SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ lol ller उत्तराध्ययन सूत्रम् ९१० ION lIsl Islil ||ell Isl उग्गं तवं चरित्ता णं, जाया दुण्णिवि केवली । सव्वं कम्मं खवित्ता णं, सिद्धिं पत्ता अणुत्तरं ।। ४८।। is रथनेमीयनाम Holi द्वाविंशव्याख्या – 'दोण्णिवित्ति' द्वावपि रथनेमिराजीमत्यौ । अनयोश्च चत्वारि वर्षशतानि गार्हस्थ्ये, वर्षमेकं छाद्यस्थ्ये, पञ्च वर्षशतानि केवलित्वे, us मध्ययनम एकाधिकनववर्षशतानि सर्वायुरभूदिति सूत्रार्थः ।। ४८।। अथाध्ययनार्थमुपसंहरनुपदेशमाह - Ill एवं करिंति संबुद्धा, पंडिआ पविअक्खणा । विणिअटुंति भोगेसु, जहा से पुरिसुत्तमुत्ति बेमि ।। ४९।। ||6|| व्याख्या - एवं कुर्वन्ति सम्बुद्धाः पण्डिताः प्रविचक्षणाः, विनिवर्तन्ते कथञ्चिद्विश्रोतसिकोत्पत्तावपि विशेषेण तन्निरोधलक्षणेन निवर्तन्ते MS भोगेभ्यो यथा स पुरुषोत्तमो रथनेमिरिति सूत्रार्थः ।। ४९।। इति ब्रवीमीति प्राग्वत् ।। इतश्च ।। भगवान्नेमिनाथोऽपि, विहरनवनीतले । पद्यानिव सहस्रांशु-भव्यसत्वानबूबुधत् ।। ४२७।। दशचापोच्छ्रयः शङ्ख-लक्ष्माम्भोदप्रभः प्रभुः । दिशो दशाऽऽदिशन् धर्म, दशभेदमपावयत् ।। ४२८।। अष्टादशसहस्राणि, साधूनां 'साधुकर्मणाम् । चत्वारिंशत्सहस्राणि, साध्वीनां तु महात्मनाम् ।। ४२९ ।। एकोनसप्ततिसह-साग्रं लक्षमुपासकाः । लक्षत्रयं च षट्त्रिंश-त्सहस्राढ्यमुपासिका: ।। ४३०।। चतुःपञ्चाशदिनोनां, सप्तवर्षशतीं विभोः । आकेवलाद्विहरतः, सङ्घोऽभूदिति सम्भवः ।। ४३१।। (त्रिभिर्विशेषकम्) Mslil ||७|| पर्यन्ते चोजयन्ताद्री, प्रपेदेऽनशनं प्रभुः । षट्त्रिंशदधिकैः सार्द्ध, साधूनां पञ्चभिः शतैः ।। ४३२।। Hel२. साधुधर्मणाम् । इति 'घ' पुस्तके ।। २. सत्तमः । इति 'घ' पुस्तके । ९१० ||sl lall ||Gll lol foll llel llel lell llel || del Mel llsil 16 ||6ll lain Education in For Personal & Private Use Only llsll "www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy