________________
llel
Isl ||७||
Nell उत्तराध्ययन- Gl
सूत्रम् २०७२ |
lel
lel
Isll
आसमपए विहारे, सन्निवेसे समाय-घोसे अ । थलि-सेणा-खंधारे, सत्थे संवट्ट-कोट्टे अ ।।१७।।
तयोमार्गव्याख्या - आश्रमपदे तापसावसथोपलक्षितस्थाने, विहारो देवगृहं भिक्षुनिवासो वा तत्प्रधानो ग्रामादिरपि विहारस्तस्मिन्, संनिवेशे ॥
गतिनाम
त्रिंशत्तम&ा यात्रादिसमायातजनावासे, समाजः पथिकसमूहो घोषो गोकुलमनयोः समाहारस्तस्मिन्, चः समुञ्चये स्थली प्रोग्शभूभागः सेना ॥
मध्ययनम् in चतुरङ्गबलसमूहः स्कन्धावारः स एव वणिजादिसर्वजनयुक्तः एषां समाहारस्तस्मिन्, सार्थे गणिमधरिमादिभृतशकटादिसङ्घाते, संवा ॥ il भयत्रस्तजनस्थानं कोट्टः प्राकारोऽनयोः समाहारस्तस्मिन्, चः समुञ्चये ।।१७।।
वाडेसु वा रत्थासु व, घरेसु वा एवमेत्तिअं खेत्तं । कप्पइ उ एवमाई, एवं खेत्तेण ऊ भवे ।।१८।।
ब्याख्या - वाटेषु पाटेषु वा वृत्तिवरण्डकादिवेष्टितगृहसमूहात्मकेषु, रथ्यासु सेरिकासु, गृहेषु, वा सर्वत्र विकल्पार्थः, एवमनेन प्रकारेण 'एत्तिअंति' एतावद्विवक्षातो नियतपरिमाणं क्षेत्रं कल्पते मम भिक्षायै पर्यटितुमिति शेषः, तुः पूर्ती, एवमादि आदिशब्दागृहशालादिपरिग्रहः, डा 6 एवममुना प्रकारेण क्षेत्रेणेति क्षेत्रहेतुकं तुः पूतॊ भवेदवमौदर्यमिति प्रक्रमः ।। १८ ।। पुनरन्यथा क्षेत्रावमौदर्यमाह -
पेडा य अद्धपेडा, गोमुत्ति पयंगवीहिआ चेव । संबुक्कावट्टायय-गंतुंपञ्चागया छट्ठा ।।१९।। व्याख्या - तत्र पेटा मञ्जूषा तद्वत्संलग्नसर्वदिक्स्थगृहाटने पेटा ।।१।। अर्द्धपेटा तदर्द्धभ्रमणे ।। २।। गोमूत्रिका तदाकारेण वामदक्षिणतो
१०७२
||ll lel ||sil foll
||61
ller
Isl
sh
|lol
leel
IIGll
llall llell
Mel
liell lisil
1161
Isll
all
||sil
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org