________________
Ioll
उत्तराध्ययन
सूत्रम् १०७४
अहवा तइआए पोरिसीए ऊणाए घासमेसंतो । चउभागूणाए वा, एवं कालेण ऊ भवे ।।२१।।
तयोमार्गisi
गतिनाम व्याख्या - अथवा तृतीयपौरुष्यामूनायां ग्रासमाहारं 'एसन्तोत्ति' एषयतः, कियता भागेन न्यूनायामित्याह-चतुर्भागोनायां, 'वा' शब्दात् ॥
त्रिंशत्तमHell पञ्चादिभागोनायां वा, एवममुना कालविषयाभिग्रहलक्षणेन प्रकारेण चरत इत्यनुवर्तते, कालेन तु भवेदवमौदर्यम् । औत्सर्गिकविधिविषयं चैतत्,
मध्ययनम् HSI उत्सर्गतो हि तृतीयपौरुष्यामेव भिक्षाटनमुक्तम् ।।२१।। भावावमौदर्यमाह -
इत्थी वा पुरिसो वा, अलंकिओ वाऽणलंकिओ वावि । अन्नयरवयत्थो वा, अन्नयरेणं वा वत्थेणं ।।२२।। अनेण विसेसेणं, वण्णेणं भावमणुमुअंते उ । एवं चरमाणो खलु, भावोमाणं मुणेअव्वं ।।२३।।
व्याख्या - स्त्री वा पुरुषो वा, अलङ्कतो वा अनलङ्कतो वा, अपिः पूर्ती, अन्यतरस्मिन् वयसि तारुण्यादौ तिष्ठतीत्यन्यतरवयःस्थो वा, l il अन्यतरेण पट्टसूत्रमयादिना वस्त्रेणोपलक्षितः ।। २२।। 'अन्नेणेत्यादि' - अन्येन विशेषेण कुपितहसितादिनाऽवस्थाभेदेन, वर्णेन
- कृष्णादिनोपलक्षितो भावमुक्तरूपमेवालङ्कतत्वादिकं 'अणुमुअंते उत्ति' अमुञ्चन्नेव यदि दाता दास्यति तदाहं ग्रहीष्ये नान्यथेत्युपस्कारः एवं 8 Is 'चरमाणोत्ति' चरतः खलु 'भावोमाणंति' भावावमौदर्य मुणितव्यम् ।। २३।। पर्यवावमौदर्यमाह -
दव्वे खित्ते काले, भावंमि अ आहिआ उ जे भावा । एएहिं ओमचरओ, पजवचरओ भवे भिक्खू ।। २४।। व्याख्या - द्रव्येऽशनादौ, क्षेत्रे ग्रामादौ, काले पौरुष्यादौ, भावे च स्त्रीत्वादौ आख्याताः कथिता: तुः पूर्ती ये भावाः पर्याया ।
१०७४ 6
lell |Gl
Isll lell
Jan Education international
For Personal & Private Use Only