SearchBrowseAboutContactDonate
Page Preview
Page 1114
Loading...
Download File
Download File
Page Text
________________ llel Isl ||७|| Nell उत्तराध्ययन- Gl सूत्रम् २०७२ | lel lel Isll आसमपए विहारे, सन्निवेसे समाय-घोसे अ । थलि-सेणा-खंधारे, सत्थे संवट्ट-कोट्टे अ ।।१७।। तयोमार्गव्याख्या - आश्रमपदे तापसावसथोपलक्षितस्थाने, विहारो देवगृहं भिक्षुनिवासो वा तत्प्रधानो ग्रामादिरपि विहारस्तस्मिन्, संनिवेशे ॥ गतिनाम त्रिंशत्तम&ा यात्रादिसमायातजनावासे, समाजः पथिकसमूहो घोषो गोकुलमनयोः समाहारस्तस्मिन्, चः समुञ्चये स्थली प्रोग्शभूभागः सेना ॥ मध्ययनम् in चतुरङ्गबलसमूहः स्कन्धावारः स एव वणिजादिसर्वजनयुक्तः एषां समाहारस्तस्मिन्, सार्थे गणिमधरिमादिभृतशकटादिसङ्घाते, संवा ॥ il भयत्रस्तजनस्थानं कोट्टः प्राकारोऽनयोः समाहारस्तस्मिन्, चः समुञ्चये ।।१७।। वाडेसु वा रत्थासु व, घरेसु वा एवमेत्तिअं खेत्तं । कप्पइ उ एवमाई, एवं खेत्तेण ऊ भवे ।।१८।। ब्याख्या - वाटेषु पाटेषु वा वृत्तिवरण्डकादिवेष्टितगृहसमूहात्मकेषु, रथ्यासु सेरिकासु, गृहेषु, वा सर्वत्र विकल्पार्थः, एवमनेन प्रकारेण 'एत्तिअंति' एतावद्विवक्षातो नियतपरिमाणं क्षेत्रं कल्पते मम भिक्षायै पर्यटितुमिति शेषः, तुः पूर्ती, एवमादि आदिशब्दागृहशालादिपरिग्रहः, डा 6 एवममुना प्रकारेण क्षेत्रेणेति क्षेत्रहेतुकं तुः पूतॊ भवेदवमौदर्यमिति प्रक्रमः ।। १८ ।। पुनरन्यथा क्षेत्रावमौदर्यमाह - पेडा य अद्धपेडा, गोमुत्ति पयंगवीहिआ चेव । संबुक्कावट्टायय-गंतुंपञ्चागया छट्ठा ।।१९।। व्याख्या - तत्र पेटा मञ्जूषा तद्वत्संलग्नसर्वदिक्स्थगृहाटने पेटा ।।१।। अर्द्धपेटा तदर्द्धभ्रमणे ।। २।। गोमूत्रिका तदाकारेण वामदक्षिणतो १०७२ ||ll lel ||sil foll ||61 ller Isl sh |lol leel IIGll llall llell Mel liell lisil 1161 Isll all ||sil Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy