SearchBrowseAboutContactDonate
Page Preview
Page 1115
Loading...
Download File
Download File
Page Text
________________ Gll llell lol सूत्रम् १०७३ 18 Ill ||sil 6 भ्रमणे ।।३।। पतङ्गवीथिका तिहुवदन्तरा बहुगृहाणि मुक्त्वा मुक्त्वा भ्रमणे ।। ४ ।। शम्बूकः शङ्खस्तद्वदावर्तो यस्यां सा शम्बूकावर्ता, सा द्विविधा, तयोमार्ग गतिनाम अभ्यन्तरशम्बूकावर्ता बहिरश्शम्बूकावर्ता च, तत्राद्या शङ्खनाभिसदृशाकारे क्षेत्रे मध्यादारभ्य बाह्यगृहं यावदटने, अन्या तु तद्विपर्यये ।। ५।। MSM त्रिंशत्तमMel 'आययगंतुंपञ्चागयत्ति' आयतं दीर्घ प्राञ्जलमित्यर्थः, गत्वा प्रत्यागता षष्ठी, इयं ऋजुतयाऽग्रतो गत्वा वलमानस्याटने ।।६।। नन्वत्र गोचररूपत्वात् मध्ययनम् l भिक्षाचर्यात्वमेवासां तत्कथमिह क्षेत्रावमौदर्यरूपत्वमुच्यते ? उच्यते-अवमौदर्यं ममास्त्वित्याशयेन क्रियमाणत्वादवमौदर्यव्यपदेशोऽप्यत्रादुष्ट एव, ॥ दृश्यन्ते हि निमित्तभेदादेकत्रापि देवदत्तादौ पितृपुत्रादयोऽनेके व्यपदेशाः । एवं पूर्वत्र ग्रामादिविषयस्योत्तरत्र कालादिविषयस्य च नैयत्यस्याभिग्रहत्वेन । भिक्षाचर्यात्वप्रसङ्गे इदमेवोत्तरं वाच्यम् ।।१९।। कालावमौदर्यमाह - दिवसस्स पोरिसीणं, चउण्डंपि उ जत्तिओ भवे कालो । एवं चरमाणो खलु, कालोमाणं मुणेअव्वं ।।२०।। व्याख्या - दिवसस्य पौरुषीणां चतसृणामपि तुः पूर्ती यावान् भवेत्कालोऽभिग्रहविषय इति शेषः, एवमिति एवंप्रकारेण प्रक्रमात्कालेन 'चरमाणोत्ति' सुब्ब्यत्ययाचरतो भिक्षार्थं भ्रमत: चतसृणां पौरुषीणां मध्येऽमुकस्मिन् काले भिक्षाचर्यां करिष्यामीत्येवमभिगृह्य पर्यटतः खलु निश्चितं 'कालोमाणंति' कालेन हेतुनाऽवमत्वं प्रस्तावादुदरस्य कालावमत्वं, कोऽर्थः ? कालावमौदर्य मुणितव्यं ज्ञातव्यम् ।।२०।। is एतदेवप्रकारान्तरेणाह - १०७३ Ifoll llel Ill Ill Isl lalll || Ilali ISI in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy