोपगं यथा भवत्येवं प्रक्रमात्प्रस्फोटनादि कुर्यात्सोऽपि दोषः । सर्वत्र पूर्वसूत्रादनुवर्त्य वर्जनक्रिया योज्या । एवं चानन्तरोक्तदोषैर्युक्ता सदोषा प्रतिलेखना तैर्वियुक्ता तु निर्दोषेत्यर्थादुक्तम् ।। साम्प्रतं त्वेनामेव भङ्गकदर्शनद्वारेण साक्षात्सदोषां ॥ निर्दोषां च किञ्चिद्विशेषतो वक्तुमाह - अणूणाइरित्तपडिलेहा, अविवञ्चासा तहेव य । पढमं पयं पसत्थं, सेसाणि उ अप्पसत्थाणि ।। २८ ।। व्याख्या - ऊना चासावतिरिक्ता च ऊनातिरिक्ता, न तथा अनूनातिरिक्ता । इह च न्यूनताधिक्ये प्रस्फोटना प्रमार्जने, वेलां चाश्रित्य वक्तव्ये । ॥ 'अविवच्चासत्ति' अ (वि) व्यत्यासा पुरुषोपधि विपर्यासरहिता कार्येति शेषः । अत्र त्रिभिर्विशेषणपदैरष्टौ भङ्गा सूचितास्तेषु च कः शुद्धः को वाऽशुद्धः ? इत्याह- प्रथमं पदं आद्यभङ्गकरूपमिहैवोपदर्शितं प्रशस्तं, शेषाणि तु सप्ताऽप्रशस्तानि ।। निर्दोषामप्येनां कुर्वता यत्त्याज्यं ॥ ॥ तत्काक्कोपदेष्टुमाह १ गुर्वादे रत्नाधिकस्य चोपथि यथाक्रमं न प्रतिलेखयति, प्रातः सायं च रजोहरणादिकमुपधि 1191 स्थापना- 355 155 5 15 115551-151-511-111 एवमष्ट भङ्गाः ।। । - यथोक्तस्थाने न प्रतिलेखयति, इत्येवं पुरुषव्यत्यय उपधिव्यत्ययश्च । For Personal & Private Use Only ९९४ www.jninelibrary.org Page #1037 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् llol ९९५ Isl पडिलेहणं कुणंतो, मिहो कहं कुणइ जणवय-कहं वा । देइ व पञ्चक्खाणं, वाएइ सयं पडिच्छइ वा ।।२९।। il सामाचारीनाम व्याख्या - प्रतिलेखनां कुर्वन् मिथ: कथां करोति, जनपदकथां वा स्त्र्यादिकथोपलक्षणमेतत्, ददाति वा प्रत्याख्यानमन्यस्मै, वाचयति परं, ॥ सन षड्विंश isi मध्ययनम् M&l स्वयं प्रतीच्छति वा आलापादिकं गृह्णाति य इति शेषः ।। स किम् ? इत्याह - 'पुढवि आउक्काए, तेउ वाऊ वणस्सइ तसाणं । पडिलेहणापमत्तो, छण्हंपि विराहओ होइ ।।३०।। व्याख्या – 'पडिलहेणापमत्तोत्ति' मिथ: कथादिना प्रतिलेखनायां प्रमत्तो-अनवधानः, षण्णामपि विराधको भवति । कथम् ? इति is चेदुच्यते-प्रमत्तो हि कुम्भकारशालादौ स्थितो जलभृतघटादिकमपि प्रलोठयेत्, ततस्तजलेन मृदग्निबीजकुन्थ्वादयः प्लाव्यन्ते, यत्र चाग्निस्तत्रावश्यं वायुरिति षण्णामपि विराधना । तदेवं प्रतिलेखनाकाले हिंसाहेतुत्वान्मिथ: कथादीनि त्याज्यानि इति भावः ।। MS इत्थं प्रथमपौरुषीकृत्यमुक्तं, द्वितीयपोरुषीकृत्यं तु 'बीइअं झाणं झिआयइ' इत्यनेनोक्तमेव, उभयं चेदमवश्यं कर्त्तव्यं । अथ ॥ Me तृतीयपौरुषीकृत्यमपि किमेवमवश्यं कार्यमुत कारण एवोत्पन्ने ? इत्याशङ्कापोहार्थमाह - ||ll तइआए पोरिसीए, भत्तपाणं गवेसए । छण्हमन्नयरागंमि, कारणम्मि समुट्ठिए ।।३१।। व्याख्या - स्पष्टम्-नवरमौत्सर्गिकमेवेदं तृतीयपौरुषीभक्तपानगवेषणं, अन्यथा हि स्थविरकल्पिकानां यथाकालमेव भक्तादिगवेषणं । यदाहुः । || १. युद्धवी-आऊकाए, तेऊ-बाऊ-वणस्पड़ तसाणं । पडिलेहणा आउत्तो. ठण्डंपि आराहओ होइ ।। एषा गाधा-३०-३१ गाथयोर्मध्ये केधूचित् पुस्तकेषु दृश्यते, परं टीकाकृद्धिरनारतत्वात् अस्मदीयपतो नेमिचन्द्रीयावृत्ती च अदृश्यमानत्वाश अस्माभिरपि उपेक्षिता संशोधकः । ९९५ Nel Illl ||ll ISI lisil For Personal Price Only Page #1038 -------------------------------------------------------------------------- ________________ सूत्रम् ९९६ Isl lei llel - "सइ काले चरे भिक्खू, कुजा पुरिसकारिअं । अलाभुत्ति न सोइज्जा, तवृत्ति अहिआसए" ।।१।।त्ति । 'छण्हमित्यादि-षण्णामन्यतरस्मिन् माचारीनाम M कारणे समुपस्थिते, न तु कारणं विनेति भावः ।। कारणषट्कमेवाह - Wel षड्विशवेअण-वेआवछे, इरिअट्ठाए अ संजमट्ठाए । तह पाणवत्तिआए, छटुं पुण धम्मचिंताए ।।३२।। Ioll मध्ययनम् व्याख्या - 'वेअणत्ति' वेदनाशब्दस्योपलक्षणत्वात् क्षुत्पिपासावेदनाच्छेदनार्थं १ । 'वेआवञ्चेत्ति' क्षुधादिबाधितो वैयावृत्त्यं कर्तुं क्षमो न Mell स्यादिति वैयावृत्याय २ । तथा ईर्यासमिति: सैवार्थस्तस्मै, च: समुञ्चये, क्षुत्तृषाकुलस्य हि चक्षुामपश्यतोऽसौ दुष्करेति ३ । तथा संयमार्थाय ॥ संयमपालनं च यथा स्यादिति, आहारादिकमन्तरा हि कच्छमहाकच्छादीनामिव संयमो दुरनुपालनः स्यादिति ४ । तथा प्राणप्रत्ययं ॥ प्राणत्राणहेतवे, अविधिना ह्यात्मनोऽपि प्राणोपक्रमे हिंसा स्यात् ५ । षष्ठं पुनरिदं कारणं यदुत धर्मचिन्तायै धर्मध्याननिमित्तं, क्षुत्तृषाक्षामस्य हि ॥ Ifoll दुर्ध्यानोपगतस्य क्व धर्मचिन्तेति तदर्थं भक्तपानं गवेषयेदिति सर्वत्रानुवर्त्यते ।। अथ यै कारणैर्भक्तादिग्रहणं न कुर्यात्तानि निर्देष्टुमाह - निग्गंथो धिइमंतो, निग्गंथी वि न करिज छहिं चेव । ठाणेहिं तु इमेहि, अणतिक्कमणा य से होई ।।३३।। व्याख्या - निर्ग्रन्थो धृतिमान् धर्मचरणं प्रति स्थैर्यवान्, निर्ग्रन्थी साध्वी सापि, न कुर्याद्भक्तादिगवेषणमिति प्रक्रमः । षड्भिरेव स्थानः, तुः ॥ पुनरर्थे एभिः वक्ष्यमाणैः, कुत: ? इत्याह-'अणइक्कमणायत्ति' अनतिक्रमणं संयमयोगानामनुल्लङ्घनं, चशब्दो यस्मादर्थे, ततो यस्मात् से तस्य । ici निर्ग्रन्थादेर्भवति, अन्यथा हि तदतिक्रमसम्भवः ।। स्थानकषट्कमाह - lall ||ll ||oll Hall Ifoll IMG Isl१च हर्षप्रतो नास्ति । Hell Noil NE min Education International For Personal & Private Use Only Page #1039 -------------------------------------------------------------------------- ________________ Io उत्तराध्ययन सूत्रम् ९९७ si llsil lel lish || आयंके उवसग्गे, तितिक्खया बंभचेरगुत्तीसु । पाणिदया तवहेउं, सरीरवोच्छेअणट्ठाए ।।३४।। सामाचारीनाम व्याख्या - आतङ्के ज्वरादौ १, उपसर्गे दिव्यादौ, व्रतमोक्षाय स्वजनादिकृते वा २, उभयत्र तन्निवारणार्थमिति गम्यते तथा तितिक्षा-सहनं ॥ is षड्विश|| तया, क्व ? इत्याह-ब्रह्मचर्यगुप्तिषु विषये, ता हि मनोविप्लवोत्पत्तौ नान्यथा सोढुं शक्या इति ३, तथा 'पाणिदयातवहेउंति' प्राणिदयाहेतोर्वर्षादौ ति मध्ययनम् 6 अपकायादिजीवरक्षायै ४, तपः चतुर्थादि तद्धेतोश्च ५, शरीरव्यवच्छेदार्थ, उचितकालेऽनशनं कुर्वन् ६, भक्तपानगवेषणं न कुर्यादिति योज्यम् ।। ति भक्तादिगवेषयंश्च केन विधिना कियत्क्षेत्रं पर्यटेत् ? इत्याह - ___अवेससं भंडगं गिज्झा, चक्खुसा पडिलेहए । परमद्धजोअणाओ, विहारं विहरए मुणी ।। ३५।। व्याख्या - अपगतशेषमपशेषं समग्रमित्यर्थः, भाण्डकमुपकरणं गृहीत्वा चक्षुषा प्रत्युपेक्ष्येति शेषः, ततः प्रतिलेखयेत् । तचादाय परमुत्कृष्टं का lol अर्द्धयोजनात् अर्द्धयोजनमाश्रित्य, परतो हि मार्गातीतमशनादि स्यात्, विहरत्यस्मिन्प्रदेशे इति विहारः क्षेत्रं तं विहरेन्मुनिः ।। इत्थं विहत्योपाश्रयंका चागत्य गुर्वालोचनादिपूर्वं भोजनादि कृत्वा यत्कुर्यात्तदाह - ||61 Is चउत्थीए पोरिसीए, निक्खवित्ताण भायणं । सज्झायं च तओ कुज्जा, सव्वभावविभावणं ।।३६ ।। ||Gll व्याख्या - चतुर्थ्यां पौरुष्यां निक्षिप्य प्रत्युपेक्षणापूर्वं बद्ध्वा भाजनं पात्रं, उपलक्षणत्वादुपधिं च प्रतिलिख्य, स्वाध्यायं ततः कुर्यात्, सर्वभावा कि 8 जीवादयस्तेषां विभावनं-प्रकाशकम् ।। Is ९९७ For Personal Prese Only Page #1040 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ९९८ llell Hell ॥७॥ पोरिसीए चउब्भाए, वंदित्ताण तओ गुरुं । पडिक्कमित्ता कालस्स, सिज्जं तु पडिलेहए ।। ३७ ।। व्याख्या - पौरुष्याः प्रक्रमाचतुर्थ्याश्चतुर्भागे शेषे इति शेषः, 'सिज्यंति' शय्यां वसतिम् ।। पासवणुच्चारभूमिं च, पडिलेहिज्ज जयं जई । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमोक्खणं ।। ३८ ।। व्याख्या - 'पासवणुच्चारभूमिं चत्ति' प्रश्रवणभूमिमुचारभूमिं च प्रत्येकं द्वादशस्थण्डिलात्मिकां चशब्दात्कालभूमिं च स्थण्डिलत्रयरूपां प्रतिलेखयेत्, यतमारम्भादुपरतं यथा स्यात्तथा यतिरिति सार्द्धसप्तदशसूत्रार्थः । इत्थं विशेषाद्दिनकृत्यमुक्त्वा रात्रिकृत्यं सार्द्धत्रयोदशसूत्रैराह काउस्सगमित्यादि-'तओत्ति' ततः प्रश्रवणादिभूमिप्रतिलेखनानन्तरम् ।। २१-३८ ।। कायोत्सर्गे स्थितश्च यत्कुर्यात्तदाह - देसिअं च अईआरं, चिंतिज्ज अणुपुव्वसो । नाणे अ दंसणे चेव, चरित्तंमि तहेव य ।। ३९ ।। व्याख्या – 'देसिअंति' सूत्रत्वादेवसिकं, अतिचारं चिन्तयेदानुपूर्व्या क्रमेण प्रातः प्रतिक्रमणे प्रथममुखवस्त्रिकाप्रत्युपेक्षणादारभ्यामुं कायोत्सर्ग यावदित्यर्थः । किं विषयमतिचारं चिन्तयेत् ? इत्याह- 'ज्ञाने चेत्यादि ।। - पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । देसिअं तु अईआरं, आलोइज्ज जहक्कमं ।। ४० ।। व्याख्या - पारितकायोत्सर्गो वन्दित्वा द्वादशावर्त्तवन्दनेन, ततः इत्यतिचारचिन्तनानन्तरं गुरुं दैवसिकं तुः पूर्त्तो, अतिचारम् ‘आलोचयेत्’ ॥ प्रकाशयेत् यथाक्रमम् ।। १ नाणे चे इति हर्षप्रतो । For Personal & Private Use Only QQQQQQQQQQ♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠ सामाचारीनाम षड्विंशमध्ययनम् ९९८ www.jninelibrary.org Page #1041 -------------------------------------------------------------------------- ________________ | ller उत्तराध्ययन सूत्रम् ९९९ Moll llbil /6 5 lol Isll ller 16ll पडिक्कमित्तु निस्सल्लो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमोक्खणं ।। ४१।। NGll सामाचारीनाम व्याख्या - प्रतिक्रम्य अपराधस्थानेभ्यो निवर्त्य निःशल्यो मायाशल्यादिरहितः 'वंदित्ताणत्ति' सूचकत्वात्सूत्रस्य वन्दनकपूर्वं क्षमयित्वा षड्विंशiall वन्दित्वा च गुरुवन्दनेन ततो गुरुं कायोत्सर्ग चारित्रदर्शनज्ञानशुद्धिनिमित्तं व्युत्सर्गत्रयरूपं, जातावेकचनम् ।। II मध्ययनम् INSi Well पारिय काउस्सग्गो, वंदित्ताणं तओ गुरुं । थुइमंगलं च काउं, कालं संपडिलेहए ।। ४२।। Mall व्याख्या – 'थुइमंगलंति' स्तुतिमङ्गलं सिद्धस्तवरूपं स्तुतित्रयरूपं च कृत्वा कालं प्रादोषिकं सम्प्रत्युपेक्षते, कोऽर्थः ? प्रतिजागतिं । Toll उपलक्षणत्वादृह्णाति च ।। पढमं पोरिसि सज्झायं, बिइअं झाणं झिआयइ । तइआए निद्दमोक्खं तु, सज्झायं तु चउत्थीए ।। ४३।। व्याख्या - इदं व्याख्यातमेव पुन: कथनं त्वस्य पुनः पुनरुपदेष्टव्यमेव गुरुभिर्न प्रयासो मन्तव्य इति ख्यापनार्थम् ।। कथं पुन: चतुर्थपौरुष्यां ||ll स्वाध्यायं कुर्यात् ? इत्याह - || पोरिसीए चउत्थीए, कालं तु पडिलेहिआ । सज्झायं तु तओ कुज्जा, अबोहितो असंजए ।।४४।। व्याख्या – 'कालंति' वैरात्रिकं कालं, तुः पूरणे, प्रत्युपेक्ष्य प्रतिजागर्य गृहीत्वा च स्वाध्यायं ततः कुर्यात् अबोधयन् अनुत्थापयन् असंयतान् ।। Isl ||6|| llell lol llol lel IIsll Isil llbll llo lIsl For Personal & Private Use Only Page #1042 -------------------------------------------------------------------------- ________________ उत्तराध्ययनपोरिसीए चउब्भाए, वंदित्ताण तओ गुरुं । पडिक्कमित्ता कालस्स, कालं तु पडिलेहए ।। ४५।। il सामाचारीनाम सूत्रम् षड्विशः १००० व्याख्या - पौरुष्याः प्रक्रमाञ्चतुर्थ्याश्चतुर्भागेऽवशिष्यमाणे इति शेषः, वन्दित्वा ततो गुरुं प्रतिक्रम्य कालस्य वैरात्रिकस्य कालं प्राभातिकं ॥ is मध्ययनम् तुः पूर्ती, 'पडिलेहएत्ति' प्रत्युपेक्षेत गृह्णीयाञ्च, इह च साक्षात्प्रत्युपेक्षणस्यैव पुनः पुनः कथनं बहुतरविषयत्वात् । मध्यमक्रमापेक्षं चेह । ॥ कालत्रयग्रहणमुक्तं, अन्यथा ह्युत्सर्गत उत्कर्षेण चत्वारो जघन्येन त्रयः कालाः, अपवादतश्चोत्कर्षेण द्वौ जघन्येन त्वेकोऽप्यनुज्ञात एवेति ।। कालग्रहणविधिश्चेहावश्यकवृत्तेरवसेयः ।। आगए कायवुस्सग्गे, सव्वदुक्खविमोक्खणे । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमोक्खणं ।। ४६।। Insll व्याख्या - आगते प्राप्ते कायव्युत्सर्गे कायव्युत्सर्गसमये, शेषं स्पष्टम् । यच्छेह कायोत्सर्गस्य सर्वदुःखविमोक्षण इति विशेषणं पुन: । || isi पुनरुच्यते तदस्यात्यन्तनिर्जराहेतुत्वख्यापनार्थम् । यदुक्तं - "'काउस्सग्गे जह सुट्ठिअस्स, भजंति अंगमंगाई । इअ भिंदंति मुणिवरा, अट्ठविहं कम्मसंघायं ।।१।।" तथेह कायोत्सर्गग्रहणेन चारित्रदर्शनज्ञानशुद्धये कायोत्सर्गत्रयं गृह्यते, तत्र च तृतीये || रात्रिकोऽतिचारश्चिन्त्यते ।। तथा चाह - Isl ||6|| ||sll HSM Illl 6 "कायोत्सर्ग यथा सुस्थितस्य भज्यन्तेऽङ्गोपाङ्गानि । एवं भिन्दन्ति मुनिवरा आविर्घ कर्मसहातम् ।।१।।" १००० 16I lleI For Personal & Private Use Only Page #1043 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १००१ 116ll Isl isl Isl 16॥ isil ell incil राइअंच अईआरं, चिंतिज अणुपुव्वसो । नाणम्मि दंसणम्मि, चरित्तम्मि तवंमि य ।। ४७।। Gll सामाचारीनाम G षड्विशव्याख्या - रात्रौ भवं रात्रिकं, चः पूरणे, अतिचारं चिन्तयेत् 'अणुपुब्बसोत्ति' आनुपूर्व्या क्रमेण ज्ञाने दर्शने चारित्रे तपसि चशब्दाद्वीर्ये च, मध्ययनम् is शेषकायोत्सर्गेषु तु चतुर्विंशतिस्तवचिन्तनं प्रतीतमेवेति नोक्तम् ।। ततश्च - पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । राइअंतु अईआरं, आलोएज जहक्कम ।। ४८।। Mosil Mail पडिक्कमित्तु निस्सल्लो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमोक्खणं ।। ४९।। Mall व्याख्या - स्पष्टे नवरम् 'वंदित्ताणत्ति' वन्दनकपूर्वं क्षमयित्वा ततो वन्दित्वेति द्रष्टव्यम् ।। कायोत्सर्गस्थः किं कुर्यात् ? इत्याह - किं तवं पडिवज्जामि ?, एवं तत्थ विचिंतए । काउस्सग्गं तु पारित्ता, वंदई उ तओ गुरुं ।।५०।। व्याख्या - किं रूपं तपो नमस्कारसहितादि प्रतिपद्येऽहमेवं 'तत्रोत्सर्गे विचिन्तयेत्, वीरो हि भगवान् षण्मासान्निरशनो विहतवान् । | तत्किमहमपि निरशन: शक्तोऽस्म्येतावन्तं कालं स्थातुमुत नेति ? एवं पञ्चमासाद्यपि यावन्नमस्कारसहितं तावत्परिभावयेत् ।। fell पूर्वसूत्रोत्तरार्धोक्तमर्थमनुवदन् सामाचारीशेषमाह - १००१ Nell lall 16ll llell || lish l Isll Mel ||al llo.il ilalll For Personal & Private Use Only Page #1044 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १००२ ॥६॥ पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । तवं संपडिवज्जित्ता, करिज्ज सिद्धाण संथवं ।। ५१ ।। व्याख्या - तवमित्यादि-तपो यथाशक्ति चिन्तितं सम्प्रतिपद्य कुर्यात् सिद्धानां 'संस्तवं' स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयमिति सार्द्धत्रयोदशसूत्रार्थः ।। ३९-५१।। अथाध्ययनार्थोपसंहारमाह - एसा सामायारी, समासेण विआहिआ । जं चरित्ता बहू जीवा, तीण्णा संसारसागरंति बेमि ।। ५२ ।। व्याख्या – 'विआहिअत्ति' आख्याता कथिता यां चरित्वा सेव्येति सूत्रार्थः ।। इति ब्रवीमीति प्राग्वत् ।। ५२ ।। इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ षड्विंशमध्ययनं सम्पूर्णम् ।। २६ ।। ।। इति षड्विंशमध्ययनं सम्पूर्णम् ।। For Personal & Private Use Only PLEASES SOTOCOTTTTTTTTT सामाचारीनाम विश मध्ययनम् १००२ www.jninelibrary.org Page #1045 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १००३ Ifoll ।। अथ खलुङ्कीयनाम सप्तविंशमध्ययनम् ।। खलुङ्कीयनाम ।। अर्हम् ।। उक्तं षड्विंशमध्ययनं, सम्प्रति खलुङ्कीयाख्यं सप्तविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने सामाचारी प्रोक्ता, सा Mel सप्तविंशचाशठतयैव पालयितुं शक्या, सापि तद्विपक्षभूतशठतात्यागेनैव स्यादितीह दृष्टान्तद्वारा शठतास्वरूपं निरूप्यते । इति सम्बन्धस्यास्येदमादि II मध्ययनम् Me सूत्रम् - थेरे गणहरे गग्गे, मुणी आसि विसारए । आइण्णे गणिभावंमि, समाहिं पडिसंधए ।।१॥ व्याख्या - धर्मे अस्थिरान् स्थिरीकरोतीति स्थविरः, गणं गुणसमूहं धारयतीति गणधरो गर्गो गर्गनामा, मुणति प्रतिजानीते ॥ ॥6॥ सर्वसावद्यविरतिमिति मुनिः, आसीदभूत्, विशारदः सर्वशास्त्रेषु कुशलः, आकीर्ण आचार्यगुणैर्व्याप्तः, गणिभावे आचार्यत्वे स्थित इति कि || शेषः । स समाधि चित्तसमाधानरूपं प्रतिसन्धत्ते कुशिष्यैस्त्रोटितमपि सङ्घटयत्यात्मन इति गम्यमिति सूत्रार्थः ।।१।। स च समाधि सन्दधत् ॥ ॥ यत् परिभावयति तदाह - वहणे वहमाणस्स, कंतारं अइवत्तइ । जोए वहमाणस्स, संसारं अइवत्तइ ।।२।। Isl व्याख्या - वहने शकटादौ 'वहमाणस्सत्ति' अन्तर्भावितणिगर्थतया वाहयमानस्य पुरुषस्य उत्तरत्र खलुङ्कग्रहणादिह विनीतगवादिमिति गम्यते, कान्तारमतिवर्त्तते सुखातिवर्त्यतया स्वयमेवातिक्रामतीति । दृष्टान्तोपनयमाह योगे संयमव्यापारे वाहयमानस्य प्रवर्त्तयत: आचार्यादेः As १००३ islil NoI I Isl JainEducation international For Personal & Private Use Only Page #1046 -------------------------------------------------------------------------- ________________ lls fall sil Heall list llel ||sil llell AON उत्तराध्ययन- ॥ सुशिष्यानिति गम्यते, संसारोऽतिवर्त्तते स्वयमेवातिक्रामति । तद्विनीतत्वदर्शनादात्मनो विशेषतः समाधिसम्भवादिति भावः ।।२।। एवमात्मनः क खलुङ्कीयनाम सूत्रम् M॥ समाधिसन्धानाय विनीतस्वरूपं परिभाव्य स एवाऽविनीतस्वरूपं यथा परिभावयति तथाह - isli सप्तविंश१००४ ill मध्ययनम् खलुंके जो उ जोएइ, विहम्माणो किलिस्सइ । असमाहिं च वेदेति, तोत्तओ से य भज्जइ ।।३।। व्याख्या - खलुङ्कान् गलिवृषभान् यः, तुर्विशेषणे, योजयति वहने इति प्रक्रमः, स किमित्याह-'विहम्माणोत्ति' विध्यमानस्ताडयन् क्लिश्यते, Hell अत एवासमाधिं वेदयति, तोत्रक: प्राजनकः से तस्य खलुङ्कयोजयितुर्भज्यते ।।३।। ततश्चातिरुष्टः सन् स यत्करोति तदाह - एग डसइ पुच्छंमि, एग विंधइऽभिक्खणं । एगो भंजइ समिलं, एगो उप्पहपट्ठिओ ।।४।। व्याख्या - एकं दशति दशनैर्भक्षयति पुच्छे, एकं विध्यत्यारया तुदति अभीक्ष्णं पुन: पुनः, ततस्ते किं कुर्वन्तीत्याह-एको भनक्ति समिलां lish l युगरन्ध्रकीलिका, एक उत्पथप्रस्थितो भवतीति शेषः ।। ४ ।। एगो पडइ पासेणं, निवेसइ निवजइ । उक्कुद्दइ उप्फिडइ, सढो बालगवी वए ।।५।। व्याख्या - एकः पतति पार्श्वेन गात्रैकविभागेन, निविशति उपविशति, 'निवजइत्ति' शेते, उत्कूर्दति ऊर्ध्वं गच्छति, 'उप्फिडइत्ति' in मण्डूकवत् प्लवते, शठो बालगवीमवृद्धां धेनुं 'वएत्ति' व्रजेत्तदभिमुखं धावेत्, एक इति सर्वत्र गम्यते ।।५।। १००४ llel llroll ller Isll Isil Illl lish || le.॥ min Education International For Personal & Private Use Only Page #1047 -------------------------------------------------------------------------- ________________ loll उत्तराध्ययन सूत्रम् १००५ lol IIGll माई मुद्धेण पडइ, कुद्धे गच्छइ पडिपहं । मयलक्खेण चिट्ठाइ, वेगेण य पहावइ ।।६।। खलुङ्कीयनाम व्याख्या - अन्यस्तु मायी मूर्जा मस्तकेन पतति निःसत्त्वमिव स्वं दर्शयन्, क्रुद्धः सन् गच्छति प्रतिपथं पश्चाद्वलत इत्यर्थः, मृतलक्षण ला डा सप्तविंश IS मध्ययनम् मृतव्याजेन तिष्ठति, कथञ्चित्सजितस्तु वेगेन प्रधावति, यथा द्वितीयो गोर्गन्तुं न शक्नोति तथा याति इत्यर्थः ।।६।। छिण्णाले छिण्णई सल्लिं, दुईते भंजई जुगं । सेवि अ सुस्सुआइत्ता, उज्जहित्ता पलायइ ।।७।। व्याख्या -छिन्त्रालस्तथाविधदुष्टजातिः कश्चिच्छिनत्ति 'सल्लिंत्ति' रज्जु, दुर्दान्तो भनक्ति युगं, सोऽपि च युगं भक्त्वा 'सुस्सुआइत्तत्ति' सूत्कारान् कृत्वा 'उजहित्तत्ति' प्रेर्य स्वामिनमिति शेषः, पलायते अन्यतो धावतीति सूत्रषट्कार्थः ।।७।। इत्थं दृष्टान्तं परिभाव्य दान्तिकं यथाऽसौ परिभावयति तथाह - खलंका जारिसा जोजा, दुस्सीसाऽवि हु तारिसा । जोइआ धम्मजाणम्मि, भजंति धिइदुब्बला ।।८।। व्याख्या - खलुका यादृशा योज्या दुःशिष्या अपि तादृशा एव, हुरेवकारार्थोत्र योज्य: । कुत इत्याह-यतो योजिता धर्मयाने भज्यन्ते, न 6 सम्यक् प्रवर्त्तन्ते, 'धिइदुब्बलत्ति' आर्षत्वादुर्बलधृतयः कृशस्थैर्या धर्मानुष्ठाने इति गम्यम् ।।८।। धृतिदौर्बल्यमेव स्पष्टयितुमाह - इड्डीगारविए एगे, एगेऽत्थ रसगारवे । सायागारविए एगे, एगे सुचिरकोहणे ।।९।। व्याख्या - ऋध्या गौरवं ऋद्धिमन्तः श्राद्धा मे वश्या: सम्पद्यते च चिन्तितमुपकरणादि इत्याद्यात्मबहुमानरूपं ऋद्धिगौरवं तदस्यास्तीति १००५ ||Gl ||Gl Ilol ller el Isl For Personal Prese Only Page #1048 -------------------------------------------------------------------------- ________________ Viral उत्तराध्ययन- al ऋद्धिगौरविक एको नास्मन्नियोगे प्रवर्त्तते । एकोऽत्रेति कुशिष्याधिकारे, रसेषु मधुरादिषु गौरवं यस्य स रसगौरवो ग्लानाद्याहारदानतपसोर्न ll खलुकीयनाम सूत्रम् प्रवर्त्तते । सातगौरविक एकः, सुखप्रतिबद्धो नाऽप्रतिबद्धविहारादौ प्रवर्त्तते । एक: सुचिरक्रोधनो दीर्घरोषतयैव कृत्येषु न प्रवर्त्तते ।।९।। १००६ सप्तविंश मध्ययनम् भिक्खालसीए एगे, एगे ओमाणभीरुए थद्धे । एगं च अणुसासम्मि, हेऊहिं कारणेहि अ ।।१०।। व्याख्या - भिक्षालसिको भिक्षालस्यवानेको न गोचराग्रं गच्छति, एकोऽपमानभीरुभिक्षां भ्रमन्नपि न यस्य तस्यैव गृहे प्रवेष्टुमीहते, स्तब्धोऽहङ्कारवान निजकुग्रहानमयितुं शक्य एक इति शेषः, एकंच दुःशिष्यं अणुसासम्मित्ति' अनुशास्मि अहं हेतुभिः कारणैश्चोक्तरूपैः ।।१०।। सोवि अंतरभासिल्लो, दोसमेव पकुव्वइ । आयरिआणं तं वयणं, पडिकूलेइ अभिक्खणं ।।११।। ||७|| व्याख्या - सोऽप्यनुशिष्यमाण: कुशिष्य: 'अंतरभासिल्लोत्ति' अन्तरभाषावान् गुरुवाक्यान्तराल एव स्वाभिमतभाषको दोषमेवापराधमेव ll प्रकरोति न त्वनुशिष्यमाणोऽपि तद्विच्छेदमिति भावः । आचार्याणां सतामस्माकं तद्वचनं शिक्षावचनं प्रतिकूलयति विपरीतं करोति । II कुयुक्तिभिरभीक्ष्णम् ।।११।। कथमित्याह - न सा ममं विआणाइ, नवि सा मज्झ दाहिइ । निग्गया होहिई मन्ने, साहू अन्नोऽत्थ वञ्चउ ।।१२।। ||७|| व्याख्या - न सा मां विजानाति, अयं भाव:-अमुकस्याः श्राविकाया गृहात् ग्लानाद्यर्थं पथ्याद्यानीयतामिति कदाचिदस्माभिरुक्तोऽप्यसो १००६ ॥७॥ all Isl ||६|| lal ||sil Isl Join Education international For Personal Private Use Only Page #1049 -------------------------------------------------------------------------- ________________ Mel उत्तराध्ययन सूत्रम् १००७ || ISI llell leel शाठ्येनोत्तरमाह-न सा मां प्रत्यभिजानाति, नापि सा मह्यं दास्यति पथ्यादीति शेषः, यदि वा निर्गता गृहात्सा भविष्यतीति मन्ये, इति वक्ति । अथवा खलुङ्कीयनाम साधुरन्योऽत्रास्मिन् कार्ये व्रजतु, किमहमेवैकः साधुरस्मीत्यादि ब्रूते ।।१२।। अन्यञ्च - 1 सप्तविंश IS मध्ययनम् पेसिआ पलिउंचंति, ते परियंति समंतओ । रायविटुिं व मनंता, करिति भिउडिं मुहे ।।१३।। व्याख्या - प्रेषिताः क्वचित्कार्ये 'पलिउंचंतित्ति' तत्कार्य कुतो न कृतमिति पृष्टाः सन्तोऽपह्नवते, कदा वयमुक्ताः ? गता वा तत्र वयं न त्वसौ ॥ ॥ दृष्टेति । ते कुशिष्याः 'परियंति' पर्यटन्ति समन्ततः सर्वासु दिक्षु न त्वस्मत्पार्श्वे तिष्ठन्ति मा कदाचिदेषां किञ्चित्कृत्यं कर्त्तव्यं भविष्यतीति । u कथञ्चित्कर्तुं प्रवर्त्तितास्तु राजवेष्टिमिव मन्यमानाः कुर्वन्ति भ्रकुटिं मुखे । सकलवपुर्विकारोपलक्षणमेतत् ।।१३।। अपरञ्च - वाइआ संगहिआ चेव, भत्तपाणेण पोसिआ । जायपक्खा जहा हंसा, पक्कमंति दिसोदिसं ।।१४।। ||७|| व्याख्या - वाचिताः सूत्रं पाठिताः, उपलक्षणत्वात्तदर्थं च ग्राहिताः । सङ्ग्रहीता: परिगृहे कृताः, चशब्दाद्दीक्षिताः स्वयमिति गम्यते, एवेति । र पूरणे । भक्तपानेन पोषिताः । तथापि जातपक्षाः यथा हंसास्तथैव प्रक्रामन्ति दिशोदिशं दिशि दिशि यदृच्छाविहारिणो भवन्तीत्यर्थः । प्रागेकप्रक्रमेऽपि यदिह बहूनामभिधानं तदीदृशां बहुत्वख्यापनार्थमिति सूत्रषट्कार्थः ।।१४।। इत्थं कुशिष्यस्वरूपं विचिन्त्य तैरेवासमाधि IS खेदं च प्रापितो यदसौ चक्रे तदाह - १००७ Troll ||Gll lisil ller llel Jain Education international For Personal & Private Use Only Page #1050 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १००८ अह सारही विचिंतेइ, खलुंकेहिं समागओ । किं मज्झ दुट्ठसीसेहिं, अप्पा मे अवसीअइ ।। १५ ।। व्याख्या – अथेति पूर्वोक्तचिन्तानन्तरं सारथिरिव सारथिर्धर्मयानस्येति प्रक्रमः, गर्गाचार्यो विचिन्तयति, खलुङ्खैः कुशिष्यैः समागतः संयुक्तः किं ? न किञ्चिदित्यर्थः, मम प्रयोजनं सिध्यतीति शेषः, दुष्टशिष्यैः प्रक्रमात्प्रेरितैः केवलमात्मा मे ममाऽवसीदति, एतत्प्रेरणाव्यग्रतया स्वकार्यहानेस्ततो वरमेतत्त्यागत उद्यतविहारेण विहृतमिति भावः ।। १५ ।। अथ तत्प्रेरणान्तराले स्वकार्यमपि किं न क्रियते ? इत्याह - जारिसा मम सीसा उ, तारिसा गलिगद्दहा । गलिगद्दहे चइत्ताणं, दढं पगिण्हई तवं ।। १६ ।। व्याख्या - यादृशाः मम शिष्याः तुः पूरणे तादृशा गलिगद्दभा यदि परभवेयुरिति गम्यते, न त्वन्यः कोप्येषामौपम्यं लभते इति भावः गर्द्दभग्रहणमतिकुत्साख्यापकं, ते हि स्वरूपतोऽप्यतिप्रेरणयैव प्रवर्त्तन्ते, ततस्तत्प्रेरणयैव कालोऽतिक्रामति, न तु तदन्तरालसम्भव इति भावः । यतश्चैवमतो गलिगर्द्दभान् गलिगर्द्दभसन्निभान् दुश्शिष्यान् त्यक्त्वा दृढं बाढं प्रगृह्णाति गर्गाचार्यस्तपोऽनशनादीति । । १६ । । एतदेवाह - मिउ मद्दवसंपन्ने, गंभीरे सुसमाहिए । विहरइ महिं महप्पा, सीलभूएण अप्पणत्ति बेमि ।। १७ ।। व्याख्या - मृदुर्बहिर्वृत्त्या विनयवान्, मार्द्दवसम्पन्नो मनसापि तादृश एव, गम्भीरोऽलब्धमध्यः, सुसमाहितः सुष्टुसमाधिमान्, विहरति महीं ॥ For Personal & Private Use Only 11 खलुङ्कीयनाम सप्तविंशमध्ययनम् १००८ Page #1051 -------------------------------------------------------------------------- ________________ १००९ DOOSTDOOSTATES उत्तराध्ययन- ॥ महात्मा शीलं चारित्रं भूतः प्राप्तः शीलभूतस्तेनात्मना उपलक्षितो यतश्चैवं खलुङ्कताऽऽत्मनो गुरूणां च इहैवासमाधिहेतुरतस्तां विहायाशठतैव खलुङ्कीयनाम सेवनीयेत्यध्ययनतत्त्वार्थः ।। इति ब्रवीमीति प्राग्वत् ।। १७ । । सूत्रम् ॥६॥ सप्तविंशमध्ययनम् इति श्री तपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययन सूत्रवृत्तौसप्तविंशमध्ययनं सम्पूर्णम् ।। २७ ।। ।। सप्तविंशमध्ययनं सम्पूर्णम् ।। २७ ।। హై లెవా చా చా చా చా త ర లి లో SELESSSSSSSSSETT For Personal & Private Use Only STS♠♠♠♠TTTTT १००९ www.jninelibrary.org Page #1052 -------------------------------------------------------------------------- ________________ Isl Iel उत्तराध्ययन सूत्रम् १०१० llol llel ।। अथ मोक्षमार्गगतिनाम अष्टाविंशमध्ययनम् ।। 1 मोक्षमार्ग। अर्हम् ।। उक्तं सप्तविंशमध्ययनमथ मोक्षमार्गगत्याख्यमष्टाविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने शठतात्यागेनाशठता l गतिनाम 6 अष्टाविंश|| स्वीकार्येत्युक्तं, अशठेन च सुप्रापैव मोक्षमार्गगतिरिति तदभिधायकमिदं प्रस्तूयते, इति सम्बन्धस्यास्येदमादि सूत्रम् - मध्ययनम् मोक्खमग्गगई तचं, सुणेह जिणभासिअं । चउकारणसंजुतं, नाणदंसणलक्खणं ।।१।। | व्याख्या - मोक्षः सकलकर्मक्षयः तस्य मार्गो ज्ञानादिरूपो मोक्षमार्गस्तेन गति: सिद्धिगमनरूपा मोक्षमार्गगतिस्तां कथ्यमानामिति गम्यं, तथ्यांक MS सत्यां शृणुत जिनभाषिताम् । चत्वारि कारणानि वक्ष्यमाणानि ज्ञानादीनि तैः संयुक्ता चतुष्कारणसंयुक्ता तां । ननु अमूनि चत्वारि कारणानि M&ll कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावित्वात् कथं चतुष्कारणवतीत्वमस्याः ? उच्यते-व्यवहारतः कारणकारणस्यापि ॥ Mer कारणत्वाभिधानात् । तथा ज्ञानदर्शने विशेषसामान्योपयोगरूपे लक्षणे यस्याः सा तथा तामिति सूत्रार्थः ।।१।। यदुक्तं मोक्षमार्गगतिं शृणुतेति, र तत्र मोक्षमार्ग तावदाह - __णाणं च दंसणं चेव, चरित्तं च तवो तहा । एस मग्गुत्ति पण्णत्तो, जिणेहिं वरदंसिहिं ।।२।। व्याख्या - ज्ञानं ज्ञानावरणीयकर्मक्षयक्षयोपशमाविर्भूतं सम्यक् ज्ञानं मत्यादिभेदं, दर्शनं दर्शनमोहनीयक्षयक्षयोपशमो-16 IS पशमसमुत्थमर्हदुक्तजीवादितत्वरुचिरूपं क्षायिकादिभेदं, चारित्रं चारित्रमोहक्षयादिसम्भवं सामायिकादिभेदं सदसत्क्रियाप्रवृत्तिनिवृत्तिरूपं, २०२० llell Isl || al llell 1181 llel Ioll S Jan Education For Personal Private Use Only Page #1053 -------------------------------------------------------------------------- ________________ lol || सूत्रम् १०११ गतिनाम मध्ययनम् तपो बाह्याभ्यन्तरभेदभिन्नं जिनोक्तमेव । सर्वत्र चकारस्तथेति च समुच्चये, समुचयश्चेह समुदितानामेषां मुक्तिमार्गत्वख्यापकः । एष मार्ग इति का मोक्षमार्ग6 प्रज्ञप्तो जिनैर्वरदर्शिभिः । अत्र च चारित्रान्तर्गतत्वेऽपि तपसो भेदेनोपादानं अस्यैव कर्मक्षपणं प्रति परमकारणत्वसूचकमिति सूत्रार्थः ।।२।। अथास्यैवानुवादद्वारेण फलं दर्शयितुमाह - अष्टाविंशनाणं च दंसणं चेव, चरित्तं च तवो तहा । एअं मग्गमणुपत्ता, जीवा गच्छंति सोग्गइं ।।३।। व्याख्या - 'एअंति' एतमनन्तरोक्त मार्ग अनुप्राप्ता आश्रिता जीवा गच्छन्ति सुगतिं मुक्तिरूपामिति सूत्रार्थः ।।३।। ज्ञानादीन्येव Moll क्रमेणाभिधातुमाह - तत्थ पंचविहं नाणं, सुअं आभिणिबोहि । ओहिणाणं च तइअं, मणनाणं च केवलं ।।४।। व्याख्या - तत्र तेषु ज्ञानादिषु मध्ये पञ्चविधं पञ्चप्रकारं ज्ञानं, के ते पञ्चप्रकाराः ? इत्याह-श्रुतं श्रुतज्ञानं, आभिनिबोधिकं मतिज्ञानं, 6 अवधिज्ञानं तृतीयं, 'मणनाणंति' मन:पर्यायज्ञानं, चः समुचये भिन्नक्रमस्तत: केवलं चेति । आह-नन्द्यादौ मतिज्ञानानन्तरं श्रुतमुक्तं तदिहादौ डा कुतः श्रुतोपादानं ? उच्यते । शेषज्ञानानामपि स्वरूपज्ञानं प्रायः श्रुताधीनमिति तस्य प्राधान्यख्यापनार्थं पूर्व तदुपादानमिति सूत्रार्थः ।।४।। अथ ज्ञानस्य विषयमाह - एअं पंचविहं नाणं, दव्वाण य गुणाण य । पजवाणं च सव्वेसिं, नाणं नाणीहिं देसि ।।५।। व्याख्या - एतत्पञ्चविधं ज्ञानं द्रव्याणां च जीवादीनां, गुणानां च सहभाविनां रूपादीनां, पर्यवाणां च क्रमभाविनां १०११ IST Isll all s For Personal Private Use Only www.jaineibrary.org Page #1054 -------------------------------------------------------------------------- ________________ Isl उत्तराध्ययन सूत्रम् १०१२ Jel lell Poh liol 67 5 नवत्वपुराणत्वादीनां द्रव्यगुणावस्थाविशेषरूपाणां सर्वेषां केवलज्ञानापेक्षया चेह सर्वशब्दोपादानं, शेषज्ञानानां प्रतिनियतपर्यायग्राहित्वात् । 'नाणंति' ज्ञायतेऽनेनेति ज्ञानं अवबोधकं ज्ञानिभिरर्थात्केवलिभिर्देशितं कथितम् ।।५।। अनेन द्रव्यादिकं ज्ञानस्य विषय इत्युक्तं तत्र द्रव्यादिः किं लक्षणमित्याह - अष्टाविंश me मध्ययनम् llell गुणाणमासओ दव्वं, एगदव्वस्सिआ गुणा । लक्खणं पजवाणं तु, उभओ अस्सिआ भवे ।।६।। व्याख्या - गुणानामाश्रयो द्रव्यं, अनेन रूपादय एव वस्तु न तयतिरिक्तमन्यदस्तीति सुगतमतमपास्तं । तथा एकस्मिन् द्रव्ये आधारभूते ils Ish आश्रिताः स्थिता एकद्रव्याश्रिता गुणाः, एतेन तु ये द्रव्यमेवेच्छन्ति न तद्व्यतिरिक्तान् रूपादींस्तन्मतमवमतं । लक्षणं पर्यवाणां तु पुनः उभयोर्द्वयोः । ॥ प्रक्रमाद् द्रव्यगुणयोराश्रिताः भवेत्ति' भवेयुः ।।६।। गुणानामाश्रयो द्रव्यमित्युक्तं तत्र द्रव्यं कतिभेदमित्याह - धम्मो अहम्मो आगासं, "कालो "पोग्गल-जंतवो । एस लोगुत्ति पण्णत्तो, जिणेहिं वरदंसिहिं ।।७।। व्याख्या - धर्मो धर्मास्तिकाय:, अधर्मोऽधर्मास्तिकायः, आकाशमाकाशास्तिकायः, कालो अद्धा समयाद्यात्मकः, पुद्गलजन्तवः इति IMGll पुद्गलास्तिकायो जीवास्तिकायश्च, एतानि द्रव्याणि ज्ञेयानीत्यध्याहारः । अत्र प्रसङ्गाल्लोकस्वरूपमप्याह-एषोऽनन्तरोक्तद्रव्यसमूहो लोक इति का प्रज्ञप्तो जिनैर्वरदर्शिभिः ।।७।। धर्मादीन्येव द्रव्याणि भेदत आह - १०१२ lal Isl ||si For Personal Price Only Page #1055 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०१३ धम्मो अहम्मो आगासं, दव्वं इक्किक्कमाहिअं । अणंताणि अ दव्वाणि, कालो पुग्गलजंतवो ।।८।। व्याख्या - धर्मः अधर्म आकाशं द्रव्यमेकैकमाख्यातं जिनैरिति शेषः, अनन्तानि च पुनर्द्रव्याणि काल: पुद्गलजन्तवश्च । कालस्य चानन्त्यमतीतानागतापेक्षयेति ।। ८ ।। द्रव्याणां लक्षणान्याह - गइलक्खणो उ धम्मो, अहम्मो ठाणलक्खणो । भायणं सव्वदव्वाणं, नहं ओगाहलक्खणं ।। ९ ।। व्याख्या गतिर्देशान्तरप्राप्तिः सा लक्षणमस्येति गतिलक्षणः, तु पूर्त्ती, धर्मो धर्मास्तिकायः । अधर्मोऽधर्मास्तिकायः स्थानं स्थितिस्तलक्षणः । अयं भावः स्वत एव गमनं प्रति प्रवृत्तानां जीवपुद्गलानां गत्युपष्टम्भकारी धर्मास्तिकायः, स्थितिपरिणतानां तु तेषां स्थितिक्रियोपकारी अधर्मास्तिकाय इति । भाजनमाधार:, सर्वद्रव्याणां नभः आकाशं, अवगाहोऽवकाशस्तल्लक्षणं । जीवादीनामवगाढुं प्रवृत्तानां अवकाशदमाकाशमिति भावः ।। ९ ।। वत्तणालक्खणो कालो, जीवो उवओगलक्खणो । नाणेणं दंसणेणं च, सुहेण य दुहेण य ।। १० ।। व्याख्या वर्त्तन्ते भवन्ति भावास्तेन तेन रूपेण तान्प्रति प्रयोजकत्वं वर्त्तना सा लक्षणमस्येति वर्त्तनालक्षण: कालो द्रुमादिपुष्पोद्भेदादिनैयत्यहेतुः । जीवो जन्तुरुपयोगो मतिज्ञानादिलक्षणमस्येत्युपयोगलक्षणः, अत एव ज्ञानेन विशेषग्राहिणा दर्शनेन च ॥ सामान्यविषयेण सुखेन दुःखेन च लक्ष्यत इति गम्यते ।। १० ।। अथ शिष्याणां दृढतर संस्कारार्थमुक्तं लक्षणमनूद्य लक्षणान्तरमाह - 11611 हो For Personal & Private Use Only || मोक्षमार्ग गतिनाम ॥६॥ अष्टाविंश मध्ययनम् १०१३ Page #1056 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् १०१४ GOODOODLE TTTTT नाणं च दंसणं चेव, चरित्तं च तवो तहा । वीरिअं उवओगो अ, एअं जीवस्स लक्खणं ।। ११ ।। व्याख्या- 'वीरिअंति' वीर्यं सामर्थ्य, उपयोगो अवहितत्वं, एतत् जीवस्य लक्षणं । अनेन हि जीवोऽनन्यसाधारणतया लक्ष्यते । । ११ । । अथ पुद्गललक्षणमाह सबंधयार उज्जोओ पहा छायाऽऽतवेइ वा । वण्ण-रस-गंध-फासा, पुग्गलाणं तु लक्खणं ।। १२ । । व्याख्या - शब्दो ध्वनिः, अन्धकारो ध्वान्तं, उभयत्र सुपो लुप् । उद्योतो रत्नादिप्रकाशः, प्रभा चन्द्रादिरुचिः, छाया शैत्यगुणा, आतपस्तपनबिम्बजोष्णप्रकाशरूप:, 'इति' शब्द आद्यर्थस्ततश्च सम्बन्धभेदादीनां परिग्रहः, वा समुच्चये तथा वर्ण: कृष्णादिः, रसस्तिक्तादिः, गन्धः सुरभिप्रभृतिः, स्पर्शः शीतादिरेषां द्वन्द्वः । पुद्गलानां स्कन्धादीनां तु पुनर्लक्षणं, एभिरेव तेषां लक्ष्यत्वादिति ।। १२ ।। द्रव्यलक्षणमुक्त्वा पर्यायलक्षणमाह - एगत्तं च पुहत्तं च, संखा संठाणमेव य । संजोगा य विभागा य, पज्जवाणं तु लक्खणं ।। १३ ।। व्याख्या - एकत्वं भिन्नेष्वपि परमाण्वादिषु यदेकोयं घटादिरिति प्रतीतिहेतुः, पृथक्त्वं च अयमस्मात्पृथगिति प्रत्ययनिमित्तं, सङ्ख्या य एको द्वौ त्रय इत्यादिका प्रतीतिर्जायते, संस्थानं परिमण्डलोयमित्यादि बुद्धिनिबन्धनं, एवः पूत, चः समुच्चये, संयोगा अयमङ्गल्योः संयोग For Personal & Private Use Only LETTTTTTTT STDOSTO मोक्षमार्गगतिनाम अष्टाविंश मध्ययनम् १०१४ www.jninelibrary.org Page #1057 -------------------------------------------------------------------------- ________________ || la Wel ller lol lalll Ifoll उत्तराध्ययन- इत्यादिव्यपदेशहेतवः, विभागाश्चायमितो विभक्त इतिमतिहेतवः, उभयत्र व्यक्तत्यपेक्षया बहुवचनं, उपलक्षणत्वान्नवपुराणत्वादीनि च, पर्यवाणां मोक्षमार्गसूत्रम् तुः पूर्ती, लक्षणं । गुणानां तु रूपादीनामतिप्रतीतत्वाल्लक्षणं नोक्तमिति सूत्रनवकार्थः ।।१३।। इत्थं स्वरूपतो विषयतश्च ज्ञानमभिधाय IST गतिनाम १०१५ दर्शनमाह - अष्टाविंश MI मध्ययनम् ||oll जीवाऽजीवा य बंधो अ, पुण्णं पावासवो तहा । संवरो निजरा मोक्खो, संतेए तहिआ नव ।।१४।। व्याख्या - जीवाः प्रतीताः, अजीवा धर्मास्तिकायादयः, बन्धश्च जीवकर्मणोः संश्लेषः, पुण्यं शुभप्रकृतिरूपं सातादि, fell पापमशुभप्रकृतिरूपं मिथ्यात्वादि, आश्रवः कर्मोपादानहेतुहिंसादिः, पुण्यादीनां द्वन्द्वः । तथेति समुञ्चये, संवरो महाव्रतादिभिराश्रवनिरोधः, l Sil निर्जरा विपाकात्तपसो वा कर्मपरिशाटः, मोक्षः सकलकर्मक्षयलक्षणः, सन्त्येते तथ्या नव भावा इति शेषः ।।१४।। यद्यमी तथ्यास्ततः । loll Mom किमित्याह - तहिआणं तु भावाणं, सब्भावे उवएसणं । भावेण सद्दहंतस्स, संमत्तं ति विआहि ।।१५।। Mall व्याख्या - तथ्यानां तु भावानां जीवादीनां सद्भावे सद्भावविषयमवितथसत्ताभिधायकमित्यर्थः, उपदेशनं गुर्वादीनामुपदेशं भावेनान्त:करणेन ॥ ll श्रद्दधतस्तथेति प्रतिपद्यमानस्य जन्तोः सम्यक्त्वं सम्यक्त्वमोहनीयक्षयादिसमुत्थात्मपरिणामरूपं तदिति जीवादिभावश्रद्धानं व्याख्यातं का 6 विशेषेणाख्यातं, जिनैरिति गम्यत इति सूत्रार्थः ।।१५।। एवं समयक्त्वस्वरूपमुक्त्वा तद्भेदानाह १०१५ ||Gl Ilal llol llell llell foll llell le llel 16ll Isil ifal in Education International For Personal & Private Use Only Page #1058 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०१६ 'निस्सग्गुवएसरुई, आणारुइ सुत्त-'बीअरुइमेव । • मोक्षमार्ग गतिनाम अभिगम'-वित्था ररुइ, "किरिआ-'संखेव-धम्मरुई ।।१६।। अष्टाविंशब्याख्या - 'निस्सग्गुबएसरुइत्ति' रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः स्वभावस्तेन रुचिस्तत्त्वाभिलाषोऽस्येति निसर्गरुचिः १ । उपदेशो । मध्ययनम् foll गुर्वादिकथनं तेन रुचिर्यस्येत्युपदेशरुचिः २ । आज्ञा सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा ३ । 'सुत्तबीअरुइमेवत्ति' इहापि रुचिशब्दस्य प्रत्येकंड योगात्सूत्रेणागमेन रुचिर्यस्य स सूत्ररुचिः ४ । बीजमिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः ५ । अनयोः । 8 समाहारः, एवेति समुचये । अभिगमो विज्ञानं, विस्तरो व्यासस्ताभ्यां प्रत्येकं रुचिशब्दो योज्यते ततोऽभिगमरुचिविस्ताररुचिश्चेति ६-७ । तथा । ॥6॥ क्रिया अनुष्ठानं, सक्षेपः सङ्ग्रहो धर्मः श्रुतधर्मादिस्तेषु रुचिर्यस्येति प्रत्येकं रुचिशब्दयोगात् क्रियारुचिः सक्षेपरुचिधर्मरुचिश्च-८-९-१०-विज्ञेय । ॥ इति शेषः । यछेह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदभेद इति ख्यापनार्थमिति सूत्रसक्षेपार्थः ।।१६।। व्यासार्थं तु स्वत एवाह सूत्रकृत् - भूअत्थेणाहिगया, जीवाऽजीवा य पुण्ण-पावं च । सहसंमुइआ आसवसंवरे अ रोएइ उ निसग्गो ।।१७।। व्याख्या – 'भूअत्थेणत्ति' भावप्रधानत्वानिर्देशस्य भूतार्थत्वेन सद्भूता एते अर्था इत्येवंरूपेण निर्णयेनाधिगता: परिच्छिन्ना येनेति गम्यते, कि IMS जीवा अजीवाश्च पुण्यपापं च, कथमधिगता इत्याह – 'सहसंमुइअत्ति' सोपस्कारत्वात् सूत्रत्वाञ्च सहात्मना या सङ्गता मतिः सा सहसंमतिस्तया, डा Mal कोर्थ: ? परोपदेशनिरपेक्षया जातिस्मरणादिरूपया बुद्ध्या 'आसवसंवरे अत्ति' आश्रवसंवरौ चशब्दोऽनुक्तबन्धादिसमुचये, ततो बन्धादयश्च डि १०१६ JainEducation indemalional For Personal Price Only Page #1059 -------------------------------------------------------------------------- ________________ सूत्रम् १०१७ ION sil Ifoll lel ller || leli sil lioll ला येनाधिगता इतियोगः । यश्च 'रोएइ उत्ति' रोचते एव श्रद्दधात्येव अन्यस्मादश्रुत्वापि जातिस्मरणादिनाधिगतान् जीवादीनिति गम्यते, 'निसग्गोत्ति' मोक्षमार्गस निसर्गरुचि यः ।।१७।। अमुमेवार्थं स्पष्टतरमाह - गतिनाम जो जिणदिटे भावे, चउबिहे सद्दहइ सयमेव । एमेव नन्नहत्ति अ, निस्सग्गरुइत्ति नायव्यो ।।१८।। Isl अष्टाविंश || व्याख्या - यो जिनदृष्टान् भावान् चतुर्विधान् द्रव्यक्षेत्रकालभावभेदैर्नामादिभेदैर्वा श्रद्दधाति स्वयमेव परोपदेशं विना, कथं श्रद्दधातीत्याह मध्ययनम् एवमेवैतद्यथा जिनदृष्टं जीवादि नान्यथेति भावः, च: समुच्चये, स निसर्गरुचिरिति ज्ञेयः ।।१८।। उपदेशरुचिमाह - " एए चेव उ भावे, उवइटे जो परेण सद्दहई । छउमत्थेण जिणेण व, उवएसरुइत्ति नायव्वो ।।१९।। व्याख्या - एतांश्चैवानन्तरोक्तान् भावान् जीवादीन् तुः पूरणे उपदिष्टान् यः परेणान्येन श्रद्दधाति, कीदृशेन परेणेत्याहछद्मस्थेनानुत्पन्नकेवलज्ञानेन जिनेन वा सञ्जातकेवलेन, स उपदेशरुचिरिति ज्ञातव्यः ।।१९।। अथ आज्ञारुचिमाह - रागो दोसो मोहो, अण्णाणं जस्स अवगयं होइ । आणाए रोअंतो, सो खलु आणारुई नाम ।।२०।। व्याख्या - रागो द्वेषो मोहः शेषमोहनीयं अज्ञानं च चस्य गम्यत्वात् यस्यापगतं भवति, सर्वथा चास्य रागद्वेषाद्यपगमासम्भवाद्देशत इति 6 गम्यते, एतदपगमाञ्च'आणाएत्ति' आज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः क्वापि कुग्रहाभावाज्जीवादि तथेति प्रतिपद्यमानो माषतुषादिवत् स खलु 16 निश्चितमाज्ञारुचिर्नामेत्यभ्युपगन्तव्यः ।।२०।। सूत्ररुचिमाह - १०१७ llsill Mel IST | || 16 foll llol ||Gll IIGll Isil lall min Education International For Personal & Private Use Only Page #1060 -------------------------------------------------------------------------- ________________ I II उत्तराध्ययन सूत्रम् १०१८ ||७|| || ||oll lall जो सुत्तमहिज्जतो, सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तरुइत्ति नायव्यो ।। २१।। मोक्षमार्गsil गतिनाम व्याख्या - यः सूत्रमधीयानः पठन् श्रुतेनाधीयमानेनावगाहते प्राप्नोति तुः पूर्ती सम्यक्त्वं, अङ्गेनाचारादिना बाह्येन अष्टाविंशin चानङ्गप्रविष्टेनोत्तराध्ययनादिना स गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः ।।२१।। बीजरुचिमाह - मध्ययनम् एगेण अणेगाई, पयाइं जो पसरई उ सम्मत्तं । उदए व तिल्लबिंदू, सो बीअरुइत्ति नायव्यो ।। २२ ।। || व्याख्या - एकेन प्रक्रमात्पदेन जीवादिना 'अणेगाई पयाइंति' विभक्तिव्यत्ययादनेकेषु पदेषु अजीवादिषु यः प्रसरति 'सम्मत्तंति' सम्यक्त्ववानात्मा, इह सम्यक्त्वशब्देन तदभिन्नस्य सम्यक्त्ववतो जीवस्य ग्रहणात्, उदक इव तैलबिन्दुः, यथोदकैकदेशगतोऽपि तेलबिन्दुः समग्रमुदकमाक्रामति तथैकदेशोत्पन्नरुचिर्यो जीवस्तथाविधक्षयोपशमादशेषतत्त्वेषु रुचिमान् भवति, स एवंविधो बीजरुचिरिति ज्ञातव्यः IIsl ।। २२।। अभिगमरुचिमाह - सो होई अभिगमरुई, सुअनाणं जेण अत्थओ दिटुं । एक्कारसअंगाई, पइण्णगं दिविवाओ अ ।। २३ ।। Illl व्याख्या - स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थतो दृष्टमुपलब्धं, किं तत् श्रुतज्ञानमित्याह-एकादशाङ्गानि, प्रकीर्णकमिति जातावेकवचनंततः ॥ 6 प्रकीर्णकान्युत्तराध्ययनादीनि, दृष्टिवादो द्वादशमङ्गं, चशब्दादुपाङ्गानि च उपपातिकादीनि ।।२३।। विस्ताररुचिमाह - १०१८ Men leel || Ilal ||७|| Isl in Educ tion For Personal Private Use Only Page #1061 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०१९ liol Isil |Gll liol s Nell llell दव्वाणं सव्वभावा, सव्वपमाणेहिं जस्स उवलद्धा । सव्वाहिं नयविहिहि अ, वित्थाररुइत्ति नायव्यो ।।२४।। isi मोक्षमार्गव्याख्या - द्रव्याणां धर्मास्तिकायादीनां सर्वभावा एकत्वपृथक्त्वादयोऽशेषपर्यायाः सर्वप्रमाणैः प्रत्यक्षादिभिर्यस्योपलब्धाः, प्रत्यक्षादीनां मध्ये का गतिनाम is अष्टाविंशMol यत्र यस्य व्यापारस्तेनैव प्रमाणेन ज्ञाता भवन्ति, 'सव्वाहिति' सर्वनयविधिभिनंगमादिनयभेदैः, च: समुञ्चये, स विस्ताररुचितिव्यः ।।२४।। lel मध्ययनम् 8 क्रियारुचिमाह - दसणनाणचरित्ते, तवविणए सञ्चसमिइगुत्तीसु । जो किरिआ भावरुई, सो खलु किरिआरुई नाम ।।२५।। व्याख्या - दर्शनज्ञानचरित्रे तपोविनये सत्याश्च ताः समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः, अयं भाव:" दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति स खलु क्रियारुचिर्नामेत्यभ्युपगन्तव्यः ।। २५ ।। सक्षेपरुचिमाह - Man अणभिग्गहिअकुदिट्ठी, संखेवरुइत्ति होइ नायव्यो । अविसारओ पवयणे, अणभिग्गहिओ अ सेसेसु ।।२६।। व्याख्या - अनभिगृहीता अनङ्गीकृता कुदृष्टिः सौगतादिमतरूपा येन स तथा सक्षेपरुचिरिति भवति ज्ञातव्यः, अविशारदोऽकुशलः प्रवचने !ell जिनमते, अनभिगृहीतोऽनभिज्ञः शेषेषु कपिलादिप्रणीतप्रवचनेषु, अयं भावो य उक्तविशेषणविशिष्टः सङ्क्षपेणैव चिलातिपुत्र इव पदत्रयेण तत्त्वं । श्रद्धधाति स सङ्क्षपरुचिः ।।२६।। धर्मरुचिमाह - १०१९ Nel Mel || II 16 IsI Ileel sil 60 sa Isl For Personal Price Only Page #1062 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०२० VEN ller Isl Isll Isll Ilsil llell Hell जो अस्थिकायधम्मं, सुअधम्म खलु चरित्तधम्मं च । सद्दहइ जिणाभिहिअं, सो धम्मरुइत्ति नायब्यो ।।२७।। in मोक्षमार्ग||७|| व्याख्या – योऽस्तिकायानां धर्मादीनां धर्मो गत्युपष्टम्भादिरस्तिकायधर्मस्तं, श्रुतधर्ममागमरूपं, चरित्रधर्मं च सामायिकादिभेदं श्रद्दधाति गतिनाम Poll IMS|जिनाभिहितं । धर्मेषु पर्यायेषु धर्म वा श्रुतधर्मादौ रुचिरस्येति कृत्वा, स धर्मरुचिरिति ज्ञातव्यः । शिष्यव्युत्पादनार्थं चैवमुपाधिभेदतः ॥ अष्टाविंश मध्ययनम् ॥ सम्यक्त्वभेदाभिधानं, अन्यथा हि निसर्गोपदेशाधिगमादिषु क्वचित्केषाञ्चिदन्तर्भावे न ह्येतावन्तो भेदाः सम्भवन्तीति भावनीयमित्येकादशसूत्रार्थः । is ।। २७ ।। कैः पुनर्लिङ्गैः सम्यक्त्वमस्तीति श्रद्धेयमित्याह - परमत्थसंथवो वा, सुदिट्ठपरमत्थसेवणा वावि । वावण्णकुदंसणवज्जणा य सम्मत्तसद्दहणा ।।२८।। व्याख्या - परमास्तात्विकास्ते च ते अर्थाश्च जीवादयः परमार्थास्तेषु संस्तवस्तत्स्वरूपस्य पुनः पुनश्चिन्तनाकृतः परिचयः परमार्थसंस्तवः, in 'वा' शब्दः समुञ्चये, सुष्टु दृष्टाः उपलब्धाः परमार्था यैस्ते सुदृष्टपरमार्था आचार्यादयस्तत्सेवनं, चकारोऽनुक्तसङ्ग्रहे, ततो यथाशक्ति all ॥ तद्वैयावृत्त्यादिकरणं च, अपि: समुञ्चये, 'वावण्णकुदंसणत्ति' दर्शनशब्दः प्रत्येकं सम्बध्यते, ततो व्यापत्रं विनष्टं दर्शनं येषां ते व्यापनदर्शना निह्नवादयः, तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः शाक्यादयः, तेषां वर्जनं व्यापनकुदर्शनवर्जनं । सर्वत्र सूत्रत्वात्स्त्रीत्वं, च: समुञ्चये, सम्यक्त्वं l ll श्रद्धीयतेऽनेनेति सम्यक्त्वश्रद्धानमिदं, एभिलिङ्गः सम्यक्त्वं श्रद्धीयते इति भाव इति सूत्रार्थः ।। २८ ।। इत्थं सम्यक्त्वलिङ्गान्यभिधाय तस्यैव । IMS माहात्म्यमुपदर्शयन्नाह - १०२० oll lifall lal || For Personal & Private Use Only Page #1063 -------------------------------------------------------------------------- ________________ ॥७॥ उत्तराध्ययन सूत्रम् १०२१ llell llel llol llol III नत्थि चरित्तं सम्मत्त-विहूणं दंसणे उ भइअव्वं । सम्मत्तचरित्ताई, जुगवं पुव्वं व सम्मत्तं ।।२९।। is मोक्षमार्ग118 व्याख्या - नास्ति उपलक्षणत्वान्नासीन भविष्यति च चारित्रं सम्यक्त्वविहीनं, अयं भावो न यावत्सम्यक्त्वप्राप्तिर्न तावद्धावचारित्रमिति, I गतिनाम अष्टाविंश. दर्शने तु सम्यक्त्वे पुनः, सति भक्तव्यं, भवति वा न वा, प्रक्रमाञ्चारित्रं । किमित्येवमत आह-सम्यक्त्वचरित्रे युगपत्समुत्पद्यते इति शेषः, पूर्वं । मध्ययनम् is वा चारित्रोत्पत्तेः सम्यक्त्वमुत्पद्यते । ततो यदा युगपदुत्पादस्तदा तयोः सहभावो, यदा तु पूर्वं सम्यक्त्वं तदा तत्र चारित्रं भाज्यम् ।।२९।। I अन्या नादंसणिस्स नाणं, नाणेण विणा न होन्ति चरणगुणा । अगुणिस्स नत्थि मोक्खो, नत्थि अमुक्कस्स निव्वाणं ।।३०।। roll व्याख्या - नादर्शनिनः सम्यक्त्वरहितस्य ज्ञानं सम्यग् ज्ञानं, ज्ञानेन विना ज्ञानरहिता न भवन्ति चरणगुणाः, तत्र चरणं व्रतादि, गुणा: पिण्डविशुद्ध्यादयः, अगुणिनोऽनन्तरोक्तगुणरहितस्य नास्ति मोक्षो निखिलकर्मक्षयात्मकः, नास्ति अमुक्तस्य कर्मणेति गम्यते निर्वाणं । 61 कि मुक्तिपदावाप्तिः । तदत्र पूर्वसूत्रेण मुक्तयनन्तरहेतोरपि चरणस्य सम्यक्त्वभाव एव भवनं तन्माहात्म्यमुक्तमनेन तु सूत्रेण सम्यक्त्वाभावे IN उत्तरोत्तरगुणव्यतिरेकदर्शनेनेति सूत्रद्वयार्थः ।।३०।। अस्य चाष्टविधाचारयुक्तस्यैवोत्तरोत्तरगुणवाप्तिहेतुत्वमिति तान् दर्शयितुमाह - १०२१ Jell lain Education For Personal & Private Use Only Page #1064 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् १०२२ POOD S S S S SS SS निस्संकिय निक्कंखिय, निव्वितिगिच्छा अमूढदिट्ठी अ । उववूह - थिरीकरणे, वच्छल्ल - पभावणे अट्ठ ।। ३१।। व्याख्या - शङ्कनं शङ्कितं देशसर्वशङ्कारूपं तदभावो निःशङ्कितं । तथा काङ्क्षणं काङ्क्षितं अन्यान्यदर्शनाभिलाषात्मकं तदभावो निःकाङ्क्षितं । विचिकित्सा फलं प्रति सन्देहः, यद्वा विदो विज्ञास्ते च साधव एव तेषां जुगुप्सा निन्दा, तदभावो 'निर्विचिकित्सं' 'निर्विजुगुप्सं' वा, आर्षत्वाच सूत्रे एवं पाठः । 'अमूढा' ऋद्धिमत्कुतीर्थिकदर्शनेऽपि निन्द्यमस्मद्दर्शनमिति मोहहीना सा चासौ दृष्टिश्च बुद्धिरूपा ॥ अमूढदृष्टिः, सा च । अयं चतुर्विधोऽप्यान्तर आचार उक्तो बाह्यमाह उपबृंहा दर्शनादिगुणवतां प्रशंसया तत्तद्गुणपरिवर्द्धनं, स्थिरीकरणं स्वीकृतधर्मानुष्ठानं प्रति सीदतां स्थैर्यापादनं, तयोर्द्वन्द्वे उपबृंहास्थिरीकरणे । वात्सल्यं धार्मिकजनस्योचितप्रतिपत्तिकरणं, प्रभाव स्वतीर्थोन्नतिचेष्टासु प्रवर्त्तनं, अनयोर्द्वन्द्वे, वात्सल्यप्रभावने । 'अट्टत्ति' अष्टामी दर्शनाचारा भवन्तीति शेषः इति सूत्रार्थः ।। ३१ । । इत्थं ॥ ज्ञानदर्शनरूपं मुक्तिमार्गमुक्त्वा चारित्ररूपं तमाह - सामाइअत्थ पढमं, छेओवट्ठाणं भवे बीअं । परिहारविसुद्धीअं, सुहुमं तह संपरायं च ।। ३२ ।। अकसायमहक्खामं, छउमत्थस्स जिणस्स वा । एअं चयरित्तकरं, चारित्तं होइ आहिअं ।। ३३ ।। STDOSTS: व्याख्या - समो रागद्वेषरहितः, स चेहप्रक्रमात्तिपरिणामस्तत्राऽऽयो गमनं समायः, स एव सामायिकं, सर्वसावद्ययोगत्यागः 'त्थ' पूरणे, प्रथममाद्यं । इदं च द्विधा, 'इत्वरं' 'यावत्कथिकं' च । तत्रेत्वरं भरतैरावतयोः प्रथमचरमजिनतीर्थयोरुपस्थापनां यावत्, तत्र हि For Personal & Private Use Only SELT ॥७॥ मोक्षमार्ग STATTATOE गतिनाम अष्टाविंशमध्ययनम् १०२२ Page #1065 -------------------------------------------------------------------------- ________________ Jell lel सूत्रम् १०२३ छेदोपस्थापनीयभावेन तयपदेशाभावात् । यावत्कथिकं च तयोरेव क्षेत्रयोर्मध्यमार्हत्तीर्थेषु विदेहेषु च, तत्र ह्युपस्थापनाया अभावेन मोक्षमार्गसामायिकव्यपदेश एव यावज्जीवं स्यात् । तथा 'छेदः' सातिचारस्य साधोनिरतिचारस्य वा शिष्यस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं ॥ गतिनाम प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदः, तद्युक्ता उपस्थापना महाव्रतारोपणा यत्र तच्छेदोपस्थापनं भवेत् द्वितीयम् । तथा परिहरणं परिहारो 8 अष्टावि विशिष्टतपोङ्गीकारेण गच्छस्य त्यागस्तेन विशुद्धिरस्मिन्निति परिहारविशुद्धिकं । तत्स्वरूपं चेदं-नव मुनयो गणानिर्गत्य जिनाभ्यर्णे मध्ययनम् ड परिहारविशुद्धिकं प्रतिपन्नपूर्वस्य जिनस्य वा पार्श्व इदं प्रतिपद्यन्ते । तेष्वेको गुरुर्भवति, चत्वारस्तपः कुर्वन्ति, चत्वारस्तु तद्वयावृत्त्यं ।। 6 तपश्च तेषां ग्रीष्मकाले जघन्यमध्यमोत्कृष्टं चतुर्थषष्टाष्टमरूपं, शीतकाले तु षष्टाष्टमदशमरूपं, वर्षाकाले चाष्टमदशमद्वादशलक्षणं भवति । is ते च पारणकेषु गुरुर्वेयावृत्त्यकराश्च नित्यमाचाम्लं कुर्वन्ति । षण्मासातिक्रमे तु तपस्करा वैयावृत्त्यं, वैयावृत्त्यकराश्च तपः प्रतिपद्यन्ते । IS तेषामपि षण्मासात्यये तन्मध्यादेको गुरुत्वं, गुरुस्तपः, अन्ये तु सप्त वैयावृत्त्यं स्वीकुर्वन्ति । अतीते तु सार्द्धवर्षे ते पुनः तदेव तपो डा & जिनकल्पं वा गच्छं वाऽभ्युपगच्छन्ति, तेषां यञ्चारित्रं तत्परिहारविशुद्धिकमिति । इदं च भरतैरावतयोरेव प्रथमान्तिमतीर्थकृत्तीर्थे 5 स्यान्नान्यत्रेति । 'सुहुमं तह संपरायं चत्ति' तथेत्यानन्तर्ये छन्दोभङ्गनिरासार्थं पदमध्येपि न्यस्तः, सूक्ष्मः किट्टीकरणात्सम्परायो लोभाख्यः । is कषायो यस्मिंस्तत् सूक्ष्मसम्परायं, इदं च क्षपक श्रेण्युपशमश्रेण्योर्लोभाणुवेदनसमये स्यात् ।। ३२।। अकषायं अनुदितकषायं I MI क्षपितोपशमितकषायावस्थाभावि 'यथाख्यातं' जिनोक्तस्वरूपमनतिक्रान्तं, छद्मस्थस्योपशान्तक्षीणमोहाख्यगुणस्थानद्वयवर्तिनो, जिनस्य वा Is १०२३ ||oll lIsl Jan Education international For Personal Use Only Page #1066 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०२४ SOTTOTOS 12222202222 केवलिनः सयोग्ययोगिगुण-स्थानद्वयस्थायिनो भवतीति शेषः । 'एअंति' एतदनन्तरोक्तं सामायिकादिपञ्चभेदं चयस्य राशेः प्रक्रमात्कर्मणां रिक्तं विरेकोऽभाव इत्यर्थः, तत्करोतीति चयरिक्तकरं चारित्रं भवत्याख्यातं जिनादिभिरिति गम्यते इति सूत्रद्वयार्थः । । ३३ ।। सम्प्रति तपोरूपं चतुर्थं कारणमाह - तवो अ दुविहो वृत्तो, बाहिरब्धिंतरो तहा । बाहिरो छव्विहो वृत्तो, एवमब्भितरो तवो ।। ३४ ।। व्याख्या - अस्याक्षरार्थः स्पष्टो भावार्थस्तु तपोध्ययने वक्ष्यते ।। ३४ ।। अथैषां मुक्तिमार्गत्वे कस्य कतरो व्यापार इत्याह नाणेण जाणई भावे, दंसणेण य सद्दहे । चरित्तेण न गिण्हाइ, तवेण परिसुज्झइ ।। ३५ ।। व्याख्या - ज्ञानेन श्रुतादिना जानाति भावान् जीवादीन्, दर्शनेन च तानेव श्रद्धत्ते, चारित्रेण आश्रवद्वारनिरोधरूपेण न गृह्णाति नादत्ते कर्मेति गम्यते तपसा परिशुध्यति पूर्वोपचितकर्मणः क्षपणात् शुद्धो भवति इति सूत्रार्थ: ।। ३५ ।। अनेन मार्गस्य फलं मोक्ष उक्तः, सम्प्रति मोक्षफलभूतां गतिमाह - खवित्ता पुव्वकम्माई, संजमेण तवेण य । सव्वदुक्खप्पहीणट्ठा, पक्कमंति महेसिणोत्ति बेमि ।। ३६ ।। • 'सव्वदुक्खप्पहीणट्ठत्ति' सर्वैः दुःखैः प्रहीणः सर्वदुःखप्रहीणो मोक्षस्तमर्थयन्ति ये ते सर्वदुःखप्रहीणार्थाः, यद्वा व्याख्या - For Personal & Private Use Only DDDDDDDDDD: मोक्षमार्गगतिनाम अष्टाविंशमध्ययनम् १०२४ www.jninelibrary.org Page #1067 -------------------------------------------------------------------------- ________________ are उत्तराध्ययन- सूत्रम् १०२५ llel सर्व-दुःखानि अर्थाश्च कार्याणि येषां ते तथा प्रक्रामन्ति गच्छन्ति मुक्तिमिति शेष: 'महेसिणोत्ति' महर्षय इति सूत्रार्थः ।। ३६ ।। इति ब्रवीमीति मोक्षमार्गप्राग्वत् ।। गतिनाम अष्टाविंशइति श्रीतपागच्छीयमहोपाध्यायश्रीबिमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां । मध्ययनम् ol श्रीउत्तराध्ययनसूत्रवृत्ती अष्टाविंशमध्ययनं सम्पूर्णम् ।।२८।। Isll ।। इति अष्टाविंशमध्ययनं सम्पूर्णम् ।। isi || || Isl llell llall ||७|| IN १०२५ lish For P P U Only Page #1068 -------------------------------------------------------------------------- ________________ lllll ||७|| Isl उत्तराध्ययन सूत्रम् १०२६ lel lel llell ||७|| Well ।। अथ सम्यक्त्व पराक्रमनामै एकोनत्रिंशमध्ययनम् ।। सम्यक्त्व। अर्हम् ।। व्याख्यातमष्टाविंशमध्ययनं, अथ सम्यक्त्वपराक्रमाख्यमेकोनत्रिंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने । प्रराक्रमनामै ISM मोक्षमार्गगतिरुक्ता, सा च वीतरागत्वपूर्विकेति यथा तद्भवति तथाऽनेनाभिधीयते । इति सम्बन्धस्यास्येदमादिसूत्रम् - एकोनत्रिंश मध्ययनम् सुअं मे आउसं ! तेणं भगवया एवमक्खायं, इह खलु सम्मत्तपरक्कमे नामज्झयणे समणेणं भगवया महावीरेणं कासवेणं ॥ पवेइए । जं सम्मं सद्दहित्ता पत्तिआइत्ता रोअइत्ता फासित्ता पालइत्ता तीरइत्ता किट्टइत्ता सोहइत्ता आराहइत्ता आणाए अणुपालइत्ता IS बहवे जीवा सिझंति बुझंति मुझंति परिनिव्वायंति सव्वदुःक्खाणमंतं करेंति ।।१।। व्याख्या - श्रुतं मे मया आयुष्मन्निति शिष्यामन्त्रणं, एतञ्च सुधर्मस्वामी जम्बूस्वामिनमाह, तेन जगत्त्रयप्रतीतेन भगवता प्रक्रमात् l ॥ श्रीमहावीरेण 'एवमिति' वक्ष्यमाणप्रकारेणाख्यातं, तमेव प्रकारमाह-इहास्मिन् प्रवचने खलु निश्चितं सम्यक्त्वे सति पराक्रम | IS उत्तरोत्तरगुणप्रतिपत्या कर्मारिजयसामर्थ्यरूपोऽर्थाजीवस्य वर्ण्यतेऽस्मिन्निति सम्यक्त्वपराक्रमं नामाध्ययनमस्तीति शेषः । तञ्च केन ॥ el प्रणीतमित्याह-श्रमणेन भगवता महावीरेण काश्यपेन श्रीवर्द्धमानस्वामिनैव प्रवेदितं, स्वतोविदितमेव भगवता ममेदमाख्यातमिति भावः । ॥ | अस्यैव माहात्म्यमाह-'जंति' यत्प्रस्तुताध्ययनं सम्यक् अवैपरीत्येन 'श्रद्धाय' शब्दार्थोभयरूपं सामान्येन प्रतिपद्य, 'प्रतीत्य' विशेषता nol इदमित्थमेवेति निश्चित्य, 'रोचयित्वा' तत्पठनादिविषयमभिलाषमात्मन उत्पाद्य, 'स्पृष्ट्वा' योगत्रिकेण तत्र मनसा सूत्रार्थयोश्चिन्तनेन वचसा १०२६ le Isl Ioll llell 16 llen Jell in Education Inter nal For Personal & Private Use Only Page #1069 -------------------------------------------------------------------------- ________________ Nell பது सम्यक्त्व lall NSi वाचनादिना कायेन भङ्गकरचनादिना, 'पालयित्वा' परावर्त्तनादिनाऽभिरक्ष्य, 'तीरयित्वा' अध्ययनादिना परिसमाप्य, 'कीर्तयित्वा' सूत्रम् गुरोविनयपूर्वकमिदमित्थं मयाधीतमिति निवेद्य, 'शोधयित्वा' गुरुवदनुभाषणादिना शुद्ध विधाय, 'आराध्य' उत्सूत्रप्ररूपणा परिहारेण १०२७ |प्रराक्रमनामै is उत्सर्गापवादकुशलतया वा यावज्जीवं तदर्थासेवनेन वा । न चेदं स्वबुध्या शुभावहमित्याह-आज्ञया गुरुनियोगरूपयाऽनुपाल्य सततमासेव्य is एकोनत्रिंशबहवो जीवा: 'सिध्यन्ति' इहैवागमसिद्धत्वादिना 'बुध्यन्ते' घातिकर्मक्षयेण 'मुच्यन्ते' भवोपग्राहिकर्मचतुष्कक्षयेण ततश्च 'परिनिर्वान्ति' मध्ययनम् सकलकर्मदावानलोपशमेन अत एव सर्वदुःखानां शारीरमानसानां अन्तं पर्यन्तं कुर्वन्ति मुक्तिपदप्राप्त्येति सूत्रार्थः ।।१।। अथ शिष्यानुग्रहार्थं सम्बन्धाभिधानपूर्वकं प्रस्तुताध्ययनार्थमाह - तस्स णं अयमढे एवमाहिजइ, तंजहा-संवेगे १, निव्वेए २, धम्मसद्धा ३, गुरुसाहम्मियसुस्सूसणया ४, आलोअणया ५, निंदणया ६, गरिहणया ७, सामाइए ८, चउवीसत्थए ९, वंदणे १०, पडिक्कमणे ११, काउस्सग्गे १२, पञ्चक्खाणे १३, थयथुइमंगले १४, कालपडिलेहणया १५, पायच्छित्तकरणे १६, खमावणया १७, सज्झाए १८, वायणया १९, पडिपुच्छणया २०, परिअट्टणया कि il २१, अणुप्पेहा २२, धम्मकहा २३, सुअस्स आराहणया २४, एगग्गमणसन्निवेसणया २५, संजमे २६, तवे २७, वोदाणे २८, M6| सुहसाए २९, अप्पडिबद्धया ३०, विवित्तसयणासणसेवणया ३१, विणिअट्टणया ३२, संभोगपञ्चक्खाणे ३३, उवहिपञ्चक्खाणे । is ३४, आहारपञ्चक्खाणे ३५, कसायपञ्चक्खाणे ३६, जोगपञ्चक्खाणे ३७, सरीरपञ्चक्खाणे ३८, सहायपञ्चक्खाणे ३९, भत्तपञ्चक्खाणे । १०२७ ||sil llsil Isil liell all lol For Personal & Private Use Only Page #1070 -------------------------------------------------------------------------- ________________ के एक एक क सूत्रम् १०२८ उत्तराध्ययन- ४०, सब्भावपचक्खाणे ४१, पडिरूवया ४२, वेआवचे ४३, सव्वगुणसंपन्नया ४४, वीअरागया ४५, खंती, ४६, मुत्ती ४७, मद्दवे ४८, अजवे ४९, भावसचे ५०, करण ५१, जोगस ५२, मणगुत्तया ५३, वयगुत्तया ५४, कायगुत्तया ५५, मणसमाधारणया ५६, वयसमाधारणया ५७, कायसमाधारणया ५८, नाणसंपन्नया ५९, दंसणसंपन्नया ६०, चरित्तसंपत्रया ६१, सोइंदिअनिग्गहे ६२, चक्खिदिअनिग्गहे ६३, घाणिंदिअनिग्गहे ६४, जिब्मिंदिअनिग्गहे ६५, फासिंदिअनिग्गहे ६६, कोहविजए ॥ ६७, माणविजए ६८, मायाविजए ६९, लोभविजए ७०, पिज्जदोसमिच्छादंसणविजए ७१, सेलेसी ७२, अकम्पया ७३ ।। २ ।। तस्य सम्यक्त्वपराक्रमाध्ययनस्य 'णमिति' सर्वत्रवाक्यालङ्कारे अयमित्यनन्तरमेव वक्ष्यमाणोर्थ एवममुना वक्ष्यमाणप्रकारेणाख्यायते कथ्यते श्रीमहावीरेणेति गम्यते, तद्यथेति वक्ष्यमाणतदर्थोपन्यासार्थः । संवेगो १ निर्वेदो २ धर्मश्रद्धा ३ गुरुसाधर्मिकशुश्रूषणं, आर्षत्वादिहोत्तरत्र च सूत्रेष्वन्यथा पाठः ४ आलोचना ५ निन्दा ६ गर्हा ७ सामायिकं ८ चतुर्विंशतिस्तवो ९ वन्दनं १० प्रतिक्रमणं ११ कायोत्सर्गः १२ प्रत्याख्यानं १३ स्तवस्तुतिमङ्गलं १४ कालप्रत्युपेक्षणा १५ प्रायश्चित्तकरणं १६ क्षामणा १७ स्वाध्यायो १८ वाचना १९ प्रतिप्रच्छना २० परावर्त्तना २१ अनुप्रेक्षा २२ धर्मकथा २३ श्रुतस्याराधना २४ एकाग्रमनः संनिवेशना २५ संयमः २६ तपः २७ ॥७॥ व्यवदानं २८ सुखशायः २९ अप्रतिबद्धता ३० विविक्तशयनासनसेवना ३१ विनिवर्त्तना ३२ सम्भोगप्रत्याख्यानं ३३ उपधिप्रत्याख्यानं ३४ आहारप्रत्याख्यानं ३५ कषायप्रत्याख्यानं ३६ योगप्रत्याख्यानं ३७ शरीरप्रत्याख्यानं ३८ सहायप्रत्याख्यानं ३९ भक्तप्रत्याख्यानं ४० व्याख्या చెలెలెలెలై - ॥४॥ For Personal & Private Use Only सम्यक्त्व || प्रराक्रमनामे ॥ एकोनत्रिंशमध्ययनम् १०२८ www.jninelibrary.org Page #1071 -------------------------------------------------------------------------- ________________ ॥ॐ॥ ॥६॥ सम्यक्त्व प्रराक्रमनामै ॥ सद्भावप्रत्याख्यानं ४१ प्रतिरूपता ४२ वैयावृत्त्यं ४३ सर्वगुणसम्पन्त्रता ४४ वीतरागता ४५ क्षान्तिः ४६ मुक्तिः ४७ मार्दवं ४८ आर्जवं ४९ भावसत्यं ५० करणसत्यं ५१ योगसत्यं ५२ मनोगुप्तता ५३ वाग्गुप्तता ५४ कायगुप्तता ५५ मनः समाधारणा ५६ वाक्समाधारण ५७ कायसमाधारणा ५८ ज्ञानसम्पन्नता ५९ दर्शनसम्पन्नता ६० चारित्रसम्पन्नता ६९ श्रोत्रेन्द्रियनिग्रहः ६२ चक्षुरिन्द्रियनिग्रहः ६३ एकोनत्रिंशघ्राणेन्द्रियनिग्रहः ६४ जिह्वेन्द्रियनिग्रहः ६५ स्पर्शनेन्द्रियनिग्रहः ६६ क्रोधविजयो ६७ मानविजयो ६८ मायाविजयो ६९ लोभविजयः ७० प्रेमद्वेषमिथ्यादर्शनविजय: ७१ शैलेशी ७२ अकर्मता ७३ इत्यक्षरसंस्कारः । । २ । । साम्प्रतमिदमेव प्रतिपदं फलोपदर्शनद्वारेण व्याचिख्यासुराह सूत्रकारः 'संवेगेणमित्यादि' त्रिसप्ततिः सूत्राणि - ||७|| मध्ययनम् संवेगेणं भंते ! जीवे किं जणयइ ? संवेगेणं अणुत्तरं धम्मसद्धं जणयइ, अणुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छइ, अणंताणुबंधिकोहमाणमायालोहे खवेइ, नवं च कम्मं न बंधइ, तप्पचइअं च णं मिच्छत्तविसोहिं काऊण ॥ दंसणाराहए भवइ, दंसणविसोहीएणं विसुद्धाए अत्थेगतिए तेणेव भवग्गहणेणं सिज्झइ, सोहीए अ णं विसुद्धा पुणो भवग्गहणं नाइक्कमइ ।। १ ।। ३ । ||७|| व्याख्या - संवेगेन मोक्षाभिलाषेण भदन्तेति पूज्यामन्त्रणं, जीवः किं जनयति ? कतरं गुणमुत्पादयतीत्यर्थः । इति शिष्य प्रज्ञापक उत्तरमाह-संवेगेनानुत्तरां धर्म्मश्रद्धां जनयति, अनुत्तरधर्मश्रद्धया च संवेगं तमेवार्थाद्विशिष्टतरं 'हव्वंति' शीघ्रं आगच्छति, उत्तराध्ययनसूत्रम् १०२९ ॥७॥ |||| FTTTTT For Personal & Private Use Only १०२९ Page #1072 -------------------------------------------------------------------------- ________________ सूत्रम् १०३० nan ततोऽनन्तानुबन्धिक्रोधमानमायालाभान् क्षपयति, तथा च नवं कर्म प्रक्रमादशुभं न बध्नाति, तत्प्रत्ययिकां च कषायक्षयहेतुकां च सम्यक्त्वका मिथ्यात्वविशुद्धि सर्वथा मिथ्यात्वक्षयं कृत्वा दर्शनस्य प्रस्तावात्क्षायिकसम्यक्त्वस्याराधको दर्शनाराधको भवति, दर्शनविशुद्ध्या च विशुद्ध्या । प्रराक्रमनामै is निर्मलया अस्त्येककः कश्चित्तेनैव भवग्रहणेन सिद्ध्यति मरुदेवीवत्, यस्तु तेनैव भवेन न सिध्यति स किमित्याह-'सोहीएत्ति' शुद्ध्या एकोनत्रिंश प्रक्रमादर्शनस्य विशुद्ध्या तृतीयं पुनर्भवग्रहणं नातिक्रामति, उत्कृष्टदर्शनाराधनापेक्षमेतत्, यदुक्तं - "उक्कोसदंसणेणं भंते ! जीवे कइहिं SI मध्ययनम् ॥ भवग्गहणेहिं सिज्झइ ? गोअमा ! उक्कोसेणं तेणेव, तइ पुण नाइक्कमइत्ति" इतः परं सर्वसूत्रेषु सुगमानि पदानि न व्याख्यास्यन्ते Me ||१।।३।। संवेगादवश्यं निर्वेदः स्यादिति तमाह - निव्वेएणं भंते ! जीवे किं जणयइ ? निव्वेएणं दिव्वमाणुस्सतेरिच्छिएसु कामभोगेसु निव्वेअंहव्वमागच्छइ, सव्वविसएस M विरजइ, सव्वविसएसु विरज्जमाणे आरंभपरिञ्चायं करेइ, आरंभपरिञ्चायं करेमाणे संसारमग्गं वुच्छिंदइ, सिद्धिमग्गपडिवण्णे अ ll 8. भवइ ।।२।।४।। व्याख्या - निर्वेदेन सामान्यत: संसारविरागेण कदाऽसौ त्याज्य इति धिया दिव्यमानुषतैरश्चेषु कामभोगेषु 'निर्वेद' l यथाऽलमेभिरनर्थहेतुभिरिति भावं 'हब्बमागच्छति' तूर्णमाप्नोति, तथा च सर्वविषयेषु समस्तसांसारिकवस्तुषु विरज्यते, ॥ विरज्यमानश्चारम्भपरित्यागं करोति, विषयार्थत्वात्सर्वारम्भाणां, तत्परित्यागं च कुर्वन् संसारमार्ग मिथ्यात्वाविरत्यादिकं व्यवच्छिनत्ति, तत्त्याग | १०३० Jel Ifoll Ill Ifoll Join Education international For Personal Use Only Page #1073 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०३१ Nei 8 एव तत्त्वत आरम्भपरिहारसम्भवात्, तद्व्यवछित्तौ च सुप्राप एव मुक्तिमार्गः सम्यग्दर्शनादिरिति सिद्धिमार्गप्रतिपन्नश्च भवति ।। २।।४।। सम्यक्त्वनिर्वेदोऽपि धर्मश्रद्धावतामेव स्यादिति तामाह - प्रराक्रमनामै धम्मसद्धाएणं भंते ! जीवे किं जणयइ ? धम्मसद्धाएणं सायासोक्खेसु रजमाणे विरज्जइ, अगारधम्मं च णं चयइ, अणगारे का is एकोनत्रिंश6 णं जीवे सारीरमाणसाणं दुक्खाणं छेयण-भेयण-संजोगाईणं वुच्छेअं करेइ, अव्वाबाहं च सुहं निव्वत्तेइ ।।३।।५।। मध्ययनम् व्याख्या - धर्मश्रद्धया सातं सातवेदनीयं तजनितानि सौख्यानि विषयसुखानीत्यर्थः तेषु रज्यमानः पूर्वं रागं कुर्वन् विरज्यते विरागं याति, ॥ अगारधर्मं च गृहाचारंगार्हस्थ्यमित्यर्थः त्यजति जहाति, ततश्चाऽनगारो यतिः सन् जीव: शारीरमानसानां दुःखानां 'छेअणेत्यादि''छेदनं'खड्गादिना कि 6 भेदनं' कुन्तादिना आदिशब्दस्येहापि सम्बन्धाच्छेदनभेदनादीनां शारीराणां संयोगः प्रस्तावादनिष्टानां आदिशब्दादिष्ट | वियोगादिग्रहस्ततोऽनिष्टसंयोगादीनां च मानसदुःखानां व्यवच्छेदं करोति, अत एव अव्याबाधं च सुखं निर्वर्त्तयति जनयति ।।३।।५।। ISI धर्मश्रद्धावता च गुर्बादेः शुश्रूषाऽवश्यं कार्येति तामाह - गुरुसाहम्मियसुस्सूणयाए णं भंते ! जीवे किं जणयइ ? गुरुसाहम्मियसुस्सूसणयाए णं विणयपडिवत्तिं जणयइ, विणयपडिवण्णे 6 अ णं जीवे अणञ्चासायणासीले नेरइअ-तिरिक्खजोणिअ-मणुस्स-देवदुग्गइओ निरंभइ, वण्णसंजलणभत्तिबहुमाणयाए मणुस्सदेवसुग्गईओ निबंधइ, सिद्धिसोग्गइं च विसोहेइ, पसत्थाइं च णं विणयमूलाई सव्वकज्जाइं साहेइ, अन्ने अ बहवे जीवे विणइत्ता भवइ ।।४।।६।। Is १०३१ IGI Well || For Personal & Private Use Only Page #1074 -------------------------------------------------------------------------- ________________ IIslil उत्तराध्ययन सूत्रम् १०३२ lIsil ||७|| ___व्याख्या -- गुरुसाधर्मिकशुश्रूषणेन तदुपासनरूपेण विनयप्रतिपत्तिमुचितकृत्यकरणाङ्गीकाररूपां जनयति, 'विणयपडिवण्णे अत्ति' सूत्रत्वात् । प्रतिपन्नविनयश्च जीवो अनत्याशातनाशीलः, कोऽर्थः ? गुरुपरिवादादिपरिहारादत्याशातनात्यागी सन् 'नेरइअइत्यादि' नैरयिकाश्च तिर्यञ्चश्च क नैरयिकतिर्यञ्चस्तेषां योनी नैरयिकतिर्यग्योनी स्वार्थिकेके नैरयिकतीर्यग्योनिके ते च मनुष्यदेवदुर्गती च म्लेच्छकिल्बिषत्वादिके निरुणद्धि, तथा l एकोनत्रिंशIS वर्णः श्लाघा तेन सज्वलनं गुणोद्धासनं वर्णसञ्चलनं, भक्तिरभ्युत्थानादिका, बहुमान आन्तरा प्रीतिरेषां द्वन्द्वे भावप्रत्यये चा is मध्ययनम् ISM वर्णसज्वलनभक्तिबहुमानता तया प्रक्रमाद्गुरूणां मनुष्यदेवसुगती सुकुलैश्वर्यादियुक्ते निबध्नाति तत्प्रायोग्यकर्मबन्धनादिति भावः, in ॥ सिद्धिसुगतिं च विशोधयति तन्मार्गभूतसम्यग्दर्शनादिविशोधनेन प्रशस्तानि प्रशंसास्पदानि विनयमूलानि विनयहेतुकानि सर्वकार्याणि इह ॥ श्रुताध्ययनादीनि परत्र मोक्षादीनि साधयति, अन्यांश्च बहुन् जीवान् ‘विणइत्तत्ति' विनेता विनयं ग्राहयिता भवति, स्वयं I सुस्थितस्योपादेयवचनत्वादिति भावः ।। ४ ।।६।। गुरुशुश्रूषां कुर्वतापि दोषसम्भवे आलोचना कार्येति तामाह - o आलोयणयाएणं भंते ! जीवे किं जणयइ ? आलोयणयाएणं माया-नियाण-मिच्छादसणसल्लाणं मोक्खमग्गविग्घाणं ॥ अणंतसंसारवद्धणाणं उद्धरणं करेइ, उज्जुभावं च णं जणयइ, उज्जुभावपडिवन्ने अणं जीवे अमाई इत्थिवेयं नपुंसगवेयं च न l All बंधइ, पुव्वबद्धं च णं निजरेइ ।।५।।७।। व्याख्या - आलोचनया स्वदोषाणां गुरोः पुरः प्रकाशनरूपया मायानिदानमिथ्यादर्शनशल्यानां मोक्षमार्गविघ्नानामनन्तसंसारवर्द्धनानां उद्धरणं Isl 116 llell llel lall ॥७॥ For Personal & Private Use Only Page #1075 -------------------------------------------------------------------------- ________________ Ioll सूत्रम् 6 |oll १०३३ ||rail Wall Ill Moll lil ॥ अपनयनं करोति, ऋजुभावंच जनयति, ऋजुभावं प्रतिपन्नश्च जीवो अमायी सन् स्त्रीवेदं नपुंसकवेदंचनबध्नाति, पुंस्त्वहेतुत्वादमायित्वस्य, पूर्वबद्धं च तदेव ।। ॥ द्वयं सकलकर्मवा निर्जरयति क्षपयति ।।५।।७।। आलोचनाच स्वदोषनिन्दावत एव सफलेति तामाह - 16 प्रराक्रमनामै निंदणयाए णं भंते ! जीवे किं जणयइ ? निंदणयाए णं पच्छाणुतावं जणयइ पच्छाणुतावेणं विरजमाणे करणगुणसेटिं। ए Holl मध्ययनम् पडिवाइ, करणगुणसेढिं पडिवन्ने अ अणगारे मोहणिज्जं कम्मं उग्घाएइ ।।६।।८।। व्याख्या - निन्दनेन स्वयमेव स्वदोषचिन्तनेन पश्चादनुतापं हा ! दुष्टु मया कृतमेतदित्यादिरूपं जनयति, पश्चादनुतापेन च विरज्यमानो ॥ वैराग्यं गच्छन् करणेनाऽपूर्वकरणेन गुणश्रेणिः करणगुणश्रेणिः सा च सर्वोपरितनस्थितेर्मोहनीयादिकर्मदलिकान्युपादाय | 6 उदयसमयात्प्रभृतिद्वितीयादिसमयेष्वऽसङ्ख्यातगुणासङ्ख्यातगुणपुद्गलप्रक्षेपरूपा तां, उपलक्षणत्वात् स्थितिघातरसघातगुणसङ्क्रमस्थिति ॥ बन्धांश्च विशिष्टान् प्रतिपद्यते । अथवा करणगुणेनापूर्वकरणादिमाहात्म्येन श्रेणि: करणगुणश्रेणिः प्रस्तावात्क्षपकश्रेणिरेव तां प्रतिपद्यते, तां 1 प्रतिपन्नश्चानगारो मोहनीयं कर्म उद्घातयति क्षपयति ।।६।।८।। बहुदोषसद्भावे निन्दानन्तरं गर्हापि कार्येति तामाह - गरहणयाए णं भंते ! जीवे किं जणयइ ? गरहणयाएणं अपुरक्कारं जणयइ, अपुरक्कारगए अ णं जीवे अप्पसत्थेहितो Islil Mll जोगेहितो निअत्तइ, पसत्थे अपवत्तइ, पसत्थजोगपडिवण्णे अणं अणगारे अणंतघाई पज्जवे खवेइ ।।७।।९।। ||60 व्याख्या - गर्हणेन परसमक्षमात्मनो दोषोद्भावनेन पुरस्कारो गुणवानयमिति प्रसिद्धिस्तदभावं अवज्ञास्पदत्वमित्यर्थः जनयत्यात्मन इति १०३३ Mall Mali lil llol Isil 6 iell ||all ||ll llell lel Noil lil For Personal & Private Use Only Page #1076 -------------------------------------------------------------------------- ________________ ॥७॥ llel ||sil llell सूत्रम् १०३४ Jell llol foll sil || ॥ गम्यं, अपुरस्कारगतश्चः जीवः कदाचिदशुभाध्यवसायोत्पत्तावपि तद्भीत्यैव अप्रशस्तेभ्यो योगेभ्यो निवर्त्तते, प्रशस्तयोगेषु च प्रवर्त्तते, ॥ सम्यक्त्व प्रशस्तयोगप्रतिपन्नश्च जीव: अनन्तविषयतयाऽनन्ते ज्ञानदर्शने घ्नन्तीत्यनन्तघातिनस्तान् पर्यवान् ज्ञानावरणादिकर्मपरिणतिविशेषान् क्षपयति, प्रराक्रमनामै us उपलक्षणं चैतन्मुक्तिप्राप्ते: तदर्थत्वात्सर्वप्रयासस्य । एवमनुक्तापि सर्वत्र मुक्तिप्राप्तिरेव फलत्वेन द्रष्टव्या ।। ७।। ९।। आलोचनादिकं च ॥ एकोनत्रिंशMol सामायिकवतामेव तत्त्वत: स्यादिति तदाह - मध्ययनम् सामाइएणं भंते ! जीवे किं जणयइ ? सामाइएणं सव्वसावजजोगविरइं जणयई ।।८।।१०।। व्याख्या - सामायिकेन सर्वसावद्ययोगविरतिं सकलपापव्यापारोपरमं जनयति ।। ८।।१०।। सामायिकप्रतिपत्रा च तत्प्रणेतारोऽर्हन्तः ॥ is स्तुत्या इति तत्स्तवमाह - चउवीसत्थएणं भंते ! जीवे किं जणयइ ? चउवीसत्थएणं दंसणविसोहिं जणयइ ।।९।।११।। व्याख्या - स्पष्टम् ।।९।।११।। स्तुत्वापि जिनान् गुरुवन्दनपूर्विकैव सामायिकस्वीकृतिरिति तदाह - वंदणएणं भंते ! जीवे किं जणयइ ? वंदणएणं नीआगो कम्मं खवेइ, उच्चागोअं निबंधइ, सोहग्गं च णं अप्पडिहयं । sil ॥ आणाफलं निव्वत्तेई, दाहिणभावं च णं जणयइ ।।१०।।१२।। व्याख्या - 'सोहरगं चत्ति' सौभाग्यं च सर्वजनस्पृहणीयतारूपं अप्रतिहतमस्खलितमाज्ञाफलं आज्ञासारं निर्वर्तयति, दक्षिणभावं चानुकूलभावं 116ll Jel Isl Nish aslil 16 lel llel llol in Education International For Personal & Private Use Only Page #1077 -------------------------------------------------------------------------- ________________ IIslil 16 Neil Wom L A . . .. एकोननिश loll MEN उत्तराध्ययन- ॥ जनयति लोकस्येति गम्यते ।।१०।।१२।। सामायिकादिगुणवता च प्रथमान्तिमार्हतोस्तीर्थे सर्वदा, मध्यमार्हतां चापराधसम्भवे प्रतिक्रमणं सम्यक्त्वसूत्रम् is कार्यमिति तदाह - - प्रराक्रमनामै १०३५ पडिक्कमणेणं भंते ! जीवे किं जणयइ ? पडिक्कमणेणं वयछिद्दाई पिहेइ, पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते । isll मध्ययनम् M& अट्ठसु पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहए विहरइ ।।११।।१३।। ||७|| Nell व्याख्या - प्रतिक्रमणेनाऽपराधेभ्यः प्रतीपनिवर्त्तनेन व्रतछिद्राणि अतिचारान् पिदधाति स्थगयति, पिहितव्रतछिद्रः पुनर्जीवो SI निरुद्धाश्रवोऽत एवाऽशबलं शबलस्थानेर कर्बुरं चरित्रं यस्य स तथा, 'अपुहत्तेत्ति' न विद्यते पृथक्त्वं प्रस्तावात् संयमयोगवियोगरूपं 18 Mll यस्यासावपृथक्त्वः, 'सुप्रणिहित:' सुष्टुसंयमप्रणिधिमान् विहरति संयमाध्वनि याति ।।११।।१३।। प्रतिक्रमणे चातिचारशुद्धये कायोत्सर्गः ॥७॥ NS कार्य इति तमाह - काउस्सग्गेणं भंते ! जीवे किं जणयइ ? काउस्सग्गेणंतीअपडुपानं पायच्छित्तं विसोहेइ, विसुद्धपायच्छित्ते अजीवे नियहिआए। Isll IM ओहरियभरुव्व भारवहे पसत्थज्झाणोवगए सुहंसुहेणं विहरइ ।।१२।।१४।। Isl ||Gll व्याख्या - कायोत्सर्गेणातीतं चेह चिरकालभावि, प्रत्युपत्रमिव प्रत्युत्पन्नं चासनकालभावि, अतीतप्रत्युत्पत्रं प्रायश्चित्तं प्रायश्चित्तार्हमपराध Is दोषरहितम् ।। १०३५ liolll Mel 16 llel ||ll lol || llel llsil Hall ||oll llall www.anebry.org in Education International For Personal & Private Use Only Page #1078 -------------------------------------------------------------------------- ________________ सूत्रम् १०३६ lol Irel का विशोधयति, विशुद्धप्रायश्चित्तश्च जीवो निर्वृत्तं स्वस्थीभूतं हृदयमस्येति निर्वृत्तहृदयः, क इव ? अपहृतभरोऽपसारितभारो भारवह इव, यथा । सम्यक्त्वला ह्यपहतभारो भारवहो निर्वृतहृदयः स्यात् तथाऽयमपि विशोधितातिचार इति भावः । स च प्रशस्तध्यानोपगतः सुखंसुखेन सुखपरम्परावाप्त्या विहरति । प्रराक्रमनामै 5 ।।१२।।१४ ।। कायोत्सर्गेणाप्यशुद्धः प्रत्याख्यानं कुर्यादिति तदाह - is एकोनत्रिंशlell || मध्ययनम् पञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? पञ्चक्खाणेणं आसवदाराई निरूंभइ ।।१३।।१५।। Isl व्याख्या - प्रत्याख्यानेन मूलगुणोत्तरगुणप्रत्याख्यानरूपेण आश्रवद्वाराणि निरुणद्धि, उपलक्षणत्वाझ पूर्वोपचितं कर्म क्षपयति । । ISI 6. नमस्कारसहितादिकं प्रत्याख्यानं चेहोत्तरगुणप्रत्याख्यानेऽन्तर्भवति इति ।।१३।। १५ ।। प्रत्याख्यानं च कृत्वा चैत्यसद्धावे तद्वन्दनं कार्य, तञ्च is स्तुतिस्तवमङ्गलं विना नेति तदाह - थयथुइमंगलेणं भंते ! जीवे किंजणयइ ? थयथुइमंगलेणं नाणदसणचरित्तबोहिलाभंजणयइ, नाणदंसणचरित्तबोहिलाभसंपण्णे कि अणं जीवे अंतकिरिअंकप्पविमाणोववत्तिअं आराहणं आराहेइ ।।१४ ।।१६।। व्याख्या - स्तवा देवेन्द्रस्तवाद्याः, स्तुतय एकादिसप्तश्लोकान्ताः, ततश्च स्तुतयश्च स्तवाश्च स्तुतिस्तवाः, स्तुतिशब्दस्य इदन्तत्वात्पूर्वनिपातः, 6 सूत्रे तु व्यत्ययः प्राकृतत्वात्, ते एव मङ्गलं स्तुतिस्तवमङ्गलं तेन ज्ञानदर्शनचारित्ररूपो यो बोधिः स ज्ञानदर्शनचारित्रबोधिस्तल्लाभं जनयति, । on ज्ञानदर्शनचारित्रबोधिलाभसम्पन्नश्च जीवोऽन्तो भवस्य कर्मणां वा पर्यन्तस्तस्य क्रिया निवर्त्तनमन्तक्रिया मुक्तिः ततश्चान्तक्रियाहेतुत्वादन्तक्रिया तां ॥ १०३६ का lel 101 llell Jel ol Jell Ioll in Economia For Personal Private Use Only Page #1079 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०३७ llel IST 6 आराधनामितियोगः, तथा कल्पा देवलोका विमानानि ग्रैवेयकानुत्तरविमानरूपाणि तेषूपपत्तिरुत्पादो यस्याः सा तथा तां, अयं भावोऽनन्तरजन्मनि सम्यक्त्व विशिष्टदेवत्वफलां परम्परया तु मुक्तिप्रापिकामाराधना 'ज्ञानाधाराधनारूपामाराधयति साधयति ।।१४।।१६।। अर्हनमनादनु स्वाध्यायः कार्य:, स प्रराक्रमनामै च काले एव, तज्ज्ञानं च कालप्रत्युपेक्षणया स्यादिति तामाह - il एकोनत्रिंश in मध्ययनम् कालपडिलेहणयाएणं भंते ! जीवे किं जणयइ ? कालपडिलेहणयाएणं नाणावरणिज्जं कम्मं खवेइ ।।१५।।१७।। 61 || व्याख्या - कालः प्रादोषिकादिस्तस्य प्रत्युपेक्षणा ग्रहणप्रतिजागरणरूपा कालप्रत्युपेक्षणा तया ।। १५ ।। १७ ।। कदाचिदकालपाठे का 6 प्रायश्चित्तं कार्यमिति तदाह - Nell ||sll पायच्छित्तकरणेणं भंते ! जीवे किं जणयइ ? पायच्छित्तकरणेणं पावकम्मविसोहिं जणयइ, निरइआरे आविभवइ, सम्म च णं पायच्छित्तं पडिवजमाणे मग्गं च मग्गफलं च विसोहेइ, आयारं आयारफलं च आराहेइ ।।१६।।१८।। व्याख्या - प्रायश्चित्तकरणेनालोचनादिविधानरूपेण पापकर्मविशुद्धिं निष्पापतां जनयति, निरतिचारश्चापि भवति, तेनैव हि ज्ञानाचाराद्यतीचारविशोधनात्, मार्ग इह ज्ञानावाप्तिहेतुः सम्यक्त्वं तं च तत्फलं च ज्ञानं विशोधयति, अनयोहि युगपदुत्पत्तावपि सम्यक्त्वस्य ज्ञानं ॥ lel lifal ज्ञानदर्शनचारित्ररूपामाराधयति साधषतीति "ध" पुस्तकपाठः ।। 61 १०३७ For Personal Prese Only Page #1080 -------------------------------------------------------------------------- ________________ Isr isil Jell Jell lell ||sil Mel उत्तराध्ययन- ॥ प्रति हेतुत्वं प्रदीपस्यैव प्रकाशं प्रति विद्यत एव । तथा आचर्यते सेव्यते इत्याचारश्चारित्रं तत्फलं च मुक्तिरूपमाराधयति ।। १६ ।। १८ ।। Holl सम्यक्त्व सूत्रम् १०३८ 6 प्रराक्रमनामै प्रायश्चित्तकरणं च क्षमणातः स्यादिति तामाह - खमावणयाएणं भंते ! जीवे किं जणयइ ? खमावणयाएणं पल्हायणभावं जणयइ, पल्हायणभावमुवगए अजीवे सव्वपाण us एकोनत्रिंश मध्ययनम् भूअ-जीव-सत्तेसु मित्तीभावं उप्पाएइ, मित्तीभावमुवगए आवि जीवो भावविसोहिं काऊण निब्भए भवइ ।।१७।।१९।। व्याख्या-क्षमणया दुष्कृतानन्तरं क्षमितव्यमिदं ममेत्यादिरूपया प्रह्लादनभावं चित्तप्रसादं जनयति, प्रह्लादनभावमुपगतश्च जीव: सर्वे प्राणाला l द्वित्रिचतुरिन्द्रिया भूताश्च तरवो जीवाश्च पञ्चेन्द्रियाः सत्वाश्च शेषजीवास्तेषु मैत्रीभावं परहितचिन्तारूपमुत्पादयति, तं चोपगतो जीवो भावविशुद्धिं ॥ MI रागद्वेषापगमरूपांकृत्वा निर्भयो भवत्यशेषभयहेत्वभावात् ।।१७।।१९।। एवंविधगुणवता च स्वाध्यायः कार्य इति तमाह - सज्झाएणं भंते ! जीवे किं जणयइ ? सज्झाएणं नाणावरणिज्जं कम्मं खवेइ ।।१८।।२०।। व्याख्या - स्वाध्यायेन ज्ञानावरणीयमुपलक्षणत्वात् शेषकर्म च क्षपयति । उक्तं च - "कम्ममसंखिजभवं, खवेइ अणुसमयमेव उवउत्तो ।। 8 iii Mell अण्णयरम्मिवि जोए, सज्झायम्मी विसेसेणं" ।।१८।।२०।। तत्रादौ वाचना कार्येति तामाह - वायणाएणं भंते ! जीवे किं जणयइ ? वायणाएणं निज्जरं जणयइ, सुअस्स अणासायणाए वट्टति, सुअस्स अणासायणाए वट्टमाणे तित्थधम्मं अवलंबइ, तित्थधम्म अवलंबमाणे महानिज्जरे महापज्जवसाणे भवइ ।।१९।।२१।। १०३८ llel llol Isl Isl ||el ॥6 Wal ||oll Nell Isl fell For Personal & Private Use Only Page #1081 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०३९ व्याख्या – वाचनया पाठनेन निर्जरां कर्मपरिशाटं जनयति, तथा श्रुतस्यानाशातनायां च वर्त्तते, तदकरणे हि अवज्ञातः श्रुतमाशातितं सम्यक्त्वभवेत् । पाठान्तरे (“सुअस्स अणुसज्जणाए वट्टति" तत्र श्रुतस्यानुषञ्जने अनुवर्त्तने वर्त्तते, कोऽर्थः ? श्रुतस्याव्यवच्छेदं करोति) ततः प्रक्रमना श्रुतस्यानाशातनायामनुषञ्जने वा वर्त्तमानः तीर्थमिह गणधरस्तस्य धर्मः आचारः श्रुतप्रदानरूपस्तीर्थधर्मस्तमवलम्बते, तं चावलम्बमान आश्रयन् ॥ ॥७॥ एकोनत्रिंशमहानिर्जरस्तथा महत्प्रशस्यं पर्यवसानं अन्तः प्रक्रमात्कर्मणां यस्य स महापर्यवसानश्च मोक्षावाप्तेर्भवति । । १९ । । २१ ।। कृतवाचनः संशये पुनः || मध्ययनम् पृच्छतीति प्रच्छनामाह - पडिपुच्छणयाएणं भंते ! जीवे किं जणयइ ? पडिपुच्छणयाएणं सुत्तत्थतदुभयाइं विसोहेइ, कंखामोहणिज्जं कम्मं वोच्छिन्द || ।। २० ।। २२ । व्याख्या पूर्वकथितसूत्रादेः पुनः प्रच्छनं प्रतिप्रच्छनं तेन सूत्रार्थतदुभयानि विशोधयति, 'कांक्षा' इदमित्थमित्थं वा ममाध्येतुमुचितमित्यादिका वाञ्छा सैव मोहनीयं कर्माऽनाभिग्रहिकमिथ्यात्वरूपं व्युच्छिनत्ति ।। २० ।। २२ ।। इत्थं स्थिरीकृतस्य श्रुतस्य विस्मृतिर्माभूत् इति परावर्त्तना कार्येति तामाह - - परिट्टयाएणं भंते! जीवे किं जणयइ ? परिअट्टणयाएणं वंजणाई जणयइ, वंजणलद्धिं च उप्पाएइ ।। २१ ।। २३ ।। व्याख्या - परावर्त्तनया गुणनेन व्यञ्जनान्यक्षराणि जनयति तानि हि विस्मृतान्यपि गुणयतो झगित्युत्पद्यन्त इति उत्पादितान्युच्यन्ते, तथा ॥ १०३९ For Personal & Private Use Only Bell Page #1082 -------------------------------------------------------------------------- ________________ ||Gll उत्तराध्ययन- तथाविधक्षयोपशमवशाह्यञ्जनलब्धिं च शब्दात् पदलब्धिं च पदानुसारितारूपामुत्पादयति ।। २१ ।। २३ ।। सूत्रवदर्थस्याप्यविस्म-रणाद्यर्थमनुप्रेक्षा सम्यक्त्वसूत्रम् il कार्येति तामाह - is प्रराक्रमनामै १०४० अणुप्पेहाएणं भंते ! जीवे किं जणयइ ? अणुप्पेहाएणं आउअवजाओ सत्त कम्मप्पगडिओ धणिअबंधणबद्धाओ एकोनत्रिंश is मध्ययनम् सिढिलबंधणबद्धाओ पकरेइ, दीहकालट्ठिइआओ हस्सकालट्ठिइआओ पकरेइ, तिब्वाणुभावाओ मंदाणुभावाओ पकरेइ, बहुप्पएसग्गाओ in अप्पपएसग्गाओ पकरेइ, आउअंच णं कम्मं सिअ बंधइ सिअ नो बंधइ, असायावेअणिज्जं च णं कम्मं नो भुजो भुजो उवचिणाइ, l ॥ अणाइअंच णं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं खिप्पामेव वीईवयइ ।। २२।। २४।। ___व्याख्या - अनुप्रेक्षयाऽर्थचिन्तनिकया आयुर्वर्जाः सप्त कर्मप्रकृतयः 'धणिअबंधणबद्धाओत्ति' गाढबन्धनबद्धा निकाचिता इत्यर्थः MS शिथिलबन्धनबद्धाः कोऽर्थोऽपवर्त्तनादिकरणयोग्याः प्रकरोति, तपोभेदत्वादस्यास्तपसश्च निकाचितकर्मक्षपणेऽपि क्षमत्वात्, उक्तं च – “तवसा I MS| उ निकाइयाणं चत्ति" । दीर्घकालस्थितिकाश्च ता ह्रस्वकालस्थितिकाः प्रकरोति, शुभाशयवशात् स्थितिकण्डकापहारेणेति भावः । इह । M नरतिर्यग्देवायुर्वर्जाणां सर्वकर्मणां स्थितयो ग्राह्यास्तासामेव दीर्घत्वस्याशुभत्वात् । उक्तं च - "सव्वाणवि जिट्ठिई, असुहा जं साइसंकिलेसेण । का का इअरावि सोहिओ पुण, मुत्तुं नरअमरतिरिआउं ।।१।।" तीव्रानुभावाश्चतुःस्थानिकादिरसा मन्दानुभावाः त्रिस्थानिकत्वादिभावम्प्राप्ताः प्रकरोति, इह । in चाऽशुभप्रकृतय एव गृह्यन्ते, शुभभावस्य शुभासु तीव्रानुभावहेतुत्वात् । बहुप्रदेशाग्रा बहुकर्मदलिका अल्पप्रदेशाग्राः प्रकरोति । आयु:कर्म च स्यात् llol ||७|| || Mal llsil १०४० foll doll min Education International For Personal & Private Use Only Page #1083 -------------------------------------------------------------------------- ________________ Isl le सूत्रम् १०४१ सम्यक्त्वप्रराक्रमनामै एकोनत्रिंशमध्ययनम् lish llol Ill is कदाचिद्वध्नाति स्यान्न बध्नाति, तस्य त्रिभागादिशेषायुष्कतायामेव बन्धसम्भवात्, यदि बध्नाति तदा सुरायुरेव, मुनेस्तद्वन्धस्यैव सम्भवात् । is असातवेदनीयं च कर्म चशब्दादन्याश्चाशुभप्रकृतीनों भूयो भूय उपचिनोति, भूयो भूयो ग्रहणं तु केनापि प्रमादेन प्रमत्तमुनेस्तद्वन्धस्यापि सम्भवात् । 6. अनादिकं आदिरहितं, अनवदग्रं अनन्तं, 'दीहमद्धंति' मकारोऽलाक्षणिकस्ततो दीर्घाद्धं दीर्घकालं, चत्वारश्चतुर्गतिलक्षणा अन्ता अवयवा I यस्मिंस्तञ्चतुरन्तं संसारकान्तारं क्षिप्रमेव व्यतिव्रजति विशेषेणातिक्रामति ।। २२।। २४ ।। अभ्यस्तश्रुतेन धर्मकथापि कार्येति तामाह - धम्मकहाएणं भंते ! जीवे किं जणयइ ? धम्मकहाएणं पवयणं पभावेइ, पवयणपभावए णं जीवे आगमे सस्सभद्दत्ताए il कम्मं निबंधइ ।।२३।।२५।। व्याख्या - धर्मकथया व्याख्यानरूपया प्रवचनं शासनं प्रभावयति, उक्तं हि - "पावयणी १ धम्मकही २ वाइ ३ नेमित्तिओ ४ तवस्सी ५ ii अ । विजा ६ सिद्धो अ ७ कई ८ अद्वैव पहावगा भणिआ" पाठान्तरे निर्जरां जनयति, 'आगमे सस्सभहत्ताएत्ति' आगमिष्यतीति आगम आगामी Io 16 कालस्तस्मिन् शश्वद्भद्रतया निरन्तरकल्याणतयोपलक्षितं कर्म निबनाति, शुभानुबन्धि शुभमुपार्जयति इति भावः ।। २३ ।। २५ ।। एवं पञ्चविधस्वाध्यायरतेः श्रुताराधना स्यादिति तामाह - सुअस्स आराहणयाए णं भंते ! जीवे किं जणयइ ? सुअस्स आराहणयाएणं अण्णाणं खवेइ न य संकिलिस्सइ ।२४।।२६।। IGl ||Gl Well Mel १०४१ For Personal Price Only Page #1084 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०४२ III व्याख्या - श्रुतस्याराधनया सम्यगासेवनया अज्ञानं क्षपयति, विशिष्टज्ञानावाप्तेः । न च सङ्क्लिश्यते, नैव रागादिजनितसङ्क्लेशभाग भवति, ॥ तद्वशतो नवनवसंवेगावाप्तेः ।।२४ ।।२६।। श्रुताराधना चैकाग्रमन:संनिवेशनादेव स्यादिति तामाह - का पराक्रमनामे एगग्गमनसंनिवेसणयाए ण भंते ! जीवे किं जणयइ ? एगग्गमणसंनिवेसणयाए णं चित्तनिरोधं करेइ ।।२५।। २७।। एकोनत्रिंशव्याख्या - एकं च तदग्रं च प्रस्तावाच्छुभमालम्बनं एकाग्रं तस्मिन्मनसः संनिवेशना स्थापना एकाग्रमन:संनिवेशना तया चित्तस्य मध्ययनम् कथञ्चिदुन्मार्गप्रस्थितस्य निरोधं नियन्त्रणं चित्तनिरोधं करोति ।।२५।।२७।। इदं सर्वं संयमवतः सफलमिति तमाह - संजमेणं भंते ! जीवे किं जणयइ ? संजमेणं अणण्हयत्तं जणयइ ।।२६।। २७।। ___ व्याख्या - संयमेनाश्रवविरमणादिना 'अणण्हयत्तंति' अनंहस्कत्वं अविद्यमानपापकर्मत्वम् ।। २६ ।।२८।। सत्यपि संयमे तपो विना न कर्मक्षपणेति तदाह - Mall तवेणं भंते जीवे किं जणयइ ? तवेणं वोदाणं जणयइ ।।२७।।२९।। व्याख्या - 'वोदाणंति' व्यवदानं पूर्वबद्धकर्ममलापगमाद्विशिष्टां शुद्धिं जनयति ।।२७।।२९।। व्यवदानस्यैव फलमाह - ||s वोदाणेणं भंते ! जीवे किं जणयइ ? वोदाणेणं अकिरिअंजणयइ, अकिरिआए भवित्ता तओ पच्छा सिज्झइ, बुज्झइ, का मुञ्चइ, परिनिव्वाइ, सव्वदुक्खाणमंतं करेइ ।। २८।।३०।। Isl Tel lle Jell in Education For Personal Private Use Only and Page #1085 -------------------------------------------------------------------------- ________________ Iel OM Isll ll all उत्तराध्ययन व्याख्या - व्यवदानेन अक्रियं व्युपरतक्रियाख्यं शुक्लध्यानचतुर्थभेदं जनयति, ततश्च अक्रियाको व्युपरतक्रियाख्यशुक्लध्यानवर्ती भूत्वा ॥ सम्यक्त्वसूत्रम् १०४३ ॥ सिध्यति निष्ठितार्थो भवति, बुध्यते ज्ञानदर्शनोपयोगाभ्यां वस्तुतत्त्वमवगच्छति, मुच्यते संसारादत एव परिनिर्वातीत्यादि प्राग्वत् ।।२८।।३०।। प्रराक्रमनामै ॥ व्यवदानं च सुखशातेनैव स्यादिति तमाह - एकोनत्रिंशसुहसाएणं भंते ! जीवे किं जणयइ ? सुहसाएणं अणुस्सुअत्तं जणयइ, अणुस्सुए अणं जीवे अणुकंपए अणुब्भडे विगयसोए । मध्ययनम् का चरित्तमोहणिज्जं कम्मं खवेइ ।।२९।।३१।। ___व्याख्या – सुखस्य वैषयिकरूपस्य शातस्तद्गतस्पृहापोहेनापनयनं सुखशातस्तेन अनुत्सुकत्वं विषयसुखं प्रति निःस्पृहत्वं जनयति, अनुत्सुकश्च । sil 8 जीवोऽनुकम्पको दुःखितानुकम्पी, सुखोत्सुको हि म्रियमाणमपि प्राणिनं पश्यन् स्वसुखरसिक एव स्यात् न त्वनुकम्पते, तथाऽनुद्भटोऽनुल्वणः, ॥ ॥ विगतशोको नैहिकार्थभ्रंशेपि शोचति मुक्तिपदबद्धस्पृहत्वात्, एवंविधश्च प्रकृष्टशुभभाववशाञ्चारित्रमोहनीयं कर्म क्षपयति ।।२९।। ३१।। सुखशातश्चाप्रतिबद्धतया स्यादिति तामाह - अप्पडिबद्धयाए णं भंते ! जीवे किं जणयइ ? अप्पडिबद्धयाए णं निस्संगत्तं जणयइ, निस्संगत्तगए अ णं जीवे एगे । on एगग्गचित्ते दिआ य राओ अ असज्जमाणे अप्पडिबद्धे आवि विहरइ ।।३०।।३२।। १०४३ Nell Ifoll For Personal & Private Use Only Page #1086 -------------------------------------------------------------------------- ________________ le Wei lar M Jell Ioll उत्तराध्ययन व्याख्या - अप्रतिबद्धतया मनसो निरभिष्वङ्गतया निःसङ्गत्वं बहिः सङ्गाभावं जनयति, निस्सङ्गत्वगतश्च जीव एको रागादिविकलः, सूत्रम् १०४४ IN एकाग्रचित्तो धर्मकतानचेतास्ततश्च दिवा च रात्रौ चाऽसजन्, कोऽर्थः ? सदा बहिःसङ्गं त्यजन् अप्रतिबद्धश्चापि विहरति, मासकल्पादिना ॥ प्रराक्रमनामै Is उद्यतविहारेण पर्यटति ।।३०।।३२।। अप्रतिबद्धतायाश्च विविक्तशयनासनताहेतुरिति तामाह - isl एकोनत्रिंश is मध्ययनम् विवित्तसयणासणयाए णं भंते ! जीवे किं जणयइ ? विवित्तसयणासणयाए णं चरित्तगुत्तिं जणयइ, चरित्तगुत्ते अ णं ||७|| जीवे विवित्ताहारे दढचरित्ते एगंतरए मोक्खभावपडिवण्णे अट्ठविहं कम्मगंठिं निजरेइ ।।३१।।३३।। 160 व्याख्या - विविक्तानि स्त्र्यादिरहितानि शयनासनानि उपलक्षणत्वादुपाश्रयश्च यस्यासौ विविक्तशयनासनः तद्धावस्तत्ता तया चरित्रगुप्ति ial चरणरक्षां जनयति, 'चरित्तगुत्ते अत्ति' गुप्तचरित्रश्च जीवो विकृत्यादिबंहकवस्तुरहित आहारो यस्य स तथा दृढचरित्रः, एकान्तेन निश्चयेन रत ll एकान्तरत: संयम इति गम्यते, मोक्षभावप्रतिपत्रो मोक्ष एव मया साधनीय इत्यभिप्रायवान्, अष्टविधकर्मग्रन्थिं निर्जरयति, क्षपकश्रेणिप्रतिपत्या l fol क्षपयति ।। ३१ । ।३३।। विविक्तशयनासनतायां सत्यां विनिवर्त्तना स्यादिति तामाह - ||oll विणिवट्टणयाए णं भंते ! जीवे किं जणयइ ? विणिवट्टणयाए णं पावकम्माणं अकरणयाए अब्भुढेइ, पूवबद्धाण य incl Mel निजरणयाए तं निअत्तेइ, तओ पच्छा चाउरंतसंसारकंतारं विईवयइ ।।३२।।३४।। १०४४ Isl llol ||cl I61 Wood in Education International For Personal & Private Use Only Page #1087 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०४५ ____ व्याख्या - विनिवर्त्तनया विषयेभ्य आत्मनः पराङ्मुखीकरणरूपया पापकर्मणां ज्ञानावरणादीनां 'अकरणयाएत्ति' आर्षत्वादकरणेन, सम्यक्त्व5. अपूर्वानुपार्जनेनाऽभ्युत्तिष्ठते मोक्षायेति शेषः, पूर्वबद्धानां निर्जरणया तदिति पापकर्म निवर्त्तयति विनाशयति ।।३२।।३४।। विषयनिवृत्तश्च कश्चित् सम्भोगप्रत्याख्यानवानपि स्यादिति तदाह - is एकोनत्रिंशसंभोगपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? संभोगपञ्चक्खाणेणं आलंबणाई खवेइ, निरालंबणस्स य आययद्विआM मध्ययनम् ISM जोगा भवंति, सएणं लाभेणं तुस्सइ, परस्स लाभं नो आसाएइ, नो तक्केइ, नो पीहेई, नो पत्थेइ, नो अभिलसइ । परस्स लाभं ॥ is अणासाएमाणे अतक्केमाणे अपीहेमाणे अपत्थेमाणे अणभिलसेमाणे दोचं सुहसिजं उपसंपजित्ताणं विहरइ ।।३३।।३५।। व्याख्या - सम्भोगएकमण्डलीभोक्तृत्वं, अन्यमुनिदत्ताहारादिग्रहणमित्यर्थः, तस्य प्रत्याख्यानंगीतार्थत्वे जिनकल्पाद्यभ्युद्यतविहारप्रतिपत्या | IMS परिहारः सम्भोगप्रत्याख्यानं तेन आलम्बनानि ग्लानत्वादीनि क्षपयति तिरस्कुरुते, अन्यो हि मान्द्यादिकारणेष्वन्यदत्तमाहारादिकं गृह्णाति असो तु l कारणेऽपिन तथेत्येवमुच्यते, सदोद्यतत्वेन वीर्याचारं चावलम्बते । निरालम्बनस्य चाऽऽयतो मोक्षः स एवार्थः प्रयोजनं विद्यते येषामित्यायतार्थिका M योगाव्यापारा भवन्ति, सालम्बनस्य हि योगा: केचनतादृशानभवन्त्यपीति । तथा स्वकेन स्वकीयेनलाभेन सन्तुष्यति, परस्य लाभंनो आस्वादयति ॥ is न भुङ्क्ते, नो तर्कयति, नो स्पृहयति, नो प्रार्थयते, नो अभिलषति । तत्र तर्कणं यदीदं मह्यमसौ ददाति तदा शुभमिति विकल्पनं, स्पृहणं तत् ॥ IN श्रद्धालुतयाऽऽत्मन आविष्करणं, प्रार्थनं वाचा मह्यमिदं देहीति याचनं, अभिलषणं तल्लालसतया वाञ्छनं । एकाथिकानि वा एतानि १०४५ ||sl For Personal Price Only Page #1088 -------------------------------------------------------------------------- ________________ सूत्रम् १०४६ । मध्ययनम् व नानादेशोत्पन्नविनेयानुग्रहाय गृहीतानि । परस्य लाभमनास्वादयन्त्रऽभुञ्जानोऽतर्कयन्त्रऽस्पृहयन्नऽप्राथयमानोऽनभिलषन् 'दोचंति' द्वितीयां is सुखशय्यामुपसम्पद्यविहरति, एवंविधरूपत्वात्तस्याः ।यदुक्तं स्थानाङ्गे-“अहावरादोग्यासुहसेज्जा, सेणंमुंडेभवित्ताअगाराओअणगारियंपव्वइए I प्रराक्रमनामै Is समाणे सएणं लाभेणं संतुस्सइ, परस्स लाभं न आसाएइ" इत्यादि ।।३३।।३५।। प्रत्याख्यातसम्भोगस्योपधिप्रत्याख्यानमपि स्यादिति तदाह - | उवहिपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? उवहिपञ्चक्खाणेणं अपलिमंथं जणयइ, निरुवहिए णं जीवे निक्कंखे उवहिमंतरेण का ॥ य न संकिलिस्सइ ।।३४।।३६।। व्याख्या - उपधेरुपकरणस्य रजोहरणमुखवस्त्रिकाव्यतिरिक्तस्य प्रत्याख्यानमुपधिप्रत्याख्यानं तेन परिमन्थ: कि 6स्वाध्यायादिक्षतिस्तदभावोऽपरिमन्थस्तं जनयति, तथा निरुपधिको निष्काङ्क्षो वस्त्राद्यभिलाषरहित उपधिमन्तरेण च न सक्लिश्यते, शारीरं मानसं वा सङ्क्लेशं नानुभवति । उक्तं हि - "तस्स णं भिक्खुस्स णो एवं भवइ, परिजुण्णे मे वत्थे सूई जाइस्सामि, संधिस्सामि" इत्यादि I ।।३४।।३६ ।। उपधिप्रत्याख्यातुर्जिनकल्पिकादेर्योग्याहाराद्यलाभे उपवासा अपि स्युस्ते चाहारप्रत्याख्यानरूपा इति तदाह - | आहारपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? आहारपञ्चक्खाणेणं जीविआसंसप्पओगं वोच्छिंदइ, जीविआसंप्पओगंडा MSI वोच्छिंदित्ता जीवे आहारमंतरेण न संकिलिस्सइ ।।३५।।३७।। व्याख्या - आहारप्रत्याख्यानेन जीविते आशंसा अभिलाषो जीविताशंसा तस्याः प्रयोग: करणं जीविताशंसाप्रयोगस्तं ॥ १०४६ fall Mall in Educ tion For Personal Private Use Only Page #1089 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०४७ डा व्यवच्छिनत्ति, आहाराधीनत्वाज्जीवितस्याहारप्रत्याख्याने तदाशंसाव्यवच्छेदो भवत्येवेति । तं च व्यवच्छिद्य जीव आहारमन्तरेण न सम्यक्त्वकि सङ्क्लिश्यते, कोऽर्थः ? विकृष्टतपोनुष्ठानेऽपि न बाधामनुभवति ।।३५।। ३७।। एतत्प्रत्याख्यानत्रयं कषायाभाव एव सफलमिति । तत्प्रत्याख्यानमाह - 6 एकोनत्रिंशIIGI कसायपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? कसायपञ्चक्खाणेणं वीयरागभावं जणयइ, वीअरागभावं पडिवण्णे अला मध्ययनम् लणं जीवे समसुहदुक्खे भवइ ।।३६।।३८।। व्याख्या - कषायप्रत्याख्यानेन क्रोधादिनिवारणेन वीतरागभावमुपलक्षणत्वाद्वीतद्वेषभावं च जनयति, तं च प्रतिपनो जीवः समे l रागद्वेषाभावात्तुल्ये सुखदुःखे यस्य स समसुखदुःखो भवति ।।३६॥३८।। निष्कषायोऽपि योगप्रत्याख्यानादेव मुक्तः स्यादिति तदाह - M जोगपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? जोगपञ्चक्खाणेणं अजोगित्तं जणयइ, अजोगी णं जीवे नवं कम्मं न बंधइ, पुवबद्धं च निजरेइ ।।३७।।३९।। क व्याख्या - योगा मनोवाक्कायव्यापारास्तत्प्रत्याख्यानेन तनिरोधेन अयोगित्वं जनयति, अयोगी च नवं कर्म न बध्नाति, सकलबन्धनहेतूनामुच्छेदात् । पूर्वबद्धं च भवोपग्राहिकर्मचतुष्कमन्यस्य तदाऽसम्भवात् ।।३७।।३९।। योगप्रत्याख्यातुः शरीरप्रत्याख्यानमपि sl - स्यादिति तदाह - १०४७ Ifoll IIall tell ational Jain Education n For Personal & Private Use Only Page #1090 -------------------------------------------------------------------------- ________________ ॥७॥ छ॥ 116ll ला उत्तराध्ययन सूत्रम् foll 16 ell १०४८ llsil Isll सरीरपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? सरीरपञ्चक्खाणेणं सिद्धाइसयगुणत्तं निव्वत्तेइ, सिद्धाइसयगुणसंपन्ने अ सम्यक्त्वii णं जीवे लोगग्गमुवगए परमसुही भवइ ।।३८।।४०।। | प्रराक्रमनामै ____ व्याख्या - शरीरमौदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणाः "न कृष्णो न नीलः" इत्यादयो यस्य सा एकोनत्रिंश मध्ययनम् का सिद्धातिशयगुणस्तद्भावस्तत्त्वं जनयति, सिद्धातिशयगुणसम्पन्नश्च जीवो लोकाग्रभवत्वाल्लोकाग्रं मुक्तिपदमुपगतः परमसुखी भवति ।। ३८।। ४०।। सम्भोगादिप्रत्याख्यानानि प्राय: सहायप्रत्याख्याने सुकराणीति तदाह - | सहायपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? सहायपञ्चक्खाणेणं अंगीभावं जणयइ, अंगीभावभूए अ जीवे एगग्गं । भावेमाणे अप्पझंझे अप्पकसाए अप्पकलहे अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए आवि भवइ ।। ३९।। ४१।। HB व्याख्या - सहायाः साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन तथाविधयोग्यताभाविनाऽभिग्रहविशेषेण एकीभावमेकत्वं जनयति, एकीभावं ॥ 6 एकत्वं भूतः प्राप्तश्च जीव एकाग्र्यं एकालम्बनत्वं भावयन्नभ्यस्यन् अल्पझञ्झोऽवाक्कलहः, अल्पकषायोऽकषायः, अप्पतुमंतुमेत्ति' अल्पविद्यमानं त्वं । Ma त्वमिति-स्वल्पापराधवत्यपि त्वमेवेदं कृतवान् त्वमेवेदं करोषीत्यादि पुनः पुनः प्रलपनं यस्य सोऽल्पत्वंत्वः, संयमबहुल: संवरबहुल: प्राग्वत् । अत एव is समाहितो ज्ञानादिसमाधिमांश्चापि भवति ।।३९।। ४१।। ईदृशश्चान्ते भक्तं प्रत्याख्यातीति तत्प्रत्याख्यानमाह - १०४८ Jell 16ll 161 llel IIsll ller Iel 16ll llol ||sil llroll || Ilit.ll min Education International For Personal & Private Use Only Page #1091 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०४९ भत्तपचक्खाणं भंते! जीवे किं जणयइ भत्तपचक्खाणेणं अणेगाइं भवसयाइं निरुंभइ ।। ४० ।। व्याख्या - भक्तप्रत्याख्यानेन भक्तपरिज्ञादिना अनेकानि भवशतानि निरुणद्धि, दृढशुभाध्यवसायेन संसाराल्पत्वापादनात् ।। ४० ।। ४२ ।। साम्प्रतं सर्वप्रत्याख्यानोत्तमं सद्भावप्रत्याख्यानमाह - सब्भावपञ्चक्खाणं भंते! जीवे किं जणयइ ? सब्भावपचक्खाणेणं अनिअट्टिं जणयइ, अनिअट्टिं पडिवन्ने अ अणगारे ॥ चत्तारि केवलिकम्मंसे खवेइ । तंजहा - वेअणिज्जं, आउअं, नामं, गोत्तं । तओ पच्छा सिज्झइ, बुज्झइ, मुइ, परिनिव्वाइ, ॥ सव्वदुः क्खाणमंतं करेइ ।। ४१ ।। ४३ ।। A TO ATTAIT व्याख्या - सद्भावेन सर्वथा पुनःकरणासम्भवात् परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपं शैलेशीत्यर्थः तेन न विद्यते निवृत्तिर्निर्वृत्तिमप्राप्य निवर्त्तनं यस्य सोऽनिवृत्तिः शुक्लध्यानतुर्यभेदस्तं जनयति तं प्रतिपत्रश्चानगारश्चत्वारि केवलिनः 'कम्मंसेत्ति' सत्कर्माणि केवलसत्कर्माणि भवोपग्राहीणीत्यर्थः क्षपयति । । ४१ ।। ४३ ।। सद्भावप्रत्याख्यानं च प्राय: प्रतिरूपतायां स्यादिति तामाह - पडिरूवयाए णं भंते ! जीवे किं जणयइ ? पडिरूवयाए णं लाघविअं जणयइ, लहुब्भुए अ णं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमिइसम्मत्ते सव्वपाणभूअजीवसत्तेसु वीससणिज्जरूवे अप्पडिलेहे जिइंदिए विउलतवसमिइसमन्नागए आवि भवइ ।। ४२ ।। ४४ ।। STDOSTOSTS For Personal & Private Use Only सम्यक्त्व || प्रराक्रमनामै ॥ एकोनत्रिंश मध्ययनम् ||७|| Well व्याख्या - प्रतिः सादृश्ये, ततः प्रतीति स्थविरकल्पिकादिसदृशं रूपं वेषो यस्य स प्रतिरूपस्तस्य भावः प्रतिरूपता || ॥6॥ १०४९ ||६|| loll Page #1092 -------------------------------------------------------------------------- ________________ yon llol ||Gil उत्तराध्ययन सूत्रम् १०५० ॥ तयाऽधिकोपकरणत्यागरूपया लाघवमस्यास्तीति लाघविकस्तद्भावो लाघविकता तां, द्रव्यतः स्वल्पोपकरणत्वेन भावतस्त्वप्रतिबद्धतया जनयति । । सम्यक्त्व लघुभूतश्च जीवोऽप्रमत्तस्तथा प्रकटलिङ्गः स्थविरकल्पिकादिरूपेण विज्ञायमानत्वात्, प्रशस्तलिङ्गो जीवरक्षाहेतुरजोहरणादिधारकत्वात्, कि प्रराक्रमनाम ॥ विशुद्धसम्यक्त्वः क्रियया सम्यक्त्वविशोधनात्, 'सत्तसमिइसम्मत्तेत्ति' सत्यं च समितयश्च समाप्ता: परिपूर्णा यस्य स समाप्तसत्यसमितिः, सूत्रे l एकोनत्रिंशHo क्तान्तस्यान्ते निपात: प्राकृतत्वात् । अत एव सर्वप्राण-भूत-जीव-सत्त्वेषु विश्वसनीयरूपस्तत्पीडापरिहारित्वात्, अल्पप्रत्युपेक्षोऽल्पोपधित्वात्, मध्ययनम् MS जितेन्द्रियो विपुलेनानेकभेदतया विस्तीर्णेन तपसा समितिभिश्च सर्वविषयव्यापितया विपुलाभिरेव समन्वागतो युक्तो विपुलतपसमितिसमन्वागतश्चापि HB भवति । पूर्वत्र समितीनां पूर्णत्वाभिधानेन सामस्त्यमुक्तमिह तु सर्वविषयव्यापित्वमिति न पौनरुक्तयम् ।। ४२।। ४४।। प्रतिरूपतायां वैयावृत्त्यादेवेष्टसिद्धिरिति तदाह - वेआवञ्चेणं भंते ! जीवे किं जणयइ ? वेयावघेणं तित्थयरनामगो कम्मं निबंधइ ।।४३।। ४५।। व्याख्या - स्पष्टम् ।। ४३।। ४५।। वैयावृत्त्येनार्हन्त्यप्राप्तिरुक्ता अहंश्च सर्वगुणसम्पन्नः स्यादिति तत्तामाह - सव्वगुणसंपन्त्रयाए णं भंते ! जीवे किं जणयइ ? सव्वगुणसंपन्नयाए णं अपुणरावत्तिं जणयइ, अपुणरावत्तिपत्तए अणं ॥ जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवइ ।। ४४।। ४६।। व्याख्या - सर्वे गुणा ज्ञानादयस्तैः सम्पन्नः सर्वगुणसम्पन्नस्तद्भावः सर्वगुणसम्पन्नता तया अपुनरावृत्तिं मुक्तिं जनयति, तांच प्राप्त एव प्राप्तको ला जीव: शारीरमानसानां दुःखानां नो भागी भवति, तत्कारणवपुर्मनसोरभावात् ।।४४।।४६।। सर्वगुणवत्ता च वीतरागतायां स्यादिति तामाह - foll incli १०५० ||७|| For Personal & P o ly Page #1093 -------------------------------------------------------------------------- ________________ II Isl ISI el Tell Ill उत्तराध्ययन वीअरागयाए णं भंते ! जीवे किं जणयइ ? वीअरागयाए णं णेहाणुबंधणाणि तण्हाणुबंधणाणि अ वोच्छिंदइडा सम्यक्त्वसूत्रम् १०५१ I मणुण्णामणुण्णेसु सद्द-फरिस-रूव-रस-गंधेसु विरजइ ।। ४५।। ४७।। प्रराक्रमनामै व्याख्या - वीतरागतया रागद्वेषापागमरूपतया स्नेहः पुत्रादिविषयस्तद्रूपाण्यनुबन्धनानि अनुकूलबन्धनानि स्नेहानुबन्धनानि, एकोनत्रिंश मध्ययनम् ॐ तृष्णालोभस्तद्रूपाण्यनुबन्धनानि तृष्णानुबन्धनानि च व्यवच्छिनत्ति । ततश्च मनोज्ञामनोज्ञेषु शब्दादिषु विरज्यते, कषायप्रत्याख्यानेनैव गतत्वेऽपि का वीतरागतायाः पृथगुपादानं रागस्यैव सकलानर्थमूलत्वख्यापनार्थम् ।। ४५।। ४७।। वीतरागत्वस्य च क्षान्तिर्मूलमिति तामाह - खंतीए णं भंते ! जीवे किं जणयइ ? खंतीए णं परीसहे जिणइ ।। ४६।। ४८।। व्याख्या - क्षान्तिः क्रोधजयस्तया परीषहानर्थाद्वधादीन् जयति ।। ४६।। ४८।। शान्तिश्च मुक्तया दृढा स्यादिति तामाह - ||७|| sil मुत्तीए णं भंते ! जीवे किं जणयइ ? मुत्तीए णं अकिंचणं जणयइ, अकिंचणे अजीवे अत्थलोलाणं पुरिसाणं अपत्थणिज्जे का हवइ ।। ४७।। ४९।। ___ व्याख्या - मुक्त्या निर्लोभतया अकिंचणंति' आकिञ्चन्यं नि:परिग्रहत्वं जनयति, अकिञ्चनश्चजीवोऽर्थलोलानांपुरुषाणांचौरादीनामप्रार्थनीयः डा पीडयितुमनभिलषणीयो भवति ।।४७।। ४९।।लोभाभावेचमायाकरणकारणाभावात्तदभावोऽपि स्यादित्यार्जवमाह llsil lel Isl || ||sl || Isil १०५१ For Personal Price Only Page #1094 -------------------------------------------------------------------------- ________________ Hol ell llall उत्तराध्ययन सूत्रम् १०५२ WOM अज्जवयाए णं भंते ! जीवे किं जणयइ ? अज्जवयाए णं काउजुअयं भावुनुअयं भासुजुअयं अविसंवायणं जणयइ, ll सम्यक्त्वHS अविसंवायणसंपन्नयाए अ णं जीवे धम्मस्स आराहए भवइ ।। ४८।।५०।। Is| प्रराक्रमनामै एकोनत्रिंशMall ___ व्याख्या - 'अजवयाएत्ति' आर्जवेन मायाभावेन कायर्जुकतां कुब्जादिवेषभूविकाराद्यकरणाद्वपुः प्राञ्जलता, भावर्जुकतां यदन्यद्विचिन्तयन् । मध्ययनम् लोकभक्तयादिनिमित्तमन्यद्भाषते करोति वा तत्परिहाररूपां, भाषर्जुकतां यदुपहासादिहेतोरन्यदेशभाषया भाषणं तत्परित्यागात्मिकां, तथा l il अविसंवादनं पराविप्रतारणं जनयति । अविसंवादनसम्पन्नतया उपलक्षणत्वात्कायर्जुकतादिसम्पन्नतया च जीवो धर्मस्याराधको भवति, भवान्तरेऽपि ll तदवाप्तेः ।। ४८।।५०।। ईदृशगुणस्यापि विनयादेवेष्टसिद्धिः, स च मार्दवादेवेति तदाह - मद्दवयाए णं भंते ! जीवे किं जणयइ ? मद्दवयाए णं मिउमद्दवसंपन्ने अदुमयट्ठाणाई निट्ठवेइ ।। ४९।। ५१।। व्याख्या - माईवेन गम्यमानत्वादभ्यस्यमानेन मृदुर्द्रव्यतो भावतश्चावनमनशीलस्तस्य यन्माईवं सदा सौकुमार्यं तेन सम्पन्नो IS मृदुमावसम्पन्नोऽष्टमदस्थानानि क्षपयति ।। ४९।। ५१।। माईवं च तत्त्वत: सत्यस्थितस्यैव स्यात् तत्रापि भावसत्यं प्रधानमिति तदाह - भावसञ्चेणं भंते । जीवे किं जणयइ ? भावसञ्चेणं भावविसोहिं जणयइ, भावविसोहिए अ वट्टमाणे जीवे | ॥ अरहंतपण्णत्तस्स धम्मस्स आराहणयाए अब्भुटेइ, अरहंतपण्णत्तस्स धम्मस्स आराहणयाए अब्भुद्वित्ता परलोअधम्मस्स आराहए भवइ ।।५०।। ५२।। १०५२ hell Mel llsil Isil foll For Personal & Private Use Only Page #1095 -------------------------------------------------------------------------- ________________ ॥७॥ Mall Mel lal 16ll उत्तराध्ययन सूत्रम् १०५३ HEN Mail Ioll Isil व्याख्या - भावसत्येन शुद्धान्तरात्मतारूपेण पारमार्थिकावितथत्वेनेत्यर्थः, भावविशुद्धिं अध्यवसायविशुद्धतां जनयति । भावविशुद्धौ च सम्यक्त्व॥ वर्तमानोऽर्हत्प्रज्ञप्तस्य धर्मस्याराधनायै आवर्जनाय अभ्युत्तिष्ठते उत्सहते, तस्यै चाभ्युत्थाय परलोके भवान्तरे धर्मः परलोकधर्मस्तस्याराधको भवति, all प्रराक्रमनामै ll M प्रेत्य जिनधर्मावाप्त्या विशिष्टभवान्तरप्राप्त्या वेति भावः ।। ५०।। ५२।। भावसत्ये च सति करणसत्यं स्यादिति तदाह - isil एकोनत्रिंश Mall मध्ययनम् Nell Hell ____ करणसभेणं भंते ! जीवे किं जणयइ ? करणसञ्चेणं करणसत्तिं जणयइ, करणसझे अ वट्टमाणे जीवे जहावाई तहाकारी Mel आवि भवइ ।।५१।।५३।। व्याख्या - करणे सत्यं करणसत्यं यत्प्रतिलेखनादिक्रियामुपयुक्तः कुरुते तेन करणशक्तिं अपूर्वापूर्वशुभक्रियां करणसामर्थ्यरूपां जनयति, 1 करणसत्ये च वर्तमानो यथावादी तथाकारी चापि भवति, स हि सूत्रं पठन् यथा क्रियाकलापवदनशीलः स्यात्तथैव करणशीलोपीति Tell ।।५१।। ५३ ।। तस्य च मुनेर्योगसत्यमपि स्यादिति तदाह - wall जोगसशेणं भंते ! जीवे किं जणयइ ? जोगसञ्चेणं जोगे विसोहेइ ।।५२।।५४ ।। व्याख्या - योगसत्येन मनोवाक्कायसत्येन योगान् विशोधयति, क्लिष्टकर्मबन्धाभावानिर्दोषान् करोति ।।५२।।५४।। योगसत्यं च गुप्तिमतः |स्यादिति ता आह १०५३ || Mel Wom Isi ller islil ||sil Isl llell leil lol wal For Personal & Private Use Only Page #1096 -------------------------------------------------------------------------- ________________ 191 liol || || || उत्तराध्ययन सूत्रम् १०५४ क llel मणगुत्तयाए णं भंते ! जीवे किं जणयइ ? मणगुत्तयाए णं जीवे एगग्गंजणयइ, एगग्गचित्ते णं जीवे मणगुत्ते संजमाराहए सम्यक्त्वभवइ ।।५३।।५५।। प्रराक्रमनामै व्याख्या - मनोगुप्ततया मनोगुप्तिरूपया ऐकाग्र्यं प्रस्तावाद्धर्मकतानचित्तत्वं जनयति, तथा चैकाग्रचित्तो जीवो मनो गुप्तमशुभाध्यवसायेषु एकोनत्रिंशगच्छद्रक्षितं येनासौ मनोगुप्तः, क्तान्तस्य परनिपातः सूत्रत्वात्, संयमाराधको भवति ।। ५३ ।। ५५।। मध्ययनम् | || वइगुत्तयाए णंभंते ! जीवे किं जणयइ ? वइगुत्तयाए णं निविआरत्तंजणयइ, निम्विकारेणंजीवे वइगुत्ते अज्झप्पजोगसाहणजुत्ते is आवि भवइ ।। ५४।। ५६।। Holl - व्याख्या - वाग्गुप्ततया कुशलवागुदीरणरूपया निर्विकारत्वं विकथाद्यात्मकवाग्विकाराभावं जनयति, ततश्च निर्विकारो जीवो वाग्गुप्तः IS सर्वथा वाग्निरोधलक्षणवाग्गुप्तिमान अध्यात्म मनस्तस्य योगा व्यापारा धर्मध्यानादयस्तेषां साधनानि एकाग्रतादीनि तैर्युक्तोऽध्यात्मयोगसाधनयुक्तश्चापि ॥ भवति, विशिष्टवाग्गुप्तिरहितो हि न चित्तैकाग्रतादिभाग् भवति ।।५४।।५६।। कायगुत्तयाए णं भंते ! जीवे किं जणयइ ? कायगुत्तयाए णं संवरं जणयइ, संवरेणं कायगुत्ते पुणो पावासवनिरोहं करेइ ॥ ।।।५५।।५७।। व्याख्या - कायगुप्ततया शुभयोगप्रवृत्त्यात्मककायगुप्तिरूपया संवरमशुभयोगनिरोधरूपं जनयति, संवरेण गम्यत्वादभ्यस्यमानेन कायगुप्तः II १०५४ ller M || || lloll llsil llelll lle Nell llsil llell lll wod Itall For Personal & Private Use Only Page #1097 -------------------------------------------------------------------------- ________________ Isl 6 उत्तराध्ययन सूत्रम् leell 101 116l Is Isll || हा पुनः सर्वथा निरुद्धकायिकव्यापारः पापाश्रवः पापकर्मोपादानं तनिरोधं करोति ।।५५।।५७।। गुप्तिभिश्च यथाक्रमं मनःसमाधारणादिसम्भव इति ॥ सम्यक्त्वता आह - us प्रराक्रमनामै १०५५ मणसमाहारणयाए णं भंते ! जीवे किं जणयइ ? मणसमाहारणयाए णं एगग्गं जणयइ, एगग्गं जणइत्ता नाणपज्जवे ॥ क एकोनत्रिंशGl मध्ययनम् 6 जणयइ, नाणपजवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं विनिजरेइ ।।५६।।५८।। व्याख्या - मनसः समिति सम्यक आङिति आगमोक्तभावाभिव्याप्त्या या धारणा व्यवस्थापना सा मन:समाधारणा तया ऐकाग्र्यं जनयति, 8ऐकाग्र्यं जनयित्वा ज्ञानपर्यवान् विशिष्टविशिष्टतरश्रुततत्त्वावबोधरूपान् जनयति, तांश्च जनयित्वा सम्यक्त्वं विशोधयति, तत्त्वज्ञानस्य शुद्धत्वे 5 तत्त्वविषयश्रद्धाया अपि शुद्धत्वभवनात्, अत एव मिथ्यात्वं निर्जरयति ।। ५६।।५८।। Nell IS वइसमाहारणयाए णं भंते ! जीवे किं जणयइ ? वइसमाहारणयाए णं वइसाहारणदंसणपज्जवे विसोहेइ, वइसाहारणदंसणपजवे । विसोहित्ता सुलहबोहित्तं निव्वत्तेइ, दुल्लहबोहित्तं निजरेइ ।। ५७।। ५९।।। isi व्याख्या - वाक्समाधारणया स्वाध्याय एव वाग्विनिवेशात्मिकया वाचां साधारणा वाक्साधारणा वाग्विषयाः प्रज्ञापनीया इत्यर्थः, ते चेह ॥ का पदार्था एव, तद्विषयाश्च दर्शनपर्यवा अप्युपचारात्तथोक्ताः, ततश्च वाक्साधारणाश्च ते दर्शनपर्यवाश्च वाक्साधारणदर्शनपर्यवाः, ॥ In १०५५ llell lel ||slil lel leil llol lell llsil oll I6I le.ll Isll For Personal & Private Use Only Page #1098 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०५६ Isl lel llol ॥ प्रज्ञापनीयपदार्थविषयसम्यक्त्वविशेषा इत्यर्थः, तान् विशोधयति । द्रव्यानुयोगाभ्यासात्तद्विषयशङ्कादि-मालिन्यापनयनेन विशुद्धान् करोति, शेषं सम्यक्त्वस्पष्टम् ।। ५७।। ५९।। is प्रराक्रमनामै कायसमाहारणयाए णं भंते ! जीवे किं जणयइ ? कायसमाधारणयाए णं चरित्तपज्जवे विसोहेइ, चरित्तपज्जवे विसोहित्ता का एकोनत्रिंश मध्ययनम् ॥ अहक्खायचरित्तं विसोहेइ, अहक्खायचरित्तं विसोहित्ता चत्तारिकेवलीकम्मंसे खवेइ, तओ पच्छा सिज्झइ बुज्झइ मुञ्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेइ ।। ५८।।६०।। व्याख्या - कायसमाधारणया संयमयोगेषु शरीरस्य सम्यग्व्यापारणरूपया चरित्रपर्यवान् चरित्रभेदान् क्षायोपशमिकानिति गम्यते | विशोधयति, तांश्च विशोध्य यथाख्यातचारित्रं विशोधयति, सर्वथा ह्यसत उत्पत्त्यसम्भव इति पूर्वमपि कथञ्चित्सदेव तञ्चारित्रमोहोदयमलिनं ७ IS तन्निर्जरणेन निर्मलीकुरुते, शेषं प्राग्वत् ।।५८।।६०।। इत्थं समाधारणात्रयात् ज्ञानादित्रयस्य विशुद्धिरुक्ता, अथ तस्यैव फलमाह - नाणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? नाणसंपन्नयाए णं सव्वभावाहिगमं जणयइ, नाणसंपन्ने अणं जीवे चाउरते ॥ ॥ संसारकंतारे न विणस्सइ, जहा सूई ससुत्ता पडिआवि न विणस्सइ तहा जीवे ससुत्ते संसारे न विणस्सइ, नाणविणयतवचरित्तजोगे संपाउणइ, ससमयपरसमयसंघायणिजे भवइ ।। ५९।। ६१।। ___ व्याख्या - ज्ञानमिह श्रुतज्ञानं तत्सम्पन्नतया सर्वभावाभिगमं सर्वपदार्थावबोधं जनयति, ज्ञानसम्पन्नश्च जीवश्चतुरन्ते संसारकान्तारे न विनश्यति १०५६ 161 Ill Is Moll Ill Ill For Personal & Private Use Only Page #1099 -------------------------------------------------------------------------- ________________ llsil उत्तराध्ययन- ॥ न मुक्तिमार्गाद्विशेषेण दूरीभवति, अमुमेवार्थं दृष्टान्तद्वारा स्पष्टतरमाह-यथा सूची ससूत्रा दवरकयुक्ता पतितापि कचवरादौ न विनश्यति न सम्यक्त्वसूत्रम् islil १०५७ is दूरीभवति, तथा जीवः सह सूत्रेण श्रुतेन वर्त्तते यः स ससूत्रः संसारे न विनश्यति । अत एव ज्ञानं चावध्यादि विनयश्च चारित्रयोगाश्च चारित्रव्यापारा: 8 IS ज्ञानविनयतपश्चारित्रयोगास्तान् सम्प्राप्नोति, तथा स्वसमयपरसमययोः सङ्घातनीयः प्रधानपुरुषतया मीलनीयः स्वसमयपरसमयसङ्घातनीयो भवति, एकोनत्रिंशIMGll स्वसमयपरसमयशब्दाभ्यां चेह तद्वेदिनो ग्राह्यास्तेष्वेव मीलनसम्भवात् ।।५९।।६।। मध्ययनम् दसणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? सणसंपन्नयाए णं भवमिच्छत्तच्छेअणं करेइ, परं न विज्जाइ, अणुत्तरेणं mol णाणेणं दंसणेणं अप्पाणं संजोएमाणे सम्मं भावेमाणे विहरइ ।। ६० ।।६२।। ||६|| व्याख्या - दर्शनसम्पन्नतया क्षायोपशमिकसम्यक्त्वयुक्ततया भवहेतुभूतं मिथ्यात्वं भवमिथ्यात्वं तस्य च्छेदनं क्षपणं भवमिथ्यात्वच्छेदनं l M करोति, कोऽर्थः ? क्षायिकसम्यक्त्वमवाप्नोति । ततश्च परमित्युत्तरकालं उत्कृष्टतस्तस्मिन्नेव भवे मध्यमजघन्यापेक्षया तु तृतीये तुर्ये वा जन्मनि MI केवलज्ञानावाप्ती न विध्यायति ज्ञानदर्शनप्रकाशाभावरूपं विध्यानं न प्राप्नोति, किन्त्वनुत्तरेण क्षायिकत्वात्सर्वोत्तमेन ज्ञानदर्शनेन Ho प्रतिसमयमपरापरोपयोगरूपतयोत्पद्यमानेन आत्मानं संयोजयन् सङ्घट्टयन, संयोजनं च भेदेपि स्यादित्याह-सम्यग्भावयंस्तेनात्मानं तन्मयतां नयन् । 5 विहरति भवस्थकेवलितया ।।६०।।२।। Poll ilcil Poll Isl ॥ १०५७ Jan Edi tion For P P U Only Page #1100 -------------------------------------------------------------------------- ________________ Iell उत्तराध्ययन सूत्रम् १०५८ || ||Gll Moll चरित्तसंपन्नयाए णं भंते ! जीवे किं जणयइ ? चरित्तसंपन्नयाए णं सेलेसीभावं जणयइ, सेलेसीपडिवन्ने अ अणगारे चत्तारि ॥ ॥ केवलिकम्मंसे खवेइ, तओ पच्छा सिज्झइ बुज्झइ मुञ्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेइ ।। ६१।।३।। | प्रराक्रमनामै । व्याख्या - चरित्रसम्पन्नतया शैलानामीशः शैलेशो मेरुः, स इव निरुद्धयोगत्वादत्यन्तस्थैर्येण मुनिरपि शैलेशः, तस्येयमवस्था शैलेशी, तस्या ॥ | एकोनत्रिंश मध्ययनम् 6. भवनं शैलेशीभावस्तं वक्ष्यमाणस्वरूपं जनयति, शेषं स्पष्टम् ।। ६१।।६३।। चारित्र चेन्द्रियनिग्रहादेव स्यादिति प्रत्येकं तमाह - is सोइंदिय निग्गहेणं भंते ! जीवे किंजणयइ ? सोइंदिअनिग्गहेणं मणुण्णामणुण्णेसु सद्देसुरागद्दोसनिग्गहं जणयइ, तप्पञ्चइअं च नवं कम्मं न बंधइ, पुव्वबद्धं च निजरेइ ।। ६२ ।। ६४।। __व्याख्या - श्रोत्रेन्द्रियस्य निग्रहो विषयाभिमुखमनुधावतो नियमनं श्रोत्रेन्द्रियनिग्रहस्तेन मनोज्ञामनोज्ञेषु शब्देषु यथाक्रमं रागद्वेषनिग्रहं 6 M जनयति, तथा च तत्प्रत्ययिकमित्यादिकं व्यक्तम् ।। ६२।।६४।। sil चक्खिदिअनिग्गहेणं भंते ! जीवे किं जणयइ ? चक्खिदियनिग्गहेणं मणुण्णामणुण्णेसु रूवेसु रागद्दोसनिग्गहं जणयइ, ॥ तप्पञ्चइअं नवं कम्मं न बंधइ, पुवबद्धं च निजरेइ ।। ६३ ।। ६५ ।। घाणिदिएणं एवं चेव ।।६४।।६६।। जिभिदिएवि MSI ।।६५।।६७।। फासिंदिएवि ।।६६।। ६८।। नवरं गंधेसु रसेसु फासेसु वत्तव्वं ।। व्याख्या-(सूत्रचतुष्टयंप्राग्वत्व्याख्येयम्) ।।६३-६६ ।।६५-६८।।एतन्निग्रहोपिकषायविजयेनेतितमाह १०५८ Isll Isll llll web foll llell For Personal & Private Use Only Page #1101 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०५९ LTOD कोहविजएणं भंते ! जीवे किं जणयइ ? कोहविजएणं खंति जणयइ, कोहवेअणिज्जं कम्मं न बंधइ, पुव्वबद्धं च निज्जरेइ ।। ६७ ।। ६९ ।। व्याख्या - क्रोधस्य विजयो दुरन्तत्वादिचिन्तनेन उदयनिरोधस्तेन 'कोहवेअणिज्वंति' क्रोधेन क्रोधाध्यवसायेन वेद्यते इति क्रोधवेदनीयं ॥ क्रोधहेतुभूतपुद्गलरूपं कर्म न बध्नाति "जं वेअइ तं बंधइ" इति वचनात् । पूर्वबद्धं च तदेव निर्जरयति । । ६७ ।। ६९ ।। एवं माणेणं ।। ६८ ।। ७० ।। मायाए । । ६९ ।। ७१ । । लोहेणं । । ७० ।। ७२ ।। नवरं मद्दवं उज्जुभावं संतोसं च जणयइत्ति वत्तव्वं ।। व्याख्या - (सूत्रत्रयं प्राग्वत्) ६८ ।। ७० ।। ६९ । । ७१ । । ७० ।। ७२ । । एतज्जयश्च न प्रेमद्वेषमिथ्यादर्शनविजयं विनेति तमाह - पेज्जदोसमिच्छादंसणविजएणं भंते! जीवे किं जणयइ ? पेज्जदोसमिच्छादंसणविजएण नाणदंसणचरित्ताराहणयाए अब्भुट्ठे, अट्ठविहस्स कम्मगंठिविमोअणयाए, तप्पढमयाए जहाणुपुवीए अट्ठावीसइविहं मोहणिज्जं कम्मं उग्घाएइ, पंचविहं नाणावर णिज्जं नवविहं दंसणावरणिज्जं पंचविहं अंतराइअं एए तिण्णिवि कम्मंसे जुगवं खवेइ, तओ पच्छा अणुत्तरं अनंतं कसिणं पडिपुण्णं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभावगं केवलवरनाणदंसणं समुप्पाडेइ, जाव सजोगी भवइ ताव य इरिआवहिअंकम्मं सम्यक्त्व ||७|| प्रराक्रमनामे एकोनत्रिंशमध्ययनम् For Personal & Private Use Only 0000022000: १०५९ www.jninelibrary.org Page #1102 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०६० GAAOTTOOT बंध, सुहफरिसं दुसम्यट्ठितिअं, तं पढमसमए बद्धं बिइ असमए वेइअं तइअसमए निज्जिण्णं तं बद्धं पुढं उईरिअं वेइअं निज्जिण्णं सेअकाले अकम्मं चावि भवइ ।। ७१ । । ७३ ।। व्याख्या - प्रेम च रागरूपं द्वेषश्चाप्रीतिरूपो मिथ्यादर्शनं च मिथ्यात्वं प्रेमद्वेषमिथ्यादर्शनानि, तद्विजयेन || ज्ञानदर्शनचारित्राराधनायामभ्युत्तिष्ठते उद्यच्छते प्रेमादिनिमित्तत्वात्तद्विराधनायास्ततश्चाष्टविधस्य कर्मणो मध्ये इति शेषः यः ॥७॥ || कर्मग्रन्थिरतिदुर्भेदत्वात् घातिकर्मरूपस्तस्य विमोचना क्षपणा कर्मग्रन्थिविमोचना तस्यै, चस्य गम्यत्वात्तदर्थं चाभ्युत्तिष्ठते । अभ्युत्थाय च किं करोतीत्याह तत्प्रथमतया तत्पूर्वतया न हि पुरा तत्क्षपितमासीदिति, यथानुपूर्वि आनुपूर्व्या अनतिक्रमेण अष्टाविंशतिविधं मोहनीयं कर्म ॥ उद्घातयति क्षपयति, तत्क्षपणाक्रमश्चायम् पूर्वमनन्तानुबन्धिनः क्रोधादीन् युगपत् क्षपयति, तदनु क्रमान्मिथ्यात्वं मिश्रं सम्यक्त्वदलिकं च ॥७॥ तदनु प्रत्याख्यानाप्रत्याख्यानकषायाष्टकं क्षपयितुमारभते, तस्मिंश्चार्द्धक्षपिते नरकगत्यानुपूर्वी २ तिर्यग्गत्यानुपूर्वी ४ ॥ एकेन्द्रियादिजातिनामचतुष्का ८ ऽऽतपो ९ द्योत १० स्थावर ११ सूक्ष्म १२ साधारण १३ निद्रानिद्रा १४ प्रचलाप्रचला १५ स्त्यानद्धिं १६ ॥ लक्षणाः षोडश प्रकृतीः क्षपयति, ततः कषायाष्टकावशिष्टं क्षपयित्वा क्रमात् नपुंसकवेदं स्त्रीवेदं हास्यादिषट्कं पुरुषवेदं च क्षपयति, यदि ॥ पुरुषः प्रतिपत्ता, अथ स्त्री षण्ढो वा तदा स्वस्ववेदं प्रान्ते क्षपयति । तदनु क्रमात् सञ्ज्वलनक्रोधमानमायालोभान्, क्षपणाकालश्च प्रत्येकं सर्वेषां वा अन्तर्मुहूर्त्तमेव । इत्थं चैतदन्तर्मुहूर्त्तस्यासङ्ख्यभेदत्वात् । इत्थं मोहनीयं क्षपयित्वान्तर्मुहूर्त्तं यथाख्यातचारित्रं प्राप्तः क्षीणमोहद्विचरमसमययोः प्रथमसमये निद्राप्रचले क्षपयित्वा चरमसमये यत्क्षपयति तत्सूत्रकृदेवाह-पञ्चेत्यादि पञ्चविधं ज्ञानावरणीयं, नवविधं For Personal & Private Use Only सम्यक्त्व प्रराक्रमनामै एकोनत्रिंश मध्ययनम् १०६० www.jninelibrary.org Page #1103 -------------------------------------------------------------------------- ________________ Ill IMell Mall Mail उत्तराध्ययन सूत्रम् १०६१ el lisil ॥ दर्शनावरणीयं, पञ्चविधमन्तरायं 'एएत्ति' एतानि त्रीण्यपि 'कम्मंसेत्ति' सत्कर्माणि युगपत्क्षपयति, तत इति क्षपणात: पश्चात् न विद्यते उत्तरं । ॥ प्रधानं ज्ञानमस्मादित्यनुत्तरं, अनन्तं अविनाशित्वात्, कृत्स्नं कृत्स्नार्थग्राहकत्वात्, प्रतिपूर्ण सकलस्वपरपर्यायप्रतिपूर्ण वस्तु प्रकाशकत्वात्, प्रराक्रमनामै ॥ निरावरणमशेषावरणविगमात्, वितिमिरं तस्मिन् सति क्वचिदप्यज्ञानतिमिराभावात्, विशुद्ध सर्वदोषाभावात्, लोकालोकप्रभावकं ॥ एकोनत्रिंश॥ तत्स्वरूपप्रकाशकत्वात्, केवलवरज्ञानदर्शनं समुत्पादयति । स च यावत्सयोगी मनोवाक्कायव्यापारवान् भवति तावत् 'इरिआवहिअंति' ईर्या मध्ययनम् ॥ गतिस्तस्याः पन्थाः ईर्यापथस्तस्मिन् भवमैर्यापथिकं, उपलक्षणं च पथिग्रहणं, तिष्ठतोऽपि सयोगस्येर्यासम्भवात्, कर्म बध्नाति ।। ॥ तत्कीदृशमित्याह-सुखयतीति सुख: स्पर्श आत्मप्रदेशैः सह संश्लेषो यस्य तत् सुखस्पर्श, द्विसमयस्थितिक, तदधिकस्थितेः कषायप्रत्ययत्वात् । ॥ Mon यदुक्तं - "जोगा पयडिपएस, ठिइ अणुभागं कसायओ कुणइत्ति" । तत्प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमये निजीण परिशटितं ॥ ततश्च तद्वद्धं जीवप्रदेशः श्लिष्टमाकाशेन घटवत्, तथा स्पृष्टं मसृणमणिकुड्यापतितशुष्कस्थूलचूर्णवत् । अनेन विशेषणद्वयेन तस्य । in निधत्तनिकाचितावस्थयोरभावमाह । उदीरितमुदयप्राप्तं उदीरणायास्तत्रासम्भवात्, वेदितं तत्फलसुखानुभवनेन निर्जीण क्षयमुपगतं, nan सेअकालेत्ति' सूत्रत्वादेष्यत्काले चतुर्थसमयादावकर्म चापि भवति, तज्जीवापेक्षया पुनस्तस्य तथाविधपरिणामासम्भवात्, एतञ्च ॥ in एवंविधविशेषणान्वितं सातकर्मासौ बध्नाति, तस्य तदन्यबन्धासम्भवात् ।। ७१।। ७३ ।। स चायुषः प्रान्ते शैलेशी गत्वाऽका स्यादिति ॥ शैलेश्यकर्मताद्वारे अर्थतो व्याख्यातुमाह - ||sil अहाउअंपालइत्ता अंतोमुहत्तावसेसाउए जोगनिरोहं करेमाणे सुहुमकिरिअं अप्पडिवाइ सुक्कज्झाणं ज्झिआयमाणे तप्पढमयाए ॥ १०६१ || sil sa Isl llel For Personal & Private Use Only Page #1104 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०६२ TTTTTE मणजोगं निरुंभइ निरुंभइत्ता वड्जोगं निरंभइ निरुंभइत्ता आणापाणनिरोहं करेइ करित्ता ईसिं पंचहस्सक्खरुच्चारद्धाए अ णं अणगारे समुच्छिन्नकिरिअं अनिअट्टि सुक्कज्झाणं ज्झियायमाणे वेअणिज्जं आऊअं नामं गोत्तं च एए चत्तारि वि कम्मंसे जुगवं खवेइ ।। ७२ ।। ७४ ।। तओ ओरालिअकम्माइं च सव्वाहिं विप्पजहणाहिं विप्पजहित्ता उज्जुसेढिपत्ते अफुसमाणगई उड्डुं एगसमएणं अविग्गणं तत्थ गंता सागारोवउत्ते सिज्झइ जाव अंतं करेइ ।। ७३ ।। ७५ ।। व्याख्या - अथेति केवलित्वानन्तरं आयुष्कं जीवितमन्तर्मुहूर्त्तादिकं देशोनपूर्वकोटीपर्यन्तं पालयित्वा अन्तर्मुहूर्त्तावशेषायुष्को योगनिरोधं 'करेमाणेत्ति' करिष्यमाणः सूक्ष्मा क्रिया यत्र तत्सूक्ष्मक्रियं अप्रतिपाति शुक्लध्यानतृतीयभेदं ध्यायंस्तत्प्रथमतया मनोयोगं मनोद्रव्यसाचिव्यजनितं जीवव्यापारं निरुणद्धि, तं निरुध्य वाग्योगं भाषाद्रव्यसानिध्यनिर्मितं जीवव्यापारं निरुणद्धि, तं च निरुध्य 'आणापाणनिरोहंति' आनापानी उच्छ्वासनिःश्वासौ तन्निरोधं करोति, सकलकाययोगनिरोधोपलक्षणं चैतत्, योगत्रयनिरोधं चैव प्रत्येकमसङ्ख्येयसमयैः कृत्वा ईषदिति स्वल्पप्रयत्नेन पञ्चानां हस्वाक्षराणां अ इ उ ऋ लृ इत्येवंरूपाणां उचारो भणनं तस्याद्धा कालो यावता ते उच्चार्यन्ते सा ईषत्पञ्चहस्वाक्षरोचारणाद्धा तस्यां च ॥॥॥ णं प्राग्वत् । अनगारः समुच्छिन्नक्रियं अनिवृत्ति शुक्लध्यानतुर्यभेदं ध्यायन् शैलेश्यवस्थामनुभवन्निति भावः । हस्वाक्षरोचारणं च न विलम्बितं द्रुतं ॥ वा किन्तु मध्यमप्रतिपत्त्यैवात्र गृह्यते । तादृशश्च सन् किं करोतीत्याह- वेदनीयमायुर्नाम गोत्रं चैतानि चत्वार्यपि 'कम्मंसेत्ति' सत्कर्माणि ॥8॥ युगपत्क्षपयति ।। ततो वेदनीयादिक्षपणानन्तरं 'ओरालिअकम्माई चत्ति' औदारिककार्मणे शरीरे चशब्दात्तैजसं च सर्वाभिः 'विप्पजहणाहिंति' विशेषेण प्रकर्षतो हानयस्त्यजनानि विप्रहाणयस्ताभिः सर्वथा शाटेनेति भाव:, बहुवचनं चात्र व्यक्त्यपेक्षं, विप्रहाय परिशाट्य ऋजुरवक्रा For Personal & Private Use Only सम्यक्त्वप्रराक्रमनाम एकोनत्रिंश||७|| मध्ययनम् १०६२ Page #1105 -------------------------------------------------------------------------- ________________ श्रेणिराकाशप्रदेशपतिस्ता प्राप्तः ऋजुश्रेणिप्राप्तः, अस्पृशद्गतिरिति कोऽर्थः ? स्वावगाहातिरिक्तनभःप्रदेशानस्पृशन् यावत्सु तेषु जीवोऽवगाढस्तावत । सूत्रम् स एव समश्रेण्या स्पृशन्नित्यर्थः, ऊर्ध्वमुपरि एकसमयेन द्वितीयादिसमयास्पर्शेन अविग्रहेण वक्रगतिलक्षणविग्रहाभावेन, अन्वयव्यतिरेकाभ्यामुक्तोर्थः । प्रराक्रमनामै १०६३ का स्पष्टतरो भवतीति ऋजुश्रेणिप्राप्त इत्यनेन गतार्थत्वेऽपि पुनरस्याभिधानं, तत्रेति विवक्षिते मुक्तिपदे गत्वा साकारोपयुक्तो ज्ञानोपयोगवान् एकोनत्रिंश॥ सिध्यतीत्यादि प्राग्वत् इति त्रिसप्ततिसूत्रार्थः ।।७२।।७४।।७३।७५ ।। उपसंहर्तुमाह - मध्ययनम् IN एस खलु सम्मत्तपरक्कमस्स अज्झयणस्स अट्ठ समणेणं भगवया महावीरेणं आघविए पण्णविए परूविए निदंसिए उवदंसिएत्ति MM बेमि ।।७६॥ ||६|| ||all व्याख्या - एषोऽनन्तरोक्तः खलु निश्चये सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता महावीरेण 'आघविएत्ति' आर्षत्वादाख्यातः ॥ il सामान्यविशेषैः पर्यायाभिव्याप्त्या कथनेन, प्रज्ञापितो हेतुफलादिप्रज्ञापनेन, प्ररूपितः स्वरूपनिरूपणेन, निदर्शितो दृष्टान्तोपदर्शनेन, उपदर्शित II उपसंहारद्वारेणेति ब्रवीमि इति प्राग्वत् ।। ७६ ।। इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां 6 श्रीउत्तराध्ययनसूत्रवृत्तो एकोनत्रिंशमध्ययनं सम्पूर्णम् ।। २९।। ।। इति एकोनत्रिंशमध्ययनं सम्पूर्णम् ।। २९ ।। Isll १०६३ sil For Personal Private Use Only Page #1106 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- सूत्रम् १०६४ 16 sil ell llell Hell NEN Illl Isl liell lesil ।। अथ तयोमार्गगतिनाम त्रिंशत्तममध्ययनम् ।। तयोमार्ग गतिनाम ।। ॐ ।। उक्तमेकोनत्रिंशमथ त्रिंशत्तमं तपोमार्गगतिनामाध्ययनमारभ्यते, तत्र तप एव मार्गो भावमार्गस्तत्फलभूता च गति: सिद्धिगतिरूपा ॥ त्रिंशत्तमवाच्याऽस्मिन्निति तपोमार्गगतिः इत्यस्य नामार्थः । सम्बन्धश्चायमनन्तराध्ययने अकर्मता प्रोक्ता सा च तपसः साध्येति तत्स्वरूपमत्रोच्यते, मध्ययनम् Is इतिसम्बन्धस्यास्येदमादिसूत्रम् - जहा उ पावगं कम्मं, रागद्दोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ।।१।। व्याख्या - यथा येन प्रकारेण तुः पूर्तो पापकं कर्म ज्ञानावरणादि रागद्वेषसमर्जितं क्षपयति तपसा भिक्षुस्तत्तपः एकाग्रमनाः शृणु शिष्येति Me सूत्रार्थः ।।१।। इह चानाश्रवेणैव जीवेन कर्म क्षप्यते ततो यथायमनाश्रवः स्यात्तथाह - पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहा विरओ । राईभोअणविरओ, जीवो होइ अणासवो ।।२।। पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ । अगारवो अनिस्सल्लो, जीवो होइ अणासवो ।।३।। व्याख्या - स्पष्टे ।।२।।३।। ईदृशश्च सन् यादृशं कर्म यथा क्षपयति तथा दृष्टान्तद्वारेणादराधानाय पुनः शिष्याभिमुखीकरणपूर्वकमाह - एएसिं तु विवञ्चासे, रागद्दोससमज्जिअं । खवेइ उ जहा भिक्खू, तं मे एगमणो सुण ।। ४ ।। IIsl ilell IIsl sil sil llosil ||sl lls lil || Hell Jell || १०६ llell For Personal & Private Use Only Page #1107 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०६५ व्याख्या - - एतेषां प्राणिवधविरत्यादीनां समित्यादीनां चानाश्रवहेतूनां विपर्यासे सति यद्रागद्वेषाभ्यां समर्जितं कर्मेति शेष:, क्षपयति तु यथा भिक्षुस्तन्मे कथयत इति शेषः, एकमनाः शृणु ।। ४ ।। जहा महातलागस्स, सन्निरुद्धे जलागमे । उस्सिंचणाए तवणाए, कमेणं सोसणा भवे ।। ५ ।। व्याख्या – यथा महातटाकस्य सन्निरुद्धे पाल्यादिना निरुद्धे जलागमे 'उस्सिंचणाएत्ति' उत्सिञ्चनेनारघट्टघट्यादिभिरुदञ्चनेन तपनेनार्क करतापेन क्रमेण शोषणा जलाभावरूपा भवेत् ।। ५ ।। एवं तु संजयस्सावि, पावकम्मनिरासवे । भवकोडिसंचिअं कम्मं, तवसा निज्जरिज्जइ || ६ || व्याख्या - 'एवं तुत्ति' एवमेव संयतस्यापि पापकर्मणां निराश्रवे आश्रवाभावे पापकर्मनिराश्रवे सति भवकोटिसञ्चितं कर्म्म, अतिबहुत्वोपलक्षणमेतत्, तपसा निर्जीर्यते इति सूत्रत्रयार्थः ।। ६ ।। तपसा कर्म निर्जीर्यते इत्युक्तमतस्तद्भेदानाह - सो वो दुविहो वृत्तो, बाहिरब्भितरो तहा । बाहिरो छव्विहो वृत्तो, एवमब्भिंतरो तवो ।। ७ ।। व्याख्या 'सो तवोत्ति' तत्तपो द्विविधं प्रोक्तं, लिङ्गव्यत्ययः सर्वत्र सूत्रत्वात्, बाह्यमाभ्यन्तरं तथा । तत्र बाह्यं बाह्यद्रव्यापेक्षत्वाल्लोकप्रतीतत्वात्कुतीर्थिकैरपि स्वाभिप्रायेण सेव्यमानत्वात् बहिः शरीरस्य वा तापकारित्वात् मुक्तिप्राप्तौ प्रायो बाह्याङ्गत्वाद्वा । तद्विपरीतं त्वाभ्यन्तरमिति सूत्रार्थ: ।। ७ ।। तत्र यथा बाह्यं षड्विधं तथाह - loll For Personal & Private Use Only FTTTTT TTTTI तयोमार्ग गतिनाम त्रिंशत्तम मध्ययनम् १०६५ www.jninelibrary.org Page #1108 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०६६ DOSTO DOTAKOSE DOE DOODLE अणसणमूणोअरिआ, भिक्खायरिया य रसपरिचाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ।। ८ ।। व्याख्या - अक्षरार्थः स्पष्टो भावार्थं तु सूत्रकृदेव वक्ष्यति ।। ८ ।। तत्रानशनस्वरूपं तावदाह - इत्तरिअ मरणकाला य, दुविहा अणसणा भवे । इत्तरिआ सावकंखा, निरवकंखा उ बिइज्जिआ ।।९।। व्याख्या - इत्वरमेव इत्वरकं स्वल्पकालावधीत्यर्थः, मरणपर्यन्तः कालो यस्य तन्मरणकालं यावज्जीवमित्यर्थः चः समुचये, इत्येवमनशनं द्विविधं भवेत् । तत्र इत्वरं सहावकाङ्क्षया घटिकाद्वयाद्युत्तरकालं भोजनाभिलाषरूपया वर्त्तते इति सावकाङ्क्ष, निरवकाङ्क्ष तत्र भवे भोजनाशंसाभावेन, तुः पुनरर्थो भिन्नक्रमश्च ततो द्वितीयं पुनर्मरणकालाख्यम् ।। ९।। तत्रेत्वरानशनभेदानाह - जो सो इत्तरिअतवो, सो समासेण छव्विहो । सेढितवो १ पयरतवो २, घणो अ ३ तह होइ वग्गो अ ४ ।। १० ।। व्याख्या - यत्तदित्वरकतप इत्वरानशनरूपं तत्समासेन षड्विधं षड्विधत्वमेवाह 'सेढितवो' इत्यादि श्रेणिः पङ्किस्तदुपलक्षितं तपः ॥॥ श्रेणितपः, तच चतुर्थादिक्रमेण क्रियमाणं षण्मासान्तं गृह्यते । तथा श्रेणिरेव श्रेण्या गुणिता प्रतर उच्यते, तदुपलक्षितं तपः प्रतरतपः । इह च अव्यामोहार्थं चतुर्थषष्ठाष्टमदशमाख्यपदचतुष्कात्मिका श्रेणिर्विवक्ष्यते सा चतुर्भिर्गुणिता षोडशपदात्मकः प्रतरो भवति । अयं चायामतो विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यते । एकाद्याद्या व्यवस्थाप्याः पङ्कयो हि यथाक्रमम् । द्वितीयाद्या क्रमाचैताः, sil तयोमार्ग गतिनाम त्रिंशत्तम मध्ययनम् For Personal & Private Use Only LETOOT १०६६ www.jninelibrary.org Page #1109 -------------------------------------------------------------------------- ________________ ॥ mon उत्तराध्ययन सूत्रम् १०६७ 6 पूरयेदेककादिभिः ।।१।।" एकाद्याद्येति प्रथमा एकाद्या, द्वितीया द्विकाद्या, तृतीया त्रिकाद्या, चतुर्थी चतुष्काद्या, एवं सर्वत्रापि श्रेणयो। तयोमार्गव्यवस्थाप्याः, ततश्च द्वितीयाद्याः श्रेणयः क्रमादेककद्विकादिभिः पूरयेत् । स्थापना चेयम् 'इयद्भिरेवंविधैस्तपः पदैरुपलक्षितं तपः प्रतरतपः गतिनाम स्यात् । घन इति घनतपः, चः पूरणे, तथेति समुञ्चये, भवतीति क्रिया प्रतिपदं योज्या । अत्र षोडशपदात्मकः प्रतरः पदचतुष्कात्मिकया त्रिंशत्तमI श्रेण्या गुणितो घनो भवति, आगतं चतुःषष्टिः (६४) स्थापना पूर्वोक्तैव, नवरं बाहल्यतोऽपि पदचतुष्कात्मकत्वं विशेषः, एतदुपलक्षितं तपो । मध्ययनम् in घनतपः उच्यते । च: समुचये, तथा भवति वर्गश्चेतीहापि प्रक्रमाद्वर्गतपस्तत्र च घन एव घनेन गुणितो वर्गो भवति, ततश्चतुःषष्टेश्चतुःषट्यैव isi गुणिता जातानि षण्णवत्यधिकानि चत्वारि सहस्राणि (४०९६) एतावद्भिश्चतुर्थादिदशमान्ततपः पदैरुपलक्षितं वर्गतपो भवति ।।१०।। Ill Isl Isll Moll all Well all MG१ इद्धिरित्यतः स्यादितिपर्यन्तं नास्ति “घ" पुस्तके ।। ||७| Illl १०६७ IISH 16 ||७|| ||७|| in Education International For Personal & Private Use Only Page #1110 -------------------------------------------------------------------------- ________________ I6I el उत्तराध्ययन सूत्रम् १०६८ तत्तो अ वग्गवग्गो उ, पंचमओ छट्ठओ पइण्णतवो । मणइच्छिअचित्तत्थो, नायव्वो होइ इत्तरिओ ।।११।। iतयोमार्गव्याख्या - ततश्च वर्गतपसोऽनन्तरं वर्गवर्ग इति वर्गवर्गतपः पञ्चमस्तत्र वर्ग एव यदा वर्गेण गुण्यते तदा वर्गवग्र्गो भवति, यथा l गतिनाम त्रिंशत्तमचत्वारि सहस्राणि षण्णवत्यधिकानि तावतैव गुणितानि जाता एका कोटिः सप्तषष्टिलक्षाः सप्तसप्ततिः सहस्राणि द्वे शते षोडशाधिके मध्ययनम् Moll (१६७७७२१६) एतावद्भिस्तपःपदैरुपलक्षितं तपो वर्गवर्गतप इत्युच्यते । एवं चतुर्थादीनि चत्वारि पदान्याश्रित्य श्रेण्यादितपो दर्शितं, fol एतदनुसारेण पञ्चादिपदेष्वपि एतद्भावना कार्या । षष्ठकं प्रकीर्णतपो यत् श्रेण्यादिनियतरचनाविरहितं स्वशक्तया यथाकथञ्चिद्विधीयते, तञ्च नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्यवज्रमध्यचन्द्रप्रतिमादि च । इत्थं भेदानुक्त्वा उपसंहारमाह-मणेत्यादि-मनसः ईप्सित ॥ इष्टश्चित्रोऽनेकप्रकारोऽर्थः स्वर्गापवर्गादिस्तेजोलेश्यादिर्वा यस्मात्तन्मनईप्सितचित्रार्थं ज्ञातव्यं भवति 'इत्वरकं' प्रक्रमादनशनाख्यं तपः ।।११।। all iel सम्प्रति मरणकालमनशनमाह - जा सा अणसणा मरणे, दुविहा सा विआहिया । सवियारमवियारा, कायचिटुं पई भवे ।।१२।। व्याख्या - 'जा सा अणसणत्ति' यत्तदनशनं मरणे मरणावसरे द्विविधं तद्व्याख्यातं कथितं, तद्वैविध्यमेवाह-सहविचारेण चेष्टालक्षणेन वर्त्तते ॥९॥ ell यत्तत्सविचार, तद्विपरीतं त्वविचारं, कायचेष्टामुद्वर्तनादिकां प्रतीति प्रतीत्याश्रित्य भवेत् । तत्र सविचारं भक्तप्रत्याख्यानमिङ्गिनीमरणं च, तत्र ला भक्तप्रत्याख्याने गच्छमध्यवती गुरुदत्तालोचनो विधिना संलेखनां विधाय त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याचष्टे, स च १०६८ || lal Illl llell 11 For Personal & Private Use Only Page #1111 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०६९ है || समास्तृतमृदुसंस्तारकस्त्यक्तभक्तकरणोपकरणादिममत्वः स्वयमुञ्चरितनमस्कारः पार्श्ववर्त्तिमुनिदत्तनमस्कारो वा सत्यां शक्तौ स्वयमुद्वर्त्तनादि कुरुते, शक्तेरभावेऽपरैरपि किञ्चित्कारयतीति ।। १ ।। इङ्गिनीमरणे त्वालोचनासंलेखनादिपूर्वं शुद्धस्थण्डिलस्थित एकाक्येव कृतचतुर्विधाहार-प्रत्याख्यानो नियमितस्थण्डिलस्यैवान्तश्छायात उष्णमुष्णाच च्छायां स्वयमेव सङ्क्रामति न त्वन्येन किञ्चित्कारयतीति ।। २ ।। अविचारं तु पादपोपगमनं तत्र हि देवगुरुवन्दनादिविधिना चतुर्विधाहारप्रत्याख्यानं कृत्वा गिरिकन्दरादौ गत्वा पादप इव यावज्जीवं निश्चेष्ट एवावतिष्ठते । । ३ । । १२ ।। पुनर्द्वैविध्यमेव ॥७॥ प्रकारान्तरेणाह - 20 O O S S S చాచాలో अहवा सपरिक्कम्मा, अपरिक्कम्मा य आहिआ । नीहारिमनीहारि, आहारच्छेओ दोसुवि ।। १३ ।। व्याख्या - अथवेति प्रकारान्तरसूचने, सपरिकर्म स्थानोपवेशनत्वग्वर्त्तनोद्वर्त्तनादिलक्षणपरिकर्मयुक्तं, अपरिकर्म च तद्विपरीतमाख्यातं, तत्र सपरिकर्म भक्तप्रत्याख्यानमिङ्गिनीमरणं च आद्ये स्वपरकृतस्य द्वितीये तु स्वयंकृतस्योद्वर्त्तनादिपरिकर्मणः सद्भावात्, अपरिकर्म तु पादपोपगमनं तत्र सर्वथा परिकर्माभावात् । उक्तञ्च – “समविसमंमि य पडिओ, अच्छइ सो पायव्वोव निक्कंपो । चलणं परप्पओगा, नवरि ॥७॥ दुम्मस्सेव तस्स भवे ।। १ ।। " यद्वा परिकर्म संलेखना सा यत्रास्ति तत्सपरिकर्म, तद्विपरीतं त्वपरिकर्म, तत्र च व्याघाताभावे भक्तपरिज्ञादित्रयमप्येतत्सूत्रार्थोभयनिष्ठो निष्पादितशिष्यः संलेखनापूर्वकमेव करोति, अन्यथाऽऽर्त्तध्यानसम्भवात् यदुक्तं "देहम्मि असंलिहिए, सहसा धाऊहिं खिज्ज्रमाणेहिं । जायइ अट्टज्झाणं, सरीरिणो चरिमकालम्मि ।। १ । ।" इति सपरिकर्म्माच्यते । यत्पुनर्व्याघाते For Personal & Private Use Only - POSTAL तयोमार्ग गतिनाम त्रिंशत्तममध्ययनम् १०६९ Page #1112 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०७० llol llsil & विद्युगिरिभित्तिपतनाद्यभिघातरूपे सद्योघातिरोगादिरूपे वा संलेखनामकृत्वैव भक्तपरिज्ञादि क्रियते तदपरिकर्मेति । तथा निर्हरणं निर्हारो 16 तयोमार्ग15 गिरिकन्दरादौ गमनेन ग्रामादेर्बहिर्गमनं तद्विद्यते यत्र तत्रिर्हारि, यत् पुनरुत्थातुकामे वज्रिकादौ क्रियते तदनिर्हारि, तत्र वापि गमनाभावात् । । गतिनाम 6 एतच भेदद्वयमपि पादपोपगमनविषयं तत्प्रस्ताव एवागमेऽस्याभिधानात् । यदुक्तं - त्रिंशत्तम मध्ययनम् 6 “पाओवगमणं दुविहं, नीहारिं चैव तह अनीहारिं । बहिआ गामाईणं, गिरिकंदरमाइ नीहारिं ।।१।। वइआसु जं अंतो, उट्ठाउमणाण ठाइ अणिहारिं । तम्हा पाओवगमणं, जं उवमा पायवेणेत्थ ।। २।।" आहारच्छेदोऽशनादित्यागो ॥ In द्वयोरपि सविचाराविचारयोः सपरिकर्मापरिकर्मणोनिर्हार्यनिर्हारिणोश्च सम इति शेष इति सूत्रपञ्चकार्थः ।।१३।। उक्तमनशनं ॥ 6 ऊनोदरतामाह - ओमोअरणं पंचहा, समासेण विआहि । दब्बओ खित्तकालेणं, भावेणं पनवेहि अ ।।१४।। व्याख्या - अवमं न्यूनमुदरं यस्यासाववमोदरस्तस्य भावोऽवमौदर्यं न्यूनोदरता पञ्चधा समासेन व्याख्यातं, द्रव्यतो द्रव्याद्धेतौ पञ्चमी, क्षेत्रं । ||all 6 च कालश्च क्षेत्रकालं तेन, भावेन पर्यायैश्चोपाधिभूतैः ।।१४।। तत्र द्रव्यत आह - जो जस्स उ आहारो, तत्तो ओमं तु जो करे । जहण्णेणेगसित्थाइ, एवं दवेण ऊ भवे ।।१५।। व्याख्या- यो यस्य तुः पूर्ती आहारो द्वात्रिंशत्कवलादिमानः, ततः स्वाहारादवममूनं तुः पूर्ती यः कुर्यात् भुञ्जानः इति शेषः, अयं भावः-पुरुषस्य का १०७० l/6ll foll Ifoll ||sil liall ||all Isl || For Personal Private Use Only Page #1113 -------------------------------------------------------------------------- ________________ ॥७॥ Isl उत्तराध्ययन सूत्रम् १०७१ Is हि द्वात्रिंशत्कवलमान आहारः, स्त्रियाश्चाष्टाविंशतिकवलमानः । कवलश्चेह यस्मिन् क्षिप्ते मुखस्य नातिविकृतत्वं स्यात्तावन्मानो ज्ञेयः । ततश्चैतन्मानादूनं । तयोमार्गकि यो भुङ्क्ते यत्तदोनित्याभिसम्बन्धात् तस्य एवममुना प्रकारेण द्रव्येणोपाधिभूतेन भवेदिति सण्टङ्कः, अवमौदर्यमिति प्रक्रमः, एतञ्च जघन्येनेकसिक्थं गतिनाम ॥ यत्रैकमेव सिक्थं भुज्यते तदादि, आदिशब्दासिक्थद्वयादारभ्य यावदेककवलभोजनम् । इत्थं चाल्पाहाराबमवमौदर्यमाश्रित्योच्यते, यत उपार्द्धादिषु ॥ त्रिंशत्तम तद्भेदेषु कवलनवकादिमानमेव जघन्यं स्यात्तथा च सम्प्रदायः - "अप्पाहारोमोअरिआ जहण्णेणेगकवला, उक्कोसेणं अट्ठ कवला, सेसा मध्ययनम् Is अजहन्नमणुक्कोसा । उबड्डाहारोमोअरिआजहन्नेणं नव कवला, उक्कोसेणं बारस कवला, सेसा अजहन्नमणुक्कोसा" इत्यादि-एतद्भेदाश्चामी "अप्पाहार १०॥ उवड्डा २, दुभाग ३ पत्ता ४ तहेव किंचूणा ५ । अट्ठ १ दुवालस २ सोलस ३, चउवीस ४ तहेक्कतीसा ५ य ।।१॥" अत्राष्टादिभिः । M&ll सङ्ख्याशब्दैरल्पाहारादीनामूनोदरताभेदानां उत्कर्षत: कवलमानमुक्तम् ।।१५।। क्षेत्रावमौदर्यमाह गामे नगरे तह रायहाणि निगमे अ आगरे पल्ली । खेडे कब्बड-दोणमुह-पट्टण-मडंब-संबाहे ।।१६।। व्याख्या - ग्रामे नगरे च प्रतीते, राजधानी च राजावस्थानस्थानं निगमश्च प्रभूततरवणिजां निवासोऽनयोः समाहार: राजधानीनिगमं तस्मिन्, fal आकरे स्वर्णाद्युत्पत्तिस्थाने, पल्लयां वृक्षगहनाद्याश्रितप्रान्तजननिवासरूपायां, खेटे पांशुवप्रपरिक्षिप्ते, कर्बट कुनगरं, द्रोणमुखं, MS जलस्थलपथनिर्गमप्रवेशं यथा भृगुकच्छं, पत्तनं द्विधा जलपत्तनं स्थलपत्तनं च, तत्राद्यं जलमध्यवत्ति इतरनिर्जलभूभागभावि, मडम्बं सर्वदिक्षु का छ अर्द्धतृतीययोजनान्तर्घामान्तररहितं, सम्बाधः प्रभूतचातुर्वण्यनिवासः, कर्बटादीनां समाहारद्वन्द्वस्तस्मिन् ।।१६।। १०७१ llell Jell | in Education International For Personal & Prive Only Page #1114 -------------------------------------------------------------------------- ________________ llel Isl ||७|| Nell उत्तराध्ययन- Gl सूत्रम् २०७२ | lel lel Isll आसमपए विहारे, सन्निवेसे समाय-घोसे अ । थलि-सेणा-खंधारे, सत्थे संवट्ट-कोट्टे अ ।।१७।। तयोमार्गव्याख्या - आश्रमपदे तापसावसथोपलक्षितस्थाने, विहारो देवगृहं भिक्षुनिवासो वा तत्प्रधानो ग्रामादिरपि विहारस्तस्मिन्, संनिवेशे ॥ गतिनाम त्रिंशत्तम&ा यात्रादिसमायातजनावासे, समाजः पथिकसमूहो घोषो गोकुलमनयोः समाहारस्तस्मिन्, चः समुञ्चये स्थली प्रोग्शभूभागः सेना ॥ मध्ययनम् in चतुरङ्गबलसमूहः स्कन्धावारः स एव वणिजादिसर्वजनयुक्तः एषां समाहारस्तस्मिन्, सार्थे गणिमधरिमादिभृतशकटादिसङ्घाते, संवा ॥ il भयत्रस्तजनस्थानं कोट्टः प्राकारोऽनयोः समाहारस्तस्मिन्, चः समुञ्चये ।।१७।। वाडेसु वा रत्थासु व, घरेसु वा एवमेत्तिअं खेत्तं । कप्पइ उ एवमाई, एवं खेत्तेण ऊ भवे ।।१८।। ब्याख्या - वाटेषु पाटेषु वा वृत्तिवरण्डकादिवेष्टितगृहसमूहात्मकेषु, रथ्यासु सेरिकासु, गृहेषु, वा सर्वत्र विकल्पार्थः, एवमनेन प्रकारेण 'एत्तिअंति' एतावद्विवक्षातो नियतपरिमाणं क्षेत्रं कल्पते मम भिक्षायै पर्यटितुमिति शेषः, तुः पूर्ती, एवमादि आदिशब्दागृहशालादिपरिग्रहः, डा 6 एवममुना प्रकारेण क्षेत्रेणेति क्षेत्रहेतुकं तुः पूतॊ भवेदवमौदर्यमिति प्रक्रमः ।। १८ ।। पुनरन्यथा क्षेत्रावमौदर्यमाह - पेडा य अद्धपेडा, गोमुत्ति पयंगवीहिआ चेव । संबुक्कावट्टायय-गंतुंपञ्चागया छट्ठा ।।१९।। व्याख्या - तत्र पेटा मञ्जूषा तद्वत्संलग्नसर्वदिक्स्थगृहाटने पेटा ।।१।। अर्द्धपेटा तदर्द्धभ्रमणे ।। २।। गोमूत्रिका तदाकारेण वामदक्षिणतो १०७२ ||ll lel ||sil foll ||61 ller Isl sh |lol leel IIGll llall llell Mel liell lisil 1161 Isll all ||sil For Personal & Private Use Only Page #1115 -------------------------------------------------------------------------- ________________ Gll llell lol सूत्रम् १०७३ 18 Ill ||sil 6 भ्रमणे ।।३।। पतङ्गवीथिका तिहुवदन्तरा बहुगृहाणि मुक्त्वा मुक्त्वा भ्रमणे ।। ४ ।। शम्बूकः शङ्खस्तद्वदावर्तो यस्यां सा शम्बूकावर्ता, सा द्विविधा, तयोमार्ग गतिनाम अभ्यन्तरशम्बूकावर्ता बहिरश्शम्बूकावर्ता च, तत्राद्या शङ्खनाभिसदृशाकारे क्षेत्रे मध्यादारभ्य बाह्यगृहं यावदटने, अन्या तु तद्विपर्यये ।। ५।। MSM त्रिंशत्तमMel 'आययगंतुंपञ्चागयत्ति' आयतं दीर्घ प्राञ्जलमित्यर्थः, गत्वा प्रत्यागता षष्ठी, इयं ऋजुतयाऽग्रतो गत्वा वलमानस्याटने ।।६।। नन्वत्र गोचररूपत्वात् मध्ययनम् l भिक्षाचर्यात्वमेवासां तत्कथमिह क्षेत्रावमौदर्यरूपत्वमुच्यते ? उच्यते-अवमौदर्यं ममास्त्वित्याशयेन क्रियमाणत्वादवमौदर्यव्यपदेशोऽप्यत्रादुष्ट एव, ॥ दृश्यन्ते हि निमित्तभेदादेकत्रापि देवदत्तादौ पितृपुत्रादयोऽनेके व्यपदेशाः । एवं पूर्वत्र ग्रामादिविषयस्योत्तरत्र कालादिविषयस्य च नैयत्यस्याभिग्रहत्वेन । भिक्षाचर्यात्वप्रसङ्गे इदमेवोत्तरं वाच्यम् ।।१९।। कालावमौदर्यमाह - दिवसस्स पोरिसीणं, चउण्डंपि उ जत्तिओ भवे कालो । एवं चरमाणो खलु, कालोमाणं मुणेअव्वं ।।२०।। व्याख्या - दिवसस्य पौरुषीणां चतसृणामपि तुः पूर्ती यावान् भवेत्कालोऽभिग्रहविषय इति शेषः, एवमिति एवंप्रकारेण प्रक्रमात्कालेन 'चरमाणोत्ति' सुब्ब्यत्ययाचरतो भिक्षार्थं भ्रमत: चतसृणां पौरुषीणां मध्येऽमुकस्मिन् काले भिक्षाचर्यां करिष्यामीत्येवमभिगृह्य पर्यटतः खलु निश्चितं 'कालोमाणंति' कालेन हेतुनाऽवमत्वं प्रस्तावादुदरस्य कालावमत्वं, कोऽर्थः ? कालावमौदर्य मुणितव्यं ज्ञातव्यम् ।।२०।। is एतदेवप्रकारान्तरेणाह - १०७३ Ifoll llel Ill Ill Isl lalll || Ilali ISI in Education International For Personal & Private Use Only Page #1116 -------------------------------------------------------------------------- ________________ Ioll उत्तराध्ययन सूत्रम् १०७४ अहवा तइआए पोरिसीए ऊणाए घासमेसंतो । चउभागूणाए वा, एवं कालेण ऊ भवे ।।२१।। तयोमार्गisi गतिनाम व्याख्या - अथवा तृतीयपौरुष्यामूनायां ग्रासमाहारं 'एसन्तोत्ति' एषयतः, कियता भागेन न्यूनायामित्याह-चतुर्भागोनायां, 'वा' शब्दात् ॥ त्रिंशत्तमHell पञ्चादिभागोनायां वा, एवममुना कालविषयाभिग्रहलक्षणेन प्रकारेण चरत इत्यनुवर्तते, कालेन तु भवेदवमौदर्यम् । औत्सर्गिकविधिविषयं चैतत्, मध्ययनम् HSI उत्सर्गतो हि तृतीयपौरुष्यामेव भिक्षाटनमुक्तम् ।।२१।। भावावमौदर्यमाह - इत्थी वा पुरिसो वा, अलंकिओ वाऽणलंकिओ वावि । अन्नयरवयत्थो वा, अन्नयरेणं वा वत्थेणं ।।२२।। अनेण विसेसेणं, वण्णेणं भावमणुमुअंते उ । एवं चरमाणो खलु, भावोमाणं मुणेअव्वं ।।२३।। व्याख्या - स्त्री वा पुरुषो वा, अलङ्कतो वा अनलङ्कतो वा, अपिः पूर्ती, अन्यतरस्मिन् वयसि तारुण्यादौ तिष्ठतीत्यन्यतरवयःस्थो वा, l il अन्यतरेण पट्टसूत्रमयादिना वस्त्रेणोपलक्षितः ।। २२।। 'अन्नेणेत्यादि' - अन्येन विशेषेण कुपितहसितादिनाऽवस्थाभेदेन, वर्णेन - कृष्णादिनोपलक्षितो भावमुक्तरूपमेवालङ्कतत्वादिकं 'अणुमुअंते उत्ति' अमुञ्चन्नेव यदि दाता दास्यति तदाहं ग्रहीष्ये नान्यथेत्युपस्कारः एवं 8 Is 'चरमाणोत्ति' चरतः खलु 'भावोमाणंति' भावावमौदर्य मुणितव्यम् ।। २३।। पर्यवावमौदर्यमाह - दव्वे खित्ते काले, भावंमि अ आहिआ उ जे भावा । एएहिं ओमचरओ, पजवचरओ भवे भिक्खू ।। २४।। व्याख्या - द्रव्येऽशनादौ, क्षेत्रे ग्रामादौ, काले पौरुष्यादौ, भावे च स्त्रीत्वादौ आख्याताः कथिता: तुः पूर्ती ये भावाः पर्याया । १०७४ 6 lell |Gl Isll lell Jan Education international For Personal & Private Use Only Page #1117 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् १०७५ చౌ చాచా చా చా చా చా చా చా एक सिक्थोनत्वादयः एतैः सर्वैरपि अवममुपलक्षणत्वादवमौदर्य चरतीत्यवमचरकः पर्यवचरको भवेद्भिक्षुः । इह पर्यवग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमौदर्यमुक्तं, एवं क्षेत्रावमोदर्यादीन्यपि क्षेत्रादिप्राधान्यविवक्षया ज्ञेयानि, तत्त्वतो हि तेष्वपि द्रव्यावमौदर्यस्य सम्भवात् । यत्रापि च द्रव्यतो न्यूनत्वमुदरस्य नास्ति तत्रापि क्षेत्रादिन्यूनतामपेक्ष्यावमौदर्याणि भण्यन्त इति सूत्रैकादशकार्थः ।। २४ ।। भिक्षाचर्यामाह - अट्ठविहगोअरग्गं तु, तहा सत्तेव एसणा । अभिग्गहा य जे अन्ने, भिक्खायरिअमाहिआ ।। २५ ।। व्याख्या - 'अट्ठविहगोअरग्गंति' प्राकृतत्वादष्टविधः अग्रः प्रधानोऽकल्पपरिहारेण स चासौ गोचरश्च उच्चावचकुलेष्वविशेषेण भ्रमणमष्टविधाप्रगोचरः, तुः पूर्त्ती । तथा सप्तैव एषणा अभिग्रहाश्च येऽन्ये तदतिरिक्तास्ते किमित्याह 'भिक्खायरिअमाहिअत्ति' भिक्षाचर्या वृत्तिसङ्क्षेपापरनामिका आख्याता कथिता । अत्राष्टी अग्रगोचरभेदाः पेटादय एव तेषु शम्बूकावर्त्ताया द्वैविध्यस्य पार्थक्याश्रयणात्, आयतायाश्च गमनेऽपि वलमानत्वे इव पृथग्ग्रहणात् तेषामष्टविधत्वं ज्ञेयं । सप्तैषणाश्चेमाः - "संसट्टमसंसट्टा २, उद्धड ३ तह अप्पलेविआ चेव ४ । उग्गहिआ ५ पग्गहिआ ६, उज्झिअधम्मा य ७ सत्तमिआ ।। १ ।। " संसृष्टाभ्यां हस्तपात्राभ्यां भिक्षां गृह्णतः प्रथमा || १ || असंसृष्टाभ्यां तु ताभ्यां गृह्णतो द्वितीया ।। २ ।। पाकस्थानात् यत् स्थाल्यादौ स्वार्थं भोजनायोद्धृतं ततो गृह्णतः उद्धृताख्या तृतीया ।। ३॥ निर्लेपं पृथुकादिगृह्णतोऽल्पलेपा चतुर्थी ।। ४।। उद्गृहीता नाम भोजनकाले भोक्तुकामस्य परिवेषयितुं दर्व्वीशरावादिना यदुपहतं भोजनजातं १ संसृष्टाभ्यां तत्खरण्टिताभ्यां हस्तपात्राभ्यामिति "घ" पुस्तके ।। For Personal & Private Use Only 200200 तयोमार्गगतिनाम त्रिंशत्तम मध्ययनम् १०७५ www.jninelibrary.org Page #1118 -------------------------------------------------------------------------- ________________ ||sil Ioll उत्तराध्ययन- is तत एवाददानस्य पञ्चमी ।। ५।। प्रगृहीता नाम भोजनकाले भोक्तुकामाय दातुमुद्यतेन भोक्त्रा वा यत्करादिना गृहीतं तत एव गृह्णतः तयोमार्गसूत्रम् il षष्ठी ।। ६।। उज्झितधर्मा तु यत्परिहारार्ह भोजनजातं यदन्ये द्विपदादयो नावकाङ्क्षन्ति तदर्द्धत्यक्तं वा गृह्णतः सप्तमी ।।७।। अभिग्रहाश्च गतिनाम १०७६ त्रिंशत्तमISM द्रव्य १ क्षेत्र २ काल ३ भाव ४ विषयाः । तत्र द्रव्याभिग्रहाः कुन्ताग्रादिसंस्थितं मण्डकादि ग्रहीष्यामीत्यादयः ।।१।। क्षेत्राभिग्रहा देहली मध्ययनम् MS जवयोर्मध्ये कृत्वा यदि दास्यति तदा ग्राह्यमित्याद्याः ।।२।। कालाभिग्रहाः सकलभिक्षुकोपरमकाले मया भ्रमितव्यमितिमुख्याः ।।३।। on भावाभिग्रहास्तु हसन्नाक्रन्दन् बद्धो वा यदि दाता दास्यति ततोऽहमादास्ये न त्वन्यथेत्येवमादयः ।। ४।। इति सूत्रार्थः ।।२५।।। il रसत्यागमाह - खीरदहिसप्पिमाई, पणी पाणभोअणं । परिवजणं रसाणं तु, भणि रसविवजणं ।।२६।। व्याख्या - क्षीरदधिसर्पिरादि, आदिशब्दाद्गुडपक्कनादिग्रहणं, प्रणीतमतिबृहकं पानं च खर्जुररसादि भोजनं च गलत्स्नेहबिन्दुकमोदनादि | पानभोजनं, सूत्रस्य सोपस्कारत्वादेषां परिवर्जनं रसानां तुः पूर्ती भणितं रसविवर्जनमिति सूत्रार्थः ।। २६ । । कायक्लेशमाह - 116॥ ||७|| ठाणा वीरासणाईआ, जीवस्स उ सुहावहा । उग्गा जहा धरिजंति, कायकिलेसं तमाहि ।। २७ ।। Isll व्याख्या - स्थानानि देहावस्थानभेदाः, वीरासनं यत्र वामोऽछिर्दक्षिणोरूर्ध्व दक्षिणश्च वामोरूर्ध्वं क्रियते तदादीनि, II १०७६ IIsil Jell sil leel Isl llell Isll Hell ||oll Nell llell Hell For Personal & Private Use Only Page #1119 -------------------------------------------------------------------------- ________________ TTTTTT 11611 उत्तराध्ययन आदिशब्दाद्गोदोहिकादिग्रहणं, लोचाद्युपलक्षणं चैतत्, जीवस्य तुरवधारणे भिन्नक्रमश्च ततः सुखावहान्येव मुक्तिहेतुत्वात् शुभावहान्येव उग्राणि ॥ तयोमार्गसूत्रम् दुष्करतयोत्कटानि यथा येन प्रकारेण धार्यन्ते सेव्यन्ते कायक्लेशः स आख्यातः कथितस्तथैवेति शेष इति सूत्रार्थः ।। २७ ।। संलीनतामाह - ॥६॥ गतिनाम ||७|| १०७७ ॥७॥ त्रिंशत्तम ||९|| मध्ययनम् FT TO STOT एतमणावाए, इत्थीपसुविवज्जिए । सयणासणसेवणया, विवित्तसयणासणं ।। २८ । । व्याख्या – 'एगंतत्ति' सुब्व्यत्ययादेकान्ते जनानाकुले, अनापाते स्त्र्याद्यापातरहिते, स्त्रीपशुविवर्जिते तत्रैवावस्थितस्त्र्यादिवियुक्ते शून्यागारादावित्यर्थः, 'सयणासणसेवणयत्ति' शयनासनसेवनं विविक्तशयनासनं नाम बाह्यं तप उच्यते, उपलक्षणं चैतदेषणीयफलकादिग्रहणस्य, अनेन च विविक्तचर्याख्या संलीनतोक्ता, शेषसंलीनतोपलक्षणमेषा, यतश्चतुर्विधेयमुक्ता, तथा हि - "इंदिअ १ कसाय २ जोगे ३, पडुन संलीणया मुणेअव्वा । तह जा विवित्तचरिआ ४, पणत्ता वीरागेहिं । । १ । । " तत्रेन्द्रियसंलीनता मनोज्ञामनोज्ञेषु शब्दादिषु रागद्वेषाकरणात् १ कषायसंलीनता तदुदयनिरोधादेः २ योगसंलीनता मनोवाक्कायानां शुभेषु प्रवृत्तेरशुभान्निवृत्तेश्च ३ इति सूत्रार्थः ।। २८ । । उक्तमेवार्थमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाह एसो बाहिरगतवो, समासेण विआहिओ । अब्भितरं तवं एत्तो, वोच्छामि अणुपुव्वसो ।। २९ ।। व्याख्या - स्पष्टम् ।। २९ । । प्रतिज्ञातमेवाह - पायछित्तं विणओ, वेआवञ्चं तहेव सज्झाओ । झाणं च विउस्सग्गो, एसो अब्भितरो तवो ।। ३० ।। व्याख्या - अक्षरार्थः सुगमो भावार्थं तु सूत्रकृदेवाह - For Personal & Private Use Only १०७७ www.jninelibrary.org Page #1120 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०७८ आलोअणारिहाईअं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्मं, पायछित्तं तमाहि ।।३१।। तयोमार्गव्याख्या - आलोचनार्ह यत्पापमालोचनात एव शुध्यति तदादिकं, आदिशब्दात् प्रतिक्रमणार्हादिग्रहणं, इह च ॥ गतिनाम त्रिंशत्तम& विषयविषयिणोरभेदोपचारादेवंविधपापविशुद्ध्युपायभूतानि आलोचनादीन्येव आलोचनार्हादिशब्दैरुक्तानि । प्रायश्चित्तं तुरेवकारार्थो भिन्नक्रमश्च, मध्ययनम् M ततो दशविधमेव । दशविधत्वं चैवं - "आलोअण १ पडिक्कमणे २, मीस ३ विवेगे ४ तहा विउसग्गे ५ । तव ६ छेअ ७ मूल ८ व अणवठ्ठयाय ९ पारंचिए १० चेव ।।१।।" तत्र आलोचना गुरोः पुरो वचसा प्रकाशनं, तन्मात्रेणैव यत्पातकं शुध्यति तदालोचनाहम् ।। १।। II Mell प्रायश्चित्तं त्विहालोचनैव, एवमग्रेपि । प्रतिक्रमणं दोषानिवृत्तिमिथ्यादुष्कृतदानमित्यर्थः, तन्मात्रेणैव यत्सहसात्कारजातं सावधवचनादिपापं ॥ • शुध्यति न तु गुरुसमक्षमालोच्यते तत्प्रतिक्रमणार्हम् ।।२।। तथा यत्र गुरुसमक्षमालोच्य तदाज्ञया मिथ्यादुष्कृतं दत्ते । 6 तदालोचनाप्रतिक्रमणार्हत्वान्मिश्रम् ॥३॥ तथा विवेकः पृथक्करणं, तन्मात्रेणैव यस्य शुद्धिस्तद्विवेकार्हम् । जायते हि M कथञ्चिदशुद्धाहारादिग्रहणे तत्त्यागमात्रेणैव शुद्धिरिति ।। ४।। व्युत्सर्ग: कायोत्सर्गस्तेनैव यस्य शुद्धिस्तत्तदहम् ।।५।। तथा यत्र प्रतिसेविते l IMGM निर्विकृतिकादि षण्मासान्तं तपो दीयते तत्तपोर्हम् ।।६।। यत्र चासेविते पर्यायच्छेदः क्रियते तच्छेदार्हम् ।।७।। यत्र चापतिते सर्वं ॥ 6 पर्यायमुच्छेद्य मूलतो व्रतारोप: स्यात्तन्मूलार्हम् ।।८।। येन पुन: सेवितेन उपस्थापनाया अप्ययोग्यः सन् यावद्गुरूक्तं तपो न कुर्यात्तावद् व्रतेषु न । 16 स्थाप्यते, आचीर्णतपास्तु दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थाप्यम् ।।९।। यस्मिन् सेविते लिङ्ग-क्षेत्र-काल-तपसा पारमञ्चति तत्पाराञ्चितं, । lloll licil For Personal & Private Use Only Page #1121 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०७९ New मध्ययनम् का यद्वा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टप्रायश्चिताभावात्, अपराधानां वा पारमञ्चतीति पाराञ्चितम् ।।१०।। इत्येतद्दशविधं यो भिक्षुर्वहत्यासेवते तयोमार्गHO सम्यगवेपरीत्येन प्रायश्चित्तं तदाख्यातम् ।।३१।। विनयमाह - गतिनाम INE त्रिंशत्तमअब्भुट्ठाणं अंजलिकरणं तहेवासणदायणं । गुरुभत्तिभावसुस्सूआ विणओ एस विआहिओ ।।३२।। व्याख्या - अभ्युत्थानमञ्जलिकरणं तथेति समुच्चये, एवः पूर्ती, 'आसणदायणंति' आसनदानं, गुरुभक्तिः, भावः अन्तःकरणं तेन शुश्रूषा ॥ तदादेशम्प्रति श्रोतुमिच्छा, पर्युपासना वा, भावशुश्रूषा । विनय एव व्याख्यातः ।।३२।। वैयावृत्त्यमाह - आयरिअमाइअंमि, वेआवमंमि दसविहे । आसेवणं जहाथाम, वेआवचं तमाहिअं ।।३३।। Isl व्याख्या - 'आयरिअमाइअंमित्ति' मकारोऽलाक्षणिकस्तत आचार्यादिके आचार्यादिविषये व्यावृत्तभावो वैयावृत्त्यमुचितविधिना MSI आहारादिसम्पादनं, उक्तं च - "वेआवझं वावडभावो तह धम्मसाहणनिमित्तं । अन्नाइआण विहिणा, संपाडणमेस भावत्थो ।।१।।" तस्मिन्, दशविधे विषयविभागाद्दशप्रकारे, यदुक्तं - "आयरिअ १ उवज्झाए २, थेर ३ तवस्सी ४ गिलाण ५ सेहाणं ६ । साहम्मिअ ७ कुल ८ गण ९ संघ १० संगयं तमिह कायव्वं ।।१।।" आसेवनमेतद्विषयमनुष्ठानं यथास्थाम यथाशक्ति वैयावृत्त्यं तदाख्यातम् ।।३३।। - स्वाध्यायमाह ७ १०७९ IIsll Is Jain Education international For Personal & Private Use Only Page #1122 -------------------------------------------------------------------------- ________________ Desi lioil llol || उत्तराध्ययन||| वायणा १ पुच्छणा २ चेव, तहेव परिअट्टणा३ । अणुप्पेहा ४ धम्मकहा ५, सज्झाओ पंचहा भवे ।।३४।। तयोमार्गसूत्रम् ||Gll गतिनाम १०८० व्याख्या - वाचनादिभेदा: प्राग्व्याख्याताः ।।३४ ।। ध्यानमाह - त्रिंशत्तमअट्टरुद्दाणि वज्जित्ता, झाएजा सुसमाहिओ । धम्मसुक्काई झाणाई, झाणं तं तु बुहा वए ।।३५।। मध्ययनम् व्याख्या - ऋतं दुःखं तत्र भवमात, रुद्रस्य प्राणिवधादिपरिणतस्येदं कर्म रौद्रं आतं च रौद्रं च आर्त्तरौद्रे वर्जयित्वा ध्यायेत्सुसमाहितः । किमित्याह-धर्मात् क्षमादिदशभेदादनपेतं धर्म्य, शुचं शोकं लमयति निरस्यतीति शुक्लं, अनयोर्द्वन्द्वस्ततो धर्म्यशुक्ले ध्याने स्थिराध्यवसायरूपे, ध्यानं M ध्यानाख्यं तपः तत्तु तदेव बुधा वदन्ति ।।३५ ।। व्युत्सर्गमाह - सयणासण ठाणे वा, जे उ भिक्खू न वावरे । कायस्स विउस्सग्गो, छट्ठो सो परिकित्तिओ ।।३६।। व्याख्या- शयने त्वग्वर्त्तने, आसने उपवेशने, स्थाने वीरासनादौ, वा विकल्पे, प्रत्येकं योज्यः, स्वसामर्थ्यापेक्षया स्थित इति गम्यते, यस्तु भिक्षुर्न । 'वावरेत्ति' व्याप्रीयते न चलनादिक्रियां विधत्ते यत्तदोनित्याभिसम्बन्धात् तस्य भिक्षो: कायस्य देहस्य व्युत्सर्गश्चेष्टां प्रति त्यागरूपो यः षष्ठं 8 तत्प्रक्रमादभ्यन्तरतपः परिकीर्तितं । शेषव्युत्सर्गोपलक्षणं चैतदनेकविधत्वात्तस्य । यदुक्तं – “दब्बे भावे अतहा दुविहुस्सग्गो चउब्विहो दव्वे । । il गणदेहोवहिभत्ते, भावे कोहाइचाओत्ति ।।" इति सूत्रषट्कार्थः ।।३६।। अथाध्ययनार्थमुपसंहरंस्तपस एव फलमाह - || llol Wel १०८० ||slil llsil lloll ISI For Personal Private Use Only Page #1123 -------------------------------------------------------------------------- ________________ INST inal lll उत्तराध्ययन सूत्रम् १०८१ ||७| एवं तवं तु दुविहं, जे सम्म आयरे मुणी । से खिप्पं सव्वसंसारा, विप्पमुञ्चइ पंडिएत्ति बेमि ।।३७।। तयोमार्ग गतिनाम व्याख्या - स्पष्टम् ।। ३७।। त्रिंशत्तमइति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां । loll मध्ययनम् ॥ श्रीउत्तराध्ययनसूत्रवृत्तौ त्रिंशत्तममध्ययनं सम्पूर्णम् ।।३०।। Nel ।। त्रिंशत्तममध्ययनं सम्पूर्णम् ।।३०।। IGll ||७|| Isil lll Isl Neil leel Isll Isl || 16 ||७| 16 १०८१ For Personal & Private Use Only Page #1124 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०८२ अथचरणविधिनाम एकत्रिंशमध्ययनम् ।। अथ चरणविधिनामै कत्रिंशमध्ययनम् ।। ।। अर्हम् ।। उक्तं त्रिंशत्तममध्ययनं अथैकत्रिंशं चरणविधिसझं व्याख्यायते, अस्य चायं सम्बन्धोऽनन्तराध्ययने तप उक्तं तचरणवत एव 6 सफलमिति चरणमिहोच्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम् - चरणविहिं पवक्खामि, जीवस्स उ सुहावहं । जं चरित्ता बहू जीवा, तिण्णा संसारसागरं ।।१।। व्याख्या - चरणस्य विधिरागमोक्तन्यायश्चरणविधिस्तं प्रवक्ष्यामि जीवस्य तुरवधारणे भित्रक्रमस्ततः सुखावहं तु सुखावहमेव, कथमित्याहMM जमित्यादि स्पष्टमिति सूत्रार्थः ।।१।। प्रतिज्ञातमाह एकोनविंशत्या सूत्रः In एगओ विरई कुज्जा, एगओ अ पवत्तणं । असंजमे निअत्तिं च, संजमे अपवत्तणं ।।२।। व्याख्या - एकत एकस्माद्विरतिं कुर्यात्, एकतश्च एकस्मिन् प्रवर्त्तनं कुर्यादिति योगः । एतदेवाह-असंयमात् हिंसादिरूपात्, पञ्चम्यर्थे सूत्रे & सप्तमी, निवृत्तिं च, संयमे च प्रवर्त्तनं कुर्यादित्यनुवर्त्तते, चकारो समुचये ।।२।। रागद्दोसे अ दो पावे, पावकम्मपवत्तणे । जे भिक्खू रुंभई निचं, से न अच्छइ मंडले ।।३।। व्याख्या - रागद्वेषौ च द्वौ पापो पापप्रकृतिरूपत्वात्पापकर्मणां ज्ञानावरणादीनां प्रवर्तको यो भिक्षुः रुणद्धि तिरस्कुरुते नित्यं स नास्ते न Is तिष्ठति मण्डले संसारे । एवमुत्तरसूत्रेष्वपि नित्यमित्यादि व्याख्येयम् ।।३।। Ifoll 6 १०८२ Jan Education international For Personal & Private Use Only Page #1125 -------------------------------------------------------------------------- ________________ ||sil llel llel ॥७॥ lls lls Jell Isl liel lroll WOM ller उत्तराध्ययनदंडाणं गारवाणं च, सल्लाणं च तियं तियं । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।।४।। अथचरणसूत्रम् व्याख्या - दण्डानां चारित्रसर्वस्वापहारिणां त्रिकं मनोवाक्कायदण्डरूपं, गौरवाणां च त्रिकं ऋद्धिरससातगौरवरूपं, शल्यानां त्रिकं Gll विधिनाम १०८३ lall मायानिदानमिथ्यात्वशल्यलक्षणं, यो भिक्षुस्त्यजति ।। ४।। एकत्रिंश मध्ययनम् ||all दिव्वे अ जे उवसग्गे, तहा तेरिच्छमाणुसे । जे भिक्खू सहई निचं, से न अच्छइ मंडले ।।५।। III व्याख्या - दिव्यांश्च हास्य १ प्रद्वेष २ परीक्षा ३ पृथग्विमात्राभि ४ देवैः कृतानुपसर्गाननुकूलप्रतिकूलक्षोभहेतून, अत्र पृथग्विमात्राशब्देन 6 हास्यादीनां द्विकसंयोगादय उच्यन्ते, ततो यदि कोपि हास्यद्वेषाभ्यां समुदिताभ्यां, हास्यपरीक्षाभ्यां वा, द्वेषपरीक्षाभ्यां वा, हास्यद्वेषपरीक्षाभिर्वा 6 समुदिताभिरुपसर्गान् करोति तदा पृथग्विमात्रयेत्युच्यते । तथा 'तेरिच्छत्ति' तिरश्चामेते भय १ प्रद्वेषा २ऽऽहारहेत्व ३ पत्यलयनरक्षा ४ हेतोस्तैः । & क्रियमाणत्वात्तैरश्चाः, तथा 'माणुसेत्ति' मानुषाणामेते हास १ प्रद्वेष २ परीक्षा ३ कुशीलप्रतिसेवनाहेतो ४ स्तैर्विधीयमानत्वान्मानुषकाः, द्वन्द्वे ॥ तैरश्चामानुषकास्तानुपलक्षणत्वात् आत्मसंवेदनीयांश्च घट्टन १ प्रपत्तन २ स्तम्भन ३ संश्लेषणो ४ भवान्, वात १ पित्त २ श्लेष्म ३ सन्निपातो ४ ॥ sill is द्भवान् वा यो भिक्षुः सहते सम्यगध्यास्ते ।।५।। विगहाकसायसण्णाणं, झाणाणं च दुअंतहा । जे भिक्खू वजई निचं, से न अच्छइ मंडले ।।६।। व्याख्या - विकथाकषायसज्ञानां प्रतीतानां प्रत्येकं चतुष्कं, 'झाणाणं चत्ति' ध्यानयोश्च द्विकं आर्त्तरौद्ररूपं तथा यो भिक्षुर्वर्जयति । ध्यानस्य | चेह प्रस्तावेऽभिधानं चतुर्विधत्वात् ।।६।। १०८३ Mail lell Ifoll liol M Wel min Education International For Personal & Private Use Only Page #1126 -------------------------------------------------------------------------- ________________ उत्तराध्ययन-11 सूत्रम् __ ell llsill १०८४ वएसु इंदियत्थेसु, समिईसु किरियासु अ । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।।७।। अथचरण iii विधिनाम व्याख्या-व्रतेषु प्राणातिपातविरमणादिषु, इन्द्रियार्थेषु शब्दादिविषयेषु, समितिषु ईर्यादिषु, क्रियासु य कायिक्याधिकरणकी - प्राद्वेषिकी in एकत्रिंशin - पारितापनिकी प्राणातिपातिकीरुपासु यो भिक्षुर्यतते । व्रतसमितिषु सम्यक्पालनेन, माध्यस्थ्य विधानेन चेन्द्रियार्थेषु, परिहाराच क्रियासु यत्नं का मध्ययनम् - कुरुते ।।७।। लेसासु छसु काएसु, छक्के आहारकारणे । जे भिक्खू जयई निझं, से न अच्छइ मंडले ।।८।। व्याख्या - लेश्यासु कृष्णादिषु षट्सु, षट्सु कायेषु पृथिव्यादिषु, षट्के षट्परिमाणे आहारकारणे पूर्वोक्ते यो भिक्षुर्यतते, यथायोगं sil निरोधोत्पादनरक्षानुरोधविधानेन यत्नं कुरुते ।।८।। is isi पिंडुग्गहपडिमासु, भयठाणेसु सत्तसु । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।।९।। व्याख्या - पिण्डावग्रहप्रतिमासु आहारग्रहणविषयाभिग्रहरूपासु संसृष्टाद्यासु पूर्वोक्तासु सप्तस्विति योगः, तथा भयस्थानेषु इहलोकादिषु सप्तसु, उक्तं च - "इह १ परलोआ २ दाण ३ मकम्हा ४ ऽऽजीय ५ मरण ६ मसिलोए ७ त्ति" यो भिक्षुर्यतते fell Moll पालनाऽकरणाभ्याम् ।।९।। व १०८४ Jan Education international For Personal & Private Use Only www.jility.org Page #1127 -------------------------------------------------------------------------- ________________ Wed उत्तराध्ययन सूत्रम् १०८५ मध्ययनम् 16|| मएसु बंभगुत्तीसु, भिक्खुधम्ममि दसविहे । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।।१०।। अथचरणव्याख्या - मदेषु जातिमदादिषु अष्टसु "जाई १ कुल २ बल ३ रूवे ४ तव ५ इस्सरिए ६ सुए ७ लाभे ८ इत्येवंरूपेषु, ॥६॥ il विधिनाम Irel प्रतीतत्वाछेहान्यत्र च सूत्रे सङ्ख्यानभिधानम् । ब्रह्म ब्रह्मचर्यं तस्य गुप्तिषु नवसु वसत्यादिषु, यदाहुः – “वसहि १ कह २ निसिज्जि ३ दिअ ॥॥ एकत्रिंशfell ४ कुटुंतर ५ पुव्वकीलिय ६ पणीए ७ । अइमायाहार ८ विभूसणा य ९ नव बंभचरेगुत्तीओ ।। १।।" भिक्षुधर्मे दशविधे क्षान्त्यादिके, उक्तं ॥ ॥ च - "खंती १ मद्दव २ अज्जव ३ मुत्ती ४ तव ५ संजमे ६ अ बोधब्वे । सनं ७ सोअं ८ अकिंचणं ९ च बंभं १० च जइधम्मो ।। १।। irel ति" यो भिक्षुर्यतते परिहारादिना ।।१०।। ||६|| 15 उवासगाणं पडिमासु, भिक्खूणं पडिमासु अ । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।।११।। Man व्याख्या - उपासकानां श्रावकाणां प्रतिमास्वभिग्रहविशेषरूपासु दर्शनादिषु एकादशसु, यदुक्तं - "दंसण १ वय २ सामाइय ३ पोसह ॥६॥ Mer ४ पडिमा ५ अबंभ ६ सञ्चित्ते ७ । आरंभ ८ पेस ९ उद्दिट्ठ १० वजए समणुभूए ११ य ।।१।।" इह या प्रतिमा यावत्सङ्ख्या स्यात्सा ॥ Mer उत्कर्षतस्तावन्मासमाना यावदेकादशी एकादशमासप्रमाणा, जघन्यतस्तु सर्वा अप्येकाहादिमानाः स्युस्तत्प्रतिपत्तेरनन्तरमेकादिभिर्दिनैः ॥७॥ M॥ संयमप्रतिपत्त्या जीवितक्षयाद्वा । प्रथमोक्तं चानुष्ठानमग्रेतनायां सर्वं कार्यं यावदेकादश्यां पूर्वप्रतिमादशकोक्तमपि । तत्राद्यायां निर्दोषं ॥ ॐ प्रशमादिगुणालङ्कृतं कुग्रहाग्रहविनाकृतं सम्यक्त्वं धर्त्तव्यम् ।।१।। द्वितीयायां निरतिचाराणि अणुव्रतादीनि सर्वव्रतानि पालनीयानि ।।२।। १०८५ ||६|| Hell ||६|| Ifoll lal For Personal & Private Use Only Page #1128 -------------------------------------------------------------------------- ________________ leel leel उत्तराध्ययन- तृतीयायामवश्यमुभयसन्ध्यं सामायिक कार्यम् ।।३।। चतुर्थ्यां चतुर्दश्यष्टम्यादिपर्वसु प्रतिपूर्णः पौषधो निरतिचारः कार्य: ।। ४।। अथचरणसूत्रम् IS पञ्चम्यामष्टम्यादितिथिषु पौषधमध्ये रात्रौ कायोत्सर्गः कार्यः, शेषदिनेषु च दिन एव भोक्तव्यं न रात्रौ, दिवापि प्रकाशे एव भोक्तव्यं, l विधिनाम १०८६ lion अबद्धकच्छत्वं, दिवा ब्रह्मचर्यं च धार्य, रात्रौ स्त्रीणां तद्भोगानां च प्रमाणं कार्य, कायोत्सर्गे च जिनगुणाः कामादिदोषपरिहारोपायाश्च ध्येया: एकत्रिंशon |५।। षष्ठ्यामब्रह्मचर्य श्रृङ्गारकामकथादि च सर्वथा त्याज्यम् ।।६।। सप्तम्यां सचित्ताहारस्त्याज्य: ।।७।। अष्टम्यां स्वयमारम्भोऽपि ना मध्ययनम् l कार्यः ।।८।। नवम्यामन्येनाप्यारम्भो न कारणीयः ।।९।। दशम्यां स्वार्थमुद्दिश्य कृतं भक्तादि त्याज्यं, तदा च क्षुरमुण्डेन शिखाधारिणा वा ॥ ial भाव्यम् ।।१०।। एकादश्यां प्रतिग्रहादिसाधूपकरणं धृत्वा लोचं क्षुरमुण्डं वा कारयित्वा श्रमणवत्सर्वमनुष्ठानं कुर्वता 'प्रतिमाप्रतिपन्नाय । ॥ श्रमणोपासकाय भिक्षा दत्त' इतिभाषमाणेन ग्रामादिषु मासकल्पादिविधिना विहर्त्तव्यम् ।। ११ ।। तथा भिक्षूणां प्रतिमासु मासिक्यादिषु 6 द्वादशसु, आह च - "मासाई सत्तंता ७ पढमा ८ बिअ ९ तइअ १० सत्तराइदिणा । अहराइ ११ एगराई १२ भिक्खुपडिमाण बारसगं" अत्रा 6 प्रथमा एकमासिकी यावत्सप्तमी सप्तमासिकी, तदनु तिस्रः सप्तरात्रिक्य: १०, अहोरात्रिकी ११ एकरात्रिकी १२, च ।।१।। "पडिवाइ एआओ, संघयणी धिइजुओ महासत्तो । पडिमाओ भाविअप्पा, सम्म गुरुणा अणुण्णाओ ।।" संहननं वज्रऋषभनाराचादेरन्यतरत्, in धृतिर्मन:स्वास्थ्यं तद्युक्तः, महासत्त्व उपसर्गादौ, भावितात्मा, प्रतिमायोग्यानुष्ठानेन गुरुणाऽनुज्ञातः, अथ चेद्गुरुरेव प्रतिपत्ता तदा स्थानाचार्येण 16 गच्छेन वाऽनुज्ञायते ।। २।। "गच्छेञ्चिअ निम्माओ, जा पुव्वा दस भवे असंपुण्णा । नवमस्स तइअवत्थु, होइ जहनो सुआभिगमो" प्रतिपत्ता | Mail गच्छे एव तिष्ठन् निर्मात: आहारादिविषये प्रतिमायोग्यपरिकर्मणि निष्ठितः, सप्तसु यावत्परिमाणा तस्यास्तत्परिमाणमेव परिकर्म । तथा न all Ioll १०८६ liall llel llel foll Hai For Personal & Private Use Only Page #1129 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- M वर्षास्वेताः प्रतिपद्यते, न च परिकर्म करोति । आसु चादिमं द्वयं एकत्रैव वर्षे, द्वितीयमेकैकवर्षे, अन्यास्तिस्रः अन्यान्यवर्षे, अन्यत्र वर्षे ।। अथचरणसूत्रम् 6 परिकर्मान्यत्र च प्रतिपत्तिः, तदेवं नवभिर्वराद्याः सप्त समाप्यन्ते । अस्य च श्रुतं जघन्यतो नवमपूर्वतृतीयवस्तुयावत्, उत्कर्षतस्तु किञ्चिदूनानि । विधिनाम १०८७ 6 दश पूर्वाणि । सम्पूर्णदशपूर्वधरो हि अमोघवचनत्वात् धर्मोपदेशेन भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमा न प्रतिपद्यते । न च ॥ एकत्रिंशका पूर्वगतश्रुतं विना एताः प्रतिपद्यते, निरतिशयित्वात्कालादि न जानातीति ।।३।। "वोसट्ठ चत्तदेहो, उवसग्गसहो जहेव जिणकप्पी । मध्ययनम् एसणअभिग्गहीआ, भत्तं च अलेवडं तस्स" व्युत्सृष्टः परिकर्माभावेन त्यक्तश्च ममत्वाभावे देहो येन स तथा, यथैव जिनकल्पी तथैवोपसर्गसहः । no स्यात्, एषणा पिण्डग्रहणप्रकारः संसृष्टादिः सप्तधा सा अभिगृहीता अभीग्रहवती स्यात्, तद्यथा - सप्तसु भक्तपानेषणासु अन्त्याश्चतस्रः एव । in ग्राह्याः, तत्रापि आद्ययोरग्रहणं । पुनरपि विवक्षितदिवसेऽन्त्यानां पञ्चानां मध्ये द्वयोरभिग्रहः । एका भक्ते एका च पानके इति । भक्तं l in पुनरलेपकृत्तस्य इत्यादि परिकर्म कृत्वा ।। ४।। "गच्छावि णिक्खमित्ता, पडिवजे मासिअं महापडिमं । दत्तेगभोअणस्सा, पाणस्सवि एग जा छ मासं" यद्याचार्यः प्रतिपत्ता तदा स्वल्पकालं साध्वन्तरे स्वपदं न्यस्य शरत्काले स्वगणं क्षमयति, प्रतिमाप्रतिपन्नश्चैवं प्रवर्त्तते ।।५।। डा "जत्थत्थमेइ सूरो, न तओ ठाणा पयंऽपि संचलइ । नाएगराइवासी, एगं व दुर्ग व अण्णाए ।" ज्ञाते उपलक्षिते एकरात्रं वसति, एकं वा द्वे क वा दिने अज्ञाते ।।६।। “दुट्ठाण हत्थिमाईण, नो भएणं पयंपि ओसरई । एमाइ नियमसेवी, विहरइ जाऽखंडिओ मासो ।।७।। पच्छा ॥ गच्छमुवेई, एवं दुमासी तिमासि जा सत्त । नवरं दत्ती वड्डइ, जा सत्त उ सत्तमासीए ।।८।। तत्तो अ अट्ठमीआ, हवइह पडिमा उl is सत्तराइदिणा । तीइ चउत्थचउत्थे ण, पाणएणं इह विसेसो" । अष्टम्यामयं विशेषो यञ्चतुर्विधाहारांश्चतुर्थान् करोति, इहापि च ॥ १०८७ Isl Jan Education international For Personal & Private Use Only Page #1130 -------------------------------------------------------------------------- ________________ ||sl Isl Jel उत्तराध्ययन- डा पारणकेष्वाचाम्लं कार्य, दत्तिनियमस्तु नास्ति ।।९।। तथा "उत्ताणग-पासल्ली, नेसज्जी आवि ठाण ठाइत्ता । सहइ उवसग्गे घोरे, दिव्वाई तत्थ कि सूत्रम् अविकंपो" । उत्तानक ऊर्ध्वमुखशयितः, पासल्ली पार्श्वमुखशयितः, निषद्यावान् समपुततयोपविष्टः, स्थानमुक्तरूपं स्थित्वा ग्रामादिभ्यो बहिरिति । विधिनाम १०८८ कि शेषः ।।१०।। "दुञ्चावि एरिसञ्चिअ, बहिआ गामाइआण नवरं तु । उक्कडु लगंडसाई, दंडाययओ व ठाएजा" । उत्कटुको । एकत्रिंशकि भूमावन्यस्तपुततयोपविष्टः, 'लगंडं' दुःस्थितं काष्ठं तद्वच्छेते यः स लगण्डशायी शीर्षपाणिभिरेव स्पृष्टभूभागो न पृष्ठेन, दण्डवदायतो दीर्घो । मध्ययनम् का दण्डायतः, वा विकल्पार्थः, स्थित्वा दिव्याधुपसर्गान् सहते इति शेषः ।।११।। "तञ्चावि एरिसचिअ, नवरं ठाणं तु तस्स गोदोही । in वीरासणमहवावी, ठाइजा अंबखुज्जो वा" । तिष्ठेदाम्रकुब्जो वा आम्रफलवद्वक्राकारेणावस्थित इत्यर्थः ।।१२।। एमेव अहोराई, छटुंभत्तं in अपाणगं नवरं । गामनगराण बहिआ, वग्धारिअपाणिए ठाणं ।" एवं पूर्वोक्तनीत्या 'वग्धारिअपाणिएत्ति' प्रलम्बितभुजस्य स्थानं भवति, 16 अहोरात्रिकी प्रतिमा दिनत्रयेण याति, अहोरात्रान्ते षष्ठभक्तकरणात् ।।१३।। "एमेव एगराई, अट्ठमभत्तेण ठाण बाहिरओ । ईसिंपब्भारगए, is अणिमिसनयणेगदिट्ठीए" । अहोरात्रिकीवदेकरात्रिकी अपानाष्टमभक्तेन यत्स्थानं कायोत्सर्गस्तत्कर्तुं बहिष्ठाद् ग्रामादेस्तिष्ठतीति योगः, is ईषत्प्राग्भारगत ईषदवनतो नद्यादिदुस्तटीस्थितो वाऽसौ स्यात्, अनिमीषनेत्र एकपुद्गलन्यस्तदृष्टिः ।। १४ ।। “साहट्ट दोवि पाए, वग्घारियपाणि 5 ठायए ठाणं । वग्घारियलंबिभुओ, सेस दसासु जहा भणिअं" । संहृत्य चतुरङ्गलान्तरं कृत्वेत्यर्थः वाघारितपाणिः प्रलम्बितभुजस्तिष्ठति स्थानं ६ is कायावस्थानविशेषं, इयं प्रतिमाऽहोरात्रानन्तरमष्टमकरणाञ्चतूरात्रिंदिवमाना स्यात्, अस्याश्च सम्यक् पारङ्गतोऽवधिमनःपर्याय61 केवलज्ञानानामन्यतमा लब्धिं प्राप्नोति इति, शेषं दशाश्रुतस्कन्धानुसारेण ज्ञेयं । यो भिक्षुर्यतते यथावत्परिज्ञानोपदेशादिभिः ।।११।। is ||sl ASI al Mail Ifoll For Personal & Private Use Only , Page #1131 -------------------------------------------------------------------------- ________________ ला उत्तराध्ययन सूत्रम् १०८९ || किरिआसु भूअग्गामेसु, परमाहम्मिएसु य । जे भिक्खू जयई निझं, से न अच्छइ मंडले ।।१२।। अथचरणव्याख्या - क्रियासु कर्मबन्धनिबन्धनभूतचेष्टासु अर्थानादिभेदैस्त्रयोदशसु, यदुक्तं - "अट्ठा १ऽणट्ठा २ हिंसा ३ कम्हा ४ दिट्ठीय ५ मोसHI ६ अदिण्णे ७ । अज्झत्थ ८ माण ९ मित्ते १० माया ११ लोभे १२ रियावहिया ।।१३।। तत्र अर्थेन स्वपरप्रयोजनेन क्रिया - एकत्रिंशपृथिव्यादिप्राणिवधोऽर्थक्रिया ।।१।। तद्विपरीता विनापि प्रयोजनं या प्रयुज्यते सा अनर्थक्रिया ।।२।। असौ मां हतवान् हन्ति हनिष्यति वा तदेनं . मध्ययनम् हन्मीति यद्दण्डारम्भणं सा हिंसाक्रिया ।।३।। यत्रान्यार्थ बाणादि मुञ्चन्नन्यं हिनस्ति सा अकस्मात् क्रिया ।।४।। यत्राऽशत्रुमपि शत्रुरसौ ममेति l Ma बुद्ध्या हिनस्ति सा 'दिट्ठीत्ति' दृष्टिविपर्यासक्रिया ।।५।। 'मोसत्ति' स्वस्य स्वजनानां वा हेतोर्यन्मृषा वक्ति सा मृषाभाषा क्रिया ।।६।। Hel ML अदिण्णेत्ति' स्वपरादिकृते यददत्तस्य ग्रहणं साऽदत्तग्रहणक्रिया ।।७।। यत्र बाह्यहेतुं विनापि दौर्मनस्यं साऽध्यात्मक्रिया ।। ८।। यत्तु | | जातिमदादिना मत्तः परं हीलयति सा मानक्रिया ।।९।। 'मित्तत्ति' मित्राणामुपलक्षणत्वान्मातापित्रादिस्वजनानां स्वल्पेप्यपराधे | यद्वधबन्धादितीव्रदण्डकरणं सा मित्रद्वेषवृत्तिक्रिया ।।१०।। मायया दम्भेन यदन्येषां वधादिकरणं सा मायाक्रिया ।।११।। लोभेन तु का M तत्करणं लोभक्रिया ।।१२।। या पुनः सततमप्रमत्तस्य भगवतो योगीन्द्रस्य योगाद्भवति सा ऐर्यापथिकी क्रिया ।।१३।। तथा भूतग्रामा कि Mel जीवसङ्घाताश्चतुर्दश ते चामी - "एगिदिय सुहुमि १ यरा २, सन्नि ३ अर-पणिदिआ ४ य सबि-ति-चऊ ७ । अपजत्ता पजत्ता, भेएणं ॥ Mall चउदस १४ ग्गामा ।।१।।" तेषु । तथा परमाश्च ते अधार्मिकाश्च परमाधार्मिकास्तेषु पञ्चदशसु असुरविशेषेषु, यदुक्तं - "अंबे १ अंबरिसी M२ चेव, सामे ३ सबले ४ त्ति आवरे । रुद्दो ५ वरुद्द ६ काले अ ७, महाकालेत्ति ८ आवरे ।।१।। १०८९ II Jan Education international For Personal & Private Use Only Page #1132 -------------------------------------------------------------------------- ________________ Nell llll lll उत्तराध्ययन सूत्रम् १०९० liol 16 llell 16 Nell M Isll |Isl ||ell llel असिपत्ते ९ धणू १० कुंभे ११, वालू १२ वेअरणी १३ इय । खरस्सरे १४ महाघोसे १५, एए पण्णरसाहिया ।।२।।" तेषु यो भिक्षुर्यतते, का यथायोगपरिहाररक्षणज्ञानैः ।।१२।। Me विधिनाम गाहासोलसएहि, तहा अस्संजमम्मि य । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।।१३।। isi एकत्रिंश 16ll मध्ययनम् व्याख्या - गाथा गाथाभिधानमध्ययनं षोडशं येषां तानि गाथाषोडशकानि सूत्रकृताङ्गप्रथमश्रुतस्कन्धाध्ययनानि तेषु, "समओ १ वेआलिअं 6 २, उवसग्गपरिण्ण ३ थीपरिण्णा य ४ । निरयविभत्ती ५ वीरत्थओ ६ य कुसीलाण परिभासा ७ ।।१।। वीरिय ८ धम्म ९ समाही १०, मग्ग ११ समोसरण १२ अहतह १३ गंथो १४ । जमतीतं १५ तह गाथा १६, सोलसमं होइ अज्झयणं ।।२।।" तथा असंयमे च सप्तदशभेदे पृथिव्यादिविषये, सप्तदशसङ्ख्यात्वं चास्य तद्विपक्षस्य संयमस्य सप्तदशभेदत्वात्, यदाहुः - "पुढवि १ दग २ अगणि ३ मारुय ४, वणस्सइ ५ बि ६ त्ति ७ चउ ८ पणिदि ९ अज्जीवे १० । पेहु ११ प्पेह १२ पमज्जण १३, परिठ्ठवण । ॥ १४ मणो १५ वई १६ काए १७ ।।१।।" पृथिव्यादीनां सङ्घट्टादिपरिहारेण नवधा संयमः ९, अजीवसंयमस्तु अजीवानां सत्त्वोपमर्दहेतूनां || il पुस्तकपञ्चक-तृणपञ्चकादीनामुत्सर्गेणाऽग्रहणरूपः, अपवादतस्तु ग्रहणेप्येषां यतनया व्यापारणरूपः ।।१०।। प्रेक्षासंयमश्चक्षुषा वीक्ष्य यत्कार्यकरणं ।।११।। उपेक्षासंयमो द्विधा साधुगृहिविषये नोदनाऽनोदनात्मकः ।।१२।। प्रमार्जनासंयमः सागारिकसमक्षं पादौ न प्रमार्टि, Mel I तदभावे तु प्रमार्जयतीत्यादिकः ।।१३।। परिष्ठापनासंयमो विधिना दोषदुष्टाहारविण्मूत्रादिपरिष्ठापनं कुर्खतः ।।१४।। मनःसंयमोऽकुशलस्य १०९० Nell Neil Nell Hell llel ||60 ||61 || in Education International For Personal & Private Use Only Page #1133 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०९१ 6. मनसो निरोध: कुशलस्य तस्योदीरणम् ।। १५ ।। एवं वाक्संयमोऽपि ।।१६।। कायसंयम: सति कार्ये उपयोगवता गमनागमनादिकार्य, तदभावे अथचरण॥ संलीनकरचरणेन भाव्यम् ।।१७।। यो भिक्षुर्यतते एकत्र तदुक्तानुष्ठानादन्यत्र तु परित्यागात् ।।१३।। विधिनाम || बंभंमि नायज्झयणेसु, ठाणेसु असमाहिए । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।।१४।। एकत्रिंशisi is मध्ययनम् व्याख्या - ब्रह्मणि ब्रह्मचर्येऽष्टादशप्रकारे, उक्तञ्च - "दिव्यौदारिककामानां, कृतानुमतिकारितैः । मनोवाक्कायतस्त्यागो, ब्रह्माष्टादशधा मतम् ।।१।।" तथा ज्ञाताध्ययनेषु is उत्क्षिप्तज्ञातादिष्वेकोनविंशतो, यदाहुः - "उक्खित्तपाए १ संघाडे २, अंडे ३ कुम्मे अ ४ सेलए ५ । तुंबे ६ अ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा १० इअ ।।१।। दावद्दवे ११ उदगनाए १२, मंडुक्के १३ तेअली १४ इय । नंदिफले १५ अवरकंका १६, आइण्णे १७ सुसु १८ पुंडरीए १९ ।।२।।त्ति" तथा स्थानेषु आश्रयेषु कारणेष्वित्यर्थः, कस्येत्याह-असमाधेः । तत्र समाधिर्ज्ञानादिषु चित्तैकाग्र्य, न समाधिरसमाधिस्तस्य, तानि च l विंशतिस्तथा हि-द्रुतद्रुतचारित्वं, द्रुतचारित्वे हि पतनादिना आत्मानमसमाधौ योजयेत्, जीववधे सत्यन्यानपि, परलोके चात्मनः । ॥ सत्त्ववधनिर्मितकर्मणा असमाधि: स्यात् । एवमन्येष्वप्यसमाधिस्थानत्वं भावनीयम् ।।१।। अप्रमार्जितेऽवस्थानादि ।। २।। का दुष्प्रमार्जितेऽवस्थानादि, अनयोः सर्पादिनाऽऽत्मनोऽसमाधिः ।।३।। अतिरिक्तशय्यासनत्वं अतिविस्तीर्णशालादौ अन्यैरधिकरणादिना १०९१ Jan Education international For Personal & Private Use Only Page #1134 -------------------------------------------------------------------------- ________________ सूत्रम् holl Iroll lion आत्मपरासमाधिः, एकाधिकपीठाद्यासेवनेऽपि तथैव ।। ४।। रत्नाधिकपराभवनम् ।। ५।। स्थविरपरिभवनम् ।।६।। भूतोपघात: 6 अथचरण प्रमादादेकेन्द्रियादिहननम् ।।७।। सज्वलनं क्षणे २ रोषः ।।८।। क्रोधनं दीर्घकोपकरणम् ।।९।। पृष्ठमासिकं परोक्षे परापवादः ।।१०।। विधिनाम १०९२ ll अभीक्ष्णं अवधारिणीभाषाया भाषणम् ।। ११ ।। नवाधिकरणकरणं, अन्यान्यकलहसन्तानयोजनम् ।।१२।। उदीरणमुपशान्तकलहानामुदीरणम् I एकत्रिंशli || १३।। अकाले स्वाध्यायकरणं, अनेन हि प्रान्तदेवता असमाधौ योजयति ।। १४ ।। सचित्तपृथ्वीरजः- स्पृष्टपाणिनाभिक्षाग्रहणं, एवं मध्ययनम् || सरजःपादेनास्थण्डिलगमने पादाप्रमार्जनम् ।।१५।। विकालेपि महच्छब्दकरणम् ।।१६।। कलहकरणम् ।। १७ ।। झञ्झो गणभेदस्तत्करणम् Inel ।।१८।। सूर्योदयादारभ्यास्तंयावद्भोजनम् ।।१९।। एषणासमितेरपालनम् ।।२०।। एषु यो भिक्षुर्यतते पालनज्ञानत्यागः ।।१४ ।। इक्कवीसाए सबलेसु, बावीसाए परीसहे । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।।१५।। ___व्याख्या - एकविंशतो शबलयन्ति कर्बुरीकुर्वन्ति चारित्रमिति शबलाः क्रियाविशेषास्तेषु, ते चामी-हस्तकर्म कुर्वन् शबलः, अत्र hel क्रियाक्रियावतोः कथञ्चिदभेदाभ्युपगमादेवमुच्यते, एवं सर्वत्र ।।१।। अतिक्रमव्यतिक्रमातिचारैमैथुनं सेवमानः ।।२।। रात्रौ भुञ्जानः ।।३।। lil आधाकर्म ४ राजपिण्ड ५ क्रीत ६ प्रामित्या ७ भ्याहता ८ च्छेद्यानि ९ भुञ्जानः, तत्र प्रामित्यमुद्धारकगृहीतं, अभ्याहतं स्वपरग्रामादेरानीतं, IM आच्छेद्यमुद्दाल्य गृहीतम् । प्रत्याख्यातभिक्षां भुञ्जानः ।।१०।। षण्मासान्तर्गणाद्गणं सङ्क्रामन् ।।११।। मासान्तस्त्रीन् दकलेपान् कुर्वाण:, डा Hel तत्रार्द्धजङ्घादघ्ने पयस्यऽवगाह्यमाने सङ्घट्टः, नाभिद्वयसे पयसि तु लेपः, नाभेरुपरि तु जले प्राप्ते लेपोपरि कथ्यते । तथा ॥ मासान्तस्त्रीण्यपराधप्रच्छादनरूपाणि मायास्थानानि कुर्वन् ।। १२ ।। उपेत्य प्राणातिपातं कुर्वन् ।। १३ ।। उपेत्य मृषा वदन् ।।१४।। १०९२ ||sil ||sil lla.ll For Personal & Private Use Only Page #1135 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् १०९३ లె లెలె తాతా PPPPPP उपेत्यादत्तमाददानः ।। १५ ।। अव्यवधानायां सचित्तपृथ्व्यां ऊर्ध्वस्थानशयनोपवेशनानि कुर्वन् ।। १६ ।। एवं संस्निग्धायां सचित्तरजोव्याप्तायांच भुवि सचित्तशिलादी घुणादिजीवावासे काष्ठादौ वा स्थानादि कुर्वन् ।। १७ ।। साण्डे सजीवान्विते बीजहरितावश्यायोत्तिङ्गपनकाम्बुमृत्ति - कामर्कटसन्तानसहिते विष्टरादौ स्थानादि कुर्वाणः ।। १८ ।। उपेत्य कन्दमूलपुष्पफलबीजहरितानि भुञ्जानः ।। १९ । । वर्षमध्ये दश दकलेपान् मातृस्थानानि च कुर्वन् ।। २० ।। उपेत्य सचित्तजलार्द्रहस्तदवभाजनादिनाशनादि गृहीत्वा भुञ्जानः ।। २१ । । द्वाविंशतौ परीषहेषु पूर्वोक्तेषु यो भिक्षुर्यतते परिहार सहनादिभिः ।। १५ ।। तेवीस सूअगडे, रूवाहिएसु सुरेसु य । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।। १६ ।। व्याख्या - त्रयोविंशत्यध्ययनयोगात् त्रयोविंशति तच तत्सूत्रकृतं च त्रयोविंशतिसूत्रकृतं, त्रयोविंशतिः सूत्रकृताध्ययनानि चामूनि "पुंडरीय १ किरिअठाणं २, आहारपरिण्ण ३ अपचक्खाणकिरिआ ४ य । अणगार ५ अद्द ६ नालंद ७, सोलसाई च तेवीसं । । १ । । " अत्र 'सोलसाइंति' षोडश ॥ च समयादीनि पूर्वोक्तानीति त्रयोविंशतिः । तथा रूपमेकस्तदधिकेषु प्रक्रमात् सूत्रकृताध्ययनेभ्यः सुरेषु च भवनपतिव्यन्तरज्योतिष्कवैमानिकरूपेषु ॥ ॥ यथाक्रमं दशाष्टपञ्चैकविधेषु यो भिक्षुर्यतते यथावत्प्ररूपणादिना ।। १६ ।। पणवीसभावणाहिं, उद्देसेसु, दसाइणं । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।। १७ ।। व्याख्या - पञ्चविंशती 'भावणाहिंति' भावनासु महाव्रतविषयासु, उक्तं हि - "पणवीसं भावणाओ पण्णत्ताओ तंजहा- पढमव्वए, इरिसमिई १ मणगुत्ती २ वयगुत्ती ३ आलोइऊण पाणभोअणं ४ आयाणभंडमत्तनिक्खेवणासमिई ।। ५ ।। बीअव्वए, अणुवीअभासणया १ For Personal & Private Use Only अथचरणविधिनाम एकत्रिंशमध्ययनम् १०९३ www.jninelibrary.org Page #1136 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् NE 61 in कोहविवेगे २ लोहविवेगे ३ भयविवेगे ४ हासविवेगे ।।५।। तइअव्वए, उग्गहअणुण्णवणया १ उग्गहसीमजणणया २ सयमेव उग्गहअणुगिण्हणया अथचरण ३ साहम्मिअउग्गहं अणुण्णविअ भुंजणया ४ साहारणभत्तपाणं अणुण्णविअ परिभुंजणया ।। ५।। चउत्थव्वए, विधिनाम १०९४ is इत्थिपसुपंडगसंसत्तसयणासणवजणया १ इत्थीकहविवजणया २ इत्थीइंदिआण आलोयणवजणया ३ पुवरयपुव्वकीलिआणं विसयाणं असरणया l एकत्रिंश8 ४ पणीयाहारविवजणया ।।५।। पंचमव्वए, सोइंदियरागोवरमे १ एवं पंचवि इंदिआ ।।५।। एवं ।।२५।। 'उद्देसेसुत्ति' उद्देशेषु उद्देशनकालेषु मध्ययनम् Mel दशादीनां दशाकल्पव्यवहाराणां षड्विंशतौ इति शेषः, उक्तं हि – “दस उद्देसणकाला, दसाण कप्पस्स होंति छञ्चेव । दस चेव य ववहारस्स, IMS होंति सब्वेवि छब्बीसं ।।१।। यो भिक्षुर्यतते परिभावनाप्ररूपणादिभिः ।।१७।। Ill अणगारगुणेहिं च, पकप्पंमि तहेव य । जो भिक्खू जयई निचं, से न अच्छइ मंडले ।।१८।। व्याख्या - अनगारगुणा व्रतादयः सप्तविंशतिः, "वयछक्क ६ मिंदिआणं च निग्गहो ११ भाव १२ करणसचं च १३ । खमया १४ विरागया 8 १५ विय, मणमाईणं निरोहो अ १८ ।।१।। कायाण छक्क २४ जोगंमि जुत्तया २५ वेयणाहिआसणया २६ । तह मारणंतिअहिआसणा य २७ 16 एएऽणगारगुणा ।।२।।" प्रकृष्टः कल्पो यतिव्यवहारो यत्र स प्रकल्पः, स चेहाचाराङ्गमेव शस्त्रपरिज्ञाद्यष्टाविंशत्यध्ययनात्मकं तस्मिन्, उक्तं च - - "सत्थपरिण्णा १ लोगविजओ २ सीओसणिज ३ सम्मत्तं ४ । आवंति ५ धुव ६ विमोहो ७ उवहाणसुअं ८ महपरिण्णा ९ ॥१।। पिंडेसण ॥ १० सेजि ११ रिआ १२, भासा १३, वत्थेसणा य १४ पाएसा १५ । उग्गहपडिमा १६ सत्तिक्कसत्तया २३ भावण २४ विमुत्ती २५ ।।२।। उग्घाय १०९४ Ioll lall Ioll lel 16ll I For Personal Private Use Only Page #1137 -------------------------------------------------------------------------- ________________ ॥७॥२६ मणुग्घायं २७, आरोवण २८ तिविहमो णिसीहं तु । इअ अट्ठावीसविहो, आयारपकप्पनामो उ ।। ३ तथैव तेनैव यथावदासेवनादिप्रकारेण ॥e॥ तुः पूर्ती यो भिक्षुर्यतते ।। १८ ।। १०९५ ||६|| सूत्रम् ॥६॥ पावसुयपसंगेसु, मोहट्ठाणेसु चेव य । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।। १९ ।। उत्तराध्ययन 120000 व्याख्या - पापश्रुतेषु प्रसङ्गास्तथाविधासक्तिरूपाः पापश्रुतप्रसङ्गाः तेषु एकोनत्रिंशद्भेदेषु, उक्तं च - "अट्टंगनिमित्ताई, दिव्वु १ प्पायं २ तलिक्ख ३ भोमं च ४ । अंग ५ स्सर ६ लक्खण ७ वंजणं च ८ तिविहं पुणेक्वेक्कं ।। १ ।। त्रैविध्यमेवाह-सुत्तं १ वित्ती २ तह वत्तिअं ३ च २४ पावसुअमउणतीसविहं । गंधव्व २५ नट्ट २६ वत्युं २७ आउं २८ धणुव्वेअसंजुत्तं २९ ।। २ ।। तत्र दिव्यं व्यन्तराट्टहासादि ।।१।। उत्पातं सहजरुधिरवृष्ट्यादि ।। २ ।। आन्तरिक्षं ग्रहभेदादि ।। ३ ।। भौमं भूकम्पादि ।।४।। आङ्गमङ्गस्फुरणादि । । ५ । । स्वरं षड्जादिकं ।। ६।। लक्षणं पुरुषादीनां ।। ७ ।। व्यञ्जनं मषादि ।। ८ ।। 'वत्थंति' वास्तुविद्या 'आउंत्ति' वैद्यकं । 'मोहट्ठाणेसुत्ति' मोहो मोहनीयं तस्य स्थानेषु त्रिंशत्सङ्ख्येषु, तथा हि- नद्यादिजलमध्ये प्रविश्य रौद्राध्यवसायेन त्रसप्राणिहननम् ।। १ ।। हस्तेन मुखादीनि पिधाय हृदये सदुःखनादं रटतश्छागादिजन्तोर्मारणम् ।। २ ।। शीर्षावेष्टेनार्द्रचर्मादिना शिरो वेष्टयित्वा जन्तोर्हननम् ।।३।। मुद्गरादिना शीर्षे आहत्य दुःखमारेण प्राणिघातः । । ४ । । बहुजनस्य नेता त्राता यो भवति तद्व्यापादनम् ।। ५ ।। सर्वसाधारणस्यापि ग्लानादेः सत्यपि सामर्थ्य कृत्याकरणम् ।। ६।। निर्द्धर्मतया भिक्षाद्यर्थमुपस्थितस्य मुनेर्घातः ।। ७ ।। मुक्तिसाधकमार्गात्स्वस्यान्यस्य वा कुयुक्तिभिर्व्यामोहापादनेन परिभ्रंशः ।। ८।। जिनानामवर्णवादः ।। ९।। आचार्यादीनां जात्यादिना निन्दनम् ।। १० ।। तेषामेव वैयावृत्त्याद्यकरणम् ।। ११ ।। पुनः For Personal & Private Use Only अथचरण॥७॥ विधिनाम ॥ एकत्रिंश ॥७॥ मध्ययनम् १०९५ Page #1138 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०९६ पुनरधिकरणमुत्पाद्य तीर्थभेदः । । १२ ।। जानतोऽपि तद्दोषं वशीकरणादीनां प्रयोगः ।। १३ ।। वान्तकामस्याप्यैहिकामुष्मिकविषयाणां प्रार्थनम् ६ ।। १४ ।। अबहुश्रुतस्यापि स्वस्य बहुश्रुतोऽहमिति भाषणम् ।। १५ ।। तथा अतपस्विनोऽपि तपस्वी अहमिति भाषणम् ।। १६ ।। गृहादिमध्ये लोकं क्षिप्त्वा सधूमाग्निप्रदीपनम् ।। १७ । । स्वयमकार्यं कृत्वाऽन्येन कृतमिति कथनम् ।। १८ ।। अशुभमनोयोगयुक्तत्वेन प्रचुरमायाप्रयोगात्सकललोकवञ्चनम् ।। १९ ।। सत्यं वदन्तमन्यं मृषा वक्षीति कथनम् ।। २० ।। अक्षीणकलहत्वम् ।। २१ ।। मार्गे लोकान्प्रवेश्य तद्वित्तहरणम् ।। २२ ।। विश्वास्य जनं तत्कलत्राणामुपभोगः ।। २३ ।। अकुमारस्यापि कुमारोऽहमिति भाषणम् ।। २४ ।। एवमब्रह्मचारिणोऽपि ब्रह्मचार्यहमिति भणनम् ।। २५ ।। येनैवैश्वर्यं नीतस्तस्यैव वित्तहरणम् ।। २६ । । यत्प्रभावादभ्युदितस्तस्यैव भोगाद्यन्तरायकरणम् ।। २७ ।। सेनापतिपाठकनृपश्रेष्ठिव्यापादनम् ।। २८ ।। अपश्यतोऽपि पश्यामि देवानिति कथनम् ।। २९ ।। किं ॥ कामगर्द्दभैर्देवैरित्यादिको देवानामवर्णवादः ।। ३० ।। इति रूपेषु यो भिक्षुयतते त्यागादिना ।। १९ ।। सिद्धाइगुणजोएसु, तित्तीसासायणासु य । जे भिक्खू जयई निचं, से न अच्छइ मंडले ।। २० ।। व्याख्या – सिद्धानामतिशायिनो गुणाः सिद्धातिगुणा एकत्रिंशत्, ते च संस्थान ५ वर्ण ५ गन्ध २ रस ५ स्पर्श ८ वेदाभावा २८ कायवा २९ ऽ सङ्गत्त्वा ३० ऽ जन्मत्व ३१ रूपाः, नवविधदर्शनावरणचतुर्विधायुष्कपञ्चविधज्ञानावरणपञ्चविधान्तरायद्विद्विभेदवेदनीयगोत्रमोहनामकर्मणामभावरूपा वा । 'जोगेसुत्ति' सूचकत्वात् सूत्रस्य योगसङ्ग्रहा यैर्योगाः शुभमनोवाक्कायव्यापाराः सङ्गृह्यन्ते, ते च द्वात्रिंशदमी - शिष्येण प्रशस्तयोगसङ्ग्रहाय आचार्यायालोचना श्रावणीया ।। १ ।। आचार्येणापि प्रशस्तयोगसङ्ग्रहायैव दत्तायामालोचनायां ॥ DATT For Personal & Private Use Only अथचरणविधिनाम एकत्रिंशमध्ययनम् १०९६ Page #1139 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् १०९७ निरपलापेनैव भाव्यं नान्यस्मै वाच्यम् ।। २ ।। सर्वसाधुभिरापत्सु दृढधर्मता कार्या ।। ३ ।। ऐहिकामुष्मिकफलानपेक्षं तपः कार्यम् ।। ४ ।। ग्रहणासेवने शिक्षे आसेवितव्ये । । ५ । । निष्प्रतिकर्मशरीरत्वं कार्यम् ।। ६ ।। यथा नान्यो वेत्ति तथा तपः कार्यम् ।। ४ ।। अलोभता ||८|| || परिषहादिजयः ।। ९ ।। आर्जवम् ।। १० । । संयमविषये शुचित्वम् ।। ११ । । सम्यक्त्वशुद्धिः ।। १२ ।। चित्तसमाधिः ।। १३ ।। आचारपरिपालने मायाया अकरणम् ।।१४।। विनयोपगत्वेन मानाकरणम् ।। १५ ।। धृतिप्रधाना मतिर्धृतिमतिर्धार्या ।। १६ ।। संवेगपरता ।। १७ ।। ॥ स्वदोषप्रच्छादनार्थं या माया सा प्रणिधिरुच्यते सा त्याज्या ।। १८ ।। सुविधिकारिता ।। १९ ।। संवरः ।। २० ।। आत्मदोषोपसंहारः ।। २१ । । सर्वकामविरक्तत्वभावना ।। २२ ।। मूलगुणप्रत्याख्यानम् ।। २३ ।। उत्तरगुणप्रत्याख्यानं ।। २४ ।। द्रव्यभावविषयो व्युत्सर्गः ।। २५ ।। अप्रमत्तता ।। २६ ।। क्षणे २ सामाचार्यनुष्ठानम् ।। २७ ।। ध्यानसम्भृतता ।। २८ ।। मारणान्तिकवेदनोदयेप्यक्षोभता ।। २९ ।। सङ्गानां प्रत्याख्यानम् ।। ३० ।। प्रायश्चित्तकारिता ।। ३१ । । मरणान्ताराधना ।। ३२ । । ततो द्वन्द्वे सिद्धातिगुणयोगास्तेषु । त्रयस्त्रिंशदाशातनासु च ॥ ॥ अर्हदादिविषयासु प्रतिक्रमणसूत्रोक्तासु, पुरतः शिष्यगमनादिषु वा समवायाङ्गोक्तासु ताश्चेमाः शिष्यो राजन्यस्याचार्यादेः पुरतः १ पार्श्वतो वा २ पृष्टतो ३ वा अत्यासन्नं गच्छति ।। ३ ।। एवं तिष्ठति ।। ६ ।। एवमेव च निषीदति ।। ९ ।। बहिर्भूमौ गतो गुरोः पूर्वमुभयसाधारणाम्भसा शौचं करोति ।। १० ।। गुरोः पूर्वं गमनागमनमालोचयति । । ११ । । रात्रौ शब्दं कुर्वतो गुरोर्जाग्रदपि प्रतिशब्दं न दत्ते ।। १२ ।। श्रावकादिकमालापनीयं ॥ गुरोः पूर्वमालापयति ।। १३ ।। अशनाद्यानीय पूर्वमन्येषामालोच्य पश्चागुरोरालोचयति ।। १४ । । एवमन्येषां तत्पूर्वमुपदर्शयति ।। १५ । । एवं गुरोः प्रागशनादिनाऽपरान्निमन्त्रयति ।। १६ ।। गुरूननापृच्छ्य यो यदिच्छति तत्तस्मै प्रचुरं २ दत्ते ।। १७ ।। मनोज्ञं मनोज्ञं स्वयं भुङ्क्ते ।।१८।। ॥६॥ ||७|| EEEEE For Personal & Private Use Only 1161 अथचरणविधिनाम एकत्रिंशमध्ययनम् १०९७ Page #1140 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १०९८ l दिनेऽपि गुरोः शब्दयतो न प्रतिवचो दत्ते ।।१९।। गुरुं प्रति निष्ठुरं मुहुर्वक्ति ।।२०।। गुरुणा शब्दितो यत्र स्थितो गुरुवचः शृणोति तत्र स्थित: कि अथचरण6 एव प्रतिवचो दत्ते ।। २१।। किं भणसीति गुरुं वक्ति ।। २२।। त्वमिति वक्ति ।। २३।। यादृशं गुरुर्वक्ति तादृशमेव प्रतिवक्ति, यथार्य ! किं विधिनाम al ग्लानादेयावृत्त्यादि न करोषीत्यादि गुरुणोक्तस्त्वमेव किं न करोषीत्यादि प्रतिवक्ति ।। २४ ।। गुरौ कथां कथयति नो सुमना: स्यात् ।। २५ ।। एकत्रिंशHel त्वमेतमर्थ न स्मरसीति वक्ति ।। २६ ।। गुरौ कथां कथयति स्वयं कथां वक्तुमारभते ।।२७।। भिक्षाकालो जात इत्यादिवाक्येनाकालेऽपि पर्षदं मध्ययनम् 6 भिनत्ति ।।२८।। अनुत्थितायामेव पर्षदि गुरूक्तमेवार्थं स्वकौशलज्ञापनार्थं सविशेषं वक्ति ।।२९।। गुरोः संस्तारकं पद्भ्यां घट्टयति ।।३०।। il गुरोः संस्तारके निषीदति शेते वा ।।३१।। उच्चासने निषीदति ।।३२।। समासने वा ।।३३।। यो भिक्षुर्यतते श्रद्धानसेवनवर्जनादिना स न तिष्ठति मण्डले संसारे । इत्येकोनविंशतिसूत्रार्थः ।।२०।। अध्ययनार्थं निगमयितुमाह - इइ एएसु ठाणेसु, जो भिक्खू जयई सया । से खिप्पं सव्वसंसारा, विप्पमुञ्चइ पंडिएत्ति बेमि ।।२२।। ____ व्याख्या - इत्यनेन प्रकारेण एतेष्वनन्तरोक्तेषु स्थानेषु शेषं स्पष्टमिति सूत्रार्थः ।।२१।। इति ब्रवीमीति प्राग्वत् ।। इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां ॥ श्रीउत्तराध्ययनसूत्रवृत्तौ एकत्रिंशमध्ययनं सम्पूर्णम् ।। ३१।। ||६|| ।। इति एकत्रिंशमध्ययनं सम्पूर्णम् ।। ||5| १०९८ IIIl NoM Ilsil ||७|| ||Gl 16. For Personal & Private Use Only Page #1141 -------------------------------------------------------------------------- ________________ Isl उत्तराध्ययनसूत्रम् foll llol १०९९ ।। अथ प्रमादस्थाननाम द्वात्रिंशमध्ययनम् ।। ॥ प्रमादस्थान नाम ।। ॐ ।। उक्तमेकत्रिंशमध्ययनं अथ प्रमादस्थानाख्यं द्वात्रिंशमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने चरणमुक्तं, तञ्च द्वात्रिंशप्रमादस्थानत्यागादेवासेव्यते, तत्त्यागश्च तत्परिज्ञानपूर्वक इति तदर्थमिदमारभ्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम् - मध्ययनम् अनंतकालस्स समूलयस्स, सव्वस्स दुक्खस्स उ जो पमोक्खो । तं भासओ मे पडिपुण्णचित्ता, सुणेह एगंतहियं हियत्थं ।।१।। व्याख्या - अन्तमतिक्रान्तोऽत्यन्तो वस्तुनश्च द्वावन्तौ प्रारम्भक्षणो निष्टाक्षणश्च, तत्रेहारम्भक्षणलक्षणोऽन्तः परिगृह्यते, तथा - चात्यन्तोऽनादिः कालो यस्य सोऽत्यन्तकालस्तस्य, सह मूलेन कषायाविरतिरूपेण वर्त्तते इति समूलकस्तस्य, सर्वस्य दुःखयतीति दुःख: Ms संसारस्तस्य, तुः पूर्ता, यः प्रकर्षण मोक्षोऽपगमः प्रमोक्षः तं भाषमाणस्य मे, प्रतिपूर्ण प्रस्तुतार्थश्रवणव्यतिरिक्तविषयान्तरागमनेनाखण्डितं l चित्तं येषां ते प्रतिपूर्णचित्ताः सन्तो यूयं शृणुत, एकान्तेन निश्चयेन हितं एकान्तहितं, हितस्तत्त्वतो मोक्ष एव तदर्थमिति सूत्रार्थः ।।१।। on प्रतिज्ञातमाह - lol १०९९ lloll Jan Education international For Personal & Private Use Only Page #1142 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११०० Holl llel ||6|| ||७|| Isl ||oll मध्ययनम् नाणस्स सव्वस्स पगासणाए, अण्णाणमोहस्स विवज्जणाए । Is प्रमादस्थान नाम रागस्स दोसस्स य संखएणं, एगंतसोक्खं समुवेइ मोक्खं ।।२।। द्वात्रिंश___व्याख्या - ज्ञानस्य मतिज्ञानादेः सर्वस्य पाठान्तरे 'सञ्चस्स' सत्यस्य वा प्रकाशनया निर्मलीकरणेन, अनेन ज्ञानात्मको मोक्षहेतुरुक्तः । Me तथा अज्ञानं मत्यज्ञानादि, मोहो दर्शनमोहनीयं, अनयो: समाहारस्तस्य विवर्जुना मिथ्याश्रुतश्रवणकुदृष्टि सङ्गत्यागादिना परिहाणिस्तया, अनेन Mel सम्यग्दर्शनरूपो मोक्षहेतुरेवोक्तः । रागस्य द्वेषस्य च सङ्क्षयेण विनाशेन, अनेन चारित्रात्मकः स एवोक्तः, रागद्वेषयोरेव तदुपघातकत्वात् । ततश्चायमर्थः-सम्यग्ज्ञानदर्शनचारित्ररेकान्तसौख्यं समुपैति मोक्षम् अयं च दुःखप्रमोक्षं विना न स्यादित्यनेन स एवोपलक्षित इति सूत्रार्थः । MI ।। २।। नन्वस्तु ज्ञानादिभ्यो दुःखप्रमोक्षो ज्ञानादीनां तु कः प्राप्तिहेतुरुच्यते ? तस्सेस मग्गो गुरुविद्धसेवा, विवजणा बालजणस्स दूरा । Isl सज्झायएगंतनिसेवणा य, सुत्तत्थसंचिंतणया धिई य ।।३।। व्याख्या - तस्येत्यनन्तरोक्तस्य ज्ञानादेर्मोक्षोपायस्य एष मार्गः पन्था उपाय इत्यर्थः, क इत्याह-गुरवो यथास्थितशास्त्राभिधायकाः, वृद्धाश्च । 6 श्रुतपर्यायादिना स्थविरास्तेषां सेवा गुरुवृद्धसेवा । विवर्जना बालजनस्य पार्श्वस्थादे रात् दूरेण, स्वल्पस्यापि तत्सङ्गस्य महादोषत्वात् । स्वाध्यायस्य on एकान्तेन व्यासङ्गत्यागेन निषेवणा अनुष्ठानं एकान्तनिषेवणा । चः समुञ्चये, सूत्रार्थसञ्चिन्तना, धृतिश्च मनःस्वास्थ्यं, न हि धृति विना ज्ञानादिलाभ | ML इति सूत्रार्थः ।।३।। यद्येवंविधो ज्ञानादेरुपायस्तर्हि तानि वाञ्छता प्राक्किं कर्त्तव्यमित्याह - ११०० lroll Ifoll llell Weslil Isil lesil 116॥ sil llell || Isl For Personal & Private Use Only Page #1143 -------------------------------------------------------------------------- ________________ foll उत्तराध्ययन सूत्रम् ११०१ ॥७॥ ||७|| loll Itall || III Iroll isl आहारमिच्छे मिअमेसणिज्जं, सहायमिच्छे निउणबुद्धिं । प्रमादस्थाननिकेअमिच्छेज्ज विवेगजोगं, समाहिकामे समणे तवस्सी ।।४।। नाम द्वात्रिंशव्याख्या - आहारमिच्छेन्मितमेषणीयं, न तु तदन्यं । सहायमिच्छेत् निपुणा अर्थेषु जीवादिषु बुद्धिर्यस्य स तथा तं । मध्ययनम् निकेतमाश्रयमिच्छेद्विवेकः स्याद्यसंसर्गस्तद्योग्यं तदुचितं । समाधिकामः श्रमण: तपस्वीति सूत्रार्थ: ।। ४।। तादृशसहायालाभे यत्कार्य । तदाह ||७|| ण वा लभिज्जा निउणं सहायं, गुणाहि वा गुणओ समं वा । एकोऽवि पावाइं विवजयंतो, विहरिज कामेसु असज्जमाणो ।।५।। व्याख्या - न निषेधे, वा शब्दश्चेदर्थे, ततश्च न चेल्लभेत निपुणं सहायं गुणैर्ज्ञानादिभिरधिकं गुणाधिकं गुणतो गुणानाश्रित्य समं वा, व उभयत्राप्यात्मन इति गम्यते, तदा एकोऽपि पापानि पापहेतुभूतानुष्ठानानि विवर्जयन् विहरेत् कामेषु असजन प्रतिबन्धमकुर्वन् । तथाविधगीतार्थविषयं चैतदन्यथा एकाकिविहारस्यागमे निषिद्धत्वात् । एतदुक्तौ च मध्यग्रहणे आद्यन्तग्रहणमिति न्यायादाहारवसत्योरप्यपवादोऽवादीति मन्तव्यमिति सूत्रार्थः ।।५।। इत्थं सप्रसङ्गं ज्ञानादीनां दुःखप्रमोक्षोपायत्वमुक्तं, इदानीं तु Hell MS ज्ञानादिप्रतिबन्धकानां दुःखहेतूनां च मोहादीनां यथोत्पादो यथा दुःखहेतुत्वं यथा च क्षयस्तत्क्षये च यथा दुःखक्षयस्तथाभिधातुमाह - lloll ११०१ Wol llol For Personal & Private Use Only Page #1144 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११०२ मध्ययनम् जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । प्रमादस्थानएमेव मोहाययणं खु तण्हा, मोहं च तण्हाययणं वयंति ।।६।। नाम व्याख्या - यथा च येनैव प्रकारेण अण्डप्रभवा बलाका, अण्डं बलाकाप्रभवं च यथा । एवमेवानेनैव प्रकारेण मोहोऽज्ञानं मिथ्यादर्शनं द्वात्रिंशl च स आयतनमुत्पत्तिस्थानं यस्याः सा मोहायतना तां खुरवधारणे 'तण्हत्ति' तृष्णां वदन्तीति सम्बन्धः, यथोक्तमोहाभावे ह्यवश्यं तृष्णाक्षयः स्यादिति । मोहं च तृष्णायतनं वदन्ति, तृष्णा नाम सत्यसति वा वस्तुनि मूर्छा, सा च रागप्रधाना ततस्तया राग उपलक्ष्यते, सति च तत्र Moll द्वेषोऽपि सम्भवतीति सोप्यनेनैवाक्षिप्यते, ततस्तृष्णाग्रहणेन रागद्वेषावुक्तो, तदुत्कटत्वे चोपशान्तमोहस्यापि मिथ्यात्वगमनसम्भवात्सिद्ध । एवाऽज्ञानादिरूपो मोहः, तृष्णातः । अनेन चान्योन्यं हेतुहेतुमद्भावाभिधानेन यथा मोहादीनामुत्पादस्तथोक्तम् ।।६।। अथ यथैषां दुःखहेतुत्वं l तथा वक्तुमाह - रागो य दोसोवि य कम्मबीयं, कम्मं च मोहप्पभवं वयंति । कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ।।७।। व्याख्या - रागश्च द्वेषोपि च कर्मणो ज्ञानावरणादेबीजं कारणं, अत एव कर्म च मोहप्रभवं मोहोपादानकारणं वदन्ति । कर्म च जातिमरणस्य मूलं कारणं, दुःखं च दुःखहेतुः पुनर्जातिमरणं वदन्ति ।।७।। यतश्चैवमतः किं स्थितमित्याह - ११०२ lol TA Isl Hal Jan Education international For Personal & Private Use Only Page #1145 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११०३ व्याख्या – दुःखमुक्तरूपं हतमिव हतं, केनेत्याह-यस्य न भवति मोहो मोहस्यैव तन्मूलहेतुत्वात् । मोहो हतो यस्य न भवति तृष्णा, || मोहायतनत्वात् तस्याः । तृष्णा हता यस्य न भवति लोभः, तृष्णाशब्देनोक्तनीत्या रागद्वेषयोरुक्तत्वात्, तयोश्च लोभक्षये सर्वथैवाभावात्, अत एव प्राधान्यात् रागान्तर्गतत्वेपि लोभस्य पृथग्ग्रहणं । लोभो हतो यस्य न किञ्चनानि द्रव्याणि सन्तीति शेषः, सत्सु हि तेषु प्रायः स्यादेवाभिकाङ्क्षेति सूत्रत्रयार्थः ।। ८ ।। ननु सन्तु दुःखस्य मोहाद्या हेतवो हननोपायस्तेषां पूर्वोक्त एव उतान्येपि सन्तीत्याशङ्क्य सविस्तरं 16 तदुन्मूलनोपायान् विवक्षुः प्रस्तावनामाह - GOELLLLLL दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ तहा । तण्हा हया जस्स न होइ लोहो, लोहो हओ जस्स न किंचणाई ॥ ८ ॥ रागं च दोसं च तहेव मोहं उद्धत्तुकामेण समूलजालं । जे जे वाया पडिवज्जिव्वा, ते कित्तइस्सामि अहाणुपुव्विं ।। ९ ।। व्याख्या - रागं च द्वेषं च तथैव मोहं उद्धर्तुकामेन उन्मूलयितुमिच्छता सह मूलानां तीव्रकषायादीनां विषयादीनां च जालेन वर्त्तते योऽसौ समूलजालस्तं, ये ये उपायाः प्रतिपत्तव्याः स्वीकार्यास्तान् कीर्त्तयिष्यामि यथानुपूर्वीति सूत्रार्थ: ।। ९ ।। प्रतिज्ञातमाह - For Personal & Private Use Only ॥ प्रमादस्थान नाम द्वात्रिंश मध्ययनम् ၈၈၈၈ 222222 ११०३ www.jninelibrary.org Page #1146 -------------------------------------------------------------------------- ________________ सला Ish Isll Ill प्रमादस्थानllel lll नाम llll द्वात्रिंश मध्ययनम् उत्तराध्ययन रसापगामं न निसेविअव्वा, पायं रसा दित्तिकरा नराणं । सूत्रम् ११०४ दित्तं च कामा समभिद्दवंति, दुमं जहा सादुफलं व पक्खी ।।१०।। व्याख्या - रसा: क्षीरादिविकृतयः प्रक्रामं बाढं न निषेवितव्या 'न भोक्तव्याः, प्रकामग्रहणं तु वातादिक्षोभनिवारणाय रसा अपिजातु ग्राह्या इति । सूचनार्थम् । कुत एवमुच्यत इत्याह-प्रायो बाहुल्येन रसा दृप्तिकरा धातूद्रेककारिणो नराणामुपलक्षणत्वात् स्त्र्यादीनां च भवन्ति, दृप्तं च नरं l is बहुवचनप्रक्रमेप्येकवचनं जातित्वात् कामा विषयाः समभिद्रवन्ति । कमिव के इव ? इत्याह-द्रुमं यथा स्वादुफलं, वेति भिन्नक्रम उपमार्थश्च ततः MM पक्षिण इव । इह द्रुमोपमः पुमान्, स्वादुफलकल्पं दृप्तत्वं, पक्षितुल्याः कामाः ।।१०।। किञ्च - जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसमं उवेइ । ||७|| . एविंदिअग्गीवि पगामभोइणो, न बंभयारिस्स हिआय कस्सइ ।।११।। व्याख्या - यथा दवाग्निः प्रचुरेन्धने वने समारुतः सवायुर्नोपशमं उपति, एवं दवाग्निवत् 'इंदियग्गित्ति' इहेन्द्रियशब्देन इन्द्रियजनितो राग एव । l गृह्यते स एव धर्मद्रुमदाहकत्वादग्निरिन्द्रियाग्निः, सोऽपि प्रकामभोजिनोऽतिमात्राहारस्य न ब्रह्मचारिणो हिताय कस्यचित्सुस्थितस्यापि स्यात् ।।११।। is अन्या lll Holl N llell Trail ||ll ||Gll llol lol lifal नोपभोक्तव्याः - इति "घ" पुस्तके ११०४ ||७|| Ill min Education International For Personal & Private Use Only www. by.org Page #1147 -------------------------------------------------------------------------- ________________ प्रमादस्थान उत्तराध्ययन सूत्रम् ११०५ नाम द्वात्रिंश मध्ययनम् Ial विवित्तसेज्जासणजंतिआणं, ओमासणाणं दमिइंदिआणं । न रागसत्तू धरिसेइ चित्तं, पराइओ वाहिरिवोसहेहिं ।।१२।। व्याख्या - विविक्ता स्त्र्यादिवियुक्ता शय्या वसतिस्तस्यामासनमवस्थानं तेन यन्त्रिता नियन्त्रिता विविक्तशय्यासनयन्त्रितास्तेषां अवमाशनानां का 16 न्यूनभोजनानां दमितेन्द्रियाणां न रागशत्रुर्द्धर्षयति पराभवति चित्तं, क इव ? पराजित: पराभूतो व्याधिः कुष्ठादिरिवौषधैर्गडुच्यादिभिर्देहमिति गम्यते 1 ।।१२।। विविक्तवसत्यभावे दोषमाह - जहा बिरालावसहस्स मूले, न मूसगाणं वसही पसत्था । एमेव इत्थीनिलयस्स मझे, न बंभयारिस्स खमो निवासो ।।१३।। व्याख्या - यथा बिडालावसथस्य मार्जारगृहस्य मूले समीपे न मूषकानां वसतिः स्थितिः प्रशस्ता, अवश्यं तत्र तदपायसम्भवात्, एवमेव । का स्त्रीणामुपलक्षणात्पण्डकादीनां च निलयो निवासः स्त्रीनिलयः तस्य मध्ये न ब्रह्मचारिणः क्षमो युक्तो निवासः, तत्र ब्रह्मचर्यबाधासम्भवादिति भावः । Me || १३ ।। विविक्तवसतावपि कदाचित्स्त्रीसम्पाते यत्कर्त्तव्यं तदाह - ||sil llsil le Nell ११०५ MSA llll llel For Personal Use Only Page #1148 -------------------------------------------------------------------------- ________________ । fel || उत्तराध्ययन सूत्रम् ११०६ 16|| प्रमादस्थानllell 16 नाम द्वात्रिंशमध्ययनम् Mell न रूवलावण्णविलासहासं, न जंपिअं इंगिअ पेहि वा । इत्थीण चित्तंसि निवेसइत्ता, दटुं ववस्से समणे तवस्सी ।।१४।। ॥७॥ ii8 व्याख्या - न नैव रूपं सुसंस्थानत्वं, लावण्यं नयनमनसामाह्लादको गुणः, विलासा विशिष्टनेपथ्यरचनादयः, हासः प्रतीतः, एषां समाहारः, ॥ ||al न जल्पितमुल्लपितं, 'इंगिअत्ति' इङ्गितं अङ्गभङ्गादि प्रेक्षितं कटाक्षवीक्षितादि, वा समुञ्चये स्त्रीणां सम्बन्धि चित्ते निवेश्य, अहो ! सुन्दरमिदमिति ll विकल्पतो मनसि स्थापयित्वा द्रष्टुं इन्द्रियविषयतां नेतुं व्यवस्येदध्यवस्येत् श्रमण: तपस्वी ।।१४।। कुत एवमुपदिश्यते ? इत्याह - अदंसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च । इत्थीजणस्सारियझाणजुग्गं, हि सया बंभचेरे रयाणं ।।१५।। ||७|| व्याख्या - अदर्शनं च, एवोऽवधारणे, ततः अदर्शनमेव, अप्रार्थनं चाऽनभिलषणं, अचिन्तनं चैव रूपाद्यपरिभावनं, अकीर्तनं च | II नामतो गुणतो वा स्त्रीजनस्य, आर्यध्यानं धर्मादि तद्योग्यं तद्धेतुत्वेनोचितं आर्यध्यानयोग्य, हितं पथ्यं, सदा ब्रह्मचर्ये रतानां । ततो न स्त्रीणां ॥ | रूपादि सरागं द्रष्टुं व्यवस्येदिति स्थितम् ।।१५।। ननु विकारहेतौ सति ये निर्विकाराः स्युस्त एव धीरास्तत्किं विविक्तशयनासनत्वमिष्यते ? in 16 इत्याशङ्क्याह - ilol foll llel sil ११०६ lel WON in Education International For Personal & Private Use Only Page #1149 -------------------------------------------------------------------------- ________________ ||oll is प्रमादस्थान उत्तराध्ययन सूत्रम् ११०७ all s नाम द्वात्रिंश llsil lish Hell मध्ययनम Mel कामं तु देवीहिं विभूसिआहिं, न चाइआ खोभइउं तिगुत्ता । तहावि एगंतहिअंति नञ्चा, विवित्तभावो मुणिणं पसत्थो ।।१६।। व्याख्या – 'कामं तुत्ति' अनुमतमेवैतत् यद्देवीभिरपि आस्तां मानुषीभिर्भूषिताभिरलङ्कताभिः न नैव 'चाइअत्ति' शकिताः क्षोभयितुं चलयितुं ॥४॥ Me त्रिगुप्ता: मुनयः, तथापि एकान्तं हितमिति ज्ञात्वा विविक्तभावो मुनीनां प्रशस्तोऽन्तर्भावितणिगर्थतया प्रशंसितो जिनाद्यैः । अयं भावः-स्त्र्यादिसङ्गे । ॥ प्रायो योगिनोऽपि क्षुभ्यन्ति येपि न क्षुभ्यन्ति तेऽप्यवर्णादिदोषभाजो भवन्तीति विविक्तत्वमेव श्रेयः ।।१६।। इदमेव समर्थयितुं स्त्रीणां दुरतिक्रमत्वमाह - मोक्खाभिकंखिस्सऽवि माणवस्स, संसारभीरुस्स ठियस्स धम्मे । नेयारिसं दुत्तरमत्थि लोए, जहित्थिओ बालमणोहराओ ।।१७।। व्याख्या - मोक्षाभिकाक्षिणोऽपि मानवस्य संसारभीरोरपि स्थितस्यापि धर्म श्रुतधर्म अपिशब्दश्चैकोऽपि सर्वत्र सम्बध्यते, न नैव ॥॥ IS एतादृशं दुस्तरं दुरतिक्रममस्ति लोके यथा स्त्रियो बालानां निर्विवेकानां मनोहरा बालमनोहरा दुस्तराः ।। १७।। स्त्रीसङ्गातिक्रमे ॥ liool गुणमाह - leel likel libil lel ||oll || Ildalll lel ११०७ le.|| || Hell For Personal & Private Use Only Page #1150 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् १९०८ TEATTSTOTL లై లో త ల లో एए अ संगे समइक्कमित्ता, सुहुत्तरा चेव हवंति सेसा । जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ।। १८ ।। व्याख्या - • एतांश्च स्त्रीविषयान् सङ्गान् सम्बन्धान् समतिक्रम्य सुखोत्तराश्चैव भवन्ति शेषा द्रव्यादिसङ्गाः, सर्वसङ्गानां रागरूपत्वे तुल्येऽपि स्त्रीसङ्गानामेवैतेषु प्राधान्यात् दृष्टान्तपाह-यथा महासागरं स्वयम्भूरमणमुत्तीर्य नदी भवेत्सुखोत्तरैव 'अवि गंगासमाणत्ति' गङ्गासमानापि आस्तां क्षुद्रनदीत्यपिशब्दार्थः । । १८ । । किञ्च - व्याख्या - कामेषुः अनुगृद्धिः सतताभिकाङ्क्षा कामानुगृद्धिस्तत्प्रभवमेव, खुशब्दस्यावधारणार्थत्वात्, दुःखं सर्वस्य लोकस्य सदेवकस्य, ॥ यत्कायिकं मानसिकं च किञ्चिदल्पमपि, तस्यान्तमेवान्तकं गच्छति वीतरागो विगतकामानुगृद्धिः ।। १९ । । ननु कामाः सुखरूपास्तत्कथं तत्प्रभवमेव दुःखमुच्यते ? उच्यते - कामाणुगिद्धिप्पभवं खु दुक्खं, सव्वस्स लोगस्स सदेवगस्स । जं काइअं माणसिअं च किंचि, तस्संतगं गच्छइ वी अरागो ।। १९ ।। For Personal & Private Use Only SSS S S S S S T రె SSSSSSSSSSSSTTDDI प्रमादस्थान नाम द्वात्रिंश मध्ययनम् १९०८ www.jninelibrary.org Page #1151 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११०९ l/61 Moll all IAll isll liall lell liell || जहा य किंपागफला मणोरमा, रसेण वण्णेण य भुजमाणा । IMell प्रमादस्थानते खुद्दए जीविअ पञ्चमाणा, एओवमा कामगुणा विवागे ।।२०।। नाम द्वात्रिंशव्याख्या - यथा च यथैव किम्पाकफलानि 'मणोरमत्ति' अपेर्गम्यत्वान्मनोरमाण्यपि रसेन वर्णेन च शब्दाद्गन्धादिना च भुज्यमानानि, तानि मध्ययनम् लोकप्रतीतानि 'खुद्दएत्ति' आर्षत्वात्क्षोदयन्ति विनाशयन्ति जीवितं पच्यमानानि विपाकावस्थाप्राप्तानि, एतदुपमा: कामगुणा विपाके, विपाकदारुणतासाम्येन तत्तुल्या इति भावः ।। २०।। एवं केवलस्य रागस्योद्धरणोपायमभिधाय तस्यैव द्वेषान्वितस्य तमाह - जे इंदिआणं विसया मणुण्णा, न तेसु भावं निसिरे कयाई । 61 oll न यामणुण्णेसु मणंऽपि कुज्जा, समाहिकामे समणे तवस्सी ।।२१।। ____ व्याख्या - ये इन्द्रियाणां विषया मनोज्ञाः न तेषु भावं अभिप्राय अपेर्गम्यत्वात् भावमपि प्रक्रमादिन्द्रियाणि प्रवर्त्तयितुं, किं Mall ॥ पुनस्तत्प्रवर्त्तनमित्यपिशब्दार्थः, निसृजेत्कुर्यात्कदाचित् । न च नैवामनोज्ञेषु मनोऽपि कुर्यादिन्द्रियाणि प्रवर्त्तयितुमितीहापि गम्यं, अपेरर्थः । ॥ प्राग्वत्, समाधिरिह रागद्वेषाभावरूपस्तं कामयते इति समाधिकामः श्रमणः तपस्वीति सूत्रद्वादशकार्थः ।।२१।। इत्थं रागद्वेषोद्धरणैषिणो ||६|| i॥ विषयेभ्य इन्द्रियाणां निवर्त्तनमुपदिष्टं, अथ विषयेषु तत्प्रवर्त्तने रागद्वेषानुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि मनश्चाश्रित्य ॥ दर्शयितुमष्टसप्ततिं सूत्राण्याह । तत्रापि चक्षुराश्रित्य त्रयोदशसूत्राणि - ११०९ loll Iroll Hell in Education International For Personal & Private Use Only Page #1152 -------------------------------------------------------------------------- ________________ H७॥ Ill प्रमादस्थान llel lel उत्तराध्ययन चक्खुस्स रूवं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । सूत्रम् || नाम १११० तं दोसहेउं अमणुण्णमाहु, समो उ जो तेसु स वीअरागो ।।२२।। व्याख्या - चक्षुषो रूपं गृह्यतेऽनेनेति ग्रहणमाक्षेपकं वदन्ति, ततः किमित्याह-तद्रूपं रागहेतुं तुः पूर्ती मनोज्ञमाहुः, तथा तद्रूपमेव ॥ द्वात्रिंश मध्ययनम MS द्वेषहेतुममनोज्ञमाहुः, ततस्तयोश्चक्षुः प्रवर्त्तने रागद्वेषसम्भवात्तदुद्धरणाशक्तिलक्षणो दोष: स्यादिति भावः । आहैवं न कोऽपि सति रूपे Mll वीतरागः स्यादत आह - समस्त्वरक्तद्विष्टतया तुल्यः पुनर्यस्तयोर्मनोज्ञेतररूपयोः स वीतराग इव वीतरागः, उपलक्षणत्वाद्वीतद्वेषश्च । अयं ॥ fll भावः - न तावत्तयोश्चक्षुः प्रवर्त्तयेत्, कथञ्चित्प्रवृत्तौ तु समतामेवावलम्बेतेति ।। २२।। ननु यद्येवं तर्हि रूपमेव रागद्वेषजनकं, न तु Mall चक्षुस्तत्किं चक्षुर्निग्रहेणेति शङ्कापोहायाह - ||61 रूवस्स चक्खं गहणं वयंति, चक्खुस्स रूवं गहणं वयंति । रागस्स हेउं समणुण्णमाहु, दोसस्सहेउं अमणुण्णमाहु ।।२३।। व्याख्या - रूपस्य चक्षुर्गृह्णातीति ग्रहणं ग्राहकमित्यर्थः वदन्ति, तथा चक्षुषो रूपं गृह्यते इति ग्रहणं ग्राह्यं वदन्ति अनेन रूपचक्षुषोरन्योन्यं || ग्राह्यग्राहकभावलक्षणः सम्बन्धो दर्शितस्ततो यथा रूपं रागद्वेषकारणं तथा चक्षुरपीत्युक्तं भवति अत एवाह-रागस्सेत्यादि-रागस्य हेतुं प्रक्रमाञ्चक्षुः सह मनोज्ञेन ग्राह्येण रूपेण वर्त्तते इति समनोज्ञमाहुः, द्वेषस्य हेतुं अमनोज्ञं मनोज्ञरूपरहितमाहुस्ततो युक्त एव चक्षुषो निग्रह इति भावः ।। २३ ।। | इत्थं रागद्वेषोद्धरणोपायमुक्त्वा तदनुद्धरणे दोषमाह - Ileel Mel Well १११० ||all in Education International For Personal & Private Use Only Page #1153 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११११ ॥७॥ lle. रूवेसु जो गिद्धिमुवेइ तिव्वं, अकालिअं पावइ से विणासं । रागाउरे से जह वा पयंगे, आलोअलोले समुवेइ मनुं ।। २४ ।। व्याख्या - रूपेषु यो गृद्धिं रागमुपैति तीव्रां अकाले भवमाकालिकं प्राप्नोति स विनाशं, रागातुरः सन् स इति लोकप्रतीतः, यथा वेति वाशब्दस्यैवकारार्थत्वात् यथैव पतङ्गः आलोकलोलोऽ तिस्निग्धदीपशिखादर्शनलम्पटः समुपैति मृत्युम् ।। २४ ।। जे यावि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुतदोसेण सएण जंतू, न किंचि रूवं अवरज्झई से ।। २५ ।। व्याख्या - यश्च यस्तु अपिभिन्नक्रमोऽन्यत्र योक्ष्यते, द्वेषं समुपैति तीव्रं रूपेष्विति प्रक्रमः, स किमित्याह- 'तंसित्ति' प्राच्यस्यापिशब्दस्येह योगात्तस्मिन्नपि क्षणे स तु पूर्त्तो उपैति दुःखं मनः सन्तापादिकं, यद्येवं तर्हि रूपस्यैव दुःखहेतुत्वं तत एव द्वेषसम्भवादित्याशङ्क्याह-दुष्टं दान्तं दमनं दुर्दान्तं दुर्द्दमत्वमित्यर्थः तच प्रक्रमाचक्षुषस्तदेव दोषो दुर्दान्तदोषस्तेन स्वकेनात्मीयेन जन्तुर्देही, न किञ्चिदल्पमपि रूपमपराध्यति तस्य जन्तोः । यदि हि रूपमेव दुःखहेतुः स्यात्तदा वीतरागद्वेषस्यापि दुष्टरूपनिरूपणे दुःखं स्यान्नचैतदस्ति, ततः स्वस्यैव दोषेण दुःखमाप्नोति प्राणीति भावः ।। २५ ।। इत्थं रागद्वेषयोरनर्थहेतुत्वमुक्तं इदानीं तु द्वेषस्यापि रागहेतुकत्वात् स एव महानर्थमूलमिति दर्शयन् तस्य विशेषात्परित्याज्यतां ख्यापयितुमाह - For Personal & Private Use Only నావా మ త త లె రె SALLOT प्रमादस्थान नाम द्वात्रिंशमध्ययनम् ११११ Page #1154 -------------------------------------------------------------------------- ________________ नाम lal sill lier उत्तराध्ययनएगतरत्तो रुइरंसि रूवे, अतालिसे से कुणई पओसं । प्रमादस्थानसूत्रम् १११२ दुक्खस्स संपीलमुवेइ बाले, न लिप्पइ तेण मुणी विरागो ।।२६।। द्वात्रिंशव्याख्या - एकान्तरक्तो रुचिरे मनोरमे रूपे य: स्यादिति शेषः, अतादृशेऽनीदृशे प्रक्रमाद्रूपे स करोति प्रद्वेष, तथा च दुःखस्य सम्पीडं सङ्घातं l मध्ययनम् उपैति बालो मूढः, न लिप्यते तेन द्वेषकृतदुःखेन मुनिर्विरागो रागरहितः ।। २६ ।। अथ रागस्यैव हिंसाद्याश्रवहेतुत्वमिहेव तद्द्वारा दुःखजनकत्वं ॥ च सूत्रषट्केनाह - रूवाणुगासाणुगए अ जीवे, चराचरे हिंसइ गरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तगुरू किलिडे ।। २७।। व्याख्या - रूपं प्रस्तावान्मनोज्ञमनुगच्छतीति रूपानुगा सा चासौ आशा च रूपानुगाशा रूपविषयोऽभिलाषस्तदनुगतश्च, पाठान्तरे ॥ lel He (रूवाणुवायाणुगएत्ति) रूपाणां प्रशस्तानां उपायैरुपार्जनहेतुभिरनुगतः उपायानुगतश्च प्राणी 'जीवेत्ति' जीवांश्चराचरान् त्रसस्थावरान् हिनस्ति । ॥ अनेकरूपान् जात्यादिभेदादनेकविधान् कांश्चित् चित्रैर्नानाविधैरुपायैरिति गम्यते, तान् चराचरजीवान् परितापयति दुःखयति बालोऽपरांश्च 6. पीडयत्येकदेशदुःखोत्पादनेन, आत्मार्थगुरुः स्वप्रयोजननिष्ठः क्लिष्टो रागबाधितः ।। २७ ।। तथा - lell १११२ ||all lirail irail reall S llell liell Vol JainEducation international For Personal Private Use Only Page #1155 -------------------------------------------------------------------------- ________________ Is प्रमादस्थान उत्तराध्ययन सूत्रम् १११३ le Isi रूवाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्नियोगे । वए विओगे अ कहिं सुहं से, संभोगकाले अ अतित्तिलाभे ।। २८ ।। || नाम || द्वात्रिंशव्याख्या - रूपे अनुपातोऽनुगमनं अनुराग इत्यर्थः रूपानुपातस्तस्मिन् सति, णः पूर्ती, परिग्रहेण मूर्छात्मकेन हेतुभूतेन उत्पादने उपार्जने ॥ रक्षणं च अपायेभ्य: सनियोगश्च स्वपरप्रयोजनेषु सम्यग्व्यापारणं रक्षणसन्नियोगं तस्मिन् 'वएत्ति' व्यये विनाशे वियोगे विरहे सर्वत्र सुरूपवस्तुन इति ॥ मध्ययनम् गम्यते, क्व सुखं ? न क्वापीति भावः, से तस्य रूपानुरागिणः । अयं भावः-सुरूपकलन-करि-तुरग-वस्त्रादीनामुत्पादनाद्यर्थं तेषु तेषु । Mell क्लेशहेतुषूपायेषु प्रवर्त्तमानो दुःखमेवानुभवति रूपानुरागी । पाठान्तरे वा ("रूवाणुरागेण" इति दृश्यते, तत्र रूपानुरागेण हेतुना यः परिग्रहस्तेन कि Mell शेषं प्राग्वत् ननु रूपवतामुत्पादनादिषु सुखं मा भूत्, सम्भोगकाले तु भावीत्याशङ्क्याह-सम्भोगकाले चोपभोगप्रस्तावेऽपि अतृप्तिलाभे ॥ Mel तृप्तिप्राप्त्यभावे क्व सुखमिति सम्बन्धः । बहुविधरूपदर्शनेऽपि नहि रागिणां तृप्तिरस्ति । यदुक्तं - "न जातु कामः कामाना-मुपभोगेन शाम्यति । ड हविषा कृष्णवर्मेव, भूय एवाभिवर्द्धते ।।१।।" - ततोऽधिकाधिकेच्छया खिद्यत एव रागी, न तु सुखी स्यादिति भावः ।। २७।। If ततस्तस्यापरापरदोषपरम्परावाप्तिमाह - ॥७ रूवे अतित्ते अ परिग्गहे अ, सत्तोवसत्तो न उवेइ तुढेि । ||७|| roll अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ।। २९ ।। व्याख्या - रूपे अतृप्तः चस्य भित्रक्रमत्वात् परिग्रहे च विषयमू लक्षणे सक्तः सामान्येनैवासक्तिमान्, उपसक्तश्च गाढमासक्तः, ततः सक्तश्च १११३ liol liall Isll lls Ileli Join Education international For Personal & Private Use Only www. n ord Page #1156 -------------------------------------------------------------------------- ________________ 10 16ll ller llel Mall llol leil उत्तराध्ययन- in पूर्वमुपसक्तश्च पश्चात् सक्तोपसक्तो नोपैति तुष्टिं, तथा च अतुष्टिरेव दोषोऽतुष्टिदोषः तेन दुःखी यदि ममेदमिदं च रूपवद्वस्तु स्यात्तदा प्रमादस्थानसूत्रम् il वरमित्याकाङ्क्षातोऽतीवदुःखवान् सन्, परस्य सम्बन्धि रूपवद्वस्त्विति गम्यते, लोभाविलो लोभकलुष आदत्ते अदत्तं ।। २९।। ततश्च - १११४ नाम Iell द्वात्रिंशतण्हाभिभूअस्स अदत्तहारिणो, रूवे अतित्तस्स परिग्गहे अ। ||६|| मध्ययनम् ||6|| मायामसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुञ्चई से ।।३०।। 160 INGl व्याख्या - तृष्णाभिभूतस्य लोभपराजितस्य तत एवादत्तहारिणो रूपे रूपविषये यः परिग्रहो मूर्छारूपस्तस्मिन्निति योगः, चस्य । भिन्नक्रमत्वादतृप्तस्य च, मायाप्रधानं 'मोसंति' मृषाऽलीकभाषणं मायामृषा वर्द्धते, कुत: ? इत्याह-लोभदोषात्, लुब्धो हि परस्वमादत्ते, Hell आदाय च तद्गोपनाय मायया मृषां वदति । तदनेन लोभ एव सर्वाश्रवाणामपि मूलहेतुरिति सूचितम् । रागप्रक्रमेपि च यदिह लोभाभिधानं l Ifll तद्रागेपि लोभांशस्येवातिदुष्टताख्यापनार्थम् । तत्रापि को दोषः ? इत्याह-तत्रापि मृषाभाषणेपि दुःखान्न विमुच्यते सः, किन्तु Mell दुःखभाजनमेवस्यादिति भावः ।।३०।। दुःखाविमोक्षमेव भावयति - मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अदुही दुरंते । एवं अदत्ताणि समाययंतो, रूवे अतित्तो दुहिओ अणिस्सो ।।३१।। व्याख्या - 'मोसस्सत्ति' मृषाभाषणस्य पश्चाञ्च पुरस्ताञ्च प्रयोगकाले च दुःखी सन्, तत्र पश्चान्त्रहीदं मया सुसंस्थापितमुक्तमिति ॥ १११४ Ish ISI lll llsil Mall Nell liosill lish Jell ller llsil llell Wel all For Personal & Private Use Only Page #1157 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् १११५ ఈ చావాలో తార पश्चात्तापात्, पुरस्ताञ्च कथमयं सुरूपस्त्र्यादिवस्तुस्वामी मया वञ्चनीय इति चिन्तया, प्रयोगकाले च किमसौ ममालीकभाषितां प्रमादस्थानलक्षयिष्यति न वेति क्षोभतः । तथा 'दुरंतेत्ति' दुष्टोऽन्तः पर्यन्तः इह जन्मन्यनेकविडम्बनातोऽन्यभवे च नरकादिप्राप्त्या यस्य स दुरन्तो भवति जन्तुरिति शेषः । अथवा 'मोसस्सत्ति' मोषस्य स्तेयस्य इति व्याख्येयम् । एवममुना प्रकारेणादत्तानि समाददानो रूपेऽतृप्तः सन् दुःखितः स्यादितिशेषः । कीदृशः सन् ? इत्याह- अनिश्रो दोषवत्तया कस्याप्यवष्टम्भेन रहितः, मैथुनाश्रवोपलक्षणं चैतत् ।। ३१ । । उक्तमेवार्थं निगमयितुमाह llel - व्याख्या - रूपानुरक्तस्य नरस्य एवमनन्तरोक्तनीत्या कुतः सुखं भवेत् ? कदाचित्किञ्चिदल्पमपि कुतः ? इत्याह- यतस्तत्र रूपानुरागे उपभोगेपि क्लेशदुःखं अतृप्तिलाभलक्षणबाधाजनितमसातं भवति । उपभोगमेव विशिनष्टि, निर्वर्त्तयति उत्पादयति यस्योपभोगस्य कृते, 'ण' वाक्यालङ्कारे, दुःखं कृछ्रमात्मन इति गम्यते । उपभोगार्थं हि जन्तुः क्लिश्यते तदा सुखं स्यादिति, यदि च तदापि दुःखमेव तदा कुतोऽन्यदा सुखं ॥६॥ स्यादिति भावः ।। ३२ । । एवं रागस्यानर्थहेतुतामुक्त्वा द्वेषस्यापि तामतिदेष्टुमाह - रूवाणुरत्तस्स रस्स एवं कत्तो सुहं होज्ज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निव्वत्तई जस्स कए ण दुक्खं ।। ३२ ।। For Personal & Private Use Only రై టైల్ లో లౌ नाम द्वात्रिंश मध्ययनम् १११५ www.jninelibrary.org Page #1158 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् fiel 16ll all | प्रमादस्थानfoll Isll नाम |Ioll द्वात्रिंश Viral wal Isl || ||७॥ 16ll Mol Mel एमेव रूवम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पदुट्ठचित्तो अ चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ।।३३।। व्याख्या - एवमेव यथानुरक्तस्तथैव रूपे प्रक्रमाद्दुष्टे गतः प्रद्वेषं उपैति दुःखौधपरम्परा उत्तरोत्तरदुःखसमूहरूपाः । तथा प्रद्विष्टचित्त: चस्य । भिन्नक्रमत्वात् चिनोति च कर्म, यत् 'से' तस्य पुनर्भवेत् दुःखं दुःखहेतुर्विपाकेऽनुभवकाले अत्रामुत्र चेति भावः ।। मध्ययनम् पुनर्दुःखग्रहणमैहिकदुःखापेक्षमशुभकर्मोपचयश्च हिंसाद्याश्रवान् विना न स्यादित्यनेन द्वेषस्याप्याश्रवहेतुत्वमाक्षिप्यते ।।३३।। एवं in रागद्वेषानुद्धरणे दोषमुक्त्वा तदुद्धरणे गुणमाह - रूवे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमझेवि संतो, जलेण वा पुक्खरिणीपलासं ।।३४।।१।। व्याख्या - रूपे विरक्त उपलक्षणत्वादद्विष्टश्च मनुजो विशोकः शोकमुक्तस्तन्निबन्धनयो रागद्वेषयोरभावादेतेनानन्तरोक्तेन Mali 'दुक्खोहपरंपरेणत्ति' दुःखानामोघाः सङ्घातास्तेषां परम्परा तया न लिप्यते न स्पृश्यते भवमध्येपि संस्तिष्ठन् । दृष्टान्तमाह-'जलेण वत्ति' 6 I जलेनेव वाशब्दस्येवार्थत्वात्, पुष्करिणीपलासं पद्मिनीपत्रं, जलमध्येपि सदिति शेषः ।।३४।। इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि ॥ ol व्याख्यातानि, एतदनुसारेणैव शेषेन्द्रियाणां मनसश्च त्रयोदश सूत्राणि स्वस्वविषयाख्यानपूर्वं व्याख्येयानि, विशेषस्तु वक्ष्यते - १११६ lol lle ller Jell Mol ||७|| liell ||६| Mel llelll lel Ill For Personal & Private Use Only Page #1159 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १११७ प्रमादस्थान नाम द्वात्रिंशमध्ययनम् सोअस्स सदं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोसहेउं अमणुण्णमाहु, समो अ जो तेसु स वीअरागो ।।३५।। व्याख्या - 'सोअस्सत्ति' श्रोत्रेन्द्रियस्य ।। ३५।। सहस्स सोअंगहणं वयंति, सोअस्स सई गहणं वयंति । रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ।। ३६ ।। सद्देसु जो गिद्धिमुवेइ तिव्वं, अकालिअंपावइ से विणासं । रागाउरे हरिणमिएव्व मुद्धे, सद्दे अतित्ते समुवेइ मझुं ।।३७।। व्याख्या – 'हरिणमिएब्ब मुद्धत्ति' मृगशब्देन सर्वोपि पशुरुच्यते ततो हरिणशब्देन विशेष्यते, हरिणश्चासौ मृगश्च हरिणमृगो हरिणपशुरित्यर्थः । मुग्धो हिताहितानभिज्ञः, शब्दे लुब्धकगीताद्यात्मके तदाकृष्टचित्ततया अतृप्तः सन्- ।।३७।। lol lol ||all insi १११७ For Personal & Private Use Only Page #1160 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १११८ प्रमादस्थान नाम द्वात्रिंशमध्ययनम् islil जे आवि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, न किंचि सदं अवरज्झई से ।।३८।। एगंतरत्तो रुइरंसि सद्दे, अतालिसे से कुणइ पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ।।३९।। सद्दाणुगासाणुगए अ जीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ठगुरू किलिडे ।। ४०।। व्याख्या - अत्र 'चराचरे हिंसइत्ति' वाद्योपयोगिस्नायुचर्माद्यर्थं चरान्, वंशमृदङ्गकाष्ठाद्यर्थमचरांश्च हिनस्ति ।। ४०।। सद्दाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । वए विओगे अ कहिं सुहं से, संभोगकाले अ अतित्तिलाभे ।। ४१।। सद्दे अतित्ते अपरिग्गहे अ, सत्तोवसत्तो न उवेइ तुढेि । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ।। ४२।। व्याख्या - 'अदत्तं' गीतगायकदास्यादि वीणावंशादिकं वा शोभनशब्दोत्पादकं वस्तु आदत्ते ।। ४२।। Gil llel foll Jell Isil isi || १११८ lieli lel For Personal P o ly Page #1161 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९१९ प्रमादस्थान नाम द्वात्रिंशमध्ययनम् तण्हाभिभूअस्स अदत्तहारिणो, सद्दे अतित्तस्स परिग्गहे अ । मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुञ्चई से ।। ४३।। मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अदुही दुरंते ।। एवं अदत्ताणि समाययंतो, सद्दे अतित्तो दुहिओ अणिस्सो ।। ४४।। सद्दाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निव्वत्तई जस्स कए ण दुक्खं ।। ४५।। एमेव सर्पमि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पदुद्दचित्तो अ चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ।। ४६।। सद्दे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमझेवि संतो, जलेण वा पुक्खरिणीपलासं ।। ४७।।२।। १११९ Join Education intentional For Personal & Private Use Only Page #1162 -------------------------------------------------------------------------- ________________ ial प्रमादस्थान उत्तराध्ययन सूत्रम् 16ll llell नाम ११२० le Isl द्वात्रिंशमध्ययनम् घाणस्स गंधं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोसहेउं अमणुण्णमाहु, समो अ जो तेसु स वीअरागो ।। ४८।। गंधस्स घाणं गहणं वयंति, घाणस्स गंधं गहणं वयंति । तं रागहेउं तु मणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ।। ४९।। गंधेसु जो गिद्धिमुवेइ तिव्वं, अकालिअंपावइ से विणासं । रागाउरे ओसहिगंधगिद्धे, सप्पे बिलाओ विव निक्खमंते ।। ५०।। व्याख्या - 'ओसहि' इत्यादि-औषधयो नागदमन्याद्यास्तासां गन्धे गृद्धः औषधिगन्धगृद्धः सन् 'सप्पे बिलाओ विवत्ति' इहेवशब्दस्य भिन्नक्रमत्वात् सर्प इव बिलानिष्क्रामन्, स ह्यत्यन्तप्रियं तद्गन्धमुपेक्षितुमशक्तो बिलानिष्कामति, ततो गारुडिकादिपरवशो दुःखमनुभवतीति ।। ५०।। जे आवि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, न किंचि गंधं अवरज्झई से ।। ५१।। एगंतरत्तो रुइरंसि गंधे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ।। ५२।। ११२० JainEducation International For Person Pause Only Page #1163 -------------------------------------------------------------------------- ________________ Isl ||8| प्रमादस्थान उत्तराध्ययन सूत्रम् ११२१ द्वात्रिंश मध्ययनम् गंधाणुगासाणुगए अ जीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ठगुरू किलिडे ।। ५३।। व्याख्या -- अत्र मूषकमुष्कमृगनाभिप्रभृतिहेतवे पुष्पादिहेतवे च चराचरान् हिनस्तीति ।।५३।। गंधाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । वए विओगे अ कहिं सुहं से, संभोगकाले अ अतित्तिलाभे ।। ५४।। गंधे अतित्तो अ परिग्गहे अ, सत्तोवसत्तो न उवेइ तुढेि । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ।। ५५।। व्याख्या - इहादत्तं सुगन्धितैल-कस्तूरिका-कुसुमादि ।। ५५।। तण्हाभिभूअस्स अदत्तहारिणो, गंधे अतित्तस्स परिग्गहे अ । मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुञ्चई से ।। ५६।। मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ दुही दुरंते । एवं अदत्ताणि समाययंतो, गंधे अतित्तो दुहिओ अणिस्सो ।। ५७।। iii Isl ११२१ lie 18 For Personal & Private Use Only Page #1164 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११२२ Is प्रमादस्थान नाम द्वात्रिंशमध्ययनम् usl Isi Isil गंधाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निव्वत्तई जस्स कए ण दुक्खं ।। ५८।। एमेव गंधम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पदुट्ठचित्तो अचिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ।। ५९।। गंधे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमझेवि संतो, जलेण वा पुक्खरिणीपलासं ।। ६० ।।३।। जीहाए रसं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोसहेउं अमणुण्णमाहु, समो अ जो तेसु स वीअरागो ।। ६१।। रसस्स जिब्भं गहणं वयंति, जिब्भाए रसं गहणं वयंति । रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ।।६२।। रसेसु जो गिद्धिमुवेइ तिव्वं, अकालिअंपावइ से विणासं । रागाउरे बडिसविभिन्नकाए, मच्छे जहा आमिसभोगगिद्धे ।। ६३ ।। ११२२ For P P U Only Page #1165 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११२३ s llall व्याख्या - 'बडिसविभिन्नकाएत्ति' बडिशं प्रान्तन्यस्तामिषो लोहकीलकस्तेन विभिन्नो विदारित: कायो यस्य स बडिशविभिन्नकाय: मत्स्यो Hel प्रमादस्थानin यथा आमिषस्य मांसस्य भोगे खादने गृद्ध आमिषभोगगृद्धः ।।६३।। नाम द्वात्रिंशजे आवि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । llol Is मध्ययनम् दुईतदोसेण सएण जंतू, न किंचि रस्सं अवरज्झई से ।। ६४।। ||७|| एगतरत्तो रुइरे रसंमि, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ।। ६५।। रसाणुगासाणुगए अ जीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तगुरू किलिडे ।।६६।। व्याख्या - अत्र चराचरान् भक्षणोपयोगिनो मृगपशुमीनपक्षिप्रभृतीन् कन्दमूलफलादींश्च हिनस्ति ।। ६६ ।। रसाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे। वए विओगे अकहिं सुहं से, संभोग काले अ अतित्तिलाभे ।।६७।। ११२३ in Economia For Personal Private Use Only Page #1166 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९२४ ATTTTTT रसे अतित्ते अ परिग्गहे अ, सत्तावसत्तो न उवेइ तुट्ठि । अतुट्ठदोसेण दुही परस्स, लोभाविले आययई अदत्तं ।। ६८ ।। व्याख्या - इहादत्तं खण्डखाद्यफलादिकं रसवद्वस्तु ।। ६८ ।। तहाभिभूअस्स अदत्तहारिणो, रसे अतित्तस्स परिग्गहे अ । माया व लोभदोसा, तत्थावि दुक्खा न विमुञ्चई से ।। ६९ ।। मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ दुही दुरंते । एवं अदत्ताणि समाययंतो, रसे अतित्तो दुहिओ अणिस्सो ।। ७० ।। रसाणुरत्तस्स नरस्स एवं कत्तो सुहं होज्ज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निव्वत्तई जस्स कए ण दुक्खं ।। ७१ । । एमेव रस्संमि गओ ओसं, उवेइ दुक्खोहपरंपराओ । पट्ठचित्तो अचिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ।। ७२ ।। For Personal & Private Use Only DATTAWAL GODANTADI प्रमादस्थाननाम द्वात्रिंशमध्ययनम् ११२४ Page #1167 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११२५ प्रमादस्थान नाम द्वात्रिंशमध्ययनम् llsil Ill lol ||७|| रसे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमझेवि संतो, जलेण वा पुक्खरिणीपलासं ।।७३।। ४।। कायस्स फासं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोसहेउं अमणुण्णमाहु, समो अ जो तेसु जो वीअरागो ।।७४।। फासस्स कायं गहणं वयंति, कायस्स फासं गहणं वयंति । रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ।।७५।। फासस्स जो गिद्धिमुवेइ तिव्वं, अकालिअंपावइ से विणासं । रागाउरे सीअजलावसन्ने, गाहग्गहीए महिसे व रणे ।। ७६।। व्याख्या - 'सीअजलावसन्नेत्ति' शीतलजलेऽवसनो निमग्नः शीतजलावसन्नो ग्राहर्जलचरविशेषैर्गृहीतो महिष इवारण्ये, वसतौ हि कि कदाचित्केनचिन्मोच्येतापीत्यरण्यग्रहणम् ।। ७६।। जे आवि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुईतदोसेण सएण जंतू, न किंचि फासं अवरज्झई से ।। ७७।। Isl lol ११२५ is Join Education international For Personal Private Use Only Page #1168 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९२६ SETTES एतरत्तो रुइरंसि फासे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ।। ७८ ।। फासाणुगासाणुगए अ जीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहिं ते परतावेइ बाले, पीलेइ अत्तट्ठगुरू किलिट्टे ।। ७९ ।। व्याख्या - अत्र शुभस्पर्शाणां मृगादिचर्मपुष्पवस्त्रादीनां सङ्ग्रहे स्त्रीसेवादौ च प्रवर्त्तमानश्चराचरान् हन्ति ।। ७९ ।। फासाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । ar विओगे अ कहं सुहं से, संभोगकाले अ अतित्तिलाभे ।। ८० ।। फासे अतित्ते अ परिग्गहे अ, सत्तोवसत्तो न उवेइ तुट्ठि । अतुट्ठदोसेण दुही परस्स, लोभाविले आययई अदत्तं ।। ८१ ।। व्याख्या – इहादत्तं शुभस्पर्शं वस्त्रतूलिकादि ।। ८१ ।। तहाभिभूअस्स अदत्तहारिणो, फासे अतित्तस्स परिग्गहे अ । मायामुखं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुञ्चई से ।। ८२ ।। For Personal & Private Use Only 에이에에에에에 에에에에에에 प्रमादस्थान नाम द्वात्रिंशमध्ययनम् ११२६ www.jninelibrary.org Page #1169 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११२७ Isi Rel rail lirail Ioll मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अदुही दुरंते । 61 प्रमादस्थानएवं अदत्ताणि समाययंतो, फासे अतित्तो दुहिओ अणिस्सो ।। ८३।। नाम द्वात्रिंशफासाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । मध्ययनम् तत्थोवभोगे वि किलेसदुक्खं, निव्वत्तए जस्स कए ण दुक्खं ।। ८४ ।। एमेव फासंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पदुट्ठचित्तो अ चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ।। ८५।। फासे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमझे वि संतो, जलेण वा पुक्खरिणीपलासं ।। ८६।। ५।। मणस्स भावं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोसं हेउं अमणुण्णमाहु, समो अ जो तेसु स वीअरागो ।। ८७।। व्याख्या - मनसश्चेतसो भावोऽभिप्रायः स्मरणादिगोचरस्तं ग्रहणं ग्राह्यं वदन्ति, चक्षुरादीन्द्रियाविषयत्वात्तस्य, तं भावं मनोज्ञं Asl IS मनोज्ञरूपादिविषयं रागहेतुमाहुः, तं अमनोजं अमनोज्ञरूपादिविषयं द्वेषहेतुमाहुः, समश्च यस्तयोर्मनोज्ञामनोज्ञरूपादिविषयाभिप्राययोः स all FEEREEEEEEEEE foll Jan Education international For Personal & Private Use Only Page #1170 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् १९२८ 11611 नाम ॥ वीतरागः । एवमुत्तरग्रन्थोपि भावविषयरूपाद्यपेक्षया व्याख्येयः । यद्वा स्वप्रकामदशादिषु भावोपनीतो रूपादिविषयोपि भाव उक्तः स प्रमादस्थानमनसो ग्राह्यः, स्वप्नकामदशादिषु हि मनसः एव केवलस्य व्यापार इति । यदि वाऽभीष्टानामारोग्यधनस्वजनपरिजननन्दनराज्यादीनामनिष्टानां च रोगरिपुतस्करदारिद्र्यादीनां संयोगवियोगोपायचिन्तनरूपो भाव इह ग्राह्यः स चाभीष्टवस्तुविषयो मनोज्ञस्तदितरगोचरः पुनरमनोज्ञ इति ।। ८७ ।। द्वात्रिंश मध्ययनम् వావావావా వా వా వార भावस्स मणं गहणं वयंति, मणस्स भावं गहणं वयंति । रागस हे समणमाहु, दोसस्स हेउं अमणुण्णमा ।। ८८ ।। भावेसु जो गिद्धिमुवेइ तिव्वं, अकालिअं पावइ से विणासं । गाउ कामगुणे गिद्धे, करेणुमग्गावहिएव्व नागे ।। ८९ ।। व्याख्या - 'करेणु' इत्यादि करेण्वा करिण्या मार्गेण निजपथेनापहत आकृष्टः करेणुमार्गापहृतो नाग इव हस्तीव स हि मदोन्मत्तोपि निकृष्ट करिणीं दृष्ट्वा तत्सङ्गमोत्सुकस्तन्मार्गानुगामितया नृपाद्यैर्गृह्यते, ततो युद्धादौ विनाशमाप्नोतीति । ननु चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्येह दृष्टान्तत्वं ? उच्यते सत्यमेतत् परं मनः प्राधान्यविवक्षया त्वेतदपि ज्ञेयम् । यदिवा तथाविधकामदशायां चक्षुरादीन्द्रियव्यापाराभावेपि मनसः प्रवृत्तिरिति न दोषः ।। ८९ । । For Personal & Private Use Only হল ছ ছব এ ११२८ www.jninelibrary.org Page #1171 -------------------------------------------------------------------------- ________________ SA उत्तराध्ययनजे आवि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । Moll प्रमादस्थानसूत्रम् दुईतदोसेण सएण जंतू, न किंचि भावं अवरज्झई से ।।१०।। नाम ११२९ एगंतरत्तो रुइरंसि भावे, अतालिसे से कुणई पओसं । द्वात्रिंशदुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ।।११।। II मध्ययनम् व्याख्या - 'अतालिसेत्ति' अतादृशेऽनीदृशे भावे भावविषये वस्तुनि सकरोति प्रद्वेष, क्वायं ममाधुना स्तुतिपथमागत इत्यादिकम् ।। ९१।। भावाणुगासाणुगए अ जीवे, चराचरे हिंसइणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ठगुरू किलिडे ।। ९२।। व्याख्या - भावानुगाशानुगतो रूपादिगोचराभिप्रायानुकूलाभिकाङ्क्षाविवशोऽभीष्टानिष्टार्जनविध्वंसविषयभावानुकूलेच्छा-परवशो वा, in यद्वा ममोद्वेगादिर्भाव उपशाम्यतु प्रमोदादिश्चोत्पद्यतामिति भावानुगाशानुगतो होमादिकं कुर्वन् जीवांश्चराचरान् हिनस्ति अनेकरूपान् । दृश्यन्ते हि Ml स्वाभिप्रायसिद्धये चराचरहिंसायां प्रवर्त्तमाना अनेके जीवाः ।।१२।। भावाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसनिओगे । वए विओगे अकहं सुहं से, संभोगकाले अ अतित्तिलाभे ।।१३।। भावे अतित्ते अपरिग्गहे अ, सत्तोवसत्तो न उवेइ तुढेि । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ।।१४।। व्याख्या - अदत्तमपि प्राय: स्वाभिप्रायसिद्धये गृह्णातीत्येवमुक्तम् ।।१४।। ११२९ llell llel lel || lel fell For Personal & Private Use Only Page #1172 -------------------------------------------------------------------------- ________________ lloll उत्तराध्ययन सूत्रम् १९३० ell ||6 प्रमादस्थान नाम द्वात्रिंशमध्ययनम् lel le ||७ || || Isl fol lel तण्हाभिभूअस्स अदत्तहारिणो, भावे अतित्तस्स परिग्गहे अ। मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुचई से ।।९५।। मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ दुही दुरंते । एवं अदत्ताणि समाययंतो, भावे अतित्तो दुहिओ अणिस्सो ।। ९६।। भावाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निव्वत्तए जस्स कए ण दुक्खं ।।९७।। एमेव भावंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पदुद्दचित्तो अ चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ।।१८।। व्याख्या - भावेऽनभीष्टस्मरणाद्यात्मकेऽनिष्टवस्तुगोचरे वा गतः प्रद्वेष, विस्मरतु ममास्य नामापीत्यादिकम् ।।९९।। भावे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमझेवि संतो, जलेण वा पुक्खरिणीपलासं ।। ९९।।६।। व्याख्या-भावे इष्टानिष्टस्मरणात्मकेरम्यारम्यवस्तुगोचरेवाअरक्तोऽद्विष्टश्चेति अष्टसप्ततिसूत्रावयवार्थः ।।१९।।उक्तमेवार्थसक्षेपेणाह lal ||Gl || Ioll li Jel ||sil Isl llel lal lesh ११३० ||Glll llll llel For Personal & Private Use Only Page #1173 -------------------------------------------------------------------------- ________________ foll Ioll llall उत्तराध्ययनएविंदियत्था य मणस्स अस्था, दुक्खस्स हेऊ मणुअस्स रागिणो । प्रमादस्थानसूत्रम् ते चेव थोपि कयाइ दुक्खं, न वीअरागस्स करिति किंचि ।।१००।। ११३१ नाम द्वात्रिंशव्याख्या - एवमुक्तप्रकारेण इन्द्रियार्था रूपादयः, चस्य भिन्नक्रमत्वात् मनसोऽर्थाश्च स्मरणादयः, उपलक्षणत्वात् इन्द्रियमनांसि च मध्ययनम् 6 दुःखस्य हेतवो भवन्तीति गम्यते, मनुजस्य रागिणः उपलक्षणत्वात् द्वेषिणश्च । ते चैवेन्द्रियमनोर्थाः स्तोकमपि कदाचित् दुःखं न वीतरागस्य । 5 वीतरागद्वेषस्य कुर्वन्ति किञ्चिन्मानसं शारीरं वेति सूत्रार्थः ।। १००।। ननु न कश्चित् कामभोगेषु सत्सु वीतरागः सम्भवति तत्कथमस्य ।। ॥ दुःखाभाव: ? उच्यते - ___ न कामभोगा समयं उविंति, न यावि भोगा विगई उविति । Mail जे तप्पओसी अ परिग्गही अ, सो तेसु मोहा विगई उवेइ ।।१०१।। व्याख्या - न कामभोगाः समतां रागद्वेषाभावरूपां प्रति हेतुत्वमिति शेषः उपयान्ति गच्छन्ति, तेषां समताहेतुत्वे हि न कोपिला 6. रागद्वेषवान् स्यात् । न चापि भोगा: कामभोगा विकृति क्रोधादिरूपां प्रति हेतुत्वमुपयान्ति, तेषामेव हि केवलानां विकृतिहेतुत्वे न कोपि's I रागद्वेषहीनः स्यात् । कोऽनयोस्तर्हि हेतुरित्याह-यस्तत्प्रद्वेषी च तेषु विषयेषु प्रद्वेषवान् परिग्रही च परिग्रहबुद्धिमांस्तेष्वेव रागीत्यर्थः, स तेषु मोहाद्रागद्वेषरूपमोहनीयाद्विकृतिमुपैति । रागद्वेषरहितस्तु समतामिति भावः ।।१०१।। किं रूपां विकृतिमुपैतीत्याह - Ioll lall ||sil llcall Isl For Personal & Private Use Only Page #1174 -------------------------------------------------------------------------- ________________ उत्तराध्ययनकोहं च माणं च तहेव मायं, लोभं दुगुंछं अरई रइं च । 10 प्रमादस्थानसूत्रम् हासं भयं सोग पुमित्थिवेअं नपुंसवे विविहे अ भावे ।।१०२।। ११३२ नाम द्वात्रिंशआवजई एवमणेगरूवे, एवंविहे कामगुणेसु सत्तो । मध्ययनम् अन्ने अ एअप्पभवे विसेसे, कारुण्णदीणे हिरिमे वइस्से ।। १०३।। व्याख्या - क्रोधं च मानं च तथैव मायां लोभं जुगुप्सां अरति अस्वास्थ्यं रतिं विषयासक्तिं हासं भयं शोकं पुंस्त्रीवेदमिति की I समाहारनिर्देशः तत्र पुंवेदं स्त्रीवाञ्छारूपं स्त्रीवेदं पुरुषाभिलाषलक्षणं नपुंसकवेदमुभयेच्छात्मकं विविधांश्च भावान् हर्षविषादादीन् । 'आवजई' ॥ इत्यादि-आपद्यते प्राप्नोति एवममुना रागद्वेषवत्तारूपेण प्रकारेण अनेकरूपान् बहुभेदान् अनन्तानुबन्ध्यादिभेदेन तारतम्यभेदेन च - एवंविधानुक्तरूपान् विकारानिति शेषः, कामगुणेषु शब्दादिषु सक्तो रक्त: उपलक्षणत्वात् द्विष्टश्च । अन्यांश्च एतत्प्रभवान् क्रोधादिजनितान् l विशेषान् परितापदुर्गतिपातादीन् आपद्यते इति योग: । कीदृशः सनित्याह-'कारुण्णदीणेत्ति' कारुण्यास्पदीभूतो दीनः कारुण्यदीन: MSM अत्यन्तदीन इत्यर्थः, ह्रीमान् लज्जावान् कोपाद्यापनो हि प्रीतिविनाशादिकं दोषमिहैवानुभवन् परत्र च तद्विपाकमतिकटुकं चिन्तयन् प्रयाति दैन्यं Hel लज्जां च भजते । तथा 'वइस्सेत्ति' द्वेष्यस्तत्तद्दोषदुष्टत्वात् सर्वस्याप्यप्रीतिभाजनमिति ।।१०२।।१०३।। भूयोपि रागस्य प्रकारान्तरेणोद्धरMe णोपायं तद्विपर्यये दोषं चाह - lall III Isl ||sil Ifol ११३२ al For Personal & Pr e Only Page #1175 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् Is प्रमादस्थान ११३३ नाम द्वात्रिंश मध्ययनम् कप्पं न इच्छेज्ज सहायलिच्छू, पच्छाणुतावेण तवप्पभावं । एवं विआरे अमिअप्पयारे, आवजई इंदियचोरवस्से ।।१०४ ।। व्याख्या - कल्पते वैयावृत्त्यादिकार्याय समर्थो भवतीति कल्पो योग्यस्तमपेर्गम्यत्वात् कल्पमपि किं पुनरकल्पं शिष्यादिकं । नेच्छेत्सहायलिप्सुर्ममायं विश्रामणादिसाहाय्यं करिष्यतीत्यभिलाषुकः सन्, तथा पश्चादिति व्रताङ्गीकारादुत्तरकालं अनुतापः किमेतावत्कष्टं । - मयाङ्गीकृतमिति चिन्तारूप: पश्चादनुतापस्तेन हेतुना उपलक्षणत्वात् अन्यथा वा । तपः प्रभावमिहैवामर्षोषध्यादिलब्धिप्रार्थनेन परत्र भोगादि || निदानविधा नेच्छेदिति प्रक्रमः । किमेवं निवार्यते ? इत्याह-एवममुना प्रकारेण विकारान् दोषानमितप्रकारान् आपद्यते, इन्द्रियाणि चौरा इव ॐ धर्मधनापहरणादिन्द्रियचौरास्तद्वश्यः । उक्तविशेषणविशिष्टस्य हि कल्पतपःप्रभाववाञ्छादिनावश्यमिन्द्रियवशता स्यादिति, एवं च ब्रुिवतोऽयमाशयः-तदनुग्रहबुद्ध्या शिष्यं सङ्घादिकार्याय तपःप्रभावं च वाञ्छतोपि न दोषः । एतेन च रागस्य हेतुद्वयत्यागरूप उद्धरणोपाय उक्तः, एवमन्येपि रागहेतवो हेयाः । ततः सिद्धं रागस्योद्धरणोपायानां तद्विपर्यये च दोषाणां कथनमिति ।।१०४ ।। उक्तमेवार्थ समर्थयितुं विकारेभ्यो दोषान्तरोत्पत्तिमाह - Isll Ish Isl ell llell Del ११३३ Isl Join E cation International For Personal & Private Use Only Page #1176 -------------------------------------------------------------------------- ________________ Wwla उत्तराध्ययन सूत्रम् ११३४ || तओ से जायंति पओअणाई, निम्मज्जिङ मोहमहण्णवंमि । llel प्रमादस्थान नाम सुहेसिणो दुक्खविणोअणट्ठा, तप्पञ्चयं उजमए अ रागी ।।१०५।। द्वात्रिंशव्याख्या - ततो विकारापत्तेः पश्चात् 'से' तस्य जायन्ते प्रयोजनानि विषयसेवाहिंसादीनि 'निम्मजिउंति' निमज्जयितुं प्रक्रमात् तमेव जन्तुं का मध्ययनम् 1. मोहमहार्णवे, यैः प्रयोजनोहाब्यौ निमग्न इव जन्तुः क्रियते तादृशानीत्यर्थः, स ह्युत्पत्रविकारतया मूढ एव स्यात्, विषयसेवाद्यैश्च प्रयोजनरत्यर्थं का ins मुह्यतीति भावः । कीदृशस्य सतोऽस्य किमर्थं तानि प्रयोजनानि स्युरित्याह-सुखैषिणः शर्माभिलाषिणो दुःखविनोदनार्थं सुखैषी सन् | दुःखक्षयार्थमेव हि विषयसेवादौ प्रवर्त्तते इत्येवमुक्तं । कदाचित् कार्योत्पत्तावपि तत्रायमुदासीनोपि स्यादित्याह-तत्प्रत्ययमुक्तप्रयोजननिमित्तं ll IS उद्यच्छत्येव, कोऽर्थः ? तत्प्रवृत्तादुत्सहते एव रागी उपलक्षणत्वात् द्वेषी च सन्, रागद्वेषयोरेव सकलानर्थहेतुत्वात् ।। १०५ ।। कुतो ॥ Ml रागद्वेषयोरेवानर्थहेतुत्वमित्याह - विरज्जमाणस्स य इंदिअत्था, सद्दाइया तावइअप्पयारा । न तस्स सब्वेवि मणुण्णयं वा, निव्वत्तयंती अमणुण्णयं वा ।। १०६।। व्याख्या - विरज्यमानस्य उपलक्षणत्वात् अद्विषतश्च स: पुनरर्थे ततो विरज्यमानस्याद्विषतश्च पुनरिन्द्रियार्थाः, तावन्त इति यावन्तो लोके प्रतीतास्तावन्तः प्रकाराः खरमधुराद्या भेदा येषां ते तावत्प्रकारा बहुभेदा इत्यर्थः, न तस्य मर्त्यस्य सर्वेपि मनोज्ञतां वा निर्वतयन्ति जनयन्ति all Illl lol ISI hell in Education int o nal For Personal & Private Use Only Page #1177 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११३५ नाम द्वात्रिंशमध्ययनम् IIsil 2 अमनोज्ञतां वा किन्तु रागद्वेषवत एव, स्वरूपेण हि रूपादयो नात्मनो मनोज्ञताममनोज्ञतां वा कर्तुं क्षमाः किन्तु रक्तेतरप्रतिपत्तृणामाशयवशादेव । कि यदुक्तमन्यैरपि - "परिव्राट्कामुकशुना-मेकस्यां प्रमदातनौ । कुणपं कामिनी भक्ष्य-मिति तिस्रो विकल्पनाः ।।१।।" ततो वीतरागद्वेषस्य नैवामी Is मनोज्ञताममनोज्ञतां वा कुर्युरिति, तदभावे च विषयसेवाक्रोशदानादिप्रयोजना-नुत्पत्ते वानर्थोत्पत्तिः स्यादिति सूत्रषट्कार्थः ।।१०६ ।। तदेवं ॥ रागद्वेषयोस्तदुपादानहेतोर्मोहस्य चोद्धरणोपायानुक्त्वोपसंहारमाह - Nel एवं ससंकप्पविकप्पणासु, संजयाए समयमुवट्ठिअस्स । अत्थे अ संकप्पयओ तओ से, पहीअए कामगुणेसु तण्हा ।।१०७।। व्याख्या - एवमुक्तनीत्या स्वस्यात्मनः सङ्कल्पा रागद्वेषमोहरूपा अध्यवसायास्तेषां विकल्पना: सकलदोषमूलत्वादिपरिभावनाः ||७|| का स्वसङ्कल्पविकल्पनास्तासु उपस्थितस्योद्यतस्य सञ्जायते समता माध्यस्थ्यमितियोगः । अर्थांश्चेन्द्रियार्थान् रूपादीन् सङ्कल्पयतश्चिन्तयतो यथा 5 नैते कर्मबन्धहेतवः किन्तु रागादय एवेति । यद्वा अर्थान् जीवादीन् चस्य भित्रक्रमत्वात् सङ्कल्पयतश्च शुभध्यानविषयतयाध्यवस्यतः, ततः इति कि समतायाः 'से' तस्य साधोः प्रहीयते कामगुणेषु तृष्णाभिलाषः ।।१०७।। ततः स किं करोतीत्याह - स वीअरागो कयसव्वकियो, खवेइ नाणावरणं खणेणं । तहेव जं दंसणमावरेइ, जं चतरायं पकरेइ कम्मं ।।१०८।। व्याख्या - स प्रहीणतृष्णो वीतरागो भवति, तृष्णा हि लोभस्तत्क्षये च क्षीणमोहत्वावाप्तिरिति, तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः llell Ill isill Mall sill ११३५ Jan Education international For Personal & Private Use Only www.b org Page #1178 -------------------------------------------------------------------------- ________________ HS प्रमादस्थान उत्तराध्ययन सूत्रम् ११३६ नाम द्वात्रिंशमध्ययनम् प्राप्तप्रायत्वादनेन मुक्तेः क्षपयति ज्ञानावरणं क्षणेन, तथैव यत् दर्शनमावृणोति तत् दर्शनावरणमित्यर्थः, यञ्चान्तरायं दानादिविषयं विघ्नं प्रकरोति कर्मान्तरायाख्यमित्यर्थः ।। १०८।। यत्क्षयाञ्च के गुणमवाप्नोतीत्याह - सव्वं तओ जाणइ पासई अ, अमोहणे होइ निरंतराए । अणासवे झाणसमाहिजुत्ते, आउक्खए मोक्खमुवेइ सुद्धे ।। १०९।। व्याख्या - सर्वं ततो ज्ञानावरणीयादिक्षयाजानाति विशेषरूपत्वेनावगच्छति, पश्यति च सामान्यरूपतया, तथाऽमोहनो मोहरहितो भवति, I तथा निरन्तरायः, अनाश्रवः कर्मबन्धहेतुरहितः, ध्यानं शुक्लध्यानं तेन समाधिः परमस्वाध्यायं ध्यानसमाधिस्तेन युक्तो ध्यानसमाधियुक्तः, आयुष: 8 उपलक्षणत्वात् नामगोत्रवेद्यानां च क्षय: आयुः क्षयस्तस्मिन् सति मोक्षमुपैति शुद्धो विगतकर्ममल इति सूत्रत्रयार्थः ।।१०९।। मोक्षगतश्च यादृशः स्यात्तदाह - सो तस्स सव्वस्स दुहस्स मुक्को, जं बाहई सययं जंतुमे । दीहामयविप्पमुक्को पसत्थो, तो होइ अञ्चंतसुही कयत्थी ।।११०।। व्याख्या - स मोक्षं प्राप्तः तस्माजातिजरामरणादिरूपत्वेन प्रोक्तात् सर्वस्मात् दुःखात्-सर्वत्र सुब्यत्ययेन षष्ठी, मुक्तः पृथग्भूतो यत्कीदृशमित्याह-यहुःखं बाधते सततं जन्तुमेनं प्रत्यक्षं, दीर्घाणि स्थितितः प्रक्रमात् कर्माणि तान्यामया इव विविधबाधाविधायितया । ११३६ iisi in Ecotron For Personal Private Use Only Page #1179 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९३७ || दीर्घामयास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः, अत एव प्रशस्त: प्रशंसाहः 'तो' इति-ततो दीर्घामयविप्रमोक्षात् भवत्यत्यन्तसुखी तत एव च कृतार्थ प्रमादस्थानका इति सूत्रार्थः ।।११० ।। अध्ययनार्थोपसंहारमाह - नाम अणाइकालप्पभवस्स एसो, सव्वस्स दुक्खस्स पमोक्खमग्गो । INSI द्वात्रिंश loll मध्ययनम् विआहिओ जं समुवेञ्च सत्ता, कमेण अञ्चंतसुही हवंतित्ति बेमि ।।१११ ।। व्याख्या - अनादिकालप्रभवस्य एषोऽनन्तरोक्तः सर्वस्य दुःखस्य प्रमोक्षमार्गः प्रमोक्षोपायो व्याख्यातोऽयं समुपेत्य सम्यक् प्रतिपद्य सत्त्वाः Ki क्रमेणोत्तरोत्तरगुणावाप्तिरूपेण अत्यन्तसुखिनो भवन्तीति सूत्रार्थः ।। १११ ।। इति ब्रवीमीति प्राग्वत् - इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां Mall श्रीउत्तराध्ययनसूत्रवृत्तौ द्वात्रिंशत्तममध्ययनं सम्पूर्णम् ।। ३२।। ||sil ।। द्वात्रिंशमध्ययनं सम्पूर्णम् ।।३२।। Isll sil Ifoll foll Ill lel ||७॥ lel Hell ISM llel Isl Isl ११३७ Mel min Education International For Personal & Private Use Only Page #1180 -------------------------------------------------------------------------- ________________ IIsl उत्तराध्ययन सूत्रम् ११३८ lol ||sil ।। अथ कर्मप्रकृतिनाम त्रयस्त्रिंशमध्ययनम् ।। का कर्मप्रकृति __नाम ॥ॐ ।। उक्तं द्वात्रिंशमध्ययनं, अथ कर्मप्रकृतिसझं त्रयस्त्रिंशमारभ्यते । अस्य चायमभिसम्बन्धोऽनन्तराध्ययने प्रमादस्थानान्युक्तानि, त्रयस्त्रिंशII तेच कर्म बध्यते इति सम्बन्धस्यास्येदमादिसूत्रम् - मध्ययनम् 4 अट्ठ कम्माई वोच्छामि, आणुपुब्लिं जहक्कम्मं । जेहिं बद्धो अयं जीवो, संसारे परिअत्तइ ।।१।। व्याख्या - अष्ट क्रियन्ते मिथ्यात्वाविरत्यादिहेतुभिर्जीवेनेति कर्माणि वक्ष्यामि, आनुपूर्व्या परिपाट्या । इयं च पश्चानुपूर्व्यादिरपि । ला स्यादित्याह-यथाक्रम क्रमानतिक्रमेण । यैर्बद्धः श्लिष्टोऽयं प्रतिप्राणिस्वसंवेदनप्रत्यक्षो जीव: संसारे परिवर्त्तते, अपरापरपर्यायाननुभवन् । ॥७॥ भ्राम्यतीति सूत्रार्थः ।।१।। प्रतिज्ञातमाह - __नाणस्सावरणिजं, दंसणावरणं तहा । वेअणिजं तहा मोहं, आउकम्मं तहेव य ।।२।। व्याख्या - ज्ञानस्य विशेषावबोधरूप आवियते सदप्याच्छाद्यतेऽनेन घनेनार्क इवेत्यावरणीयम् । दर्शनं सामान्यावबोधस्तदाव्रियतेऽनेन IS प्रतीहारेण नृपदर्शनमिवेति दर्शनावरणम् । तथा वेद्यते सुखदुःखतयाऽनुभूयते लिह्यमानमधुलिप्तासिधारावदिति वेदनीयम् । तथा मोहयति । जानानमपि मद्यवद्विचित्तताजननेनेति मोहस्तम् । आयाति दुर्गतेनिष्क्रमितुकामस्यापि जन्तोर्निगडवत् प्रतिबन्धकतामित्यायुस्तदेव कर्म II is आयुष्कर्म तथैव च ।।२।। 8 ११३८ isil Isll JainEducation international For Personal Private Use Only Page #1181 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९३९ नाम New llall || नामकम्मं च गोत्तं च, अंतरायं तहेव य । एवमेआई कम्माई, अद्वैव उ समासओ ।।३।। M कर्मप्रकृतिs व्याख्या - नमयति गत्यादिविविधभावानुभवं प्रति जीवं प्रवणयति चित्रकर इव गजाश्वादिभावं प्रति रेखाकारमिति नामकर्म । गीयते शब्द्यते त्रयस्त्रिंशIs उच्चावचैः शब्दैः कुलालात् मृद्रव्यमिव जीवो यस्मादिति गोत्रम् । अन्तरा दातृग्राहकयोर्मध्ये भाण्डारिकवद्विघ्नहेतुत्वेनायते गच्छतीत्यन्तरायम् । मध्ययनम् fell कर्मेति सर्वत्र सम्बध्यते, एवममुना प्रकारेण एतानि कर्माण्यष्टैव तुः पूर्ती, समासतः सङ्कपतो विस्तरतस्तु यावन्तो जीवास्तान्यपि in Holl तावन्तीत्यनन्तान्येवेति भावः ।।३।। एवं कर्मणो मूलप्रकृती: प्रोच्योत्तरप्रकृतीराह नाणावरणं पंचविहं, सुअं आभिणिबोहि । ओहिनाणं तइयं, मणनाणं च केवलं ।।४।। व्याख्या - ज्ञानावरणं पञ्चविधं, तञ्च कथं पञ्चविधमित्याशङ्कायामावार्यभेदादेवात्र आवरणस्य भेद इत्याशयेनावार्यस्य ज्ञानस्यैव भेदानाह - IN - 'सुअं' इत्यादि - ।।४।। निद्दा तहेव पयला, निद्दानिद्दा य पयलपयला य । तत्तो अ थीणगिद्धी उ, पंचमा होइ नायव्वा ।।५।। 16 ||6|| चक्खुमचक्खुओहिस्स, दंसणे केवले अ आवरणे । एवं तु नवविगप्पं नायव्वं दंसणावरणं ।।६।। व्याख्या - निद्रादीनां स्वरूपं त्वेवम् – “सुहपडिबोहा निद्दा १ निद्दानिद्दा य दुक्खपडिबोहा २ । पयला ठिओवविट्ठस्स ३ पयलपयला उ || चंकमओ ४ ।।१।। दिणचिंतिअत्थकरणी, थीणद्धी अद्धचक्किअद्धबलत्ति ५ ॥" इदं निद्रापञ्चकम् ।।५।। 'चक्खुमचक्खुओहिस्सत्ति' ११३९ livell 161 ||७|| 11 all Holl Ioll For Personal & Private Use Only Page #1182 -------------------------------------------------------------------------- ________________ II उत्तराध्ययन सूत्रम् MER ११४० 15|| leir lish lell Gll l मकारोऽलाक्षणिकः, चक्षुश्चाचक्षुश्चावधिश्च चक्षुरचक्षुरवधीति समाहारस्तस्य, दर्शने इति दर्शनशब्दः प्रत्येकं योज्यः, ततश्चक्षुर्दर्शने चक्षुषा कर्मप्रकृति6 रूपसामान्यग्रहणे । अचखूषीति नञः पर्युदासत्वाञ्चक्षुःसदृशानि शेषेन्द्रियमनांसि तदर्शने तेषां स्वस्वविषयसामान्यावबोधे । अवधिदर्शने ॥ ___ नाम ial अवधिना रूपिद्रव्याणां सामान्यग्रहणे । 'केवले अत्ति' केवलदर्शने च सर्वद्रव्यपर्यायाणां सामान्यज्ञाने आवरणं । एतच त्रयस्त्रिंशचक्षुर्दर्शनादिविषयत्वाञ्चतुर्विधमत एवाह-एवमित्यनेन निद्रापञ्चविधत्वचक्षुर्दर्शनावरणादिचतुर्विधत्वलक्षणेन प्रकारेण तुः पूर्ती नवविकल्पं l मध्ययनम् 6 नवभेदं ज्ञातव्यं दर्शनावरणम् ।।६।। वेअणि पि अदुविहं, सायमसायं च आहि । सायस्स उ बहू भेआ, एमेवासायस्सवि ।।७।। ___व्याख्या - वेदनीयमपि द्विविधं, सातं सुखं शारीरं मानसं च, इहोपचारात्तनिमित्तं कर्माप्येवमुक्तं, असातं च तद्विपरीतं । 'सायस्स उत्ति' 8॥ सातस्यापि बहवो भेदाः, न केवलं ज्ञानदर्शनावरणयोरित्यपिशब्दार्थः, बहुभेदत्वं चास्य तद्धेतूनामनुकम्पादीनां बहुत्वात् । एवमेवेति-बहव 16 Mon एव भेदा असातस्यापि, दुःखशोकादीनां तद्धेतूनामपि बहुत्वादेवेति भावः ।।७।। मोहणिजंपि दुविहं, दंसणे चरणे तहा । दसणे तिविहं वुत्तं, चरणे दुविहं भवे ।।८।। व्याख्या - मोहनीयमपि द्विविधं वेदनीयवत्, वैविध्यमेवाह-दर्शने तत्त्वरुचिरूपे, चरणे चारित्रे, ततो दर्शनमोहनीयं चारित्रमोहनीयं चेत्यर्थः । 6 । तत्र दर्शने दर्शनविषयं मोहनीयं त्रिविधं उक्तं, चरणे चरणविषयं द्विविधं भवेत् ।।८।। दर्शनमोहनीयत्रैविध्यमाह - ११४० foll Poll ||७|| Isil Ilsil lll Ill || ller Wel llll NEW For Personal & Private Use Only Page #1183 -------------------------------------------------------------------------- ________________ Jor foll foll उत्तराध्ययन सूत्रम् ११४१ कर्मप्रकृति नाम त्रयस्त्रिंशमध्ययनम् llel सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य । एआओ तिण्णि पयडीओ, मोहणिज्जस्स दंसणे ।।९।। व्याख्या - सम्यक्त्वं शुद्धदलिकरूपं यदुदयेपि तत्त्वरुचिः स्यात् १ । 'चेव' पूर्ती, मिथ्याभावो मिथ्यात्वमशुद्धदलिकरूपं यतोऽतत्त्वेषु कि तत्त्वबुद्धिर्जायते २ । सम्यग्मिथ्यात्वं शुद्धाशुद्धदलिकरूपं यतो जन्तोरुभयस्वभावत्वं स्यात् ३ । इह सम्यक्त्वाद्या जीवधर्मास्तद्धेतुत्वान ॥ दलिकानामपि तद्व्यपदेशः । एतास्तिस्रः प्रकृतयो मोहनीयस्य दर्शने दर्शनविषयस्य ।।९।। चरित्तमोहणं कम्म, दुविहं तु विआहि । कसायवेअणिज्जं तु, नोकसायं तहेव य ।।१०।। व्याख्या - चरित्रे मुह्यत्यनेनेति चरित्रमोहनं कर्म, येन जानन्नपि चारित्रफलादि न तत् प्रतिपद्यते, तत्तु द्विविधं व्याख्यातं । द्वैविध्यमेवाहकषायाः क्रोधाद्यास्तद्रूपेण वेद्यतेऽनुभूयते यत्तत्कषायवेदनीयं, चः समुञ्चये, नोकषायमिति प्रक्रमानोकषायवेदनीयं । तत्र नोकषायाः कषायसहचारिणो हास्यादयस्तद्रूपेण यद्वेद्यते । तथैव चेति समुञ्चये ।।१०।। अनयोर्भेदानाह - सोलसविह भेएणं, कम्मं तु कसायजं । सत्तविह नवविहं वा, कम्मं नोकसायजं ।।११।। व्याख्या – 'सोलसविहत्ति' षोडशविधं भेदेन कर्म तु पुनः कषायजं "ज बेअइ तं बंधइत्ति" वचनात् कषायवेदनीयमित्यर्थः, षोडशभेदत्वं 8 Is चास्य क्रोधादीनां चतुर्णामपि प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यान (प्रत्याख्यानावरण) सज्वलनभेदाञ्चतुर्विधत्वात् । 'सत्तविहत्ति' सप्तविधं ||all llall lialll ||Gl lloll lie liall 16 ११४१ in Economia For Personal Private Use Only Page #1184 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११४२ ADDA SOTTO नवविधं वा कर्म नोकषायजं नोकषायवेदनीयमित्यर्थः, तत्र सप्तविधं हास्यादिषट्कं हास्यरत्यरतिभयशोकजुगुप्सारूपं वेदश्च सामान्यविवक्षया एक कर्मप्रकृतिएवेति । नवविधं तु तदेव षट्कं वेदत्रयसहितमिति ।। ११ । । नाम नेरइयतिरिक्खाउं, मणुस्साउं तहेव य । देवाउअं चउत्थं तु, आउकम्मं चउव्विहं ।। १२ ।। त्रयस्त्रिंशमध्ययनम् व्याख्या – 'नेरइअतिरिक्खाउंति' आयु:शब्दस्य प्रत्येकं योगान्नैरयिकायुस्तिर्यगायुः, शेषं व्यक्तम् ।। १२ ।। नामकम्मं तु दुविहं, सुहं असुहं च आहिअं । सुहस्स य बहू भेया, एमेव असुहस्सवि ।। १३ ।। व्याख्या - नामकर्म द्विविधं कथमित्याह शुभमशुभं च आख्यातं शुभस्य बहवो भेदा एवमेवाशुभस्यापि । तत्रोत्तरभेदैः शुभनाम्नोऽनन्तभेदत्वेपि मध्यमविवक्षया सप्तत्रिंशद्भेदा यथा नर १ देवगती २ पञ्चेन्द्रियजातिः ३ शरीरपञ्चकं ८ आद्यशरीरत्रयस्याङ्गोपाङ्गत्रयं ११ प्रशस्तं वर्णादिचतुष्कं १५ प्रथमं संस्थानं १६ संहननं च १७ मनुष्य १८ देवानुपूर्व्यो १९ अगुरुलघु २० पराघातं २१ उच्छ्वासं २२ आतपो २३ द्योतौ २४ प्रशस्तविहायोगतिः २५ त्रस २६ बादर २७ पर्याप्त २८ प्रत्येक २९ स्थिर ३० शुभ ३१ सुभग ३२ सुस्वरा ३३ देय ३४ यशांसि ३५ निर्माणं ३६ तीर्थकरनाम ३७ चेति । एताश्च शुभानुभावत्वाच्छुभाः । तथा अशुभनाम्नोपि मध्यमविवक्षया चतुस्त्रिंशद्भेदास्तथाहि नरक १ तिर्यग्गती २ एकेन्द्रियादिजातिचतुष्कं ६ प्रथमवर्जानि संहनानि पञ्च १९ संस्थानान्यपि प्रथमवर्जानि पञ्चैव १६ अप्रशस्तं वर्णादिचतुष्कं २० नरक २१ तिर्यगानुपूर्व्यो २२ उपघातः २३ अप्रशस्तविहायोगतिः २४ त्रसदशकविपर्यस्तं स्थावरदशकं ३४ । For Personal & Private Use Only ॥६॥ १९४२ Page #1185 -------------------------------------------------------------------------- ________________ IST IIGl Ilall उत्तराध्ययन-॥ एतानि चाशुभानां नारकत्वादीनां हेतुत्वादशुभानि । अत्र बन्धनसङ्घातनानि शरीरेभ्यो वर्णाद्यावान्तरभेदाश्च वर्णादिभ्यः पृथक् न विवक्ष्यन्ते इति कर्मप्रकृतिसूत्रम् 6. नोक्तसङ्ख्याविरोधः ।। is नाम ११४३ गोअकम्मं दुविहं, उनं नीअंच आहिअं । उचं अट्टविहं होइ, एवं नीअंपि आहि ।।१४।। त्रयस्त्रिंशव्याख्या - गोत्रकर्म द्विविधं, उच्चमिक्ष्वाकुवंशादिव्यपदेशहेतु, नीचं तद्विपरीतमाख्यातं । तत्रोचमुचैर्गोत्रमष्टविधं भवति, एवमष्टविधं l मध्ययनम् नीचमप्याख्यातं । अष्टविधत्वं चानयोर्बन्धहेतूनामष्टविधत्वात् । अष्टौ हि जातिमदाभावादय उचैर्गोत्रस्य बन्धहेतवः, तावन्त एव च To जातिमदादयो नीचैर्गोत्रस्येति ।।१४।। दाणे लाभे अ भोगे अ, उवभोगे वीरिए तहा । पंचविहमंतरायं, समासेण विआहि ।।१५।। ___ व्याख्या - दाने देयवस्तुवितरणरूपे, लाभे च प्रार्थितवस्तुप्राप्तिरूपे, भोगे च सकृदुपभोग्यपुष्पादिविषये, उपभोगे पुनः । पुनरुपभोग्यगृहस्त्र्यादिविषये, वीर्ये पराक्रमे तथा । अन्तरायमिति प्रक्रमः, ततश्च विषयभेदात् पञ्चविधमन्तरायं समासेन व्याख्यातं । तत्र का 8 दानान्तरायं समासेन येन सति पात्रे देये च वस्तुनि जानन्तोपि दानफलं तत्र प्रवृत्तिर्न स्यात् १ । लाभान्तरायं तु येन भव्येपि दातरि याञ्चादक्षेपि का Mom याचके लाभो न स्यात् २ । भोगान्तरायं तु येन सम्पद्यमानेप्याहारमाल्यादौ भोक्तुं न शक्नोति ३ । उपभोगान्तरायं तु येन सदपि वस्त्राङ्गनादि । नोपभोक्तुं प्रभवति ४ । वीर्यान्तरायं तु यतो नीरोगो वयःस्थोपि तृणकुब्जीकरणेपि न क्षमते ५ । इति सूत्रचतुर्दशकार्थः ।। १५ ।। एवं । ॥ प्रकृतयोऽभिहिताः, सम्प्रत्येतनिगमनायोत्तरग्रन्थसम्बन्धाय चाह - ११४३ Isl foll foll foll liall llel llell lell foll in Education International For Personal & Private Use Only Page #1186 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११४४ एआओ मूलप्पयडीओ, उत्तराओ अ आहिआ । पएसग्गं खेत्तकाले अ, भावं चादुत्तरं सुण ।।१६।। il कर्मप्रकृतिव्याख्या - एता मूलप्रकृतय उत्तराश्चेति उत्तरप्रकृतयश्च आख्याताः । प्रदेशाः परमाणवस्तेषामग्रं परिमाणं प्रदेशाग्रं, 'खेत्तकाले अत्ति' नाम is त्रयस्त्रिंश॥ क्षेत्रकालो च, भावं चानुभागलक्षणं कर्मण: पर्यायं चतुःस्थानिकादिरसमित्यर्थः, अत उत्तरमिति अत: प्रकृत्यभिधानाच॑ शृणु कथयतो ममेति शेष: मध्ययनम् कि ।।१६।। तत्रादौ प्रदेशाग्रमाह - सव्वेसिं चेव कम्माणं, पएसग्गमणंतगं । गंठिअसत्ताईअं, अंतो सिद्धाण आहि ।।१७।। व्याख्या - सर्वेषां चः पूर्ती एवोऽपिशब्दार्थः, तत: सर्वेषामपि कर्मणांप्रदेशाग्रं परमाणुपरिमाणं अनन्तमेवानन्तकं । तयानन्तकं ग्रन्थिकसत्त्वा का 6 ये ग्रन्थिदेशं गत्वापितं भित्त्वा न कदाचिदुपरि गन्तारस्ते चाभव्या एवात्र गृह्यन्ते, तानतीतं तेभ्योऽनन्तगुणत्वेनातिक्रान्तं ग्रन्थिकसत्त्वातीतं । तथा । imal अन्तर्मध्ये सिद्धानामाख्यातं, सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभागे एव स्युः । एकस्य जीवस्य एकसमयग्राह्यकर्मपरमाण्वपेक्षं चैतत्, अन्यथा हि " सर्वजीवेभ्योप्यनन्तानन्तगुणत्वात्सर्वकर्मपरमाणूनां कथमिदमुपपद्यतेति ।।१७।। क्षेत्रमाह सव्वजीवाण कम्मं तु, संगहे छद्दिसागयं । सव्वेसुवि पएसेसु, सव्वं सब्वेण बज्झगं ।।१८।। ||l व्याख्या - सर्वजीवानां कर्म ज्ञानावरणादि, तुः पूर्ता, सङ्ग्रहे सङ्ग्रहक्रियायां योग्यं स्यादिति शेषः, यद्वा सर्वजीवाः 'ण' इति वाक्यालङ्कारे, ११४४ incil MA ||sil ||sill Ioll Join Education international For Personal Private Use Only Page #1187 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९४५ नाम कर्म 'संगत्ति' सगृह्णन्ति । कीदृशं सदित्याह- 'छद्दिसागयंति' षण्णां दिशां समाहारः षड्दिशं तत्र गतं स्थितं षड्दिशगतं, एतच द्वीन्द्रियादीनाश्रित्य कर्मप्रकृति॥ नियमेन व्याख्येयं एकेन्द्रियाणामन्यथापि सम्भवात् । यदागमः - ' . "एगेंदिए णं भंते! तेआकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं जाव छद्दिसिं करेइ ? गोयमा ! सिअ तिदिसिं सिअ चउदिसिं सिअ पंचदिसिं सिअ छद्दिसिं करेइ । बेइंदिअ तेइंदिअ चउरिंदिअ पंचिंदिआ निअमा छद्दिसिंति ।" त सङ्गृहीतं सत् केन सह कियत् कथं वा बद्धं स्यादित्याह - 'सव्वेसुवि पएसेसुत्ति' सर्वैरपि प्रदेशैरात्मसम्बन्धिभिः सर्वं ज्ञानावरणादि, नत्वन्यतरदेकमेव, सर्वेणेति गम्यत्वात् प्रकृतिस्थित्यादिना प्रकारेण । बद्धं क्षीरेणोदकवदात्मप्रदेशैः श्लिष्टं तदेव बद्धकम् ।। १८ ।। ॥ त्रयस्त्रिंश॥६॥ मध्ययनम् कालमाह - उदहिसरिसनामाणं, तीसई कोडिकोडिओ । उक्कोसिआ ठिई होई, अंतोमुहुत्तं जहण्णिआ ।। १९ । । आवरणिजाण दुहंपि, वेअणिज्ये तहेव य । अंतराए अ कम्मंमि, ठिई एसा विआहिआ ।। २० ।। 1. ॥७॥ व्याख्या - उदधिना सदृशं नाम येषां तानि उदधिसदृशनामानि सागरोपमाणीत्यर्थः, तेषां त्रिंशत्कोटाकोट्य: 'उक्कोसिअत्ति' उत्कृष्टा भवति स्थितिः, अन्तर्मुहूर्त्त जघन्यैव जघन्यका ।। १९ । । केषामित्याह - 'आवरणिज्जाणत्ति' आवरणयोर्ज्ञानदर्शनविषयोर्द्वयोरपि, वेदनीये तथैव च, अन्तराये च कर्मणि स्थितिरेषा व्याख्याता । किञ्चेह वेदनीयस्यापि जघन्या स्थितिरन्तर्मुहूर्त्तमानैवोक्ताऽन्यत्र तु द्वादशमुहूर्त्तमाना सा ॥ For Personal & Private Use Only १९४५ www.jninelibrary.org Page #1188 -------------------------------------------------------------------------- ________________ lisill lloll leel ell Mail lel उत्तराध्ययन- is सकषायस्योच्यते । यदुक्तं - "मोत्तुं अकसायठिई, बारमुहुत्ता जहन्ना वेअणिएत्ति" । अकषायस्य तु समयद्वयरूपा सातवेद्यस्य कर्मप्रकृतिसूत्रम् is स्थितिरिहैवोक्ता, तदत्र तत्त्वं तत्त्वविदो विदन्तीति ।। २०।। ___ नाम ११४६ त्रयस्त्रिंशउदहिसरिसनामाणं, सत्तरि कोडिकोडिओ । मोहणिज्जस्स उक्कोसा, अंतोमुहुत्तं जहण्णिआ ।। २१ ।। मध्ययनम् तेत्तीससागरोवम, उक्कोसेण विआहिआ । ठिई उ आउकम्मस्स, अंतोमुत्तं जहण्णिआ ।।२२।। उदहिसरिसनामाणं, वीसई कोडिकोडिओ । नामगोत्ताण उक्कोसा, अट्ठमुहुत्ता जहण्णिआ ।। २३ ।। व्याख्या - स्पष्टानि ।। २१ ।। २२।। २३।। अथ भावमाह - सिद्धाणऽणंतभागो अ, अणुभागा भवंति उ । सव्वेसुवि पएसग्गं, सव्वज्जीवेसऽइच्छिअं ।। २४ ।। व्याख्या - सिद्धानामनन्तभागेऽनुभागा रसविशेषा भवन्ति, तुः पूर्ती, अयञ्चानन्तभागोऽनन्तसङ्ख्य एवेति । तथा सर्वेष्वपि ॥ il प्रक्रमादनुभागेषु प्रदिश्यन्त इति प्रदेशा बुद्ध्या विभज्यमानास्तदविभागैकदेशास्तेषामग्रं परिमाणं प्रदेशाग्रं 'सव्वजीवेसइच्छिअंति' || सर्वजीवेभ्योऽतिक्रान्तं, ततोपि तेषामनन्तगुणत्वादिति सूत्रनवकार्थः ।।२४ ।। अध्ययनार्थोपसंहारपूर्वमुपदेशमाह - ११४६ Mall ||oll all Hell Nell lIsll llell lel Isl INoI llell lol Isl lol Ill lsil llolli lll Mell Isll leel II llol in Education Inter nal For Personal & Private Use Only Page #1189 -------------------------------------------------------------------------- ________________ Ast 6 real उत्तराध्ययन सूत्रम् १९४७ ller fol llel तम्हा एएसि कम्माणं, अणुभागे विआणिआ । एएसिं संवरे चेव, खवणे अ जए बुहेत्ति बेमि ।। २५ ।। is कर्मप्रकृतिव्याख्या - यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मादेतेषां कर्मणामनुभागानुपलक्षणत्वात् प्रकृतिबन्धादींश्च विज्ञायविशेषेण नाम ill त्रयस्त्रिंशIS कटुविपाकत्वलक्षणेन भवहेतुत्वलक्षणेन च ज्ञात्वा एतेषां कर्मणामनुपात्तानां संवरे निरोधे, च समुच्चये एवोऽवधारणे भिन्नक्रमः सोऽग्रतो कि मध्ययनम् 5. योक्ष्यते, क्षपणे च पूर्वोपात्तानां निर्जरणे 'जएत्ति' यततैव यत्नं कुर्यादेव बुधो धीमानिति सूत्रार्थः ।।२५।। इति ब्रवीमीति प्राग्वत् ।।३३।। का इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां | श्रीउत्तराध्ययनसूत्रवृत्तो त्रयस्त्रिंशमध्ययनं सम्पूर्णम् ।। ३३ ।। | Isl ।। इति त्रयस्त्रिंशमध्ययनं सम्पूर्णम् ।। ||s Isl Isl sill Isll iel llall lell lel lel ११४७ Isil eal For Personal P U Only Page #1190 -------------------------------------------------------------------------- ________________ பது Nei Mall Mell उत्तराध्ययन सूत्रम् ११४८ llel isil |Isll A ।। अथ लेश्यानाम चतुस्त्रिंशमध्ययनम् ।। लेश्यानाम ।। ॐ ।। उक्तं त्रयस्त्रिंशमध्ययनमथ चतुस्त्रिंशं लेश्याध्ययनमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने कर्मप्रकृतय उक्तास्तत्स्थितिश्च ॥ चतुस्त्रिशM लेश्यावशात् स्यादितीह ता उच्यन्ते, इति सम्बन्धस्यास्येदमादिसूत्रम् - मध्ययनम् लेसज्झयणं पवक्खामि, आणुपुब्वि जहक्कम । छण्हंपि कम्मलेसाणं, अणुभावे सुणेह मे ।।१।। व्याख्या - लेश्यावाचकमध्ययनं लेश्याध्ययनं प्रवक्ष्यामि, आनुपूर्धेत्यादि प्राग्वत् । तत्र षण्णामपि कर्मलेश्यानां Mes कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणामनुभावान् रसविशेषान् शृणुत मे कथयत इति शेषः ।।१।। एतदनुभावाश्च नामादिप्ररूपणे कथिता एव ॥ भवन्तीति तत्प्ररूपणाय द्वारसूत्रमाह - ___णामाई वण्णरसगंधफासपरिणामलक्खणं ठाणं । ठिई गई च आउं, लेसाणं तु सुणेह मे ।।२।। व्याख्या - नामानि वर्ण-रस-गन्ध-स्पर्श-परिणाम-लक्षणमिति षण्णां समाहारः, परिणामश्चात्र जघन्यादिः, लक्षणं पञ्चाश्रवसेवादि, il स्थानमुत्कर्षापकर्षरूपं, स्थितिमवस्थानकालं, गतिं च नरकादिकां यतो याऽवाप्यते, आयुर्जीवितं यावति तत्रावशिष्यमाणे ॥ आगामिभवलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां तु शृणुत मे वदत इति सूत्रार्थः ।।२।। यथोद्देशं निर्देश इत्यादी नामान्याह - किण्हा' नीला' य काऊ' य, तेऊ पम्हा' तहेव य । सुक्कलेसा य छट्ठा उ, नामाई तु जहक्कम ।।३।। Mel व्याख्या - स्पष्टा ।।३।। वर्णानाह - ११४८ Jeel Illl oll Ill llll ||sil lisil For Personal Private Use Only Page #1191 -------------------------------------------------------------------------- ________________ llell उत्तराध्ययन- el सूत्रम् liell ११४९ lisil लेश्यानाम चतुस्त्रिशमध्ययनम् Wel llell 16. sil lall Isil जीमूतनिद्धसंकासा, गवलरिटुगसन्निभा । खंजणनयणनिभा, किण्हलेसा उ वण्णओ ।। ४ ।। I व्याख्या – 'जीमूतनिद्धसंकासत्ति' प्राकृतत्वात् स्निग्धजीमूत-सङ्काशा, गवलं-महिषशृङ्ग-रिष्टकः काकः-फलविशेषो वा तत्सन्निभा, 'खंजत्ति' खञ्जनं-स्नेहाभ्यक्तशकटाक्षघर्षणोद्भवं अञ्जनं कजलं नयनमित्युपचारानयनमध्यवर्तिनी कृष्णतारा तन्निभा, कृष्णलेश्या तु वर्णतो 6 वर्णमाश्रित्य परमकृष्णेत्यर्थः ।।४।। Mall नीलासोगसंकासा, चासपिच्छसमप्पभा । वेरुलियनिद्धसंकासा, नीललेसा उ वण्णओ ।।५।। व्याख्या - नीलाशोकसङ्काशा रक्ताशोकापोहार्थमिह नीलग्रहणं, 'वेरुलियनिद्धसंकासत्ति' स्निग्धवैडूर्यसङ्काशा अतिनीलेत्यर्थः ।।५।। अयसीपुष्फसंकासा, कोइलच्छदसत्रिभा । पारेवयगीवनिभा, काउलेसा उ वण्णओ ।।६।। व्याख्या - अतसी धान्यविशेषस्तत्पुष्पसङ्काशा, कोकिलच्छदस्तैलकण्टकस्तत्सन्निभा, पाठान्तरे कोकिलछविसत्रिभा, पारापतग्रीवानिभा, कापोतलेश्या तु वर्णतः, किञ्चित्कृष्णा किञ्चिद्रक्तेति भावः ।।६।। || हिंगुलधाउसंकासा, तरुणाइञ्चसनिभा . सुअतुंडपईवनिभा, तेउलेसा उ वण्णओ ।।७।। व्याख्या - इह धातुर्गरिकादिः, 'सुअतुंड' इत्यादि-शुकस्य तुण्डं मुखं तञ्च प्रदीपश्च तनिभा रक्तेत्यर्थः ।। ७।। all Moll Ifoll llall Moll How 151 Isll lol lol ||sill lal alll ilan Isl 11ell ११४९ For Personal & Private Use Only Page #1192 -------------------------------------------------------------------------- ________________ ला उत्तराध्ययन सूत्रम् ११५० llel llel lifoll || lol हरियालभेयसंकासा, हलिद्दाभेयसन्निभा । सणासणकुसुमनिभा, पम्हलेसा उ वण्णओ ।।८।। Inel लेश्यानाम व्याख्या - हरितालस्य यो भेदो द्विधाभावस्तत्सङ्काशा, भिन्नस्य हि तस्य वर्णः प्रकृष्टः स्यादिति भेदग्रहणम्, हरिद्राभेदसन्निभा, सणो चतुस्त्रिश॥ धान्यविशेषः असनो वीयकस्तयोः कुसुमं तन्निभा पीतेत्यर्थः ।।८।। मध्ययनम् ___संखंककुंदसंकासा, खीरधारासमप्पभा । रययहारसंकासा, सुक्कलेसा उ वण्णओ ।।९।। व्याख्या – शङ्खः प्रतीतः, अङ्को मणिविशेषः, कुन्दं कुन्दपुष्पं, तत्सङ्काशा, क्षीरधारासमप्रभा, पात्रस्थस्य हि तस्य तद्वशादन्यथात्वमपि * स्यादितीह धाराग्रहणम् । शेषं व्यक्तमिति सूत्रषट्कार्थः ।।९।। रसानाह - जह कडुअतुंबगरसो, निंबरसो कडुअरोहिणिरसो वा । एत्तोवि अणंतगुणो, रसो उ किण्हाइ नायव्यो ।।१०।। व्याख्या - यथा कटुकतुम्बकरसो निम्बरस: कटुकरोहिणी त्वग्विशेष: तद्रसो वा यथेति सर्वत्र योज्यम् । इतोप्यनन्तगुणोऽनन्तसङ्ख्येन is राशिना गुणितो रसस्तु कृष्णाया ज्ञातव्यः ।।१०।। जह तिकडुअस्स य रसो, तिक्खो जह हस्थिपिप्पलीए वा । एत्तोवि अणंतगुणो, रसो उ नीलाइ नायव्वो ।।११।। व्याख्या - त्रिकटुकस्य शुण्ठीपिप्पलीमरिचरूपस्य, हस्तिपिप्पल्या गजपिप्पल्याः ।।११।। is ११५० lol Isll leel ||61 6 foll |slil Isl lain Economia For Personal Private Use Only Page #1193 -------------------------------------------------------------------------- ________________ MP4 el ||oll उत्तराध्ययन सूत्रम् ११५१ चतुस्त्रिश WoI sil ell liell जह तरुणअंबगरसो, तुबरकविट्ठस्स वावि जारिसओ । एत्तोवि अणंतगुणो, रसो उ काऊइ नायव्यो ।।१२।। is लेश्यानाम व्याख्या - तरुणमपक्वं आम्रकमाम्रफलं तद्रसः, तुबरं सकषायं यत् कपित्थं कपित्थफलं तस्य वापि यादृशको रस इति प्रक्रमः ।।१२।। 61 मध्ययनम् जह परिणयंबगरसो, पक्ककविठुस्स वावि जारिसओ । एत्तोवि अणंतगुणो, रसो उ तेऊइ नायव्यो ।।१३।। व्याख्या - यथा परिणताम्रकरसः किञ्चिदम्लो मधुरश्चेति भावः ।।१३।। वरवारुणीइ व रसो, विविहाण व आसवाण जारिसओ । महुमेरगस्स व रसो, एत्तो पम्हाए परएणं ।।१४।। व्याख्या - वरवारुणी प्रधानमदिरा तस्या वा यादृशक इति सम्बन्धः, विविधानां वा आसवानां पुष्पोत्पन्नमद्यानां यादृशको रस इति योगः, ill मधु मद्यविशेषो मैरेयं सरकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो यादृशकः, अतो वरवारुण्यादिरसात् पद्माया रसः परकेण, | अनन्तगुणत्वात्तदतिक्रमेण वर्त्तते इति शेषः, अयं च किञ्चिदम्लः कषायो मधुरश्चेति भावनीयम् ।।१४।। खजूरमुद्दियरसो, खीररसो खंडसक्कररसो वा । एत्तोवि अणंतगुणो, रसो उ सुक्काइ नायव्यो ।।१५।। व्याख्या - अत्र मृद्वीका द्राक्षा, शेषं व्यक्तमिति सूत्रषट्कार्थः ।।१५।। गन्धमाह - ||७॥ lroll leel sil 16 llel llel lol IIll fol ११५१ fall Illl For Personal & Private Use Only Page #1194 -------------------------------------------------------------------------- ________________ llel उत्तराध्ययन सूत्रम् १९५२ all || Mall reall Del Hell जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स । एत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ।।१६।। लेश्यानाम व्याख्या - 'अप्पसत्थाणंति' अप्रशस्तानां कृष्ण-नील-कापोतानाम् ।।१६।। चतुस्त्रिश मध्ययनम् जह सुरहिकुसुमगंधो, गंधवासाण पिस्समाणाणं । एत्तो वि अणंतगुणो, पसत्थलेसाण तिण्डंपि ।।१७।। व्याख्या - 'गंधवासाणंति' गन्धाश्च कोष्टपुटपाकनिष्पना वासाश्चेतरे गन्धवासाः, इह च गन्धवासाङ्गान्येवोपचारादेवमुक्तानि, तेषां । पिष्यमाणानां चूर्ण्यमानानां यथा गन्ध इति प्रक्रमः । 'पसत्थलेसाणंति' प्रशस्तलेश्यानां तेजः-पद्म-शुक्लानाम् । इह चानुक्तोपि गन्धविशेषो लेश्यानां तारतम्येनावसेय इति सूत्रद्वयार्थः ।। १७ ।। स्पर्शमाह - IIGll जह करगयस्स फासो, गोजिब्भाए व सागपत्ताणं । एत्तोवि अणंतगुणो, लेसाणं अप्पसत्थाणं ।।१८।। व्याख्या - यथा 'करगयस्सत्ति' क्रकचस्य स्पर्शो गोजिह्वाया: शाको वृक्षविशेषस्तत्पत्राणां च स्पर्श इति प्रक्रमः । इतोप्यनन्तगुण: कर्कश: ॥ | लेश्यानां अप्रशस्तानां यथा क्रममित्यर्थः ।।१८।। जह बूरस्स व फासो, नवणीअस्स व सिरीसकुसुमाणं । एत्तोवि अणंतगुणो, पसत्थलेसाण तिण्डंपि ।।१९।। व्याख्या - यथा बूरस्य वनस्पतिविशेषस्य स्पर्शो नवनीतस्य वा शिरीषकुसुमानां एतस्मादप्यनन्तगुणः सुकुमारो यथाक्रमं प्रशस्तलेश्यानां ॥ ill तिसृणामपीति सूत्रद्वयार्थः ।।१९।। परिणामद्वारमाह - ||७ liell Iroll ilsil Isl Isil Jell For Personal P U Only Page #1195 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् Isl del तिविहो व नवविहो वा, सत्तावीसइविहिक्कसीओ वा । दुसओ तेआलो वा, लेसाणं होइ परिणामो ।।२०।। लेश्यानाम ११५३ व्याख्या - त्रिविधो वा नवविधो वा सप्तविंशतिविध एकाशीतिविधो वा 'दुसओ तेआलो वत्ति त्रिचत्वारिंशदधिकद्विशतविधो वा लेश्यानां I चतुस्त्रिश ISI भवति परिणामस्तत्तद्रूपगमनात्मकः । तत्र त्रिविधो जघन्यमध्यमोत्कृष्टभेदेन, नवविधो यदा एषामपि स्वस्थानतारतम्यचिन्तायां प्रत्येकं । मध्ययनम् 1 जघन्यादित्रयेण गुणना । एवं पुन: पुनस्त्रिभिर्गुणने सप्तविंशतिविधत्वादिभावनीयम् । उपलक्षणं चैतत्, एवं तारतम्यचिन्तायां हि का लि सङ्ख्यानियमस्याभावात् । तथा च प्रज्ञापना-"कण्हलेसाणं भंते ! कइविहं परिणामं परिणमइ ? गोयमा ! तिविहं वा नवविहं वा सत्तावीसइविहं ! वा एक्कासीइविहं वा तेआलादुसयविहं वा बहु वा बहुविहं वा परिणामं परिणमइ । एवं जाव सुकलेसा" इति सूत्रार्थः ।।२०।। ॥ लक्षणद्वारमाह पंचासवप्पवत्तो, तीहिं अगुत्तो छसु अविरओ अ । तिव्वारंभपरिणओ, खुद्दो साहस्सिओ नरो ।। २१ ।। निद्धंधसपरिणामो, निस्संसो अजिइंदिओ । एअजोगसमाउत्तो, कण्हलेसं तु परिणमे ।। २२।। व्याख्या - पञ्चाश्रवप्रवृत्तः, त्रिभिः प्रक्रमान्मनोवाक्कायैरगुप्तः, षट्सु जीवनिकायेषु अविरतस्तदुपमर्दकत्वादिनेति शेषः, तीव्राः उत्कटाः || स्वरूपतोऽध्यवसायतो वा आरम्भाः सावधव्यापारास्तत्परिणतस्तदासक्तः, क्षुद्रः सर्वस्याप्यहितेषी, सहसाऽनालोच्य प्रवर्त्तते इति । Mal साहसिकश्चौर्यादिदुष्कर्मकारीत्यर्थः, नरः उपलक्षणत्वात्स्यादि ।।२१।। निबंधसत्ति' ऐहिकामुष्मिकापायशङ्काविकल: परिणामोयस्य सतथा, 8 ११५३ JainEducation indemalional For Personal Price Only Page #1196 -------------------------------------------------------------------------- ________________ Mail ||sil Jein lol उत्तराध्ययन- In "निस्संसोत्ति' निस्त्रिंशो जीवान् निघ्नन् मनागपि न शङ्कते, अजितेन्द्रियः, एतेऽनन्तरोक्तास्ते च ते योगाश्च व्यापारा एतद्योगास्तैः समायुक्तोऽन्वित लेश्यानाम सूत्रम् चतुस्त्रिश॥ एतद्योगसमायुक्तः कृष्णलेश्यांतुरेवकारार्थस्ततः कृष्णलेश्यामेव परिणमेत् । तद्रव्यसाचिव्येन तथाविधद्रव्यसम्पर्कात् स्फटिकमिव तद्रूपतां भजेत् । । ११५४ | उक्तं हि - "कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ।।१।।" इति ।। २२।। तथा - मध्ययनम् इस्सा-अमरिस-अतवो, अविज माया अहीरिया । गेही पओसे य सढे, पमत्ते रसलोलुए ।। २३।। सायगवेसए अ आरंभाविरओ खुद्दो साहस्सिओ नरो । एअजोगसमाउत्तो, नीललेसं तु परिणमे ।।२४।। व्याख्या - ईर्षा च परगुणासहनं, अमर्षश्च रोषात्यन्ताभिनिवेशः, अतपश्च तपो विपर्ययोऽमीषां समाहारः । अविद्या कुशास्त्ररूपा, माया ll ISM प्रतीता, अहीकता असदाचारगोचरो लज्जाभावः, गृद्धिर्विषयलाम्पट्यं, प्रदोषश्च प्रद्वेषः, अभेदोपचाराचेह सर्वत्र तद्वान् जन्तुरेवमुच्यते । शठो धृष्टः, Mell प्रमत्तः प्रकर्षेण जातिमदाद्यासेवनेन मत्तः प्रमत्तो रसेषु लोलुपः लम्पटो रसलोलुपः ।।२३।। सातं सुखं तद्नवेशकश्च कथं मे सुखं स्यादिति बुद्धिमान्, M6ll आरम्भात् प्राण्युपमर्दादविरतः, शेषं प्राग्वत् ।।२४ ।। वंके वंकसमायारे, निअडिल्ले अणुज्जुए । पलिउंचग ओवहिए, मिच्छदिट्ठी अणारिए ।।२५।। उप्फालगदुट्ठवाई अ, तेणे आवि अ मच्छरी । एयजोगसमाउत्ते, काऊलेसं तु परिणमे ।।२६।। व्याख्या - वक्रो वचसा, वक्रसमाचारः क्रियया, निकृतिमान् मनसा, अनृजुकः कथमपि ऋजूकर्तुमशक्यः, परिकुञ्चकः स्वदोषप्रच्छादकः, ११५४ Ie1 lll Isil II Holl tell For Personal & Private Use Only Page #1197 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ११५५ लेश्यानाम ॥ उपधिश्छद्म तेन चरत्यौपधिकः सर्वत्र व्याजतः प्रवृत्तिः, एकार्थिकानि वैतानि मिथ्यादृष्टिरनार्यश्च ।। २६ ।। 'उप्फालगत्ति' येन पर उत्प्रास्यते तदुत्प्रासकं, दुष्टं च रागादिदोषवद्यथा भवत्येवं वदनशील उत्प्रासकदुष्टवादी, चः समुच्चये । स्तेनचौर: चापि समुचये । मत्सरी परसम्पदोऽसासहिः ॥ चतुस्त्रिशशेषं प्राग्वत् ।। २६ ।। मध्ययनम् नीआवित्ती अचवले, अमाई अकुतूहले । विणीयविणए दंते, जोगवं उवहाणवं ।। २७ ।। पियधम्मे दढधम्मे, वज्जभीरू हिएसए । एयजोगसमाउत्ते, तेउलेसं तु परिणमे ।। २८ । । व्याख्या – नीचैर्वृत्तिर्मनोवाक्कायैरनुत्सिक्तोऽचपलः, अमायी, अकुतूहल:, विनीतविनयः स्वभ्यस्तगुर्वाद्युचितप्रवृत्तिः, अत एव दान्तः, योगः स्वाध्यायादिव्यापारस्तद्वान्, उपधानवान् विहितशास्त्रोपचारः ।। २७ ।। 'पिय' इत्यादि तत्र 'वज्रभीरूत्ति' अवद्यभीरुहितैषको मुक्तिगवेषकः, शेषं ॥ प्राग्वत् ।। २८ । पयको हमाणे अ, मायालोभे अ पयणुए । पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ।। २९ । । तहा पयणुवाई य, उवसंते जिइंदिए । एयजोगसमाउत्ते, पम्हलेसं तु परिणमे ।। ३० ।। व्याख्या - प्रतनुक्रोधमानः चः पूर्त्तो माया लोभश्च प्रतनुको यस्येति शेषः, अत एव प्रशान्तचित्तो दान्तात्मा 'तहा पयणु' इत्यादि - तथा प्रतनुवादी स्वल्पभाषकः उपशान्तोऽनुद्भटत्वेनोपशान्ताकारः, शेषं प्राग्वत् ।। ३० ।। For Personal & Private Use Only OOOOOT ११५५ www.jninelibrary.org Page #1198 -------------------------------------------------------------------------- ________________ Iol leir lol lil उत्तराध्ययनअट्टरुद्दाणि वजित्ता, धम्मसुक्काणि झायए । पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तिसु ।।३१।। || लेश्यानाम सूत्रम् चतुस्त्रिश११५६ सरागे वीअरागे वा, उवसंते जिइंदिए । एअजोगसमाउत्ते, सुक्कलेसं तु परिणमे ।।३२।। lol मध्ययनम् ||७ ब्याख्या - आर्तरौद्रे वर्जयित्वा धर्मशुक्ले ध्यायति यः, कीदृशः सनित्याह-प्रशान्तचित्त इत्यादि, समित: समितिमान्, गुप्तो निरुद्धाशुभयोगः । Is 'गुत्तिसुत्ति' गुप्तिभिः, सरागे स च सरागोऽक्षीणानुपशान्तकषायो वीतरागस्तद्विपरितो वा उपशान्तो जितेन्द्रियः एतद्योगसमायुक्तः शुक्ललेश्यां तु का डा परिणमेत्, विशिष्टलेश्यापेक्षं चैतल्लक्षणाभिधानं तेन न देवादिभिर्व्यभिचार इति सूत्रद्वादशकार्थः ।।३१।।३२।। स्थानद्वारमाह - अस्संखेजाणोसप्पिणीण उसप्पिणीण जे समया । संखाईआ लोगा, लेसाणं हुंति ठाणाइं ।।३३।। ___व्याख्या - असङ्ख्येयानामवसर्पिणीनां तथोत्सर्पिणीनां ये समयाः कियन्त इत्याह-सङ्ख्यातीता लोकाः कोऽर्थः ? ll असङ्ख्येयलोकाकाशप्रदेशपरिमाणाः तावन्तीति शेषो, लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि अशुभानां सङ्क्लेशरूपाणि शुभानां का MS च विशुद्धिरूपाणीति सूत्रार्थः ।। ३३ ।। स्थितिमाह - मुहुत्तद्धं तु जहन्ना, तेत्तीसं सागरा मुहुत्तहिआ । उक्कोसा होइ ठिई, नायव्वा किण्हलेसाए ।।३४।। व्याख्या - मुहूर्तार्द्ध तु कोऽर्थोऽन्तर्मुहूर्तमेव जघन्या, त्रयस्त्रिंशत्सागरोपमाणि 'मुहुत्तहिअत्ति' इहोत्तरत्र च मुहूर्त्तशब्देनो-पचारान्मुहूर्त्तदेश ll Nell llel lal llel llel ill || lIsll lol ११५६ ller || For Personal & Private Use Only Page #1199 -------------------------------------------------------------------------- ________________ on उत्तराध्ययन सूत्रम् Wal ller 6 एवोक्तः ततश्चान्तर्मुहूर्त्ताधिकानि उत्कृष्टा भवति स्थितिख़त्वा कृष्णलेश्यायाः, इयं चास्याः स्थितिः सप्तमपृथ्व्यां ज्ञेया । इहान्तर्मुहूर्त्तशब्देन लेश्यानाम is पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहूर्तद्वयमुक्तं द्रष्टव्यं, एवमुत्तरत्रापि । जघन्या स्थितिस्तु सर्वासामासां तिर्यग्मनुष्येष्वेवावसेया ।।३४ ।। noi चतुस्त्रिश१९५७ मुहुत्तद्धं तु जहन्ना, दसउदही पलिअमसंखभागमब्भहिआ । उक्कोसा होइ ठिई, नायव्वा नीललेसाए ।।३५ ।। मध्ययनम् व्याख्या - मुहूर्ताोऽन्तर्मुहूर्त जघन्या, दश उदधयः सागरोपमाणि 'पलिअत्ति' पल्योपमं तस्यासङ्ख्यभागेनाधिकानि उत्कृष्टा भवति स्थितिर्नीललेश्यायाः । नन्वस्या धूमप्रभोपरितनप्रस्तटं यावत्सम्भवस्तत्र च पूर्वोत्तरभवान्तर्मुहूर्त्तद्वयेनाधिकास्याः स्थिति: किं नोक्ता ? उक्तव MS पल्योपमासङ्ख्येयभागे एव तस्याप्यन्तर्मुहूर्त्तद्वयस्यान्तर्भावात्, पल्यासङ्ख्येयभागानां चाऽसङ्ख्यभेदत्वादिहेतावन्मानस्यैवास्य विवक्षितत्वान्न विरोधः । एवमग्रेऽपि ।। ३५।। मुहुत्तद्धं तु जहन्ना, तिण्णुदही पलिअमसंखभागमब्भहिआ । उक्कोसा होइ ठिई, नायव्वा काउलेसाए ।।३६।। व्याख्या - इयं स्थितिर्वालुकाप्रभोपरितनप्रस्तटे तावदायुष्केषु नारकेषु द्रष्टव्या ।। ३६।। मुहत्तद्धं तु जहन्ना, दुण्णुदही पलिअमसंखभागमभहिआ । उक्कोसा होइ ठिई, नायव्वा तेउलेसाए ।।३७।। uslil व्याख्या - इयमीशानकल्पे ज्ञेया ।।३७।। Isl 161 ११५७ lisil Hell liell ||sil || llall foll el ler Hel lain Economia For Personal Private Use Only Page #1200 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११५८ || ilsil Mell ||sil lls lol मुहुत्तद्धं तु जहन्ना, दस होंती सागरा मुहुत्तहिआ । उक्कोसा होइ ठिई, नायव्वा पम्हलेसाए ।।३८।। जलेश्यानाम Isl व्याख्या - इयं ब्रह्मलोकस्वर्गे च बोध्या ।। ३८।। चतुस्त्रिश Nell मुहुत्तद्धं तु जहन्ना, तेत्तीसं सागरा मुहुत्तहिआ । उक्कोसा होइ ठिई, नायव्वा सुक्कलेसाए ।।३९।। मध्ययनम् व्याख्या - एषा अनुत्तरविमानेषु मन्तव्येति सूत्रषट्कार्थः ।। ३९।। प्रकृतमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाह - एसा खलु लेसाणं, ओहेण ठिई उ वण्णिआ होई । चउसुऽवि गईसु एत्तो, लेसाण ठिइं तु वोच्छामि ।। ४०।। व्याख्या – 'ओहेणंति' ओघेन सामान्येन ।। ४०।। प्रतिज्ञातमाह - दसवाससहस्साई, काऊए ठिई जहनिआ होई । तिण्णुदही पलिओवम-असंखभागं च उक्कोसा ।। ४१।। व्याख्या - दशवर्षसहस्राणि कापोतायाः स्थितिघन्यका भवति, त्रय उदधयः सागरोपमाणि 'पलियमसंखभागं चत्ति' पल्योपमासङ्ख्येयभागश्चोत्कृष्टा । इयं च जघन्या रत्नप्रभायामुपरितनप्रस्तटनारकाणामेतावत्स्थितीनां, उत्कृष्टा च । वालुकाप्रभायामेतावत्स्थितिकनारकाणां प्रथमप्रस्तट एवेति भावनीयम् ।। ४१।। तिण्णुदही पलिअमसंखभागो उ जहण्ण नीलठिई । दस उदही पलिओवम-असंखभागं च उक्कोसा ।। ४२।। व्याख्या - नीलाया जघन्या स्थितिर्वालुकाप्रभायां, उत्कृष्टा धूमप्रभायां प्रथमप्रस्तटे ।। ४२।। ॥ ११५८ liel Mall ||sil in Education International For Personal & Private Use Only Page #1201 -------------------------------------------------------------------------- ________________ Isl Isl Iol llol उत्तराध्ययनदस उदही पलिअमसंख-भागं जहनिआ होई । तेत्तीससागराइं, उक्कोसा होई किण्हाए ।। ४३।। | लेश्यानाम सूत्रम् व्याख्या - कृष्णाया जघन्या धूमप्रायामितरा तु तमस्तमायां, किञ्चेह नारकाणामुत्तरत्र च देवादीनां द्रव्यलेश्यास्थितिरेव चिन्त्यते, ॥ चतुस्त्रिश११५९ Hel तद्भावलेश्यानां तु परिवर्त्तमानत्वेनान्यथापि स्थितेः सम्भवात् । यदुक्तं – “देवाण नारयाण य, दव्वलेसा भवंति एआओ । भावपरावत्तीए, । मध्ययनम् क सुरणेरइआण छल्लेसा" ।। ४३।। si एसा नेरइआणं, लेसाण ठिई उ वण्णिआ होई । तेण परं वोच्छामि, तिरिअमणुस्साण देवाणं ।। . व्याख्या – 'तेण परंति' ततः परम् ।। ४४।। Isl अंतोमुत्तमद्धं, लेसाण ठिई जहिं जहिं जाउ । तिरिआण नराणं वा, वज्जित्ता केवलं लेसं ।। ४५।। sil व्याख्या - 'अंतोमुत्तमद्धति' अन्तर्मुहूर्ताद्धां अन्तर्मुहूर्त्तकालं लेश्यानां स्थितिर्जघन्योत्कृष्टा चेति शेषः, कासामित्याह-'जहिं जहिंति' यत्र यत्र ll पृथिव्यादौ सम्मूर्छिममनुष्यादौ वा याः कृष्णाद्याः तुः पूर्ती, तिरश्चां नराणां वा मध्ये सम्भवन्ति तासामित्यध्याहारः । लेश्याश्च Moll पृथिव्यपवनस्पतिष्वाद्याश्चतस्त्रः, तेजोवायुविकलसम्मूर्छिमेष्वाद्यास्तिस्रः, शेषेषु षट् । ततश्च सर्वासामप्यासां तिर्यग्मनुष्येषु अन्तर्मुहूर्त्तमानैव ॥ ७ स्थितिः प्राप्तेत्याह-वर्जयित्वा केवलां शुद्धां लेश्यां शुक्ललेश्यामित्यर्थः ।। ४५।। अस्या एव स्थितिमाह - ११५९ el lisil llel Jall Jain Education international For Personal & Private Use Only Page #1202 -------------------------------------------------------------------------- ________________ II ||Gll lirail || उत्तराध्ययनमुहुत्तद्धं तु जहन्ना, उक्कोसा होइ पुवकोडी उ । नवहिं वरिसेहिं ऊणा, नायव्वा सुक्कलेसाए ।। ४६।। लेश्यानाम सूत्रम् ११६० व्याख्या - इह यद्यपि कश्चिदष्टवार्षिक: पूर्वकोट्यायुतपरिणाममाप्नोति तथापि नैतावद्वयःस्थस्य वर्षपर्यायादर्वाक् शुक्ललेश्यायाः सम्भव इति चतुस्त्रिश8 नवभिर्वषरूना पूर्वकोटिरुच्यते ।। ४६।। मध्ययनम् एसा तिरिअनराणं, लेसाण ठिई उ वण्णिआ होई । तेण परं वोच्छामि, लेसाण ठिई उ देवाणं ।। ४७।। व्याख्या - स्पष्टम् ।। ४७।। दसवाससहस्साइं, किण्हाए ठिई जहण्णिआ होई । पलिअमसंखिजइमो, उक्कोसो होइ किण्हाए ।। ४८।। व्याख्या - 'पलिअमसंखिजइमोत्ति' पल्योपमासङ्ख्येयतमः प्रस्तावाद्भागः, इयं च द्विधापि कृष्णायाः स्थितिरेतावदायुषां का भवनपतिव्यन्तराणामेव द्रष्टव्या । इत्थं नीलकापोतयोरपि ।। ४८।। जा किण्हाइ ठिई खलु, उक्कोसा सा उ समयमब्भहिआ । जहन्नेणं नीलाए, पलिअमसंखेज उक्कोसा ।। ४९।। व्याख्या – या कृष्णाया: स्थिति: खलुक्यालङ्कारे उत्कृष्टा पल्यासङ्ख्येयभागरूपा 'सा उत्ति' सैव समयाभ्यधिका जघन्येन नीलाया:, ASI Is 'पलिअमसंखेजत्ति' पल्योपमासङ्ख्येयभाग उत्कृष्टा, बृहत्तरश्चायं भाग: पूर्वस्मादवसेयः ।। ४९।। ||al ||all lell Isl Is ११६० in Economia For Personal Private Use Only Page #1203 -------------------------------------------------------------------------- ________________ कि लेश्यानाम उत्तराध्ययन सूत्रम् ११६१ 6 मध्ययनम् IISM Ioll जा नीलाए ठिई खलु, उक्कोसा उ समयमब्भहिआ । जहन्नेणं काऊए, पलिअमसंखं च उक्कोसा ।।५।। Islil व्याख्या - इहापि पूर्वस्मात्पल्योपमासङ्ख्यभागाद् बृहत्तमो भागो ज्ञेयः, शेषं प्राग्वत् ।।५०।। एवं निकायद्वयभाविनी-माद्यलेश्यात्रयस्थिति All चतुस्त्रिशदर्शयित्वा समस्तनिकायभाविनी तेजोलेश्यास्थितिमभिधातुमाह - तेण परं वोच्छामि, तेऊलेसा जहा सुरगणाणं । भवणवइवाणमंतर-जोइसवेमाणिआणं च ।।५१।। व्याख्या - 'तेणत्ति' ततः परं प्रवक्ष्यामि तेजोलेश्यां यथेति येन प्रकारेण सुरगणानां स्यात्तथेति शेषः, केषामित्याहIMG भवनपतिवानमन्तरज्योतिष्कवैमानिकानां, चः पूर्ती ।। ५१।। प्रतिज्ञातमाह - पलिओवमं जहन्ना, उक्कोसा सागरा उ दुण्णहिआ । पलिअमसंखिज्जेणं, होइ तिभागेण तेऊए ।।५२।। व्याख्या - पल्योपमं जघन्या, उत्कृष्टा द्वे सागरोपमे अधिके, केनेत्याह-पल्योपमासङ्ख्येयेन भागेन भवति तेजस्याः स्थितिः, इयं चास्याः स्थितिर्वमानिकानेवाश्रित्यावसेया, तत्र जघन्या सौधर्मे उत्कृष्टा चेशाने । उपलक्षणं चैतत् शेषनिकायतेजोलेश्यास्थितेः, तत्र भवनपतिव्यन्तराणां दशवर्षसहस्राणि जघन्या, उत्कृष्टा तु व्यन्तराणां पल्यं, भवनपतीनां साधिकं सागरं, ज्योतिषां जघन्या पल्याष्टभागः, उत्कृष्टा वर्षलक्षाधिकं पल्यमिति ।। ५२।। दसवाससहस्साइं, तेऊइ ठिई जहनिआ होइ । दुण्णुदही पलिओवम-असंखभागं च उक्कोसा ।।५।। व्याख्या - अत्र सूत्रे देवसम्बन्धितेजस्याः स्थिति: सामान्येनोक्ता, इह च दशवर्षसहस्राणि जघन्याऽस्याः स्थितिरुच्यते, प्रक्रमानुरूप्येण l For Personal & Private Use Only Page #1204 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ET ११६२ Poll तु योत्कृष्टा कापोतायाः स्थिति: सैवास्या: समयाधिका जघन्या प्राप्नोति, तदत्र तत्त्वं तद्विदो वदन्तीति ।। ५३।। पद्मायाः स्थितिमाह - लेश्यानाम जा तेऊए ठिई खलु, उक्कोसा सा उ समयमब्भहिआ । जहण्णेणं पम्हाए, दस उ मुहुत्ताहिआई उक्कोसा ।।५४।। चतुस्त्रिशव्याख्या - अत्र 'सा उत्ति' सैव 'दस उत्ति' दशैव देवप्रस्तावात्सागरोपमाणि 'मुहुत्ताहिआइंति' पूर्वोत्तरभवसत्कान्तर्मुहूर्त्ताधिकानि, इयं च का मध्ययनम् 8 जघन्या सनत्कुमारे, उत्कृष्टा बह्मलोके । आह-यदीहान्तर्मुहूर्त्तमधिकमुच्यते तदा पूर्वत्रापि किं न तदधिकमुक्तं ? उच्यते-देवभवलेश्याया एव तत्र ॥ का विवक्षितत्वात्, प्रतिज्ञातं हि 'तेण परं वोच्छामि, लेसाण ठिईउ देवाणंति' एवं सतीहान्तर्मुहूर्त्ताधिकत्वं विरुध्यते, नैवं, अत्र हि पूर्वोत्तरभवलेश्यापि का 6 "अंतोमुहत्तंमि गए, अंतमुहत्तंमि सेसए चेवत्ति" वचनाद्देवभवसम्बधिन्येवेति प्रदर्शनार्थमित्थमुक्तमिति न विरोध इति भावनीयम् ।।५४ ।। शुक्लायाः । & स्थितिमाह - जा पम्हाई ठिई खलु, उक्कोसा सा उ समयमब्भहिआ । जहण्णेण सुक्काए, तित्तीसमुहुत्तमब्भहिआ ।।५५।। Tai ___ व्याख्या - 'तित्तीसमुहत्तमब्भहिअत्ति' त्रयस्त्रिंशन्मुहूर्ताभ्यधिकानि सागरोपमाण्युत्कृष्टेति गम्यते, अस्या जघन्या लान्तकेऽपरा त्वनुत्तरेष्विति द्वाविंशतिसूत्रार्थः ।।५५ ।। उक्तं स्थितिद्वारं गतिद्वारमाह - किण्हा नीला काऊ, तिण्णिऽवि एआ उ अहमलेसाओ । एआहिं तिहिंऽवि जीवो, दुग्गई उववजइ ।।५६।। व्याख्या - अत्र 'तिण्णिवित्ति' तिस्रोऽपि अधमलेश्या अप्रशस्तलेश्याः, दुर्गतिं नरकतिर्यग्गतिरूपां उपपद्यते प्राप्नोति ।। ५६।। 16 Jell Isl IMall Mol lol el el llol llol Isl lisil ११ Jan Education For P P U Only Page #1205 -------------------------------------------------------------------------- ________________ Nor उत्तराध्ययन सूत्रम् ११६३ 16 Moll 16 le Isll ||6|| तेऊ पम्हा सुक्का, तिण्णिऽवि एआ उ धम्मलेसाओ । एआहिं तिहिंऽवि जीवो, सुग्गइं उववजइ ।।५७।। NS लेश्यानाम ||७|| व्याख्या - 'धम्मलेसाओत्ति' धर्मलेश्या विशुद्धत्वेनासां धर्महेतुत्वात्, सुगतिं नरगत्यादिकामिति सूत्रद्वयार्थः ।। ५७।। चतुस्त्रिश मध्ययनम् ॥ सम्प्रत्यायुारावसरस्तत्र चावश्यं जीवो यल्लेश्येषूत्पद्यते तल्लेश्य एव म्रियते, तत्र च जन्मान्तरभाविलेश्यायाः प्रथमसमये परभवायुष उदय Mc आहोस्विचरमसमयेऽन्यथा वा ? इति संशयापोहार्थमाह - लेसाहिं सव्वाहिं, पढमे समयंमि परिणयाहिं तु । न हु कस्सवि उववाओ, परे भवे होइ जीवस्स ।।५८।। व्याख्या - लेश्याभिः सर्वाभिः प्रथमसमये प्रतिपत्तिकालापेक्षया परिणताभिरात्मरूपतयोत्पन्नाभिरूपलक्षितस्येति शेष: तुः पूरणे 'न हु' नैव कस्यापि उपपाद उत्पत्तिः परे भवे भवति जीवस्य ।। ५८।। तथा - लेसाहिं सव्वाहि, चरमे समयंमि परिणयाहिं तु । न हु कस्सवि उववाओ, परे भवे होइ जीवस्स ।।५९।। व्याख्या - लेश्याभिः सर्वाभिरश्चरमसमयेऽन्त्यसमये परिणताभिस्तु नैव कस्याप्युपपादः परे भवे भवति जीवस्य ।। ५९।। कदा तीत्याह - Isll अंतमुहुत्तंमि गए, अंतमुहुत्तंमि सेसए चेव । लेसाहिं परिणयाहिं, जीवा गच्छंति परलोगं ।। ६० ।। व्याख्या - अन्तर्मुहूर्ते गते एव तथान्तर्मुहूर्ते शेषके चैव अवशिष्यमाण एव लेश्याभिः परिणताभिरुपलक्षिता जीवा गच्छन्ति परलोकं, Mel 116 161 ११६ Mel Woh Ish Wa in Education International For Personal & Private Use Only Page #1206 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् चतुस्त्रिश & अनेनान्तर्मुहूर्तावशेषे आयुषि परभवलेश्यापरिणाम इत्युक्तम्भवति । अत्र च तिर्यग्मनुष्या आगामिभवलेश्याया अन्तर्मुहूर्ते गते, देवनारकाच लेश्यानाम का स्वभवलेश्याया अन्तर्मुहूर्ते शेषे परलोकं यान्तीति विशेषः । उक्तं च – “तिरिनर आगामिभव-लेसाए अइगए सुरा निरया। पुब्वभवलेससेसे, की ९१६४ अंतमुहुत्ते मरणमिति" त्ति सूत्रत्रयार्थः ।।६०।। सम्प्रत्यध्ययनार्थमुपसंहरनुपदेष्टुमाह मध्ययनम् ___तम्हा एआण लेसाणं, अणुभागे विआणिआ । अप्पसत्था उ वज्जित्ता, पसत्था उ अहिद्विजासित्ति बेमि ।।६१।। व्याख्या - यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवः तस्मादेतासां लेश्यानामनुभावं उक्तरूपं विज्ञाय अप्रशस्ता वर्जयित्वा ॥6॥ प्रशस्ता अधितिष्ठेद्धावप्रतिपत्त्याश्रयेन्मुनिरिति शेषः, उभयत्रापि तुः पू” इति सूत्रार्थः ।।६१।। इति ब्रवीमीति प्राग्वत् ।। इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावबिजयगणिसमर्थितायां - in श्रीउत्तराध्ययनसूत्रवृत्तौ चतुस्त्रिंशमध्ययनं सम्पूर्णम् ।।३४।। ॥ इति चतुस्त्रिंशमध्ययनं सम्पूर्णम् ।। ||Gll New llfoll Iell Isl Neil |sil ११६४ IST llell For Personal Private Use Only Page #1207 -------------------------------------------------------------------------- ________________ ||sil New 116 उत्तराध्ययन।। अथानगार मार्गगतिनाम पञ्चत्रिंशमध्ययनम् ।। Is अनगारमार्गसूत्रम् ।। अर्हम् ।। उक्तं चतुस्त्रिंशमध्ययनमथानगारमार्गगत्याख्यं पञ्चत्रिंशमारभ्यते, अस्य चायं सम्बन्धः-इहानन्तराध्ययनेऽप्रशस्ता लेश्यास्त्यक्त्वा is १९६५ गतिनाम प्रशस्ता एवाश्रयणीया इत्युक्तं, तञ्च गुणवता भिक्षुणा सम्यक्कर्तुं शक्यमिति इह तद्गुणा उच्यन्त इति सम्बन्धस्यास्येदमादिसूत्रम् - ic पञ्चत्रिंशसुणेह मेगग्गमणा, मग्गं बुद्धेहिं देसि । जमायरंतो भिक्खू, दुक्खाणंतकरो भवे ।।१।। tell मध्ययनम् || व्याख्या - शृणुत मे वदत इति शेषः, हे शिष्याः ! यूयं एकाग्रमनसोऽनन्यचित्ताः, किं तदित्याह-मार्ग मुक्तेरिति प्रक्रमः, बुद्धैरर्हदाद्यैर्देशितं, foll यमाचरन्नासेवमानो भिक्षुः दुःखानामन्तकरो भवेत्सकलकर्मनिर्मूलनादिति भावः ।।१।। प्रतिज्ञातमेवाह - गिहवासं परिञ्चज, पव्वजं अस्सिए मुणी । इमे संगे विआणेजा, जेहिं सजंति माणवा ।।२।। ||6|| M व्याख्या - गृहवासं परित्यज्य प्रव्रज्यामाश्रितो मुनिः इमान् प्रतिप्राणिप्रतीतत्वेन प्रत्यक्षान् सङ्गान् पुत्रकलत्रादीन् विजानीयात्, भवहेतवोऽमी in इति विशेषेणावबुध्येत, ज्ञानस्य च विरतिफलत्वात् प्रत्याचक्षीतेति भावः । सङ्गशब्दव्युत्पत्तिमाह-यैः सज्यन्ते प्रतिबन्धं भजन्ति मानवा 6 उपलक्षणत्वादन्येऽपि जन्तवः ।।२।। तहेव हिंसं अलिअं, चोज्जं अब्बंभसेवणं । इच्छा कामं च लोभं च, संजओ परिवजए ।।३।। Well व्याख्या - तथेति समुञ्चये, एवेति पूरणे, 'हिंसामलीकं चौर्य मब्रह्मसेवन इच्छारूप: काम इच्छाकामस्तं च अप्राप्तवस्तुवाञ्छारूपं लोभंचा Me लब्धवस्तुविषयगृद्धिरूपं अनेनोभयेनापि परिग्रह उक्तस्ततः परिग्रहं च संयत: परिवर्जयेत् ।।३।। तथा ११६५ llell iloil sil ||sil llel le el Jan Education international For Personal & Private Use Only Nell Page #1208 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११६६ Jell |sil मणोहरं चित्तघरं, मल्लधूवेण वासि । सकवाडं पंडरुल्लोअं, मणसावि न पत्थए ।।४।। Holl अनगारमार्गव्याख्या - मनोहरं मनोज्ञं चित्रप्रधानं गृहं चित्रगृहं माल्यधूपेन वासितं सकपाटं पाण्डुरोल्लोचं मनसाप्यास्तां वचसा न प्रार्थयेत्, किं पुनः तत्र गतिनाम ॥ तिष्ठेदिति भावः ।। ४।। किं पुनरेवमुपदिश्यते ? इत्याह - पञ्चत्रिंशइंदिआणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुक्कराई निवारेउं, कामरागविवड्ढणे ।।५।। मध्ययनम् व्याख्या - इन्द्रियाणि तुरिति यस्माद्भिक्षोस्तादृशे उपाश्रये दुष्कराणि करोते: सर्वधात्वर्थव्याप्तत्वात् दुःशकानि निवारयितुं स्वस्वविषयेभ्य । इति गम्यते, कामरागविवर्द्धने विषयाभिष्वङ्गपोषके इत्युपाश्रयविशेषणम् ।।५।। तर्हि क्व स्थेयमित्याह - सुसाणे सुन्नगारे वा, रुक्खमूले वा एगगो । पइरिक्के परकडे वा, वासं तत्थाभिरोअए ।।६।। व्याख्या – श्मशाने शून्यागारे वा वृक्षमूले वा एकको रागादिवियुक्तोऽसहायो वा प्रतिरिक्ते स्त्र्याद्यसङ्कले परकृते परैर्निष्पादिते स्वार्थमिति ॥ IM शेषः, वा समुच्चये, वासमवस्थानं तत्र श्मशानादौ अभिरोचयेद्भिक्षुरिति योगः ।।६।। फासुअंमि अणाबाहे, इत्थीहिं अणभि(ए । तत्थ संकप्पए वासं, भिक्खू परमसंजए ।।७।। in व्याख्या - प्रासुके अचित्तीभूतभूभागे अनाबाधे कस्याप्याबाधारहिते स्त्रीभिरुपलक्षणत्वात् पण्डकादिभिश्च अनभिद्रुतेऽदूषिते, तत्र प्रागुक्तविशेषणे श्मशानादौ सङ्कल्पयेत्कुर्याद्वासं भिक्षुः, परमो मोक्षस्तदर्थं संयतः परमसंयतः । प्राग् वासं तत्राभिरोचयेदित्युक्ते रुचिमात्रेणैव ॥ कश्चित्तुष्येदिति तत्र सङ्कल्पयेद्वासमित्युक्तम् ।।७।। ननु ? किमिह परकृत इति विशेषणमुक्तमित्याशङ्क्याह - ११६६ ISM Islil llel 16 ||sl ||sl llel || ||sil | Isl Iroll Ill |lol lIsll For Personal & Private Use Only Page #1209 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११६७ ell Nell Ifoll lll ||७|| ller llell iell न सयं गिहाई कुविजा, नेव अन्नेहिं कारवे । गिहकम्मसमारंभे, भूआणं दिस्सए वहो ।।८।। il अनगारमार्गव्याख्या - न स्वयं गृहाणि कुर्वीत नैवान्यैः कारयेदुपलक्षणत्वान्नापि कुर्वन्तमन्यमनुमन्येत, किमिति यतो गृहकर्म इष्टकामदानयनादि तस्य गतिनाम समारम्भः प्रवर्त्तनं गृहकर्मसमारम्भः तस्मिन् भूतानां प्राणिनां दृश्यते वधः ।।८।। कतरेषामित्याह - is पञ्चत्रिंश मध्ययनम् तसाणं थावराणं च, सुहुमाणं बायराण य । गिहकम्मसमारंभं, संजओ परिवजए ।।९।। व्याख्या - त्रसाणां स्थावराणां सूक्ष्माणां शरीरापेक्षया बादराणां च तथैव तस्माद्गृहकर्मसमारम्भं संयतः परिवर्जयेत् ।।९।। अन्यञ्च तहेव भत्तपाणेसु, पयणपयावणेसु अ । पाणभूयदयट्ठाए, न पए न पयावए ।।१०।। M व्याख्या - तथैवेति प्राग्वदेव भक्तपानेषु पचनपाचनेषु च वधो दृश्यते इति प्रागुक्तेन सम्बन्धः, ततः किमित्याह-प्राणास्त्रसा भूतानि । Mell पृथिव्यादीनि तद्दयार्थं न पचेत् न पाचयेत् ।।१०।। अमुमेवार्थं स्पष्टतरमाह - जलधननिस्सिआ पाणा, पुढविकट्ठनिस्सिआ । हम्मंति भत्तपाणेसु, तम्हा भिक्खू न पयावए ।।११।। व्याख्या - जले धान्ये च निश्रिता ये तत्रान्यत्र वा उत्पद्य तन्निश्रया स्थितास्ते जलधान्यनिश्रिताः पूतरकेलिकापिपीलिकादयो जीवा एवं ॥॥ ॥ पृथ्वीकाष्ठनिश्रिताः, हन्यन्ते भक्तपानेषु प्रक्रमात्पच्यमानेषु, यत एवं तस्मात् भिक्षुर्न पाचयेत्, अपेर्गम्यत्वान्न पाचयेदपि कथं पुनः स्वयं ॥ | पचेत् ? अनुमतिनिषेधोपलक्षणं चैतत् ।।११।। तथा - ११६७ Isil Gl ||Gll llell Ill ला 16 in Education International For Personal & Private Use Only Page #1210 -------------------------------------------------------------------------- ________________ llel Hell उत्तराध्ययन सूत्रम् १९६८ sil sill विसप्पे सव्वओ धारे, बहुपाणिविणासणे । नत्थि जोइसमे सत्थे, तम्हा जोइं न दीवए ।।१२।। | अनगारमार्गव्याख्या - विसर्पति स्वल्पमपि बहु व्याप्नोतीति विसर्प, सर्वतो धारं सर्वदिस्थितजीवोपघातकत्वात्, अत एव बहुप्राणिविनाशनं नास्ति ll गतिनाम 8 ज्योतिःसमं वह्नितुल्यं शस्त्रं, यस्मादेवं तस्मात् ज्योतिर्न दीपयेत् ।।१२।। ननु ? पचनादो जीववधः स्यान तु क्रयविक्रययोस्ततो युक्त एवाभ्यां । पञ्चत्रिंश& निर्वाह इति कस्यचिदाशङ्का स्यादिति तदपोहार्थमाह - मध्ययनम् Is हिरण्णं जायरूवं च, मणसावि न पत्थए । समलेटुकंचणे भिक्खू, विरए कयविक्कए ।।१३।। व्याख्या - हिरण्यं कनकं, जातरूपंच रूप्यं, चकारोऽनुक्ताशेषधनधान्यादिसमुच्चये, मनसापि न प्रार्थयेद्भिक्षुरिति योगः, कीदृशः सन् ? समे का M प्रतिबन्धाभावात्तुल्ये लेष्टुकाञ्चने यस्य स समलेष्टुकाञ्चनो भिक्षुः विरतो निवृत्तः क्रयविक्रये क्रयविक्रयविषये ।।१३।। कुत एवमित्याह - किणंतो कइओ होइ, विकिणंतो अवाणिओ । कयविकयंमि वÉतो, भिक्खू न हवइ तारिसो ।।१४ ।। व्याख्या - क्रीणन् परकीयं वस्तु मूल्येनाददान: क्रायको भवति, तथाविधेतरलोकसदृश एव स्यात्, विक्रीणानश्च स्वकीयं च वस्तु । व परस्य ददद्वणिग् भवति, वाणिज्यप्रवृत्तत्वादिति भावः । अत एव क्रयविक्रये वर्तमानः प्रवर्त्तमानो भिक्षुर्न भवति तादृशो यादृशः समयेऽभिहितः ।। १४॥ ततः किं कार्यमित्याह - ११६८ llroll lol Isl Jel Jor lel || llol Join Face For Personal & Private Use Only Page #1211 -------------------------------------------------------------------------- ________________ Mall lisill rail उत्तराध्ययन सूत्रम् १९६९ lol lls NE Jai Nar भिक्खिअव्वं न केअव्वं, भिक्खुणा भिक्खवत्तिणा । कयविक्कओ महादोसो, भिक्खावित्ती सुहावहा ।। १५ ।। || अनगारमार्ग व्याख्या - भिक्षितव्यं याचितव्यं तथाविधवस्त्विति गम्यते, न क्रेतव्यं उपलक्षणत्वाञ्च नापि विक्रेतव्यं भिक्षुणा भिक्षावृत्तिना, II Hel अत्रैवादरख्यापनार्थमाह-क्रयश्च विक्रयश्च क्रयविक्रयं महादोषं, लिङ्गव्यत्ययः सूत्रत्वात्, भिक्षावृत्तिः सुखावहा ।।१५।। भिक्षितव्यमित्युक्तं तबैककुलेऽपि स्यादत आह - मध्ययनम् all समुआणं उंछमेसिज्जा, जहासुत्तमणिंदिअं । लाभालाभंमि संतुटे, पिंडवायं चरे मुणी ।।१६।। व्याख्या - समुदानं भक्ष्यं तच उञ्छमिव उज्छ अन्यान्यगृहेभ्यः स्तोकस्तोकमीलनात् एषयेद्वेषयेत् यथासूत्रं आगमार्थानतिक्रमेण ॥ noon उद्गमोत्पादनैषणाद्यबाधात् इति भावस्तत एवानिन्दितं जात्यादिजुगुप्सितजनसम्बन्धि यन्न भवति, तथा लाभालाभे सन्तुष्टः पिण्डस्य पात: पतनं प्रक्रमात् MS पात्रेऽस्मिन्निति पिण्डपातं चरेदासेवेत मुनिर्वाक्यान्तरविषयत्वाञ्च न पोनरुक्तव्यम् ।। १६ ।। इत्थं पिण्डमवाप्य यथा भुञ्जीत तथाह - & Mal अलोले न रसे गिद्धे, जिब्भादंते अमुच्छिए । न रसवाए |जिज्जा, जवणट्ठाए महामुणी ।।१७।। s ___ व्याख्या - अलोलो न सरसान्ने प्राप्ते लाम्पट्यवान्, न रसे मधुरादौ गृद्धोऽप्राप्तेऽभिकाङ्क्षावान्, कुतश्चैवंविधः ? यतः “जिब्भादंतेत्ति' al S दान्तजिह्वोऽत एवामूर्छितः सन्निधेरकरणेन भोजनकालेऽभिष्वङ्गाभावेन वा । एवंविधश्च न नैव 'रसट्ठाएत्ति' रसो धातुविशेषः स all चाशेषधातूपलक्षणं ततस्तदुपचयः स्यादिति रसार्थं धातूपचयार्थमित्यर्थः न भुञ्जीत, किमर्थं तह-त्याह-यापना निर्वाहः स चार्थात् संयमस्य तदर्थ ॥ I महामुनिर्भुञ्जीतेतियोगः ।।१७।। तथा - ११६९ lall ||6 Jal Jain Education international For Personal & Pre Use Only Page #1212 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९७० IBN Mell llell ||Gll lloll अञ्चणं रयणं चेव, वंदणं पूअणं तहा । इड्डीसक्कारसम्माणं, मणसावि न पत्थए ।।१८।। ial अनगारमार्ग in गतिनाम व्याख्या - अर्झनां पुष्पादिभिः पूजा, रचनां निषद्यादिविषयां स्वस्तिकादिरूपां वा, च: समुचये एवोऽवधारणे नेत्यनेन योज्यः, वन्दनं । पञ्चत्रिंशमा प्रतीतं, पूजनं वस्त्रादिभिः प्रतिलाभनं, तथेति समुञ्चये, ऋद्धिश्च श्रावकोपकरणादिसम्पत्सत्कारश्चार्घदानादिः, सम्मानं चाभ्युत्थानादि | मध्ययनम् ऋद्धिसत्कारसम्मानं मनसाप्यास्तां वाचा नैव प्रार्थयेत् ।।१८।। किं पुनः कुर्यादित्याह - सुक्कं झाणं झिआएज्जा, अनिआणे अकिंचणे । वोसट्ठकाए विहरेज्जा, जाव कालस्स पज्जओ ।।१९।। व्याख्या – 'सुक्कं झाणंति' सोपस्कारत्वात् सूत्रस्य शुक्लं ध्यानं यथा भवति तथा ध्यायेत्, अनिदानोऽकिञ्चन: व्युत्सृष्टकायो निष्प्रतिकर्मशरीरो का विहरेदप्रतिबद्धविहारितयेति भावः । कियन्तं कालमित्याह-यावत् कालस्य मृत्योः पर्याय: प्रस्तावो यावज्जीवमित्यर्थः ।।१९।। प्रान्तकाले चायं । in यत्कृत्वा यत्फलं प्राप्नोति तदाह - निजूहिऊण आहारं, कालधम्मे उवट्ठिए । जहिऊण माणुसं बोंदि, पभु दुक्खे विमुञ्चइ ।।२०।। व्याख्या – 'निजूहिऊणत्ति' परित्यज्य आहारं संलेखनादिक्रमेण कालधर्मे आयुःक्षयरूपे उपस्थिते, तथा त्यक्त्वा मानुषीं बोन्दिं तनुं | el प्रभुर्यान्तरायापगमाद्विशिष्टसामर्थ्यवान् 'दुःखेत्ति' दुःखैः शारीरमानसैविमुच्यते ।।२०।। कीदृशः सन् दुःखैविमुच्यते इत्याह - १९७० Isill III Nar || fell Man For Personal & Private Use Only Page #1213 -------------------------------------------------------------------------- ________________ 151 161 ||Gl उत्तराध्ययन सूत्रम् १९७१ निम्ममे निरहंकारे, वीअरागे अणासवे । संपत्ते केवलं नाणं, सासयं परिनिब्बुडेत्ति बेमि ।।२१।। is अनगारमार्गव्याख्या - निर्ममो निरहङ्कारः कुतोऽयमीदृग् यतो वीतराग उपलक्षणत्वाद्वीतद्वेषश्च, तथा अनाश्रवः काश्रवरहितः, सम्प्राप्तः केवलं जागतिनाम MSl ज्ञानं शाश्वतं कदापि विच्छेदाभावात्, परिनिर्वृतोऽस्वास्थ्यहेतुकर्माभावात् सर्वथा स्वस्थीभूत इत्येकविंशतिसूत्रार्थः ।। २१।। इति ब्रवीमीति मध्ययनम् & प्राग्वत् - इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां ish श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चत्रिंशमध्ययनं सम्पूर्णम् ।। ३५।। ।। इत इति पञ्चत्रिंशमध्ययनंसम्पूर्णम् ।। ine ||Gll ller lisil nol Ill New Isl 16 || isi || || MST |sil Wesh || || || l Mslil all IISM || ११७१ lel lel lol For Personal & Private Use Only Page #1214 -------------------------------------------------------------------------- ________________ Ill उत्तराध्ययन सूत्रम् १९७२ I| llsil Isl Ioll जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम् ।। अथ जीवाजीवविभक्तिनाम षट्त्रिंशमध्ययनम् ।। ।। अर्हम् ।। उक्तं पञ्चत्रिंशमध्ययनमथ जीवाजीवविभक्तिसङ्गं षट्त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धोऽनन्तराध्ययने भिक्षुगुणाः उक्तास्ते च जीवाजीवस्वरूपपरिज्ञानादेवासेवितुं शक्या इति तज्ज्ञापनार्थमिदमारभ्यते इति सम्बन्धस्यास्येदमादिसूत्रम् - जीवाजीवविभत्ति, सुणेह मे एगमणा इओ । जं जाणिऊण भिक्खू, सम्मं जयइ संजमे ।।१।। व्याख्या - जीवाजीवानां विभक्तिस्तद्भेदादिदर्शनेन विभागेनावस्थापनंजीवाजीवविभक्तिस्तां शृणुत मे कथयतः इति शेषः, एकमनसः सन्तः, il अतोऽनन्तराध्ययनादनन्तरं, यां जीवाजीवविभक्तिं प्ररूपणाद्वारेणैव ज्ञात्वा भिक्षुः सम्यग् यतते प्रयत्नं कुरुते संयम इति सूत्रार्थः ।।१।। जीवाजीवविभक्तिप्रसङ्गादेव लोकालोकविभक्तिमाह - जीवा चेव अजीवा य, एस लोए विआहिए । अजीवदेसे आगासे, अलोए से विआहिए ।।२।। व्याख्या - जीवाश्चैव अजीवाश्च एष सर्वप्रसिद्धो लोको व्याख्यातोऽर्हदाद्यैः, अजीवदेश आकाशमलोकः स व्याख्यातो धर्मास्तिकायादिरहितस्याकाशस्यैवालोकत्वात् ।।२।। इह च जीवाजीवानां विभक्तिः प्ररूपणाद्वारेणैव स्यादिति तामाह - दव्वओ खेत्तओ चेव, कालओ भावओ तहा । परूवणा तेसि भवे, जीवाणं अजीवाण य ।।३।। व्याख्या - द्रव्यत इदमियद्भेदं द्रव्यमिति, क्षेत्रतश्चैव इदमियति क्षेत्रे स्यादिति, कालत इदमियत्कालस्थितिकमिति, भावत इमेऽस्य १९७२ lifoll ||sill Jain Education international For Personal & Private Use Only Page #1215 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९७३ ला in पर्यायास्तथेति समुञ्चये इति प्ररूपणा तेषां विभजनीयत्वेन प्रक्रान्तानां भवेज्जीवानामजीवानां चेति सूत्रद्वयार्थः ।।३।। तत्राल्पवक्तव्यत्वाद्- जीवाजीव॥ द्रव्यतोऽजीवप्ररूपणामाह - विभक्तिनाम षटत्रिंशरूविणो चेवऽरूवी अ, अजीवा दुविहा भवे । अरूवी दसहा वुत्ता, रूविणोऽवि चउव्विहा ।।४।। मध्ययनम् ___ व्याख्या - रूपिणश्चैव समुञ्चये अरूपिणश्च अजीवा द्विविधा भवेयुः, तत्रारूपिणो दशधा उक्ताः, 'रूविणोवित्ति' अपिः पुनरर्थस्ततो रूपिणः । il पुनश्चतुर्विधाः । अत्राप्यल्पवक्तव्यत्वादेवारूपिणां प्राक् प्ररूपणेति ध्येयम् ।।४।। तत्रारूपिणो दशविधानाह - धम्मत्थिकाए तद्देसे, तप्पएसे अ आहिए । अधम्मे तस्स देसे अ, तप्पएसे अ आहिए ।।५।। ||sil व्याख्या - धारयत्यनुगृह्णाति गतिपरिणतान् जीवपुद्गलांस्तत्स्वभावतयेति धर्मः, अस्तयः प्रदेशास्तेषां कायः समूहोऽस्तिकाय:, । धर्माश्चासावस्तिकायश्च धर्मास्तिकाय: १ तस्य धर्मास्तिकायस्य देशस्त्रिभागश्चतुर्भागादिः तद्देशः २ तस्य प्रदेशो निर्विभागो भागस्तत्प्रदेशश्च आख्यातः ३ न धारयति जीवाणून गतिपरिणतौ स्थित्यवष्टम्भकत्वादित्यधर्मः स एवास्तिकायोऽधर्मास्तिकायः १ तस्य देश: २ तत्प्रदेश ३ चाख्यातः ॥५॥ आगासे तस्स देसे अ, तप्पएसे अ आहिए । अद्धासमये चेव, अरूवी दसहा भवे ।।६।। व्याख्या - आडिति मर्यादया स्वरूपात्यागरूपया काशन्ते भासन्तेऽस्मिन् पदार्था इत्याकाशं तदेवास्तिकाय: आकाशास्तिकायः १ तस्य देशश्च का ११७३ iall ||ol fol fell llel llell ||ell in Education For Personal Private Use Only Page #1216 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११७४ ॥७॥ ॥ व्यवहारत एवोच्यन्त इति नेह विवक्षिताः, एवमरूपिणो दशधा भवेयुरिति सूत्रत्रयार्थः । । ६ । । सम्प्रत्येतानेव क्षेत्रत आह ॥७॥ २ तत्प्रदेशश्चाख्यातः ३ एवं ।। ९ ।। अद्धा कालस्तद्रूपः समयोऽद्धासमयोऽनिर्विभागत्वाच्चास्य न देशप्रदेशसम्भवः, आवलिकाद्यास्तु कालभेदा जीवाजीव धम्माधम्मे अ दोवेए, लोगमेत्ता विआहिआ । लोआलोए अ आगासे, समए समयखेत्तिए ||७|| व्याख्या - धर्म्माधर्मौ च धर्मास्तिकायाधर्मास्तिकायौ लोकमात्रौ व्याख्यातौ, लोकेऽलोके चाकाशं सर्वगतत्वात्तस्य, समयोऽद्धासमयः समयक्षेत्रमर्द्धतृतीयद्वीपवाद्विद्वयरूपं विषयभूतमस्यास्तीति समयक्षेत्रिकस्तत्परतस्तस्याभावादिति सूत्रार्थः ।।७।। अथामूनेव कालत आहधमाधम्मागासा, तिणिऽवि एए अणाइआ । अपज्जवसिआ चेव, सव्वद्धं तु विआहिआ ।।८।। व्याख्या - धर्म्माधर्म्माकाशानि त्रीण्यप्येतानि अनादिकानि अपर्यवसितानि चैव अनन्तानीत्यर्थः, 'सव्वद्धं तुत्ति' सर्वाद्धामेव सर्वदा स्वस्वरूपात्यागता नित्यानीति यावत् व्याख्यातानि ।। ८ ।। समएवि संतई पप्प, एवमेव विआहिए । आएसं पप्प साइए, सपज्जवसिएवि अ ।। ९ ।। व्याख्या - समयोऽपि सन्ततिं अपरापरतोत्पत्तिरूपप्रवाहात्मिकां प्राप्य आश्रित्य एवमेव अनाद्यनन्तलक्षणेनैव प्रकारेण व्याख्यातः, आदेशं विशेषं प्रति नियतव्यक्तिरूपं घट्यादिकं प्राप्य सादिकः सपर्यवसितोऽपि चेति सूत्रद्वयार्थः ।। ९।। अथामूर्त्ततयाऽमीषां पर्यायाः प्ररूप्यमाणा अप्यवबोद्धुं दुश्शका इति भावतस्तत्प्ररूपणामनादृत्य द्रव्यतो रूपिणः प्ररूपयितुमाह - erenceeeeeeee For Personal & Private Use Only FTTTTTTTTTTTT विभक्तिनाम षटत्रिंश मध्ययनम् ११७४ www.jninelibrary.org Page #1217 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११७५ ||61 llel Ilall || ||all खंधा य १ खंधदेसा य २ तप्पएसा ३ तहेव य । परमाणुणो अ बोधव्वा, रूविणो य चउब्विहा ।।१०।। 16 जीवाजीव व्याख्या - स्कन्धाश्च पुद्गलोपचयापचयलक्षणाः स्तम्भादयः, स्कन्धदेशाश्च स्तम्भादिद्वितीयादिभागरूपाः, तेषां प्रदेशास्तत्प्रदेशाः ॥ll विभक्तिनाम loll ॥ स्तम्भादिसम्पृक्तनिरंशांशरूपास्तथैव चेति समुचये, परमाणवश्च निरंशद्रव्यरूपा बोद्धव्याः, रूपिणश्च रूपिणः पुनश्चतुर्विधाः ।।१०।। इह च षटत्रिंशदेशप्रदेशानां स्कन्धेष्वेवान्तर्भावात् स्कन्धाश्च परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदो, तयोश्च किं लक्षणमित्याह - मध्ययनम् एगत्तेण पुहत्तेणं, खंधा य परमाणुणो । लोएगदेसे लोए अ, भइअव्वा ते उ खेत्तओ। इत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ।।११।। व्याख्या - एकत्वेन पृथग्भूतद्व्यादिपरमाणुसङ्घाततो द्विप्रदेशिकादिलक्षणसमानपरिणतिस्वरूपेण, पृथक्त्वेन परमाण्वन्तरः सहासङ्घातरूपेण बृहत्स्कन्धेभ्यो विचटनात्मकेन वा स्कन्धाश्च परमाणवश्च लक्ष्यन्त इति शेषः । एतानेव क्षेत्रत आह - 'लोएगदेसे' इत्यादिIs लोकस्यैकदेशे लोके च भक्तव्या भजनया विज्ञेया: ते इति स्कन्धाः परमाणवश्च, तुः पूरणे, क्षेत्रतः । अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेश एवावस्थानात् स्कन्धविषयैव भजना द्रष्टव्या । ते हि विचित्रपरिणामत्वेन बहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशे IS अवतिष्ठन्ते, अन्ये तु सङ्ख्येयेष्वेव प्रदेशेषु यावत्कोऽपि सकललोकेपि तथाविधाचित्तमहास्कन्धवत्ततो भजनीया इत्युच्यन्ते । 'इत्तोत्ति' इत I ॥ इति क्षेत्रप्ररूपणातोऽनन्तरं कालविभागं तु कालभेदं पुनस्तेषां स्कन्धादीनां वक्ष्ये चतुर्विधं साद्यनादिसपर्यवसितापर्यवसितभेदेनेति सूत्रार्थः । ॥ M॥ इदं च सूत्रं षट्पाद, प्रत्यन्तरेषु चान्त्यपादद्वयं न दृश्यतेऽपि ।।११।। प्रतिज्ञातमाह - is ११७५ ilsil Isl lel Ilcall in Education International For Personal & Private Use Only Page #1218 -------------------------------------------------------------------------- ________________ 1191 il 16 lel उत्तराध्ययनसंतई पप्प तेऽणाई, अपज्जवसिआवि अ । ठिइं पडुञ्च साईआ, सपज्जवसिआवि अ ।।१२।। ill जीवाजीवसूत्रम् १९७६ isi विभक्तिनाम व्याख्या - सन्ततिमपरापरोत्पत्तिरूपां प्राप्य आश्रित्य ते इति स्कन्धाः परमाणवश्च अनादय: अपर्यवसिता अपि च, न हि प्रवाहतस्तद्वियुक्तं षटत्रिंशIN जगत् कदाप्यासीत् अस्ति भविष्यति वा । स्थितिं प्रतिनियतक्षेत्रावस्थानरूपां प्रतीत्य सादिका: सपर्यवसिता अपि च, व्रजन्ति हि कालान्तरे नवनवं ll मध्ययनम Me क्षेत्रं परमाणवः स्कन्धाश्चेति ।।१२।। सादिसपर्यवसितत्वेप्येषां कियत्कालं स्थितिरित्याह - असंखकालमुक्कोसं, एगं समयं जहन्नयं । अजीवाण य रूविणं, ठिई एसा विआहिआ ।।१३।।। व्याख्या - असङ्ख्यकालमुत्कृष्टा, एकं समयं जघन्यका, अजीवानां रूपिणां स्थितिरेकक्षेत्रावस्थानरूपा एषा व्याख्याता । ते हि जघन्यत । in एकसमयादुत्कृष्टतोऽसङ्ख्यकालादप्यूर्ध्वं ततः क्षेत्रात्क्षेत्रान्तरमवश्यं यान्तीति ।। १३।। इत्थं कालद्वारमाश्रित्य स्थितिरुक्ता, AM | सम्प्रत्येतदन्तर्गतमेवान्तरमाह - अणंतकालमुक्कोसं, एगं समयं जहन्नयं । अजीवाण य रूवीणं, अंतरेअं विआहि ।।१४ ।। Ish व्याख्या - स्पष्टं, नवरं-'अतंरेअंति' अन्तरं विवक्षितक्षेत्रात् प्रच्युतानां पुनस्तत्प्राप्तिव्यवधानं एतत्पूर्वोक्तमिति सूत्रत्रयार्थः ।।१४।। एतान्येव ish भावतोऽभिधातुमाह - ११७६ Nell all llell ell || Isil 16 ilsil 16ll llel Nell Io Jain Education Munational For Personal & Private Use Only Page #1219 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११७७ Mel || llroll Isl वण्णओ गंधओ चेव, रसओ फासओ तहा । संठाणओ अविण्णेओ, परिणामो तेसि पंचहा ।।१५।। - जीवाजीवव्याख्या - वर्णतो गन्धतश्चैव रसतः स्पर्शतस्तथा संस्थानतश्च विज्ञेयः परिणाम: स्वरूपावस्थितानामेव वर्णाद्यन्यथाभावस्तेषामणूनां विभक्तिनाम का स्कन्धानां च पञ्चधा ।।१५।। प्रत्येकमेषामेवोत्तरभेदानाह - षटत्रिंशवण्णओ परिणया जे उ, पंचहा ते पकित्तिआ । किण्हा नीला य लोहिआ, हालिद्दा सुक्किला तहा ।।१६।। मध्ययनम् व्याख्या - अत्र कृष्णा: कजलादिवत्, नीला हरितादिवत्, लोहिता हिङ्गुलकादिवत्, हारिद्राः पीता हरिद्रादिवत्, शुक्ला: शङ्खादिवत् ।। १६ ।। गंधओ परिणया जे उ, दुविहा ते विआहिआ । सुब्भिगंधपरिणामा, दुब्भिगंधा तहेव य ।।१७।। व्याख्या - सुरभिगन्धपरिणामाः श्रीखण्डादिवत्, दुरभिगन्धा दुर्गन्धा लशुनादिवत् ।।१७।। रसओ परिणया जे उ, पंचहा ते पकित्तिआ । तित्त-कडुअ-कसाया, अंबिला महुरा तहा ।।१८।। व्याख्या - अत्र तिक्ता निम्बादिवत्, कटुकाः शुण्ठ्यादिवत्, कषाया बुब्बूलादिवत्, अम्ला अम्लिकावत्, मधुराः शर्करादिवत् ।।१८।। फासओ परिणया जे उ, अट्ठहा ते पकित्तिआ । 'कक्खडा मउआ चेव, गरुआ लहुआ तहा ।।१९।। "सीआ 'उण्हा "निद्धा य, तहा 'लुक्खा य आहिआ । इति फासपरिणया, एए पुग्गला समुदाआ ।।२०।। व्याख्या - कर्कशा: पाषाणादिवत्, मृदवो म्रक्षणादिवत्, गुरवो हीरकादिवत्, लघवोऽर्कतूलादिवत् ।।१९।। शीता जलादिवत्, उष्णा il दहनादिवत्, स्निग्धा घृतादिवत्, रूक्षा रक्षादिवत् ।।२०।। Isil ११७७ lel Ioll iell llell liell Isil Isl For Personal & Private Use Only Page #1220 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ११७८ FEEEEEEEEEEEEEEEEETINGSFDATTTTTL संठाणपरिणया जे उ, पंचहा ते पकित्तिआ । परिमंडला य वट्टा, तंसा चउरंसमायया ।। २१ ।। व्याख्या - संस्थानानि आकारास्तैः परिणताः संस्थानपरिणताः परिमण्डलं मध्यशुषिरं वृत्तं वलयवत्, वृत्तं मध्ये पूरणं झल्लरीवत्, त्र्यनं त्रिकोणं शृङ्गाटकवत्, चतुरस्रं चतुष्कोणं वर्यपट्टादिवत्, आयतं दीर्घं दण्डादिवत् ।। २१ ।। अथैषामेवान्योन्यं संवेधमाह - वण्णओ जे भवे किण्हे, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओवि अ ।। २२ ।। व्याख्या - वर्णतो यः स्कन्धादिर्भवेत्कृष्णो भाज्य: 'से उत्ति' स पुनर्गन्धतः सुरभिर्दुर्गन्धो वा स्यान्न तु नियतगन्ध एवेति भावः । एवं रसतः स्पर्शतश्चैव भाज्यः, संस्थानतोऽपि च । अन्यतर रसादियोगादिति तत्त्वम् ।। २२ ।। वण्णओ जे भवे नीले, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओवि अ ।। २३ ।। वणओ लोहिए जे उ, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओवि य ।। २४ । ओ पी जे उ, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओवि अ वण्णओ सुक्किले जेउ, भइए से उगंधओ । रसओ फासओ चेव, भइए संठाणओवि अ गंध जे भवे सुभी, भइए से उ वण्णओ । रसओ फासओ चेव, भइए संठाणओवि अ ।। २७ ।। ।। २५ । ।। २६ ।। For Personal & Private Use Only 閣閣閣閣閣閣閣閣お困 जीवाजीव विभक्तिनाम षटत्रिंशमध्ययनम् १९७८ www.jninelibrary.org Page #1221 -------------------------------------------------------------------------- ________________ Isll Isl llell hell उत्तराध्ययन- Mell सूत्रम् ११७९ hell |slil Iell is जीवाजीव sil is विभक्तिनाम 16ll षटत्रिंशle lloll मध्ययनम् llel llel lle ||७|| Isl ller Ioll llell Isl Ioll ||७|| गंधओ जे भवे दुब्भी, भइए से उवण्णओ । रसओ फासओ चेव भइए संठाणओवि अ ।।२८।। रसओ तित्तए जे उ, भइए से उवण्णओ । गंधओ फासओ चेव, भइए संठाणओवि अ ।। २९ ।। रसओ कडुए जे उ, भइए से उवण्णओ । गंधओ फासओ चेव, भइए संठाणओवि अ ।।३०।। रसओ कसाए जे उ, भइए से उ वण्णओ । गंधओ फासओ चेव, भइए संठाणओवि अ ।।३१।। रसओ अंबिले जे उ, भइए से उवण्णओ । गंधओ फासओ चेव, भइए संठाणओवि अ ।।३२।। रसओ महुरे जे उ, भइए से उ वण्णओ । गंधओ फासओ चेव, भइए संठाणओवि अ ।।३३।। फासओ कक्खडे जे उ, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ ।।३४।। फासओ मउए जे उ, भइए से उवण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ ।।३५।। फासओ गरुए जे उ, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ ।।३६।। फासओ लहुए जे उ, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ ।।३७।। फासओ सीअए जे उ, भइए से उवण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ ।। ३८।। MON Isl ler ISM Isi Isi lls १९७९ ||७|| Nor For Personal & Private Use Only Page #1222 -------------------------------------------------------------------------- ________________ ||Gl उत्तराध्ययन- सूत्रम् ||sil el ||७|| ११८० Jell 16 Ioll ||oll Isil Isi फासओ उण्हए जे उ, भइए से उवण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ ।।३९।। 6 जीवाजीव || विभक्तिनाम फासओ निद्धए जे उ, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ ।।४०।। Isl in षटत्रिंशफासओ लुक्खए जे उ, भइए से उवण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ ।। ४१।। मध्ययनम् Well परिमंडलसंठाणे, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए फासओवि अ ।। ४२।। संठाणओ भवे वट्टे, भइए से उवण्णओ । गंधओ रसओ चेव, भइए फासओवि अ ।।४३।। संठाणओ भवे तंसे, भइए से उवण्णओ । गंधओ रसओ चेव, भइए फासओवि अ ।।४४।। संठाणओ अचउरंसे, भइए से उवण्णओ । गंधओ रसओ चेव, भइए फासओवि अ ।। ४५।। जे आययसंठाणे, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए फासओवि अ ।। ४६।। व्याख्या - इमानि सर्वाण्यपि प्राग्वद्याख्येयानि समुदायार्थस्त्वयमेषां, तथाहि-अत्र द्वौ गन्धौ, पञ्च रसाः, अष्टौ स्पर्शाः, पञ्च संस्थानानि, तेषु ॥ 8 वर्णपञ्चकं विनाऽन्येऽमी मीलिता विंशतिः, एते चैकेन कृष्णवर्णेन लब्धाः, एवं विंशतिभङ्गान् प्रत्येकं पञ्चापि वर्णा लभन्ते, एवं लब्धं शतं १०० । । Mol तथा द्वौ गन्धौ, तो विनाऽन्ये पूर्वोक्ता अष्टादश १८, पञ्चभिर्वर्णर्मीलितास्त्रयोविंशतिः २३, ततो गन्धद्वयेन लब्धाः ४६ । एवं रसपञ्चके l ११८० foll Isil Noil ला For Personal & Private Use Only Page #1223 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् १९८१ ||६|| ॥७॥ वर्णगन्धस्पर्शसंस्थानभेदैविंशत्या लब्धं शतं १०० । इत्थं स्पर्शाष्टके वर्ण ५ गन्ध २ रस ५ संस्थान ५ भेदैः सप्तदशभिर्लब्धं षट्त्रिंशं शतं ९३६ । || एवं संस्थानपञ्चके वर्णादिभेदैविंशत्या लब्धं शतं १०० । वर्णादिसर्वभङ्गकमीलने जातानि चत्वारि शतानि शीत्यधिकानि ४८२ ।। इति 'द्वात्रिंशत्सूत्रार्थ: ।। ४६ ।। अथोपसंहारद्वारेणोत्तरग्रन्थसम्बन्धमाह - एसा अजीवपविभत्ती, समासेण विआहिआ । एत्तो जीवविभत्तिं वृच्छामि अणुपुव्वसो ।। ४७ ।। GOOGLEGO व्याख्या - स्पष्टम् ।। ४७ ।। प्रतिज्ञातमेवाह - - संसारत्थाय सिद्धाय, दुविहा जीवा विआहिआ । सिद्धाऽणेगविहा वृत्ता, तं मे कित्तयओ सुण ।। ४८ ।। व्याख्या - संसारस्थाश्च सिद्धाश्च द्विविधा जीवा व्याख्याताः, तत्राल्पवक्तव्यत्वादादी सिद्धानाह-सिद्धाः अनेकविधाः प्रोक्ताः 'तं मेत्ति' तान्मे कीर्त्तयतः शृणु हे शिष्येति सूत्रार्थः ।। ४८ । । सिद्धानामनेकविधत्वमेवोपाधिभेदेनाह - इत्थी पुरिस सिद्धाय, तहेव य नपुंसगा । सलिंगे अन्नलिंगे अ, गिहिलिंगे तहेव य ।। ४९ ।। व्याख्या - सिद्धशब्दः प्रत्येकं योज्यः, स्त्रियश्च ते पूर्वभावापेक्षया सिद्धाश्च स्त्रीसिद्धाः, एवं पुरुषसिद्धाः, तथैव च नपुंसकसिद्धाः, स्वलिङ्गे १ १५ सूत्रादारभ्य ४६ सूत्रपर्यन्तमवसेयम् ।। For Personal & Private Use Only ************OD जीवाजीवविभक्तिनाम षटत्रिंश मध्ययनम् १९८१ www.jninelibrary.org Page #1224 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११८२ Isll ||७|| ॥ साधुवेषे, अन्यलिङ्गे च शाक्यादिवेषे, गृहिलिङ्गे गृहस्थवेषे सिद्धास्तथैवेत्युक्तसमुचये, चकारोऽनुक्तसिद्धभेदसंसूचक इति सूत्रार्थः ।।४९।। अथ जीवाजीव||७ सिद्धानेवावगाहनातः क्षेत्रतश्चाह - विभक्तिनाम षटत्रिंशउक्कोसोगाहणाए अ, जहन्नमज्झिमाइ अ । उड्डे अहे अतिरिअंच, समुदंमि जलंमि अ ।।५०।। ||७|| मध्ययनम् व्याख्या - उत्कृष्टावगाहनायां पञ्चशतधनुर्मानायां सिद्धाः 'जहन्नमज्झिमाइ अत्ति' जघन्यावगाहनायां द्विहस्तमानायां, मध्यमावगाहनायां IST MS चोक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः, ऊर्ध्वमूर्ध्वलोके मेरुचूलिकादौ, अधोऽधस्तादधोलोकेऽधोलौकिकग्रामरूपे, तिर्यक् च । ॥ तिर्यग्लोके, अर्द्धतृतीयद्वीपसमुद्रद्वयरूपे । तत्रापि केचित्समुद्रे सिद्धाः, जलेच नद्यादिसम्बधिनीति सूत्रार्थः ।।५० ।। इत्थं स्त्रीसिद्धादीनभिदधता स्त्रीत्वादिषु सिद्धसम्भव उक्तः, सम्प्रति तत्रापि क्व कियन्तः सिध्यन्तीत्याह - ____ दस चेव नपुंसेसु, वीसई इत्थिआसु अ । पुरिसेसु अ अट्ठसयं, समएणेगेण सिज्झई ।।५१।। व्याख्या - अत्र नपुंसकेषु कृत्रिमेष्वेव नान्येषु तेषां प्रव्रज्यापरिणामस्याप्यभावात्, 'अट्ठसयंति' अष्टोत्तरशतम् ।।५१।। चत्तारि अ गिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेण य अट्ठसयं, समएणेगेण सिज्झइ ।।५२।। व्याख्या - स्पष्टम् ।।५२।। ११८२ lain Economia For Personal Private Use Only Page #1225 -------------------------------------------------------------------------- ________________ Msil उत्तराध्ययन सूत्रम् १९८३ Gl lil Isl Isll Nell ol Isil उक्कोसोगाहणाए उ, सिझंते जुगवं दुवे । चत्तारि जहण्णाए, जवमज्झट्टत्तरं सयं ।।५३।। is जीवाजीव il विभक्तिनाम व्याख्या - 'जवमज्झत्ति' यवमध्यमिव यवमध्यं मध्यमावगाहना तस्यामष्टोत्तरं शतं, यवमध्यत्वं चोत्कृष्टजघन्यावगाहनापेक्षया अस्या । षटत्रिंशKi बहुतरसङ्ख्यात्वेन पृथुलतयैवावभासमानत्वात् ।।५३।। मध्ययनम् चउरुड्डलोए अदुवे समुद्दे, तओ जले वीसमहे तहेव य । सयं च अद्रुत्तर तिरिअलोए, समएण एगेण उ सिज्झई धुवं ।। ५४।। व्याख्या - चत्वार ऊर्ध्वलोके, शेषं स्पष्टमिति सूत्रचतुष्कार्थः ।।५४।। अथ तेषामेव प्रतिघातादि प्रतिपादनायाह - कहिं पडिहया सिद्धा, कहिं सिद्धा पइट्ठिआ । कहिं बोदि चइत्ता णं, कत्थ गंतूण सिज्झइ ।।५५।।। व्याख्या - क्व प्रतिहता: स्खलिताः सिद्धाः ? क्व सिद्धाः प्रतिष्ठिताः साद्यनन्तं कालं स्थिताः ? व बोन्दिं शरीरं त्यक्त्वा ? क्व गत्वा । IS 'सिज्झइत्ति' सिध्यन्ति निष्ठितार्था भवन्ति ? ।।५५।। अत्रोत्तरमाह - अलोए पडिहया सिद्धा, लोअग्गे अ पइट्ठिआ । इहं बोंदि चइत्ता णं, तत्थ गंतूण सिज्झइ ।।५६।। व्याख्या - अलोके केवलाकाशरूपे प्रतिहता: सिद्धाः, तत्र धर्मास्तिकायाभावेन तेषां गतेरभावात्, लोकाग्रे च प्रतिष्ठिताः सदावस्थिताः, ननु । Isil ||Gll 16ll lel 116ll Isl Ioll Woll in Education International For Personal & Private Use Only Page #1226 -------------------------------------------------------------------------- ________________ lell lel llell सूत्रम् Nell Moll || ll lall foll 에에에에에에에 उत्तराध्ययन- तिर्यगधो वा तेषां गतिर्भाविनी तत्कथं लोकाग्रे तदवस्थानं ? उच्यते-अधस्तिर्यग्गत्योः कर्माधीनत्वात् तेषां च क्षीणकर्मत्वान्न तत्सम्भवो यदुक्तं - ie - "अधस्तिर्यगथोर्ध्वं च, जीवानां कर्मजा गतिः । ऊर्ध्वमेव तु तद्धर्मा,भवति क्षीणकर्मणाम् ।।१॥" [तत्त्वा० का०२ गा. १६] इह काय ११८४ विभक्तिनाम ॥ तिर्यग्लोकादौ बोन्दिं वपुस्त्यक्त्वा तत्र लोकाग्रे गत्वा सिध्यन्ति । इह च यस्मिन्समये देहत्यागस्तस्मिन्नेव मोक्षो लोकाग्रे गतिः सिद्धत्वं च "मुखं । षटत्रिंशMel व्यादाय स्वपिति" इत्यादिवदिहापि कत्वाप्रत्ययस्य समानकाल एव प्रयोगादिति सूत्रत्रयार्थः ।।५६।। लोकाग्रे गत्वा सिध्यन्ति इत्युक्तं, लोकाग्रं का मध्ययनम् चेषत्प्राग्भाराया उपरीति तत्स्वरूपं सिद्धस्वरूपं चाह - बारसहिं जोअणेहिं, सव्वट्ठस्सुवरिं भवे । इसीपब्भारनामा उ, पुढवी छत्तसंठिआ ।।५७।। व्याख्या - द्वादशभिर्योजनैः सर्वार्थस्यानुत्तरविमानस्योपरि भवेत्, ईषत्प्राग्भारेति नाम यस्याः सा ईषत्प्रारभारनामा, तुः पूर्ती, पृथिवी । In छत्रसंस्थिता छत्राकारा ।।५७।। पणयालसयसहस्सा, जोअणाणं तु आयया । तावइअंचेव विच्छिण्णा, तिगुणो तस्सेव परिरओ ।।५८।। व्याख्या - पञ्चचत्वारिंशत् शतसहस्राणि लक्षाणि योजनानां तुः पूर्ती आयता दीर्घा, 'तावइअंचेवत्ति' तावतश्चैव शतसहस्रान् विस्तीर्णा, MM M&l त्रिगुण: 'तस्सेवत्ति' तस्मादायामात्परिरय: परिधिः । इह च त्रिगुण इत्युक्तेऽपि विशेषाधिक्यं द्रष्टव्यम् । परिरयमानं चैवं – “एगा जोअणकोडि, Me बायालीसं भवे सयसहस्सा । तीसं चेव सहस्सा, दो चेव सया अउणपण्णत्ति ।।१।।५८।। ११८४ ller lioll llell llel Isl Isll liall ||oll lel IIsl Isl |Gl Iroll ol Isl Nol aindacation in For Personal & Private Use Only Page #1227 -------------------------------------------------------------------------- ________________ [खा Isl उत्तराध्ययन सूत्रम् ११८५ Isil Jell Nsil अट्ठजोअणबाहल्ला, सा मज्झंमि विआहिआ । परिहायंती चरिमंते, मच्छिपत्ताओ तणुअतरी ।।५९।। जीवाजीवsi I व्याख्या - अष्टयोजनबाहल्या सा मध्ये मध्यप्रदेशे व्याख्याता, ततः परि समन्तात् हीयमाना 'चरिमंतेत्ति' चरमान्तेषु विभक्तिनाम सकलदिग्वतिपर्यन्तप्रदेशेषु मक्षिकापत्रादपि तनुकतरा । हानिश्चात्र प्रतियोजनमङ्गलपृथक्त्वस्य ज्ञेया ।।५९।। षटत्रिंश loll मध्ययनम् अज्जुणसुवण्णगमई, सा पुढवी निम्मला सहावेणं । उत्ताणगछत्तसंठिआ य, भणिआ जिणवरेहिं ।। ६०।। व्याख्या - अर्जुनसुवर्णकमयी शुक्लकनकमयी सा पृथ्वी निर्मला स्वभावेन नोपाधितः, उत्तानकच्छत्रसंस्थिता । पूर्व छत्रसंस्थितेति सामान्येनोक्तं, इह तु उत्तानत्वं तद्विशेष इति न पौनरुक्तयम् ।। ६०।। संखंककुंदसंकासा, पंडुरा निम्मला सुभा । सीआए जोअणे तत्तो, लोअंतो उ विआहिओ ।।१।। व्याख्या - पूर्वार्द्ध स्पष्टं, 'सीआएत्ति' शीतायाः शीताभिधायाः पृथ्व्या उपरीति शेषः, योजने उत्सेधाङ्गलनिष्पन्ने इति गम्यं, तत इति तस्या का III लोकान्तस्तुः पूर्ती व्याख्यातः ।। ६१।। ननु यदि योजने लोकान्तस्तर्हि किं तत्र योजने सर्वत्र सिद्धाः सन्ति उत नेत्याह - जोअणस्स उ जो तस्स, कोसो उवरिमो भवे । तस्स कोसस्स छब्भाए, सिद्धाणोगाहणा भवे ।।६।। व्याख्या - योजनस्य तु यस्तस्य क्रोश 'उवरिमोत्ति' उपरिवर्ती भवेत् तस्य क्रोशस्य षड्भागे द्वात्रिंशदङ्गलत्रयस्त्रिंशद्धनुरधिकधनुःशतत्रयरूपे का M सिद्धानामवगाहना भवेत् ।। ६२ ।। अवगाहना च चलनसम्भवेऽपि स्यादित्याह - ||ll ११८५ For P P U Only Page #1228 -------------------------------------------------------------------------- ________________ Nei उत्तराध्ययन सूत्रम् ११८६ 60 ||sil oil Isil तत्थ सिद्धा महाभागा, लोगग्गंमि पइट्ठिआ । भवप्पवंचउम्मुक्का, सिद्धिं वरगइं गया ।।३।। जीवाजीवव्याख्या - तत्र योजनषड्भागे सिद्धा महाभागा अतिशयाचिन्त्यशक्तयो लोकाग्रे प्रतिष्ठिताः, एतञ्च कुतः ? इत्याह - भवा II 6 विभक्तिनाम नारकादिभवास्तेषां प्रपञ्चो विस्तारस्तेनोन्मुक्ताः सिद्धिं वरगतिं गताः । अयं भावो भवप्रपञ्च एव चलने हेतुः स च सिद्धानां नास्तीति कुतः । षटत्रिंश मध्ययनम् तेषां चलनमिति ।। ६३ ।। सिद्धानामवगाहनामाह - उस्सेहो जस्स जो होइ, भवम्मि चरिमम्मि अ । तिभागहीणा तत्तो अ, सिद्धाणोगाहणा भवे ।।६४।। व्याख्या - उत्सेध उच्छ्रयः प्रक्रमादेहस्य 'जस्सत्ति' येषां सिद्धानां य इति यत्परिमाणो भवति भवे चरमे पर्यन्तवर्तिनि तुः पूर्ती | ततश्चरमभवोत्सेधात्रिभागहीना सिद्धानां यत्तदोनित्याभिसम्बन्धात् तेषामवगाहना भवेत् त्रिभागस्य शरीरान्तर्विवरपूरणेन कृतार्थत्वात् । ।।६४।। एतानेव कालतो निरूपयितुमाह - एगत्तेणं साईआ, अपज्जवसिआवि अ । पुहत्तेण अणाईआ, अपज्जवसिआवि अ ।।५।। व्याख्या - एकत्वेन सादिका: अपर्यवसिता अपि च, यत्र काले ते सिध्यन्ति तत्र तेषामादिः न च कदाचिन्मुक्तेभ्रंश्यन्तीति न पर्यवसानं । पृथक्त्वेन बहुत्वेन सामस्त्यापेक्षयेत्यर्थः अनादिका अपर्यवसिता अपि च, न हि ते कदाचिन्नाभूवन भवन्ति न भविष्यन्ति चेति भावः ।।५।। 6 एषामेव स्वरूपमाह - ११८६ ||७|| Ill Isll For Personal & Private Use Only Page #1229 -------------------------------------------------------------------------- ________________ उत्तराध्ययनअरूविणो जीवघणा, नाणदंसणसनिआ । अउलं सुहसंपत्ता, उवमा जस्स नत्थि उ ।।६६।। moi जीवाजीवसूत्रम् विभक्तिनाम १९८७ व्याख्या - अरूपिणो रूपरसादिरहिताः, जीवाश्च ते सततोपयुक्ततया घनाश्च शुषिरपूरणनिचितप्रदेशतया जीवघनाः, ज्ञानदर्शने एव सञ्ज्ञा । षटत्रिंशMom जाता येषां ते ज्ञानदर्शनसञ्जिताः, ज्ञानदर्शनोपयोगानन्यस्वरूपा इत्यर्थः । अतुलं असमं सुखं सम्प्राप्ताः, उपमा यस्य सुखस्य नास्ति तुः पूर्ता । मध्ययनम् ।।६६ ।। उक्तग्रन्थे ज्ञातमपि विप्रतिपत्तिनिरासाय क्षेत्रं स्वरूपं च तेषामाह - लोएगदेसे ते सव्वे, नाणदंसणसनिआ । संसारपारनित्थिण्णा, सिद्धिं वरगई गया ।।६७।। व्याख्या-लोकैकदेशेतेसर्वेइत्येननसर्बत्रमुक्तास्तिष्ठन्तीतिमतमपास्तं, ज्ञानदर्शनसज्ञिताइत्यनेनज्ञानोच्छेदे मुक्तिरितिमतंनिरस्तं, संसारपारं | व निस्तीर्णाः पुनरागमनाभावलक्षणेनाधिक्येन अतिक्रान्ताः, अनेन तु “ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ।।१।।" इतिमतमपाकृतं, सिद्धिं वरगतिंगताअनेनक्षीणकर्मणोऽपिस्वभावेनैवोत्पत्तिसमयेलोकाग्रगमनंयावत्सक्रियत्वमप्यस्तीति I ख्याप्यते, इत्येकादशसूत्रार्थः ।।६७ ।। इत्थं सिद्धानुक्त्वा संसारस्थानाह- . संसारत्था उ जे जीवा, दुविहा ते विआहिआ । तसा य थावरा चेव, थावरा तिविहा तहिं ।।६८।। व्याख्या - स्पष्टं ।।६८।। त्रैविध्यमेवाह - ११८७ II Ioll Isil liol Join Education n ational For Personal Prese Only Page #1230 -------------------------------------------------------------------------- ________________ Islil llell उत्तराध्ययन सूत्रम् १९८८ Iel lel Isl Isll पुढवी आउ जीवा य, तहेव य वणस्सई । इञ्चेते थावरा तिविहा, तेसिं भेए सुणेह मे ।। ६९।। का जीवाजीवINS विभक्तिनाम व्याख्या - स्पष्टम्, नवरं इह तेजोवाय्वोर्गतित्रसत्वेन स्थावरमध्येऽनभिधानम् ।। ६९।। पृथिवीकायिकानाह - Ill Isl is षटत्रिंशदुविहा पुढवीजीवा उ, सुहुमा बायरा तहा । पजत्तमपज्जत्ता, एवमेए दुहा पुणो ।।७०।। ||sil मध्ययनम् व्याख्या - द्विविधाः पृथिवीजीवास्तु सूक्ष्माः सूक्ष्मनामकर्मोदयात्, बादरा बादरनामकर्मोदयात्, ‘पजत्तमपजत्तत्ति' Mell आहारशरीरेन्द्रियोच्छासवाग्मनोनिष्पत्तिहेतुदलिकं पर्याप्तिस्तद्वन्तः पर्याप्ताः, तद्विपरीता अपर्याप्ताः, एवमेते सूक्ष्मा बादराश्च प्रत्येकं द्विधा डा का पुन: ।। ७०।। पुनरेषामेवोत्तरभेदानाह - ____ बायरा जे उ पजत्ता, दुविहा ते विआहिआ । सण्हा खरा य बोधव्वा, सण्हा सत्तविहा तहिं ।। ७१।। Isil islil व्याख्या - 'सण्हत्ति' श्लक्ष्णा चूर्णितलोष्टुकल्पा मृदु पृथिवी तदात्मका जीवा अप्युपचारतः श्लक्ष्णा एवमुत्तरत्रापि, खरा is कठिना ।। ७१।। सप्तविधत्वमेवाह - किण्हा नीला य रुहिरा य, हालिद्दा सुक्किला तहा । पंडू पणगमट्टीआ', खरा छत्तीसईविहा ।।७२।। व्याख्या - 'कृष्णा नीला 'रुहिरत्ति' 'रक्ता हारिद्रा शुक्ला 'पंडुत्ति' पाण्डुः पाण्डुराईषच्छुक्लत्ववतीत्यर्थः, इत्थं वर्णभेदेन षड्विधत्वमुक्तं, इह ||sil ११८८ । Isl lol 101 llell Jell Usi JainEducation international For Personal Private Use Only Page #1231 -------------------------------------------------------------------------- ________________ ॥७॥ उत्तराध्ययन सूत्रम् ११८९ lIsl 6 चपाण्डुरग्रहणंकृष्णादिभेदानामपि स्वस्थाने भेदान्तरसम्भवसूचकम् । पनकोऽत्यन्तसूक्ष्मरजोरूपः स एवमृत्तिकापनकमृत्तिका, पनकस्य चनभसि कि जीवाजीवकि विवर्त्तमानस्य लोके पृथ्वित्वेनारूढत्वाद्भेदेनोपादानम् ।खरा पृथ्वी षट्त्रिंशद्विधा षट्त्रिंशद्भेदा ।।७२।। तानेवाह - का विभक्तिनाम पुढवी अ सक्करा वालुगा य उवले सिला य लोणूसे । अय-तंब-तउव-सीसग-रुप्प-सुवण्णे अ वइरे अ ।।७३।। षटत्रिंश मध्ययनम् व्याख्या - पृथिवी शुद्धपृथिवी १शर्करा लगपलशकलरूपा २ वालुका प्रतीता ३ उपलो गण्डशैलादिः ४ शिला च वट्टा दृषत् ५ लवणं ॥ समुद्रलवणादि ६ ऊषः क्षारमृत्तिका ७ 'अयस्ता पकसी"सक रूप्य सुवर्णानि प्रतीतानि, वज्रं हीरकः ।।७३।। हरि आले हिंगुलए, मनो सिला सास गंजण पवा ले । अब्भ पडलब्भवा लुअ, बायरकाए मणिविहाणा ।।७४।। व्याख्या - हरितालादयः प्रतीताः, सासको धातुविशेषः, अञ्जनं, प्रवालं विद्रुमं, अभ्रपटलमभ्रक, अभ्रवालुका अभ्रपटलमिश्रा वालुका । ॥ बादरकाये बादरपृथ्वीकायेऽमी भेदाः । 'मणिविहाणत्ति' चस्य गम्यत्वान्मणिविधानानि च मणिभेदाः ।।७४ ।। मणिभेदानाह - गोमे जए अरुअगे, अंके फलिहे अ लोहि अक्खे अ । मर गय-मसार गल्ले, भुअमो अग इंदनीले अ ।।७५।। चंदण गेरु य हंस गब्भ पुलए "सोगंधिए अ बोधब्वे । चंद"प्पभवेरु"लिए, "जलकंते "सूरकंते अ ।।७६।। व्याख्या - इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेदकादयश्च क्वचित्कथञ्चित्कस्यचिदन्तर्भावाञ्चतुर्दशेत्यमी मीलिताः Lषत्रिंशद्धवन्तीति सूत्रनवकार्थः ।। ७६।। प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथ्वीकायिकानाह - ११८९ Ill IS! ||Gll Isl likell Inn Education inimation For Personal & Private Use Only Page #1232 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९९० Mer Hell एते खरपुढवीए, भेआ छत्तीसमाहिआ । एगविहमनाणत्ता, सुहुमा तत्थ विआहिआ ।।७७।। जीवाजीवTel! Isil व्याख्या - ‘एगविहंति' सूत्रत्वादेकविधाः, किमित्येवंविधाः ? यतोऽनानात्वा अभेदाः सूक्ष्माः तत्र पृथ्वीजीवेषु व्याख्याताः ।।७७।। विभक्तिनाम Ill ill पृथ्वीकायानेव क्षेत्रत आह - षटत्रिंशIll मध्ययनम् isl सुहुमा य सव्वलोगंमि, लोगदेसे अ बायरा । एत्तो कालविभागं तु, तेसिं वोच्छं चउब्विहं ।।७८।। Isl व्याख्या - सूक्ष्माः सर्वलोके, लोकदेशे च रत्नप्रभापृथिव्यादौ बादराः । शेषं स्पष्टम् ।। ७८।। संतई पप्पडणाईआ, अपज्जवसिआवि अ । ठिई पडुच्च साईआ, सपज्जवसिआ वि अ ।।७९।। व्याख्या - सन्ततिं प्रवाहं प्राप्य आश्रित्य अनादिका अपर्यवसिता अपि च पृथ्वीकायिकानां प्रवाहतः कदाप्यसम्भवाभावात्, स्थितिं l भवस्थितिकायस्थितिरूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च ।।७९।। बावीस सहस्साई, वासाणुक्कोसिआ भवे । आउठिई पुढवीणं, अंतोमुहत्तं जहन्नगं ।।८।। असंखकालमुक्कोसं, अंतोमुहत्तं जहन्नगा । कायठिई पुढवीणं, तं कायं तु अमुंचओ ।। ८१।। व्याख्या - असङ्ख्यकालमसङ्ख्येयलोकाकाशप्रदेशप्रमाणोत्सर्पिण्यवसर्पिणीरूपं 'उक्कोसंति' उत्कृष्टा, अन्तुर्मुहूर्त जघन्यका कायस्थितिः Hel ११९० IST N61 Isl Igl foll 161 Jan Education International For Personal & Private Use Only Page #1233 -------------------------------------------------------------------------- ________________ Ill து उत्तराध्ययन सूत्रम् १९९१ 16 l पृथिवीनां पृथिवीकायजीवानां, तं पृथ्वीरूपं कायं 'अमुचओत्ति' अमुञ्चतां मृत्वा मृत्वा तत्रैवोत्पद्यमानानाम् ।। ८०।। ८१।। 6 जीवाजीव विभक्तिनाम i कालान्तर्गतमेवान्तरमाह षटत्रिंशअणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, पुढवीजीवाण अंतरं ।।८।। मध्ययनम् व्याख्या - अनन्तकालमसङ्ख्येयपुद्गलपरावर्तरूपं उत्कृष्टं, अन्तर्मुहूर्त जघन्यकं 'विजढंमित्ति' त्यक्ते स्वके स्वकीये काये पृथिवीकाये जीवानां अन्तरं । कोऽर्थो जघन्यत उत्कर्षतश्च यथोक्तं कालं पृथिवीजीवोऽन्यकायेषु भ्रान्त्वा पुनः पृथ्विकाये उत्पद्यते इति ।। ८२।। एतानेव भावत आह - एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाइं सहस्ससो ।। ८३।। व्याख्या - स्पष्टं, नवरं-विधानानि भेदाः सहस्रश इति अतिबहुतरत्वख्यापनार्थमिति सूत्रसप्तकार्थः ।।८३।।अपकायिकानाहदुविहा आउजीवा उ, सुहुमा बायरा तहा । पजत्तमपज्जत्ता, एवमेए दुहा पुणो ।।८४।। बायरा जे उ पजत्ता, पंचहा ते पकित्तिआ । सुद्धोदए अ उस्से, हरतणू महिआवि अ ।। ८५।। व्याख्या - शुद्धोदकं जलदजलं 'उस्सेत्ति' अवश्याय: शरदादिषु प्राभातिकः सूक्ष्मवर्षो हर तनुः प्रात: स्निग्धपृथ्वीभवस्तृणाग्रजलबिन्दुः, महिका गर्भमासेषु सूक्ष्मवर्षो 'घूमर' इति प्रतीता, हिमं प्रसिद्धम् ।।८४ ।।८५।। 1 ११९ Mell IGI lisil Ioll llel Isil ISH WOM Wel || Isl llel || ||Gll llell llel For Personal & Private Use Only Page #1234 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् ११९२ New एगविहमनाणत्ता, सुहुमा तत्थ विआहिआ । सुहुमा सबलोगम्मि, लोगदसे अ बायरा ।।८६।। जीवाजीवसंतई पप्पऽणाईआ, अपजवसिआवि अ । ठिई पडुच साईआ, सपज्जवसिआवि अ ।। ८७।। विभक्तिनाम षटत्रिंशसत्तेव सहस्साई, वासाणुक्कोसिआ भवे । आउठिई आऊणं, अंतोमुहुत्तं जहनिआ ।। ८८।। 6 मध्ययनम् असंखकालमुक्कोसं, अंतोमुहत्तं जहन्निया । कायठिई आऊणं, तं कायं तु अमुंचओ ।। ८९।। अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, आऊजीवाण अंतरं ।।१०।। एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाइं सहस्ससो ।। ९१।। व्याख्या - अमूनि प्राग्वत् व्याख्येयानि ।।८६-९१।। अथ वनस्पतिकायिकानाह - दुविहा वणप्फईजीवा, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेए दुहा पुणो ।। ९२।। बायरा जे उ पज्जत्ता, दुविहा ते विआहिआ । साहारणसरीरा य, पत्तेगा य तहेव य ।।१३।। व्याख्या - अत्र 'साहारणसरीरा यत्ति' साधारणमनन्तजीवानामप्येकं शरीरं येषां ते साधारणशरीराः, 'पत्तेगा यत्ति' प्रत्येकशरीराश्च प्रत्येकं | भिन्नभित्रशरीरवन्तः ।। ९२।।१३।। ११९२ JainEducational For Personal Private Use Only Page #1235 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् १९९३ BETTE पत्तेअसरीरा उ, गहा ते पकित्तिआ । रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा ।। ९४ । व्याख्या - अत्र 'रुक्खत्ति' वृक्षाः चूतादयः १ गुच्छा वृन्ताकिप्रमुखाः २ गुल्मा नवमालिकाद्याः ३ लताश्चम्पकलतामुख्याः ४ वस्त्रपुषीप्रभृतय: ५ तृणानि जुञ्जकार्जुनादीनि ६ । । ९४ । । वलयलया पव्वगा कुहणा, जलरुहा ओसही तहा । हरिअकाया य बोधव्वा, पत्तेआ इति आहि आ ।। ९५ ।। व्याख्या- 'वलयलयत्ति' लतावलयानि नारिकेलीकदल्यादीनि तेषां हि शाखान्तराभावेन लतात्वं वलयाकारत्वेन च वलयत्वं ज्ञेयम् ७ पर्वाणि सन्धयस्तेभ्यो जाताः पर्वजा इक्षुप्रमुखाः ८ कुहणा भूमिस्फोटाश्छत्राकाराः ९ जलरुहाः पद्याद्याः १० ओषध्यः फलपाकान्ताः शाल्यादयः ११ तथेति समुचये, हरितान्येव काया 'येषां ते हरितकायाः तन्दुलीयकाद्याः १२ चशब्दः स्वगतानेकभेदसूचकः ।। ९५ । । साधारणानाह - साहारणसरीरा उ णेगहा ते पकित्तिआ । आलूए मूलए चेव, सिंगबेरे तहेव य ।। ९६ ।। हिरिली सिरिली सिस्सिरिली, जावईके अकंदली । पलंडू लसण कंदे कंदली अ कुडुंब ।। ९७ ।। लोहीणी हूअ थीहू अ, कुहगा य तहेव य । कण्हे अ वज्जकंदे अ, कंदे सूरणए तहा ।। ९८ ।। १ "येषां ते" इतिपाठो 'घ' पुस्तके नास्ति । For Personal & Private Use Only SATTTTTA GOOGLER जीवाजीवविभक्तिनाम षटत्रिंश मध्ययनम् १९९३ Page #1236 -------------------------------------------------------------------------- ________________ Isl lifoll Jell उत्तराध्ययन सूत्रम् १९९४ IIGll el 16 llel || lish llol अस्सकण्णी अ बोधव्वा, सीहकण्णी तहेव य । मुसुंढी अ हलिद्दा य, णेगहा एवमायओ ।। ९९।। जीवाजीव 16 विभक्तिनाम व्याख्या - एते आलुकाद्या हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देशप्रसिद्धाः ।।९६-९९ ।। 6 षटत्रिंशएगविहमनाणत्ता, सुहुमा तत्थ विआहिआ । सुहुमा सव्वलोगंमि, लोगदेसे अ बायरा ।।१००।। मध्ययनम् व्याख्या - सूक्ष्माणां सर्वेषामेकविधत्वं साधारणशरीरत्वात् ।।१००।। संतई पप्पडणाईआ, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपज्जवसिआ वि अ ।।१०१।। दस चेव सहस्साई, वासाणुक्कोसिअं भवे । वणस्सईण आउं तु, अंतोमुहुत्तं जहन्नगं ।। १०२।। ilsil व्याख्या - अत्र ज्येष्ठं आयुः प्रत्येकशरीरपर्याप्तबादरवनस्पतीनामेव, तदितरेषां तु तेषां सर्वेषामपि जघन्यमेव, एवं पूर्वोक्तयोः । ||७|| lall incil पृथ्वीकायापकाययोः वक्ष्यमाणयोश्च तेजोवाय्वोः पर्याप्तबादराणामेव ज्येष्ठस्थितिर्भवतीति ध्येयम् ।। १०१।। १०२।। अणंतकालमुक्कोसा, अंतोमुहत्तं जहण्णगा । कायठिई पणगाणं, तं कायं तु अमुंचओ ।। १०३।। व्याख्या - अत्र ‘पणगाणंति' पनकानां पनकोपलक्षितानां वनस्पतीनां, इह च सामान्येन वनस्पतिजीवान्निगोदान् । वाश्रित्यानन्तकालमुच्यते, विशेषविवक्षायां तु प्रत्येकतरुबादरनिगोदयोरुत्कृष्टा कायस्थितिः सप्ततिकोटाकोटिसागरमाना, सूक्ष्मनिगोदानां च | is स्पृष्टव्यवहारराशीनामसङ्ख्येयकालमानेति ।। १०३।। Hel १९९४ Nel Jell leel 16 ||sil liall lish liall lish in Educ tion For Personal Private Use Only Page #1237 -------------------------------------------------------------------------- ________________ nol उत्तराध्ययन सूत्रम् १९९५ || जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम् lal Ie1 lisil foll असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । विजढम्मि सए काए, पणगजीवाण अंतरं ।।१०४।। व्याख्या - इह हि कश्चिद्वनस्पतिभ्यो निर्गत्य पृथ्व्यादिषु भ्रान्त्वा भूयस्तत्रासङ्ख्यकालादेवोत्पद्यते, वनस्पति विना सर्वेषामपि MK कायस्थितेरसङ्ख्येयत्वादत एवोत्कृष्टमप्यन्तरमसङ्ख्यकालमानमेवोक्तम् ।। १०४ ।। एएसिं वण्णओ चेव, गंधओरसफासओ । संठाणादेसओवावि, विहाणांई सहस्ससो ।।१०५।। प्रकृतमुपसंहरनुत्तरग्रन्थसम्बन्धमाह ।। इच्छेते थावरा तिविहा, समासेण विआहिआ । एत्तो उ तसे तिविहे, वोच्छामि अणुपुचसो ।।१०६ ।। व्याख्या - इत्येतेऽनन्तरोक्ता: स्थावरास्त्रिविधा: समासेन सङ्क्षपेण व्याख्याताः, अत: स्थावरविभक्तेरनन्तरं तु पुनस्त्रसांस्त्रिविधान् वक्ष्यामि आनुपूय॑ति सूत्रपञ्चदशकार्थः ।।१०६।। तेउ वाऊ अ बोधव्वा, उराला य तसा तहा । इच्छेते तसा तिविहा, तेसिं भेए सुणेह मे ।।१०७।। व्याख्या - तेजोयोगात्तेजांसि अग्नयो वायवश्च बोधव्याः, उदारा एकेन्द्रियापेक्षया प्राय: स्थूला द्विन्द्रियाद्या इत्यर्थः, चः समुचये, त्रसास्तथा तेनागमोक्तप्रकारेण इत्येते त्रस्यन्तीति चलन्तीति त्रसास्त्रिविधाः । तत्र तेजोवायूनां स्थावरनामकर्मोदयेऽपि गत्यपेक्षया त्रसत्वं, द्वीन्द्रियादीनां च त्रसनामकर्मोदयवतां लब्धितोऽपि त्रसत्वं, तेषां भेदान् शृणुत मे कुर्वत इति शेषः ।।१०७।। तत्र तेजोजीवानाह - ||sl ११९५ dan Education international For Personal Private Use Only Page #1238 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९९६ जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम् Isil ISi दुविहा तेउ जीवा उ, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेव दुहा पुणो ।। १०८।। बायरा जे उ पज्जत्ता, णेगहा ते पकित्तिआ । अंगारे मुम्मुरे अगणी, अञ्ची जाला तहेव य ।। १०९।। व्याख्या - अत्राङ्गारो धूमज्वालाहीनो दह्यमानेन्धनात्मको भास्वरस्वरूपः, मुर्मुरो भस्ममिश्राग्निकणरूपः, अग्निरुक्तभेदातिरिक्तो वह्निः, Hel अचिर्मूलप्रतिबद्धाग्निशिखा, ज्वाला छिन्त्रमूला सैव ।। १०८।।१०९।। उक्का विजुअ बोधव्वा, गहा एवमाइओ । एगविहमनाणत्ता, सुहुमा ते विआहिआ ।।११०।। व्याख्या - अत्रोल्का विद्युञ्च नभसि समुत्पन्नोऽग्निः ।। ११०।। सुहुमा सव्वलोगम्मि, लोगदेसे अ बायरा । एत्तो कालविभागं तु, तेसिं वोच्छं चउब्विहं ।। १११ ।। संतई पप्पऽणाईआ, अपजवसिआवि अ । ठिइं पडुच साईआ, सपज्जवसिआवि अ ।।११२।। तिण्णेव अहोरत्ता, उक्कोसेण विआहिआ । आउठिई तेऊणं, अंतोमुहत्तं जहनिआ ।।११३।। असंखकालमुक्कोसा, अंतोमुहत्तं जहनगा । कायठिई तेऊणं, तं कायं तु अमुंचओ ।।११४।। ||6| अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढंमि सए काए, तेऊजीवाण अंतरं ।।११५ ।। Isl Isl Jel sill sill ||sil ११९६ For Personal Private Use Only Page #1239 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९९७ ||sil lle! ||७|| एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ।।११६ ।। 5. जीवाजीववायुजीवानाह - विभक्तिनाम षटत्रिंशदुविहा वाउजीवा उ, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेए दुहा पुणो ।।११७।। मध्ययनम् बायरा जे उ पजत्ता, पंचहा ते पकित्तिआ । उक्कलिआ मंडलिआ, घण गुंजा सुद्धवाया य ।।११८।। व्याख्या - 'पंचहत्ति' पञ्चधेत्युपलक्षणं, अत्रैवास्याऽनेकधेत्यभिधानात् । उत्कलिका वाता ये स्थित्वा २ वान्ति, मण्डलिका वाता वातोलीरूपाः, घनवाता रत्नप्रभाद्याधाराः, गुञ्जावाता ये गुञ्जन्तो वान्ति, शुद्धवाता: सहजवाता मन्दानिलादयः ।।११८।। संवट्टगवाए अ, णेगहा एवमायओ । एगविहमनाणत्ता, सुहमा ते विआहिआ ।।११९।। व्याख्या - संवर्तकवाता ये बहिः स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्ति ।।११९।। सुहुमा सव्वलोगंमि, लोगदेसे अ बायरा । एत्तो कालविभागं तु, तेसिं वोच्छं चउव्विहं ।।१२० ।। संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइं पडुच साईआ, सपज्जवसिआवि अ ।।१२१।। तिण्णेव सहस्साइं, वासाणुक्कोसिआ भवे । आऊठिई आऊणं, अंतोमुहुत्तं जहनिआ ।। १२२ ।। असंखकालमुक्कोसा, अंतोमुहत्तं जहन्निया । कायठिई वाऊणं, तं कायं तु अमुंचओ ।।१२३।। ११९७ For Personal & Private Use Only Page #1240 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९९८ जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम् अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नयं । विजढंमि सए काए, वाउजीवाण अंतरं ।।१२४ ।। एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ।।१२५।। उदारत्रसानाह - उराला य तसा जे उ, चउहा ते पकित्तिआ । बेइंदिअ तेइंदिअ, चउरो पंचिंदिआ चेव ।।१२६ ।। व्याख्या - अत्र 'चउरोत्ति' चतुरिन्द्रियाः ।।१२६ ।। द्वीन्द्रियानाह - बेइंदिआ उ जे जीवा, दुविहा ते पकित्तिआ । पजत्तमपज्जत्ता, तेसिं भेए सुणेह मे ।।१२७ ।। किमिणो मंगला चेव, अलसा माइवाहया । वासीमुआ सीप्पिआ, संखा संखणया तहा ।। १२८ ।। पलोगाणुलयाचेव, तहेव य वराडगा । जलूगा जालगा चेव, चंदणा य तहेव य ।।१२९ ।। व्याख्या - अत्र कृमयोऽशुच्यादिजाताः, मातृवाहका ये काष्ठशकलानि समोभयाग्रतया सम्बध्नन्ति, वास्याकारमुखा वासीमुखाः, 'सिप्पीअत्ति' शुक्तयः, शङ्खनका लघुशङ्खाः, चन्दनका अक्षा:, शेषास्तु केचित्प्रसिद्धाः केचित्तु यथासम्प्रदायं वाच्या: इति ।।१२७।।१२८ ।।१२९।। बेइंदिआ एएऽणेगहा एवमायओ । लोएगदेसे ते सव्वे, न सव्वत्थ विआहिआ ।।१३०।। iel १ "सोमंगला" इति पाठो 'घ' संज्ञकपुस्तके । sil Moll १९९८ lish Isll For Person Pause Only Page #1241 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १९९९ जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम् क Poll Moll all II || Nell Ill संतई पप्पऽणाईआ, अपज्जवसिआ वि अ । ठिईं पडुश्च साईआ, सपज्जवसिआ वि अ ।।१३१।। वासाइं बारसेव उ, उक्कोसेण विआहिआ । बेइंदिअआउठिई, अंतोमुहत्तं जहन्निआ ।।१३२।। संखेजकालमुक्कोसा, अंतोमुत्तं जहनिआ । बेइंदिअकायठिई, तं कायं तु अमुंचओ ।।१३३ ।। अणंतकालमुक्कोसं, अंतोमुहत्तं जहण्णयं । बेइंदिआण जीवाणं, अंतरे विआहि ।।१३४।। एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ।। ।।१३५।। त्रीन्द्रियानाह - तेइंदिआ उ जे जीवा, दुविहा ते पकित्तिआ । पजत्तमपज्जत्ता, तेसिं भेए सुणेह मे ।।१३६।। कुंथू पिपीलि उदंसा, उक्कलुद्देहिआ तहा । तणहारकट्ठहारा, मालुगा पत्तहारगा ।।१३७।। कप्पासट्ठिमिंजा य, तिंदुगा तउसमिंजगा । सद्दावरी अ गुम्मी अ, बोधव्वा इंदकाइआ ।।१३८।। इंदगोवगमाइआउणेगहा एवमायओ । लोएगदेसे ते सव्वे, न सव्वत्थ विआहिआ ।।१३९।। व्याख्या - इह कुन्थुप्रमुखाः केचित्प्रतीताः, गुल्मी शतपदी, केचित्तु यथासम्प्रदायं ज्ञेयाः ।।१३९।। Isl Hell ||७|| Isl ११९९ leil liall nel For Personal & Private Use Only Page #1242 -------------------------------------------------------------------------- ________________ wn उत्तराध्ययन सूत्रम् १२०० Ioll 16l कि जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम् ॥७॥ || || IST lell iish ||ol llel संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिईं पडुश्च साईआ, सपज्जवसिआवि अ ।।१४०।। एगूणपण्णहोरत्ता, उक्कोसेण विआहिआ । तेइंदिअआउठिई, अंतोमुत्तं जहण्णिआ ।।१४१।। संखेजकालमुक्कोसा, अंतोमुहत्तं जहनिआ । तेइंदिअकायठिई, तं कायं तु अमुंचओ ।।१४२।। अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । तेइंदिअजीवाणं, अंतरे विआहि ।।१४३।। एएसिं वण्णओ चेव, गंधओरसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ।।१४४।। चतुरिन्द्रियानाह - चरिंदिआ उ जे जीवा, दुविहा ते पकित्तिआ । पजत्तमपजत्ता, तेसिं भेए सुणेह मे ।।१४५।। अंधिआ पोत्तिआ चे व, मच्छि आ मसगा तहा । भमरे कीडपयंगे अ, ढिंकुणे कुंकुणे तहा ।।१४६।। कुक्कुडे सिंगिरीडी अ, नंदावत्ते अविच्छिए । डोले भिंगिरीडी अ, विरिली अच्छिवेधए ।।१४७।। अच्छिले माहए, अच्छिरोडए विचित्ते चित्तपत्तए । ओहिंजलिआ जलकारि अ, नीआ तंबगावि अ ।।१४८।। व्याख्या - एतेष्वपि केपि प्रतीता: केचित्तु यथासम्प्रदायं तत्तद्देशप्रसिद्ध्या वा वाच्याः ।।१४५-१४८।। llell 116 ||७|| || Isll Ill foll || || || lel Isl lol lel le १२०० ॥७॥ For Personal Private Use Only Page #1243 -------------------------------------------------------------------------- ________________ ॥७॥ isl leil Isl उत्तराध्ययन सूत्रम् १२०१ Pell जीवाजीव6 विभक्तिनाम षटत्रिंशमध्ययनम् Wall llol इय चउरिंदिआ एएऽणेगहा एवमायओ । लोगेगदेसे, ते सव्वे, न सव्वत्थ वियाहि आ ।।१४९।। संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइं पडुञ्च साईआ, सपज्जवसिआवि अ ।।१५०।। छञ्चेव य मासाऊ, उक्कोसेण विआहिआ । चरिंदिअआऊठिई, अंतोमुहुत्तं जहण्णिआ ।।१५१।। संखेजकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । चउरिदियकायठिई, तं कायं तु अमुंचओ ।।१५२।। अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । चउरिंदिआण जीवाणं, अंतरेअं विआहि ।।१५३।। एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाइं सहस्ससो ।।१५४ ।। पञ्चेन्द्रियानाह - पंचिंदिआ उ जे जीवा, चउबिहा ते विआहिआ । नेरइआ तिरिक्खा य, मणुआ देवा य आहिआ ।।१५५।। नैरयिकानाह - नेरईआ सत्तविहा, पुढवीसु सत्तसु भवे । रयणाभसक्कराभा, वालुआभा य आहिआ ।। १५६।। पंकाभा धूमाभा, तमा तमतमा तहा । इति नेरइआ एते, सत्तहा परिकित्तिआ ।।१५७।। Isil sil II || llsil Isil १२०१ Jain Education international For Personal & Private Use Only Page #1244 -------------------------------------------------------------------------- ________________ 1511 Hell ||sill उत्तराध्ययन सूत्रम् १२०२ |oll rel जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम् Wah Hell lall llel lIsl 16 Mell Mell ||ell Isil व्याख्या - नैरयिकाः सप्तविधाः किमिति ? यतस्ते पृथ्वीषु सप्तसु भवेयुः ततस्तद्भेदास्तेषां सप्तविधत्वमिति भावः । का: पुनस्ता इत्याहin 'रयणाभत्ति' रत्नानां रत्नकाण्डस्थितानां भवनपतिभवनस्थानां च आभा प्रभा यत्र सा रत्नाभा १ एवं सर्वत्र शर्करा लघुपाषाणखण्डरूपा तदाभा २ वालुकाभा ३ पङ्काभा ४ धूमाभा तत्र धूमाभावेऽपि तत्तुल्यपुद्गलपरिणामसम्भवात् ५ 'तमत्ति' तमःप्रभा तमोरूपा ६ तमस्तमःप्रभा is महातमोरूपा ७ ।।१५७।। लोगस्स एगदेसम्मि, ते सव्वे उ विआहिआ । इत्तो कालविभागं तु, तेसिं वोच्छं चउब्विहं ।।१५८।। व्याख्या - लोकैकदेशे अधोलोकरूपे ।। १५८ ।। संतई पप्पऽणाइआ, अपजवसिआवि अ । ठिइं पडुञ्च साईआ, सपज्जवसिआवि अ ।।१५९।। सागरोवममेगं तु, उक्कोसेण विआहिआ । पढमाए जहण्णेणं, दसवाससहस्सिआ ।।१६० ।। व्याख्या - अत्र सर्वत्रापि स्थितिरिति शेषः ।।१६० ।। तिण्णेव सागराऊ, उक्कोसेण विआहिआ । दोञ्चाए जहन्नेणं, एगं तु सागरोवमं ।।१६१।। सत्तेव सागराऊ, उक्कोसेण विआहिआ । तइआए जहन्नेणं, तिण्णेव उ सागरोवमा ।।१६२।। दस सागरोवमाऊ, उक्कोसेण विआहिआ । चउत्थीए जहन्नेणं, सत्तेव उ सागरोवमा ।।१६३।। Isl १२०२ lan For Personal & Private Use Only Page #1245 -------------------------------------------------------------------------- ________________ Poll Nell llol उत्तराध्ययनसत्तरस सागराऊ, उक्कोसेण विआहिआ । पंचमाए जहन्नेणं, दस चेव उ सागरोवमा ।।१६४।। ion जीवाजीवसूत्रम् विभक्तिनाम १२०३ बावीस सागराऊ, उक्कोसेण विआहिआ । छट्ठीए जहन्नेणं, सत्तरस सागरोवमा ।।१६५।। IsI षटत्रिंशlall तेत्तीस सागराऊ, उक्कोसेण विआहिआ । सत्तमाए जहन्नेणं, बावीसं सागरोवमा ।।१६६।। Hell ill मध्ययनम् Poll जा चेव उ आऊठिई, नेरईआणं विआहिआ । सा तेसिं कायठिई, जहण्णुकोसिआ भवे ।।१६७।। Nell Poll व्याख्या - या चैव आयुःस्थिति रयिकाणां व्याख्याता सा तेषां कायस्थितिर्जघन्योत्कृष्टा च भवेत्, तेषां हि तत उद्वृत्तानां ॥ Mall गर्भजतिर्यग्मनुष्येष्वोत्पाद इति ।। १६१-१६७।।। अणंतकालमुक्कोसं, अंतोमुहुत्तं जहण्णगं । विजढंमि सए काए, नेरइआणं तु अंतरं ।।१६८।। व्याख्या - अत्रान्तर्मुहूर्त जघन्यान्तरं, यदा कोऽपि नरकादुहृत्य गर्भजपर्याप्तमत्स्येषूत्पद्यान्तर्मुहूर्त्तायुः प्रपूर्य क्लिष्टाध्यवसायवशात् पुनर्नरके in एवोत्पद्यते तदा लभ्यत इति भावनीयम् ।।१६८।। एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाइं सहस्ससो ।।१६९।। तिरश्च आह - पंचिंदिअतिरिक्खा उ, दुविहा ते विआहिआ । समुच्छिमतिरिक्खा य, गब्भवक्वंतिआ तहा ।।१७०।। १२०३ || || Isl 16 llsil lell Nell sil Isil llell llel llel lish lol llsil lIsil ||oll in Education International For Personal & Private Use Only Page #1246 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १२०४ TTOTTTTTTF व्याख्या - अत्र सम्मूच्छिमतिर्यञ्चो मनोहीनाः सम्मूर्च्छनजन्मानः, गर्भे व्युत्क्रान्तिरुत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिका गर्भजा इत्यर्थः । । १७० ।। दुविहावि ते भवेतिविहा, जलयरा थलयरा तहा । खहयरा य बोधव्वा, तेसिं भेए सुणेह मे ।। १७२ ।। व्याख्या - द्विविधा अपि ते सम्मूर्च्छिमा गर्भजाश्चेत्यर्थः भवेयुस्त्रिविधा:, जलचराः स्थलचराः खचराश्च ।। १७१ । । जलचरानाह - मच्छा य कच्छभा य, गाहा य मगरा तहा । सुंसुमारा य बोधव्वा, पंचहा जलचराहिआ ।। १७२ ।। व्याख्या- 'गाहत्ति' ग्राहा: जलचरविशेषास्तन्तव इति प्रसिद्धाः, सुंसुमारा मकरविशेषा एव ।।१७२ ।। लोएगदेसे ते सव्वे, न सव्वत्थ विआहिआ । एत्तो कालविभागं तु, तेसिं वोच्छं चउव्विहं ।। १७३ ।। संत पप्पाईआ, अपज्जवसिआवि अ । ठिझं पडुन साईआ, सपज्जवसिआवि अ ।। १७४ । गाय पुव्वकोडी उ, उक्कोसेण विआहिआ । आउठिई जलयराणं, अंतोमुहुत्तं जहण्णिआ ।। १७५ । व्याख्या - इह स्थितिः सम्मूर्च्छिमानां गर्भजानां च तुल्यैव ।। १७५ ।। पुव्वकोडित्तं तु, उक्कोसेण विआहिआ । कायठिई जलयराणं, अंतोमुहुत्तं जहन्नयं । । १७६ ।। व्याख्या - पूर्वकोटीपृथक्त्वं द्विप्रभृत्यानवभ्यः, तत इहाष्ट पूर्वकोटयः कायस्थितिर्जलचराणां, इयती चैषां कायस्थितिरित्थं स्यात्, For Personal & Private Use Only LESSETTE ह जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम् १२०४ www.jninelibrary.org Page #1247 -------------------------------------------------------------------------- ________________ || उत्तराध्ययन सूत्रम् १२०५ || les Iroll Jell ilroll |||| sil 16 llll IN पञ्चेन्द्रियतिर्यग्नृणां उत्कृष्टतोऽप्यष्टैव निरन्तरा भवा भवन्ति तदायुमर्मीलने च एतावत्य एव पूर्वकोट्यः स्युन चैतेषु युगलिनः स्युर्येनोक्तविरोध: ॥ स्यादिति ।। १७६।। विभक्तिनाम is षटत्रिंशअणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढंमि सए काए, जलयराणं तु अंतरं ।। १७७ ।। ||७|| मध्ययनम् स्थलचरानाह - चउप्पया य परिसप्पा, दुविहा थलयरा भवे । चउप्पया चउविहा, ते मे कित्तयओ सुण ।। १७८ ।। एगखुरा दुखुरा चेव, गंडीपय सणप्पया । हयमाई गोणमाई, गयमाई सीहमाइणो ।।१७९।। व्याख्या - एकखुरा हयादयः, द्विखुरा गवादयः, गण्डी पद्मकर्णिका तद्वद्वृत्ततया पदा येषां ते गण्डीपदा गजादयः, 'सणप्पयत्ति' सनखपदाः ॥ MK सिंहादयः, हयमाई-इत्यादि व्याख्यातमेव ।।१७९।। परिसर्पानाह - भुओरपरिसप्पा उ, परिसप्पा दुविहा भवे । गोहाई अहिमाई अ, एकेक्काऽणेगहा भवे ।। १८०।। व्याख्या - 'भुओरपरिसम्पत्ति' परिसर्पशब्दस्योभयत्र योगात् भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः गोधादयः । उरसा परिसर्पन्तीति ॥ IN उर:परिसर्पाः सर्पादयः । ते च एकैकाः प्रत्येकमनेकविधा भवेयुः गोधेरकनकुलादिभेदैर्गोनसादिभेदैश्च ।। १८० ।। लोएगदेसे ते सव्वे, न सव्वत्थ विआहिआ । एतो कालविभागं तु, तेसिं वोच्छं चउन्विहं ।।१८१।। १२०५ lls call si sil Iroll 61 Isl Ill For Personal & Private Use Only Page #1248 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १२०६ संतई पप्प णाईआ, अपज्जवसिआवि अ । ठिई पडुञ्च साईआ, सपज्जवसिआवि अ ।।१८२।। il जीवाजीव विभक्तिनाम पलिओवमा उ तिण्णि उ, उक्कोसेण विआहिआ । आउठिई थलयराणं, अंतोमुहुत्तं जहण्णिआ ।।१८३।। षटत्रिंशव्याख्या - अत्र चायं विशेषो गर्भजभुजोर:परिसर्पयोरुत्कृष्टमायुः पूर्वकोटिः, सम्मूर्छिमयोस्तु तयोः क्रमात् द्वाचत्वारिंशत्रयः पञ्चाशञ्च मध्ययनम् वर्षसहस्राः । सम्मूर्च्छजस्थलचराणां तु चतुरशीतिवर्षसहस्रा इति ।। १८३।। पलिओवमाई तिण्णि उ, उक्कोसेण विआहिआ । पुवकोडीपुहुत्तेणं, अंतोमुहत्तं जहनिआ ।।१८४ ।। व्याख्या - अत्र पल्योपमत्रयमायुर्युगलिकचतुष्पदतिरश्चां तद्भवानन्तरं च न पुनस्तेष्वेवोत्पादः, ततः पूर्वं तु उत्कर्षतोऽपि तेषु l पूर्वकोटिमानायुषः सप्त भवा भवन्तीति पूर्वकोटिपृथक्त्वाधिकपल्यत्रयमाना तेषां कायस्थितिः ।। १८४ ।। कायठिई थलयराणं, अंतरं तेसिमं भवे । कालं अणंतमुक्कोसं, अंतोमुहुत्तं जहन्नगं ।।१८५।। विजढंमि सए काए, थलयराणं तु अंतरं । चम्मे उ लोमपक्खी अ, तइआ समुग्गपक्खी अ ।।१८६।। ill विततपक्खी अ बोधव्वा, पक्खिणो उ चउब्विहा । लोएगदेसे ते सव्वे, न सव्वत्थ विआहिआ ।।१८७।। Ill व्याख्या - अत्र पूर्वार्द्धन स्थलचराणामन्तरद्वारं समाप्योत्तरार्द्धन खचरानाह-'चम्मे उत्ति' प्रक्रमाञ्चमपक्षिणश्चर्ममयपक्षाश्चर्मचटकादयः, ॐ 5 १२०६ ||sil Join Education international For Personal & Pr e Only Page #1249 -------------------------------------------------------------------------- ________________ Isl le उत्तराध्ययन सूत्रम् Isil रोमपक्षिणोरोमप्रधानपक्षा हंसादयः, समुद्गपक्षिण: समुद्गकाकारपक्षास्तेचमानुषोत्तराद्वहिर्भवन्ति ।।१८६।। विततपक्षिणोये सर्वदा विस्तारिताभ्यामेव | जीवाजीव||61 पक्षाभ्यामासते तेपि मानुषोत्तराद्वहिरेवइत्येवं पक्षिणश्चतुर्विधाः ।।१८७।। is विभक्तिनाम १२०७ संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइं पडुच साईआ, सपज्जवसिआवि अ ।।१८८ ।। is षटत्रिंशपलिओवमस्स भागो, असंखिज्जइमो भवे । आउठिई खहयराणं, अंतोमुहत्तं जहण्णिआ ।। १८९।। मध्ययनम् व्याख्या - इहपल्योपमासङ्ख्येयभागायुयुगलिपक्षिणां ज्ञेयं, तदन्येषां तु गर्भजानां पक्षिणां पूर्वकोटिः । सम्मूर्छिमानां तु तेषां ॥ ॥ द्वासप्ततिवर्षसहस्राण्युत्कृष्टमायुरिति विशेषः ।। १८८ ।। १८९।। Itell असंखभागो पलिअस्स, उक्कोसेण उ साहिओ । पुव्वकोडिपुहुत्तेणं, अंतोमुहुत्तं जहण्णिआ ।।१९०।। कायठिई खहयराणं, अंतरं तेसिमं भवे । कालं अणंतमुक्कोसं, अंतोमुहत्तं जहण्णगं ।।१९१।। एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ।।१९२।। Holl मनुजानाह - मणुआ दुविहभेआ उ, ते मे कित्तयओ सुण । समुच्छिममणुस्सा य, गब्भवक्कंतिआ तहा ।।१९३।। व्याख्या - इह सम्मूर्छिममनुष्या ये मनोरहिता गर्भजमनुष्यसम्बन्धिवान्तादिषूत्पत्तिभाजोऽन्तर्मुहूर्त्तायुषोऽपर्याप्ता एव म्रियन्ते ते ॥ | ज्ञेया: ।।१९३।। १२०७ Isl ||Gl Isl Woh Nell Nel ller liel del llell Mell For Personal & Private Use Only Page #1250 -------------------------------------------------------------------------- ________________ fol lal ॥७॥ |sl islil lal lil . .. . . . .. .fell बटांश Isl ||sil ||6|| उत्तराध्ययनगब्भवक्कंतिआ जे उ, तिविहा ते विआहिआ । अकम्मकम्मभूमा य, अंतरद्दीवया तहा ।।१९४।। ia जीवाजीवसूत्रम् १२०८ व्याख्या - अकम्मेत्यादि-अत्र भूमशब्दस्य प्रत्येकं सम्बन्धादाकर्मभूमास्तत्र कर्माणि कृषिवाणिज्यादीनि न सन्ति यासु ता अकर्मभूमयो हैमवतादिक्षेत्राणि तत्र भवा आकर्मभूमा युगलिन:, एवं कार्मभूमा भरतादिक्षेत्रजाः, अन्तरमिह समुद्रमध्यं तत्र द्वीपा अन्तरद्वीपाः तेषु जाता मध्ययनम् IN अन्तरद्वीपजाः ।। १९४ ।। ||Gl ill पण्णरस तिसई विहा, भेआ य अदुवीसई । संखा उ कमसो तेसिं, इइ एसा विआहिआ ।। १९५ ।। 16 व्याख्या – 'पण्णरस तीसई विहत्ति' विधशब्दस्य प्रत्येकं योगात् पञ्चदशविधाः कार्मभूमाः, कर्मभूमीनां भरतैरवतविदेहानां त्रयाणां प्रत्येकं ॥ ॥ पञ्चसङ्ख्यत्वात् । त्रिंशद्विधा आकर्मभूमाः, हेमवत-हरिवर्ष-रम्यकवर्ष-हैरण्यवत-देवकुरूत्तरकुरूणां षण्णामकर्मभूमानां प्रत्येक Mi पञ्चसङ्ख्यत्वात् । इह च क्रमत इत्युक्तेऽपि पश्चानिर्दिष्टानामपि कार्मभूमानां मुक्तिसाधकत्वेन प्राधान्यात् पूर्व भेदाभिधानम् । अन्ये तु 'तीसई 6. पण्णरसविहत्ति' पठन्ति । भेदाश्चाष्टाविंशतिरन्तरद्वीपजानामिति विभक्तिपरिणामेन सम्बध्यते, अष्टाविंशतिसङ्ख्यत्वं ॥ चैषामेतत्सङ्ख्यत्वादन्तरद्वीपानां, ते हि हिमवतः पूर्वापरप्रान्तयोश्चतसृषु विदिक्प्रसृतकोटिषु त्रीणि त्रीणि योजनशतान्यवगाह्य तावन्त्येव योजनशतान्यायामविस्ताराभ्यां प्रथमे चत्वारोऽन्तरद्वीपाः, ततोऽप्येकैकयोजनशतवृद्ध्यावगाहनया योजनशतचतुष्काद्यायामविस्तारा SM M द्वितीयादयः षट् । एषां चैशान्यादिक्रमात् प्रादक्षिण्येन प्रथमचतुष्कस्य एकोरुक १ आभाषिको २ वैषाणिको ३ लाङ्गलिकः ४ इति नामानि । 8 Mall द्वितीयस्य हयकर्ण १ गजकर्ण २ गोकर्ण ३ शष्कलीकर्णाः ४ । तृतीयस्य आदर्शमुख १ मेषमुख २ हयमुख ३ गजमुखाः ४ । ||७|| II6I ligil Isl For Personal & Private Use Only Page #1251 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १२०९ TTTTTTTTTTTTT SGSULTSSLeeeeeee llll चतुर्थस्याश्वमुख १ हस्तिमुख २ सिंहमुख ३ व्याघ्रमुखाः ४ । पञ्चमस्याश्वकर्ण १ सिंहकर्ण २ गजकर्ण ३ कर्णप्रावरणाः ४ । षष्ठस्य उल्कामुख ११ विद्युन्मुख २ जिह्वामुख ३ मेघमुखाः ४ । सप्तमस्य घनदन्त १ गूढदन्त २ श्रेष्ठदन्त ३ शुद्धदन्ताः ४ इति नामानि । एषु च द्वीपनामसदृशनामान एव युगलिनो वसन्ति । तद्देहमानादि चाभ्यां गाथाभ्यां ज्ञेयम् "अंतरदीवेसु नरा, धणूअसयट्ठसिआ सया मुइआ । पालंति मिहुणधम्मं, पलिअस्स असंखभागाऊ ।। १ ।। चउसट्टी पिट्ठकरंडयाणं, मणुआण तेसिमाहारो । भत्तस्स चउत्थस्स उ, गुणसीति दिणाण पालणया ।। २ ।। एते च शिखरिणोऽपि पूर्वापरप्रान्तविदिक्प्रसृतकोटिषूक्तन्यायतोऽष्टाविंशतिः सन्ति, सर्वसाम्याचैषां भेदेनाविवक्षितत्वान्न सूत्रेऽष्टाविंशतिसङ्ख्याविरोध इति ध्येयम् ।। १९५ ।। समुच्छिमाण एसेव, भेओ होइ आहिओ । लोगस्स एगदेसंमि, ते सव्वेवि विआहिआ ।। ९९६ ।। व्याख्या - सम्मूर्च्छिमानां एष एव भेदो यो गर्भजानां, ते हि तेषामेव वातपित्तादिषु सम्भवन्तीति । । १९६ ।। संत पप्पSणाई, अपज्जवसिआवि अ । ठिइं पडुन साईआ, सपज्जवसिआवि अ । । १९७ ।। पलिओ माई तिणि उ, उक्कोसेण विआहिआ । आऊठिई मणुआणं, अंतोमुहुत्तं जहण्णिआ । । १९८ । । व्याख्या - पल्यत्रयं स्थितिश्च युगलिनां ज्ञेया, सम्मूर्च्छिममनुष्याणां तु उत्कृष्टमप्यन्तर्मुहूर्त्तमेव । । १९८ ।। For Personal & Private Use Only जीवाजीवविभक्तिनाम ॥ षटत्रिंश मध्ययनम् కతతలో १२०९ www.jninelibrary.org Page #1252 -------------------------------------------------------------------------- ________________ llsil उत्तराध्ययन सूत्रम् १२१० llroll li Wel पलिओवमाइं तिण्णि उ, उक्कोसेण विआहिआ । पुवकोडीपुहुत्तेणं, अंतोमुहुत्तं जहण्णगा ।। १९९।। in जीवाजीवव्याख्या - त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वेन पूर्वकोटिसप्तकात्मकेनाधिकानीति शेषः ।।१९९।। iii विभक्तिनाम in षटत्रिंशकायठिई मणुआणं, अंतरं तेसिमं भवे । अणंत कालमुक्कोसं, अंतोमुहुत्तं जहण्णगं ।। २००।। 61 मध्ययनम् एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ।। २०१।। देवानाह - देवा चउब्विहा वुत्ता, ते मे कित्तयओ सुण । भोमेजवाणमंतरजोइसवेमाणिआ तहा ।। २०२।। व्याख्या - 'भोमेजत्ति' भूमौ भवा भौमेया भवनपतयः ।। २०२।। एषामुत्तरभेदानाह - दसहा भवणवासी, अट्ठहा वणचारिणो । पंचविहा जोइसिआ, दुविहा वेमाणिआ तहा ।। २०३।। एतानेव नामत आह - असुरा' नाग' सुवण्णा', विजू अग्गी अ आहिआ । दीवो दहि दिसा वाया', थणिआ भवणवासिओ ।। २०४।। व्याख्या - अत्र असुराः असुरकुमारा: कुमारवत्क्रीडाप्रियत्वात् द्वेष-भाषा-शस्त्र-यान-वाहनादिभूषापरत्वाचामी कुमारा इत्युच्यन्ते । एवं in नागादिष्वपि कुमारशब्दो योज्यः ।।२०४ ।। १२१० ||sil llll NSA For Personal Use Only Page #1253 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् १२११ चंदा राय' नक्खत्ता, गहा तारागणा तहा । ठिआ विचारिणो चेव, पंचविहा जोइसालया ।। २०६ ।। व्याख्या- 'विचारिणोत्ति' विशेषेण मेरुप्रादक्षिण्यलक्षणेन चरन्तीति विचारिणः, तत्रामी मनुष्यक्षेत्राद् बहिः स्थिता एव सन्ति; तन्मध्ये तु विचारिण एव ।। २०६ ।। पिसा' भूआक्खा य, रक्खसा किन्नरा य' किंपुरिसा । महोरगा य गंधव्वा', अट्ठविहा वाणमंतरा ।। २०५ ।। जीवाजीवव्याख्या - अन्येऽप्यष्टौ व्यन्तरा 'अणपण्णी' प्रभृतय एष्वेवान्तर्भावनीयाः । । २०५ ।। विभक्तिनाम माणिआ उ जे देवा, दुविहा ते विआहिआ । कप्पोवगा य बोधव्वा, कप्पातीता तहेव य ।। २०७ ।। 'कप्पोवगत्ति' कल्पोपगाः सौधर्मादिदेवलोकानुपगच्छन्तीति कल्पानतीतास्तदुपरिवर्त्तिस्थानोत्पन्नतयाऽतिक्रान्ताः कल्पातीता ग्रैवेयकानुत्तरविमानवासिसुराः । । २०७ ।। व्याख्या कल्पान् कप्पोवगा बारसहा, सोहम्मी 'सागा' तहा । सणकुमारा' माहिंदा, बंभलोगा य लंतगा ।। २०८ । । महासुक्का" सहस्सारा', आणया पाणया तहा । आरणा" अछुआ" चेव, इति कप्पोवगा सुरा ।। २०९ ।। व्याख्या - अत्र सर्वत्र तात्स्थ्यात्तद्व्यपदेश इति न्यायात्स्वर्गनामभिरेव देवभेदा उक्ताः ।। २०८, २०९ ।। For Personal & Private Use Only ॥६॥ सौधर्मादिदेवलोकदेवाः, ॥ षटत्रिंश मध्ययनम् १२११ www.jninelibrary.org Page #1254 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम १२१२ Holl llll leel leir iii कप्पातीता उजे देवा, दुविहा ते विआहिया । गेविजाणुत्तरा चेव, गेविजा नवविहा तहिं ।। २१०।। M जीवाजीवव्याख्या - 'गेविज्जाणुत्तरत्ति' ग्रैवेयकेषुभवा ग्रैवेयकाः, अनुत्तरेषु प्रकमाद्विमानेषु भवा आनुत्तराः ।। २१०।। विभक्तिनाम ||61 Moll षटत्रिंशहिट्ठिमाहिट्ठिमा चेव, हिट्ठिमा मज्झिमा तहा । हिट्ठिमा उवरिमा चेव, मज्झिमा हिट्ठिमा तहा ।। २११ ।। Isl मध्ययनम् मज्झिमा मज्झिमा चेव, मज्झिमा उवरिमा तहा । उवरिमा हिट्ठिमा चेव, उवरिमा मज्झिमा तहा ।। २१२ ।। उवरिमा उवरिमा चेव, इइ गेविना सुरा । विजया वेजयंता' य, जयंता अपराजिआ ।।२१३ ।। सव्वट्ठसिद्धगा चेव, पंचहाऽणुत्तरा सुरा । इइ वेमाणिआ एएऽणेगहा एवमायओ ।। २१४ ।। व्याख्या - ग्रैवेयकेषु हि त्रीणि त्रिकानि, तत्र प्रथमत्रिकं अधस्तनत्वेन हिट्ठिममित्युच्यते, तत्रापि प्रथमं ग्रैवेयकमधस्तनाधस्त- 161 on नत्वेन हिट्ठिमहिट्ठिममिति, तत्र भवा देवा हिट्ठिमाहिट्ठिमा इति । एवं सर्वत्रापि भावनीयम् ।।२११, २१२, २१३।। ॥ इहोत्तरार्द्धनानुत्तरविमानानाह ।। २१४ ।। लोगस्स एगदेसम्मि, ते सव्वे वि वियाहिया । इत्तो कालविभागं तु, तेसिं वोच्छं चउब्विहं ।। २१५ ।। || संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइं पडुच साईआ, सपजवसिआवि अ ।। २१६।। १२१२ ||७|| NET Mail llsil I all livall fel livoll lain Education eller For Personal & Private Use Only Page #1255 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १२१३ Isil roll llell Isll ilal ||Gll foll lol ||sil ||Gl lll साहियं सागरं इक्कं, उक्कोसेण ठिई भवे । भोमेजाणं जहन्त्रेणं, दसवास सहस्सिआ ।। २१७।। 6 जीवाजीव विभक्तिनाम पलिओवममेगं तु, उक्कोसेण ठिई भवे । वंतराणं जहन्त्रेणं, दसवास सहस्सिआ ।। २१८ ।। is षटत्रिंशपलिओवमं तु एगं, वासलक्खेण साहि । पलिओवमट्ठभागो, जोईसेसु जहनिआ ।। २१९ ।। isll मध्ययनम् व्याख्या - अत्र वर्षलक्षाधिकंपल्योपमं उत्कृष्टा स्थितिरिति गम्यं, इयंचचन्द्रविमानदेवानां, जघन्या तुताराविमानदेवानाम् ।। २१५-२१९ ।। दो चेव सागराइं, उक्कोसेण विआहिआ । सोहम्मम्मि जहन्त्रेणं, एगं च पलिओवमं ।। २२०।। islil सागरा साहिआ दुनि, उक्कोसेण विआहिआ । ईसाणंमि जहन्नेणं, साहि पलिओवमं ।। २२१।। सागराणि अ सत्तेव, उक्कोसेण ठिई भवे । सणंकुमारे जहन्नेणं, दुण्णि उ सागरोवमा ।। २२२।। साहिआ सागरा सत्त, उक्कोसेण ठिई भवे । माहिदम्मि जहन्त्रेणं, साहिआ दुण्णि सागरा ।। २२३ ।। दस चेव सागराइं, उक्कोसेण ठिई भवे । बंभलोए जहनेणं, सत्त उ सागरोवमा ।। २२४ ।। चउद्दस उ सागराइं, उक्कोसेण ठिई भवे । लंतगंमि जहन्त्रेणं, दस उ सागरोवमा ।। २२५।। सत्तरस सागराइं, उक्कोसेण ठिई भवे । महासुक्के जहन्नेणं, चउद्दस सागरोवमा ।। २२६ ।। १२१३ ||ll ||ol ||l 16 ||७|| lol usl ||sil Is For Personal & Private Use Only Page #1256 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् १२१४ ZTSSSSTFASTE 0000000000000. अट्ठारस सागराई, उक्कोसेण ठिई भवे । सहस्सारे जहन्त्रेणं, सत्तरस सागरोवमा ।। २२७ ।। सागरा अडणवीसं तु, उक्कोसेण ठिई भवे । आणयम्मि जहन्त्रेणं, अट्ठारस सागरोवमा ।। २२८ ।। वीसं तु सागराई, उक्कोसेण ठिई भवे । पाणयम्मि जहन्त्रेणं, सागरा अउणवीसई ।। २२९ ।। सागरा इक्कवीसं तु, उक्कोसेण ठिई भवे । आरणम्मि जहन्त्रेणं, वीसई सागरोवमा ।। २३० ।। बावीस सागराई, उक्कोसेण ठिई भवे । अनुअम्मि जहन्त्रेणं, सागरा इक्कवीसई ।। २३१ । । व्याख्या - (स्पष्टाः) ।।२२०-२३१ ।। तेवीस सागराई, उक्कोसेण ठिई भवे । पढमंमि जहत्रेणं, बावीसं सागरोवमा ।। २३२ ।। । बिईअंमि जहन्त्रेणं, तेवीसं सागरोवमा ।। २३३ ।। । तइअंमि जहन्त्रेणं, चउवीसं सागरोवमा ।। २३४ ।। चउत्थंमि जहन्त्रेणं, सागरा पणवीसई ।। २३५ ।। चवीस सागराई, उक्कोसेण ठिई भवे पणवीस सागराई, उक्कोसेण ठिई भवे छव्वीस सागराई, उक्कोसेण ठिई भवे । सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमम्मि जहन्त्रेणं, सागरा उ छवीसई ।। २३६ ।। For Personal & Private Use Only FSSSSSS ॥७॥ जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम् DSSSSSSS १२१४ Page #1257 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १२१५ ||६|| llell ॥e॥ 58888888 सागरा अट्ठवीसं तु उक्कोसेण ठिई भवे । छट्ठमी जहन्त्रेणं सागरा सत्तवीसई ।। २३७ ।। सागरा अउणतीसं तु, उक्कोसेण ठिई भवे । सत्तमम्मि जहन्त्रेणं, सागरा अट्ठवीसई ।। २३८ ।। तसं तु सागराई, उक्कोसेण ठिई भवे । अठ्ठमम्मि जहन्त्रेणं, सागराअउणतीसई ।। २३९ ।। सागरा इक्कतीसं तु, उक्कोसेणठिई भवे । नवमम्मि जहण्णेणं, तीसई सागरोवमा ।। २४० ।। व्याख्या - अत्र सर्वत्र 'ग्रैवेयके' इति शेषः ।।२३२- २४० ।। तेत्तीस सागराई, उक्कोसेण ठिई भवे । चउसुं पि विजयाईसु, जहन्ना इक्कतीसई ।। २४१ ।। अजहण्णमणुक्कोसं, तित्तीसं सागरोवमा । महाविमाणे सव्वट्टे, ठिई एसा विआहिआ ।। २४२ ।। जा चेव य आऊठिई, देवाणं तु विआहिआ । सा तेसिं कार्याठिई, जहण्णुक्कोसिआ भवे ।। २४३ ।। व्याख्या - या तेषां देवानामायुःस्थितिः सैव कायस्थितिर्मृत्वा पुनस्तत्रोत्पादाभावात् ।। २४१-२४३ ।। अणंतकालमुक्कोसं, अंतोमुहुत्तं जहण्णयं । विजढंमि सए काए, देवाणं हुज्ज अंतरं ।। २४४ ।। एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ।। २४५ ।। व्याख्या - प्राग्वदिति केषाञ्चिदवयवार्थः ।। २४४ । । २४५ ।। सम्प्रति निगमनमाह - For Personal & Private Use Only TOGGLESTES Cocoa जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम् १२१५ www.jninelibrary.org Page #1258 -------------------------------------------------------------------------- ________________ उत्तराध्य सूत्रम् १२१६ llel ||GL संसार त्था य सिद्धा य, इइजीवा विआहिआ । रूविगो चेवऽरूवी य, अजीवा दुविहावि अ ।। २४६।। 16 जीवाजीवव्याख्या - संसारस्थाश्च सिद्धाश्च इत्यनेन पूर्वोक्तन्यायेन जीवा व्याख्याता:, रूपिणोऽरूपिणश्चेति अजीवा अपि द्विविधा व्याख्याता इति योग: विभक्तिनाम ।।२४६ ।। अथ कश्चिजीवाजीवविभक्तिश्रवणश्रद्धानमात्रादेव कृतार्थतां मन्येताऽतस्तदाशङ्कापनोदार्थमाह - षटत्रिंश मध्ययनम् इइ जीवमजीवे अ, सुचा सद्दहिऊण य । सव्वनयाण अणुमए, रमिज्जा संजमे मुणी ।।२४७।। व्याख्या - इति जीवानजीवांश्च श्रुत्वा श्रद्धाय च सर्वे च ते नयाश्च सर्वनया ज्ञानक्रियानयान्तर्गता नैगमादयस्तेषामनुमतेऽभिप्रेते रमेत संयमे । is मुनिरिति सूत्रार्थः ।। २४७ ।। संयमे रतिं कृत्वा यत्कार्य तदाह - तओ बहूणि वासाणि, सामण्णमणुपालिआ । इमेण कम्मजोगेणं, अप्पाणं संलिहे मुणी ।। २४८।। ||slil व्याख्या - अत्र 'कम्मजोगेणंति' क्रमेण योगस्तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेन 'संलिहेत्ति' संलिखेत् द्रव्यतो भावतश्च कृशीकुर्यात् lei ।।२४८।। क्रमयोगमेवाह - si isi बारसेव उ वासाइं, संलेहुक्कोसिआ भवे । संवच्छरं मज्झिमिआ, छम्मासे अ जहण्णिआ ।।२४९।। व्याख्या - द्वादशैव तुः पूर्ती वर्षाणि संलेखना द्रव्यतो वपुषो भावतः कषायाणां कृशतापादनमुत्कृष्टा भवति, संवत्सरं मध्यमा, षण्मासांचा 6. जघन्यका ।। २४९।। उत्कृष्टायाः क्रमयोगमाह - १२१६ sil tell le Is Si lisil Jell For Personal & Private Use Only Page #1259 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १२१७ AT BALL TATOO 호호호호 पढमे वासचउकंम्मि, विगई निज्जूहणं करे । बिइए वासचउकम्मि, विचित्तं तु तवं चरे ।। २५० ।। व्याख्या – प्रथमे वर्षचतुष्के विकृतिनिर्यूहनं विकृतित्यागं कुर्यात्, इदं च विचित्रतपसः पारणके । यदाह निशीथचूर्णिकार:-"अण्णे चत्तारि वरिसे विचित्तं तवं काउं आयंबिलेण निव्विइएण वा पारेइत्ति" केवलमनेन द्वितीये वर्षचतुष्के इदमुक्तं, अत्र तु प्रथमे दृश्यते ततोऽस्य प्रकारद्वयेनापि करणे न दोष इति ज्ञायते । द्वितीये वर्षचतुष्के 'विचित्तं तुत्ति' विचित्रमेव षष्ठाष्टमादिकं तपश्चरेदत्र च पारणके सर्वं कल्पनीयं ॥ पारयतीति सम्प्रदायः ।। २५० ।। एगंतरमायामं, कट्टू संवच्छरे दुवे । तओ संवच्छरद्धं तु, नाइविगिट्टं तवं चरे ।। २५१।। तओ संवच्छरद्धं तु, विगिट्टं तु तवं चरे । परिमिअं चेव आयामं, तंमि संवच्छरे करे ।। २५२ ।। कोडीसहिअमायामं, कट्टू संवच्छरे मुणी । मासद्धमासिएणं तु, आहारेणं तवं चरे ।। २५३ ।। व्याख्या - एकेन चतुर्थलक्षणेन तपसा अन्तरं व्यवधानं यस्मिंस्तदेकान्तरं आयामं आचाम्लं कृत्वा संवत्सरौ द्वौ ततः संवत्सरार्द्धं मासषट्कं तुः पूत न नैवातिविकृष्टमष्टमदशमादि तपश्चरेत् ।। २५१ । । ततः संवत्सरार्द्ध तुः एवकारार्थे 'विगिट्ठे तुत्ति' विकृष्टमेव तपश्चरेत्, अत्रैव विशेषमाह-'परिमिअं चेवत्ति' परिमितमेव स्वल्पमेव आचाम्लं, द्वादशे हि वर्षे निरन्तरमाचाम्लमिह तु चतुर्थादिपारणक एवेति परिमितमित्युक्तं, तस्मिन् द्विधा विभज्योक्ते संवत्सरे कुर्यात् ।। २५२ ।। कोट्यौ अग्रे प्रत्याख्यानाद्यन्तरूपे सहिते मीलिते यस्मिंस्तत्कोटीसहितं, eeeee For Personal & Private Use Only LTOOFTTT जीवाजीव विभक्तिनाम षटत्रिंशमध्ययनम् १२१७ www.jninelibrary.org Page #1260 -------------------------------------------------------------------------- ________________ ill lall उत्तराध्ययन- ॥ अयं भावः-विवक्षितदिने आचाम्लं कृत्वा पुनर्द्वितीयेऽह्नि आचाम्लमेव प्रत्याख्याति ततः प्रथमस्य पर्यन्तकोटिद्वितीयस्य प्रारम्भकोटिरुभे अपि जीवाजीवसूत्रम् १२१८ in मीलिते भवतस्ततस्तत्कोटीसहितं स्यात्, इदृशं निरन्तरमित्यर्थः, आचाम्लं कृत्वा संवत्सरे प्रक्रमात् द्वादशे मुनि: 'मासत्ति' मासिकेन । विभक्तिनाम is अर्द्धमासिकेन वा 'आहारेणंति' आहारप्रत्याख्यानेन तप इति प्रस्तावाद्भक्तपरिज्ञादिकमनशनं चरेत् । निशीथचूर्णावुक्तः सम्प्रदायश्चायमत्र - Sil in षटत्रिंश मध्ययनम् Hel "दुवालसमं वरिसं निरंतरं हीअमाणं उसिणोदएणं आयंबिलं करेइ, तं कोडीसहि भण्णइ जेणायंबिलस्स कोडी कोडीए मिलइ, जहा का पदीवस्स बत्ती तिल्लं च समं निट्ठवइ तहा बारसमे वरिसे आहारं परिहावेइ जहा आहारसंलेहणाए आउअंच समं निट्ठवइ । एत्थ बारसमस्स All वासस्स पच्छिमा जे चत्तारि मासा तेसु तेल्लगंडूसे निसीटुं धरेउं खेलमल्लगे णिच्छुहइ, मा अइरुक्खत्तणओ मुहर्जतविसंवाओ भविस्सइत्ति, तस्स य ॥ विसंवाए नो सम्मं नमुक्कारमाराहेइ" इति सूत्रषट्कार्थः ।। २५३ ।। इत्थं प्रपन्नानशनस्याप्यशुभभावनानां मिथ्यात्वादीनां चानर्थहेतुत्वं MS तद्विपर्याणां च शुभहेतुतामाह - _ कंदप्पमाभिओगं च, किब्विसिअंमोहमासुरत्तं च । एयाओ दुग्गईओ, मरणम्मि विराहया हुंति ।। २५४।। व्याख्या - 'कंदप्पंति' कन्दर्पभावना एवमाभियोग्यभावना' किल्विषभावना मोहभावना आसुरभावना च, एता भावना दुर्गतिहेतुत्वात् । ॥ दुर्गतय एतद्विधातृणां दुर्गतिरूपेषु तथाविधदेवनिकायेष्वेवोत्पादात्, मरणे मरणकाले विराधिका भवन्ति सम्यग्दर्शनादीनामिति गम्यते, इह च मरण I इत्यभिधानं पूर्वमेतत्सत्तायामपि प्रान्तकाले शुभभावनाभावे सुगतिरपि स्यादिति सूचनार्थम् ।।२५४।। Ill || IN १२१८ lol For Person Pause Only Page #1261 -------------------------------------------------------------------------- ________________ Isl Isil Poll Ioll उत्तराध्ययन सूत्रम् १२१९ Isill मिच्छादसणरत्ता, सनिआणा हु हिंसगा । इइ जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ।। २५५।। noi जीवाजीव विभक्तिनाम व्याख्या - मिथ्यादर्शनमतत्त्वे तत्त्वाभिनिवेशस्तत्र रक्ता आसक्ता मिथ्यादर्शनरक्ताः सनिदानाः कृतभोगप्रार्थनाः हुः पूर्ता हिंसका षटत्रिंशजीवोपमईकारिण इतीत्येवंरूपा ये म्रियन्ते जीवास्तेषां पुनर्दुर्लभा बोधिर्जिनधर्मावाप्तिः ।। २५५।। IIall मध्ययनम् सम्मदंसणरत्ता, अनिआणा सुक्कलेसमोगाढा । इइ जे मरंति जीवा, सुलभा तेसिं भवे बोही ।। २५६ ।। व्याख्या - "सुक्कलेसमोगाढत्ति" शुक्ललेश्यामवगाढाः प्रविष्टाः ।। २५६।। मिच्छादसणरत्ता, सनिआणा कण्हलेसमोगाढा । इअ जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ।। २५७।। व्याख्या - स्पष्टम्, ननु पुनरुक्तत्वादनर्थकमिदं सूत्रं, नैवं विशेषज्ञापकत्वादस्य, विशेषश्चायं-तादृशे सङ्क्लेशे सत्येव दुर्लभबोधित्वं, सामान्येन तु पूर्वोक्तविशेषणविशिष्टानामपि तद्भवे भवान्तरे वा बोधिलाभो दृश्यतेऽपीति विशेषसूचकत्वादस्य न पोनरुक्तयम् । इह चाद्येन सूत्रेण कन्दर्पादिभावनानां दुर्गतिरूपानर्थस्य हेतुत्वमुक्तं, अर्थाच्छुभभावनानां च सुगतिरूपार्थस्य । द्वितीयेन मिथ्यात्वरक्तादीनां Mell दुर्लभबोधित्वमनर्थ उक्तः, तृतीयेन सम्यक्त्वरक्तानां सुलभबोधित्वं शुभार्थः, चतुर्थन तूक्तरूपो विशेषः सूचित इति सूत्रचतुष्कार्थः ।।२५७।। 6॥ जिनवचनाराधनमूलमेव संलेखनादि श्रेयस्ततोऽन्वयव्यतिरेकाभ्यां तन्माहात्म्यमाह - १२१९ sill Isill Iell in Educ tion For Personal Private Use Only Page #1262 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १२२० FTTTTTTTTTTTSSSSSSTTTTTTTTTTTTTT जिणवणे अणुरत्ता, जिणवयणं जे करिंति भावेणं । अमला असंकिलिट्ठा, ते होंति परित्तसंसारी ।। २५८ ।। व्याख्या – 'अमलत्ति' श्रद्धामालिन्यहेतुमिथ्यात्वादिभावमलरहिताः, तथाऽसङ्क्लिष्टा रागादिसङ्क्लेशमुक्ताः 'परित्तसंसारित्ति' परित्तः परिमितः स चासौ संसारश्च परित्तसंसारः सोऽस्ति येषां ते परित्तसंसारिणः ।। २५८ । । बालमरणाणि बहुसो, अकाममरणाणि चेव बहुआणि । मरिहंति ते वराया, जिणवयणं जे न याणंति ।। २५९।। व्याख्या - • बालमरणैरुद्बन्धनादिनिबन्धनैर्बहुशो बहुवारं अकाममरणैश्चैवानिच्छारूपमरणैर्बहुभिः सुब्व्यत्ययः प्राकृतत्वात् मरिष्यन्ति ते वराका जिनवचनं ये न जानन्ति, उपलक्षणत्वान्नानुतिष्ठन्ति चेति सूत्रद्वयार्थः ।। २५९ ।। यतश्चैवमतो जिनवचनं भावतः कर्त्तव्यं, तत्र चातिचारसम्भवे आलोचना तच्छ्रवणयोग्यानां श्रावणीया, ते च यैर्हेतुभिर्भवन्ति तानाह - बहु आगमविण्णाणा, समाहिउप्पायगा य गुणगाही । एएण कारणेणं, अरिहा आलोअणं सोउं ।। २६० । व्याख्या - बहुः सूत्रतोऽर्थतश्च स चासावागमश्च बह्नागमस्तत्र विशिष्टं ज्ञानं येषां ते बह्नागमविज्ञानाः, समाधेरुत्पादका ये देशकालाभिप्रायादिविज्ञतया समाधिमेव मधुरवाक्यादिभिरालोचकानामुत्पादयन्ति चशब्दो भिन्नक्रमस्ततो गुणग्राहिणश्चोपबृंहणार्थं परेषां सद्भूतगुणग्रहणशीलाश्च, 'एएण कारणेणंति' एतैः कारणैः अर्हा भवन्त्याचार्यादय आलोचनां श्रोतुमिति सूत्रार्थ: ।। २६० ।। इत्थमनशनस्थेन यत्कृत्यं तदुपदर्श्य सम्प्रति पूर्वोद्दिष्टकन्दर्पादिभावनानां स्वरूपमाह For Personal & Private Use Only STILLEGAL FATATAS जीवाजीव विभक्तिनाम षटत्रिंश मध्ययनम् १२२० www.jninelibrary.org Page #1263 -------------------------------------------------------------------------- ________________ उत्तराध्ययनकंदप्पकुक्कुआई, तह सीलसहावहासविगहाहिं । विम्हायंतो अ परं, कंदणं भावणं कुणइ ।।२६१।। जीवाजीवसूत्रम् व्याख्या - कन्दर्पकौकुच्ये कुर्वनिति शेषः, तत्र कन्दर्पः अट्टहासहसनं अनिभृताश्चालापा गुर्वादिनापि सह निष्ठुरवक्रोक्तयादिरूपाः डा १२२१ विभक्तिनाम कामकथोपदेशप्रशंसाश्च कन्दर्पः, उक्तं च - "कहकहकहस्स हसणं, कंदप्पो अणिहुआ य आलावा । कंदप्पकहाकहणं, कंदप्पुवएससंसा या षटत्रिंश मध्ययनम् ॥१॥" कौकुच्यं द्विधा-कायेन वाचा च, तत्र कायकौकुच्यं यत्स्वयमहसन्नेव भ्रूनयनादिविकारांस्तथा करोति यथान्यो हसति, यदुक्तं - "भूनयणवयणदसणच्छएहिं करचरणकण्णमाईहिं । तं तं करेइ जह जह, हसइ परो अत्तणा अहसं ।।१।।" तथा तजल्पति येनान्यो हसति नानाविधजीवरुतानि मुखातोद्यवादनं च यत्र कुरुते तद्वाक्कोकुच्यं, यदाह - "वायाए कुक्कुइओ, तं जंपइ जेण हस्सइ अनो । MS नाणाविहजीवरुए, कुव्वइ मुहतूरए चेव ।।१।।" 'तहत्ति' येन प्रकारेण परस्य विस्मय उत्पद्यते, तथा यच्छीलं फलनिरपेक्षा प्रवृत्ति:, कि का स्वभावश्च परविस्मयोत्पादनाभिप्रायेणैव तत्तन्मुखविकाराधिकं स्वरूपं, हासश्च अट्टहासादिः, विकथाश्च परविस्मापकविविधालाप कलापरूपाः शीलस्वभावहास्यविकथास्ताभिः विस्मापयन् परमन्यं । 'कंदप्पंति' कन्दर्पयोगात् कन्दर्पास्ते च प्रस्तावाद्देवास्तेषामियं | तेषूत्पत्तिहेतुतया कान्दपी तां भावनां तद्भावाभ्यासरूपां करोति ।। २६१।। मंता जोगं काउं, भूई कम्मं च जे पउंजंति । सायरसइड्डिहेडं, अभिओगं भावणं कुणइ ।। २६२।। व्याख्या - ‘मंताजोगति' सूत्रत्वान्मन्त्राश्च योगाश्च तथाविधद्रव्यसंयोगा मन्त्रयोगं तत्कृत्वा भूत्या भस्मना उपलक्षणत्वात् मृदा सूत्रेण च कर्म रक्षार्थ || lel el Isl Isll I II Join on International For Personal & Private Use Only Page #1264 -------------------------------------------------------------------------- ________________ उत्तराध्ययन- 16 क्रिया भूतिकर्म चशब्दात्कौतुकादि च 'जे पउंजंतित्ति' सूत्रत्वात् यः प्रयुङ्क्ते सातरसर्द्धिहेतोः साताद्यर्थमित्यर्थः, अनेन पुष्टालम्बने निःस्पृहस्यैतत्कुर्वतोऽपि जीवाजीवसूत्रम् का न दोषः किन्तु जिनशासनप्रभावनालक्षणो गुण एवेति सूचितम् । स आभियोगी भावनां करोति ।। २६२।। कि विभक्तिनाम १२२२ 6 षटत्रिंशनाणस्स केवलीणं, धम्मायरिअस्स संघसाहूणं । माई अवण्णवाई, किदिवसि भावणं कुणइ ।।२६३।। मध्ययनम् ____ व्याख्या - ज्ञानस्य श्रुतादेरवर्णवादी यथा - "काया वया य तेञ्चिअ, ते चेव पमायमप्पमाया य । मोक्खाहिगारिआणं, जोइसजोणीहिं । IS किं कजं ।।१।।" अत्र श्रुते त एव कायाः तान्येव च व्रतानि पुनः पुनर्निरूप्यन्ते, तावेव प्रमादाप्रमादौ च, तत: पुनरुक्तिदोषाघ्रातमिदम् । ॥ किञ्च श्रुतं मोक्षार्थ पठ्यते मोक्षाधिकारिणां च ज्योतिर्योन्यादिभिः किं कार्य ? यदत्र तानि प्ररूप्यन्त इति । केवलिनां यथा-ज्ञानदर्शनयोः ॥७॥ I क्रमोपयोगे परस्परावरणता, युगपदुपयोगे चैक्यापत्तिस्ततः कथमिदं घटते ? इत्यादि । धर्माचार्यस्य यथा - "जयाईहिं अवण्णं, भासइ वट्टइ l 6 नयावि उववाए । अहिओ छिद्दप्पेही, पग्गासवाई अणणुकूलो ।। १।।" 'जशाहिति' जात्यादिभिरवर्ण भाषते, वर्तते न चाप्युपपाते । 8 समीपावस्थानरूपे 'पगासवाईत्ति' गुर्वादेः समित्यादौ कथञ्चित्स्खलितं प्रकाशं प्रकटं वदतीति प्रकाशवादी । सङ्घस्य यथा-बहवः कि 18॥ श्वशृगालादिसङ्घाः सन्ति तथायमपि तत्कोऽसौ सङ्घः ? इत्यादि । साधूनां यथा - "अविसहणा तुरिअगई, अणाणुवित्ती इमे गुरुणंपि । का खणमेत्तपीइरोसा, गिहिवच्छलगा य संचइआ ।।१।।" अविषहना मिथोऽसहना अत एव पृथक् २ तिष्ठन्ति यतयः, अत्वरितगतयो l मन्दगतयस्ततो बकवृत्तिरियमेषामिति, गुरूणामपि अननुवत्तिनः गुरुभ्योऽपि पृथक् विहारित्वात्, क्षणमात्रप्रीतिरोषाः, अयं भाव:-मुनयो हि १२२२ Ill in Education International For Personal & Private Use Only Page #1265 -------------------------------------------------------------------------- ________________ oll Jell Jell sil ||७|| lell उत्तराध्ययन- ॥ यस्य गुणान् वीक्ष्य प्रियन्ते तस्याप्यतिचारादिकं दोषं न क्षमन्ते ततो दोषान्वेषी क्षणमात्रप्रीतिरोषा एते इति वक्ति, तथा गृहिवत्सलका विरक्ता जीवाजीवसूत्रम् - अपि गृहिणां धर्मं प्रतिपादयन्तीति, सञ्चयिकाश्चोपधिधारित्वात्, इत्थं ज्ञानादीनामवर्णवादी । तथा मायी स्वस्वभावनिगृहनादिमान्, आह च - Ms आर. १२२३ विभक्तिनाम Hell "गूहइ आयसहावं, घायइ अ गुणे परस्स संते वि । चोरोव्व सव्वसंकी, गूढायारो वितहभासी ।।१।।" ईदृशः किल्विषिकी भावनां करोति fell षटत्रिंश Is मध्ययनम् ISA || २६३ ।। इदानीं विचित्रत्वात्सूत्रकृतेर्मोही-प्रस्तावेऽप्यासुरीहेतूनाह - 6 II 6 अणुबद्धरोसपसरो, तह य निमित्तम्मि होइ पडिसेवी । एएहिं कारणेहिं, आसुरिअं भावणं कुणइ ।। २६४।। व्याख्या - अनुबद्धोऽव्यवच्छिन्नो रोषप्रसरो यस्य स तथा, तत्स्वरूपं चैवं - "निझं वुग्गहसीलो, काऊणं नाणुतप्पए पच्छा । न य खामिओ पसीअई, अवराहीणं दुवेण्हंपि ।।१।।" अत्र 'दुवेण्डंपित्ति' द्वयोः स्वपरयोरपराधिनोरपि सतोः । तथा समुचये, चःला पूरणे, निमित्तमतीतादि तद्विषये भवति प्रतिसेवी अपुष्टालम्बनेऽपि तद्भाषणात्, एताभ्यां कारणाभ्यां आसुरीं भावनां in करोति ।। २६४ ।। तथा - सत्थग्गहणं विसभक्खणं च जलणं च जलप्पवेसो अ । अणायारभंडसेवा जम्मणमरणाणि बंधंति ।।२६५।। व्याख्या - शस्त्रस्य ग्रहणं वधार्थमात्मानि व्यापारणं शस्त्रग्रहणं, विषभक्षणं, चशब्द उक्तसमुञ्चये, ज्वलनं च दीपनमात्मन इति शेषः, Me ||61 जलप्रवेशश्च चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः । आचारः शास्त्रविहितो व्यवहारस्तेन भाण्डमुपकरणं आचारभाण्डं न तथा अनाचारभाण्डं १२२३ || ||७ Mol sh lel ||Gl ||Gl lol || llel IIsl llll min Education International For Personal & Private Use Only lan Page #1266 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १२२४ तस्य सेवा हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा च, चस्यगम्यत्वादेतानि कुर्वन्तो जन्ममरणानि उपचारात्तन्निमित्तकर्माणि बध्नन्ति, 6 जीवाजीव॥ सङ्क्लेशहेतुतया शस्त्रग्रहणादीनामनन्तभवनिबन्धनत्वात् । अनेन चोन्मार्गप्रतिपत्त्या मार्गविप्रतिपत्तिराक्षिप्ता तथा चेहार्थतो मोही भावनोक्ता । विभक्तिनाम is यतस्तल्लक्षणमिदं - "उम्मग्गदेसओ मग्गनासओ मग्गविपडिवत्ती अ । मोहेण य मोहित्ता समोहणं भावणं कुणइ ।।१।।" फलं चासामनन्तरं । षटत्रिंश8 परम्परं चैवं - "एयाओ भावणाओ, भावित्ता देवदुग्गई जंति । तत्तो अचुआ संता, पडंति भवसागरमणंतं ।।१।।" इहानन्तरं फलं मध्ययनम् का देवदुर्गतिगमनं परम्परं तु भवाब्धिभ्रमणमिति सूत्रार्थः ।। २६५ ।। सम्प्रत्युपसंहारद्वारेण शास्त्रस्य माहात्म्यमाह - इइ पाउकरे बुद्धे, नायए परिनिव्वुए । छत्तीसं उत्तरज्झाए, भवसिद्धियसंमएत्ति बेमि ।। २६६।। व्याख्या - इति एताननन्तरोक्तान् पाउकरेत्ति' प्रादुष्कृत्य कांश्चिदर्थत: कांश्चित्तु सूत्रतोऽपि प्रकाश्य बुद्धः केवलज्ञानावगतसकलवस्तुतत्त्वो foll ज्ञातजो ज्ञातकुलोद्भवः स चेह श्रीवर्द्धमानस्वामी परिनिर्वृतो निर्वाणं गतः, यद्वा पाउकरेत्ति' प्रादुरकार्षीत् प्रकाशितवान् शेषं प्रागवन्नवरं परिनिर्वृतः M कषायादितपोपशमात्स्वस्थीभूतः । कान् प्रादुरकार्षीदित्याह-षट्त्रिंशदुत्तराः प्रधाना अध्याया अध्ययनानि उत्तराध्यायास्तान्, भवसिद्धिकानां ॥ भव्यानां सम्मतानभिप्रेतान् । इति परिसमाप्तौ ब्रवीमीति प्राग्वदिति सूत्रार्थः ।। २६६ ।। इति षट्त्रिंशमध्ययनम् ।।३६।। ॥ इति षट्त्रिंशमध्ययनं सम्पूर्णम् ।। धर्मकल्पद्रुमस्कन्धस्यास्य श्रुतस्कन्धस्य नियुक्तिकारोऽप्येवं माहात्म्यमाह - १२२४ lll llo foll llall For Personal & Private Use Only Page #1267 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् १२२५ 222222222०००० ITTTTTT जे किर भवसिद्धिआ, परित्तसंसारिआ य जे भव्वा । ते किर पढंति एए, छत्तीसं उत्तरज्झाए । । १ । । व्याख्या - अत्र 'भवत्ति' भव्या आसन्नाक्षिप्तसिद्धयो रत्नत्रयाराधका भिन्नग्रन्थय इत्यर्थः भवसिद्धिकशब्दस्तु सामान्येन भव्यत्वार्थः । । १ । । जे हुंति अभवसिद्धि, गठिअसत्ता अनंतसंसारी । ते संकिलिट्ठकम्मा, अभव्विआ उत्तरज्झाए ।। २।। व्याख्या- 'गंठिअसत्तत्ति' ग्रन्थिकसत्त्वा अभिन्नग्रन्थय इत्यर्थः ।। 'अभव्विअत्ति' अभव्या अयोग्या उत्तराध्याये उत्तराध्ययनपठने ।। २ ।। ततः किं कार्यमित्याह - तम्हा जिणपण्णत्ते, अणंतगमपज्जवेहिं संजुत्ते । अज्झाए जहजोगं, गुरुप्पसाया अहिजिज्जा ।। ३ ।। व्याख्या - तस्माज्जिनप्रज्ञप्ताननन्तैर्गमैरर्थभेदैः पर्यवैः शब्दपर्यायैः संयुक्तान् अध्यायान् उत्तराध्ययनानि यथायोगं योग उपधानाद्युचितक्रिया तदनतिक्रमेण गुरुप्रसादादधीयेत पठेन्न तु प्रमादं कुर्यादित्यर्थः । गुरुप्रसादाभिधानं चेह श्रुताध्ययनार्थिना गुरवोऽवश्यं प्रसाद्या इति ख्यापनार्थमिति गाथायार्थः ।। ३ । जस्साढत्ता एए, कहवि समप्पंति विग्घरहिअस्स । सो लखिज्जइ भव्वो, पुव्वरिसी एव भासंति ।। ४॥ व्याख्या – स्पष्टा । । ४ । । इति सम्पूर्णा श्रीउत्तराध्ययनसूत्रवृत्तिः ।। For Personal & Private Use Only ITTTTTTTTT ATTISGALSASSSSSSSSSSS जीवाजीव विभक्तिनाम षटत्रिंश मध्ययनम् १२२५ Page #1268 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १२२६ जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम् ।। अथ प्रशस्तिः ।। अनन्तकल्याणनिकेतनं तं, नमामि शङ्केश्वरपार्श्वनाथम् । यस्य प्रभावाद्वरसिद्धिसौध-मध्यास्त निर्विघ्नमसौ प्रयत्नः ।।१।। श्रिया जयन्तीं द्युतिमैन्दवींद्रा-ग्मुदाभिवन्दे श्रुतदेवतां ताम् । प्रसादमासाद्य यदीयमेषा, वृत्तिर्मया मन्दधियापि तेने ।।२।। सत्कीर्तिलक्ष्मीपरिवर्द्धमानं, श्रीवर्द्धमानं जिनराजमीडे । पुनाति लोकं सुरसार्थशाली, यदागमो गाङ्ग इव प्रवाहः ।।३।। तच्छिष्यमुख्यसकलर्द्धिपात्रं, श्रीगौतमो मे शिवतातिरस्तु । गणी सुधर्मा च सतां सुधर्मा-वहोस्तु वीरप्रभुदत्तपट्टः ।।४।। जम्बूद्वीपे सुरगिरिरिव चन्द्रकुलं विभाति तद्वंशे । मेरौ नन्दनवनमिव तस्मिन्नन्दति तपागच्छः ।।५।। तत्र मनोरमसुमनोराजिविराजी रराज मुनिराजः । श्रीआनन्दविमलगुरुरमरतरुनन्दन इवोः ।।६।। शुद्धां क्रियां दधौ यः सुधाव्रतव्रततिमिव मरुदृक्षः । कल्पतरो: सौरभमिव यस्य यशो व्यानशे विश्वम् ।।७।। तत्पट्टगगनदिनमणिरजनिष्ट जनेष्टदानदेवमणिः । श्रीविजयदानमुनिमणिरनणुगुणाधरितरजनिमणिः ।।८।। श्रीमान् जगद्गुरुरिति प्रथितस्तदीय-पट्टे स हीरविजयाह्वयसूरिरासीत् ।। योऽष्टाऽपि सिद्धिललनाः सममालिलिङ्गः, तत्स्पर्द्धयेव दिगिभांश्च यदीयकीर्तिः ।।९।। Isl Jell Jell llell १२२६ For Personal Private Use Only Page #1269 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १२२७ Cowances श्रीमानकब्बरनृपाम्बुधरोधिगम्य, श्रीसूरिनिर्जरपतेरिह यस्य वाचम् । जन्तुव्रजानभयदानजलैरनल्पै-रप्रीणयत्पटहवादनगञ्जिपूर्व्वम् ।। १० ।। तत्पट्टभूषणमणिर्गणिलक्ष्मीकान्तः, सूरिर्बभौ विजयसेन इति प्रतीतः । योऽकब्बराधिपसभे द्विजपैर्यदीय-गोभिर्जितैर्गुरुरपि द्युतिमानमानि ।। ११ । । विजयतिलकः सूरिः पट्टं तदीयमदीदिप दिनकर इव व्योमस्तोमं हरंस्तमसां क्षणात् । प्रसृमरमहाः पद्मोल्लासावहो जडतापहो, विदलितमहादोष: क्लृप्तोदयः सुदिनश्रियाम् ।। १२ ।। धिषणधिषणादेश्या प्रेक्षा गिरः श्रवसोः सुधा, अधरितधरं धैर्यं यस्य क्षमानुकृतक्षमा । जगति महिमा हेमक्षोणीधरद्वयसो यशः, शशिजयकरं नाभूत्कस्याद्भुताय मुनिप्रभोः ।। १३ ।। तदीये पट्टे सद्गुणगणमणिश्रेणिनिधयः, क्षमापीयूषाम्भोनिधय उचिताचारविधयः । स्वभक्तेच्छापूर्त्तित्रिदशतरवो बुद्धिगुरवो, जयन्ति श्रीमन्तो विजयिविजयानन्दगुरवः ।। १४ ।। १ श्रीमानकब्बरनृपाम्बुधरोपि यस्य, श्रीसूरिनिर्जरपतेरधिगभ्य वाचम् । "घ" पुस्तके । For Personal & Private Use Only SEEDSTI 2022 जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम् १२२७ Page #1270 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् १२२८ STILLATE DESEEDS GOODOoe2e2e तेषां तपागणपयोनिधिशीतभासां विश्वत्रयीजनमनोरमकीर्त्तिभासाम् । वाग्वैभवाधरितसाधुसुधासवानां, राज्ये चिरं विजयिनि व्रतिवासवानाम् ।। १५ ।। इतश्च - शिष्याः श्रीविजयादिदानसुगुरोः सिद्धान्तवारांनिधि - श्रीकान्ताः परतीर्थिकव्रजरजःपुञ्जकपाथोधराः । पूर्वं श्रीविमलादिहर्षगुरवः श्रीवाचका जज्ञिरे, यैर्वैराग्यरतिं वितीर्य विरतिं चक्रे ममोपक्रिया ।। १६ ।। विनेयास्तेषां च प्रसृमरयशः पूरितदिशः, श्रुतं दत्त्वा मादृग्जडजनमहानुग्रहकृतः । महोपाध्याय श्रीमुनिविमलपादाः समभवन्, भवोदन्वन्मज्जज्जननिवहबोहित्थसदृशा ।। १७ ।। वैरङ्गिकाणामुपकारकाणां वचस्विनां कीर्त्तिमतां कवीनाम् । अध्यापकानां सुधियां च मध्ये, दधुः सदा ये प्रथमत्वमेव ।। १८ ।। तेषां शिष्याणुरिमां भावविजयवाचकोऽलिखद्वृत्तिम् । स्वपरावबोधविधये स्वल्पधियामपि सुखावगमाम् ।। १९।। निधिवसुरसवसुधा (१६८९) मितवर्षे 'श्रीरोहिणीमहापुर्याम् । सोऽस्याः प्रथमादर्श स्वयमेव प्रापयत्सिद्धिम् ।। २० ।। १ श्री रोहिणीपुरि महद्ध ।। इति "घ" पुस्तके For Personal & Private Use Only 1SSSSSSS. 05STTDDDDDDD जीवाजीव विभक्तिनाम षटत्रिंशमध्ययनम् १२२८ www.jninelibrary.org Page #1271 -------------------------------------------------------------------------- ________________ उत्तराध्ययन सूत्रम् १२२९ து 6 जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम् गुणगणसुरतरुसुरगिरिकल्पैस्तस्याग्रजैः सतीर्थ्यश्च । श्रीविजयहर्षकृतिभिर्विदधे साहाय्यमिह सम्यक् ।।२१।। अनुसृत्य पूर्ववृत्तीलिखितायामपि यदत्र दुष्टं स्यात् । तच्छोध्यं मयि कृत्वा कृपां कृतीन्द्रैः प्रकृतिसरलैः ।।२२।। श्रीशङ्ग्रेश्वरपार्श्वप्रभुप्रभावात् प्रभूतशुभभावात् । आचन्द्रार्क नन्दतु वृत्तिरसौ मोदयन्ती ज्ञान् ।।२३।। शान्तिं तुष्टिं पुष्टिं श्रेयः सन्तानसौख्यकमलाश्च । व्याख्यातृश्रोतृणां वृत्तिरसौ दिशतु मङ्गलैकगृहम् ।। २४ ।। ससूत्रायामिह श्लोक-सङ्ख्या सङ्ख्याय निर्मिता । 'शते द्वे पञ्चपञ्चाशे, सहस्राणि च षोडश ।।२५।। "सूत्रग्रन्थाग्रं (२०००) वृत्तिग्रन्थाग्रं (१४२५५) उभयं (१६२५५)" ।। इति सवृत्तिकं श्रीउत्तराध्ययनसूत्रम् ।।३६।। III 116 llol |lol Nell ||७|| Isll IGN liel Isll श्रीरोहिणीपुरि महर्दा ।। इति "घ" पुस्तके १२२९ 161 in Education International For Personal & Private Use Only Page #1272 -------------------------------------------------------------------------- ________________ min Education International For Personal & Private Use Only www.ebay.org Page #1273 -------------------------------------------------------------------------- ________________ Juin Education international Tor Personal & Private Use Only www.anebrary.org Page #1274 -------------------------------------------------------------------------- ________________ TEL. आ. श्री विनयरामघासूरि स्मृति संस्कृत-प्राकृत-ताश्ययाला क्रमांक-११ / / महोपाध्याय-श्रीमद्भावविजयगणिविरचितया विवृत्त्या समलमूतं श्रीमद् / / उत्तराध्ययनसूत्रम् / / HABEEEEEEEE : प्रकाशकम् : सन्मार्ग प्रकाशन, पाछीयानी पोळ, रीलोफ रोड, अहमदावाद - 1. फोन : 25352072 फेक्स : (079) 25392789 E-mail : sanrmargp@lcenesnet Sanmargisubashan जयगावरान HEPH:28352072