SearchBrowseAboutContactDonate
Page Preview
Page 951
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९०९ Isl lleel lol Ill ||७ || islil गोवालो भंडवालो वा, जहा तद्दव्वणिस्सरो । एवं अणिस्सरो तं पि, सामण्णस्स भविस्ससि ।। ४५।। रथनेमीयनाम ||७| ||७|| व्याख्या - गोपालो य: परस्य गाः पालयति, भण्डपालो वा यः परस्य भाण्डानि भाटकादिना पालयति स यथा तद्र्व्यस्य । द्वाविंश मध्ययनम् 8 गवादेरनीश्वरोऽप्रभुः, एवमनीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि ! भोगाभिलाषितया तत्फलस्याभावादिति सूत्रषोडशकार्थः ।। ४५ ।। एवं का तयोक्ते रथनेमिः किंञ्चकारेत्याह - तीसे सो वयणं सोञ्चा, संजयाइ सुभासिअं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ।। ४६।। व्याख्या - अंकुसेणेत्यादि-अङ्कशेन यथा नागो हस्ती मार्गे इतिशेषः, धर्मे चारित्रधर्म सम्प्रतिपातितः स्थित: तद्वचसैवेति गम्यते । अत्र चायं I Moll वृद्धवादः "नूपुरपण्डिताख्याने रुष्टेन राज्ञा देवीमिण्ठवारणा मारणार्थं गिरिशृङ्गमारोपिताः, तत्र नृपादिष्टमिण्ठनुन्नेन दन्तिना पातार्थ क्रमात्त्रयः क्रमा ||61 M आकाशे कृताः, तत: किमयं चिन्तामणिरिव दुरापो द्विपचूडामणिर्मुधा मार्यत इत्यार्यलोकैविज्ञप्तेन राज्ञा हस्तिरक्षणायोक्तो हस्तिपको राज्या l आत्मनश्चाभयमभ्यर्थ्य तं गजं शनैः शनैः शैलशिखरादुदतारयदिति" । यथा चायं तावती भुवं प्राप्तोऽपि द्विपोऽङ्कशवशात्पथि संस्थितः, ॥ एवमयमप्युत्पन्नविश्रोतसिको राजीमतीवाक्येनाहितप्रवृत्तिनिवर्तकतयाङ्कुशदेश्येन धर्मे स्थितः ।।४६।। lall मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ । सामण्णं निञ्चलं फासे, जावज्जीवं दढव्वओ ।। ४७।। व्याख्या - 'फासेत्ति' अस्पाक्षीदिति सूत्रद्वयार्थः ।। ४७।। द्वयोरप्युत्तरवक्तव्यतामाह - 161 NS ||sil el ilal le le lol For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy