________________
सूत्रम् ९०८
161
Isl
lll
in यस्त्वं जीवितकारणादसंयमजीवितार्थं वान्तमपि व्रतादानेन भोगसुखमिच्छस्यापातुमुपभोक्तुं ! इत्यतः श्रेयः कल्याणं ते मरणं भवेत् ! न तु ॥ रथनेमीयनाम ॥ वान्तापानं, तस्यातिदुष्टत्वादुक्तं हि - "विज्ञाय वस्तु निन्द्यं, त्यक्त्वा गृह्णन्ति किं क्वचित्पुरुषाः ? । वान्तं पुनरपि भुङ्क्ते, न हि सर्वं द्वाविंश
is is सारमेयोपि" इति ।। ४२।।
मध्ययनम् ||
॥6 अहं च भोगरायस्स, तं चऽसि अंधगवह्निणो । मा कुले गंधणा होमो, संजमं निहुओ चर ।।४३।।
व्याख्या - अहं चः पूर्ती भोजराजस्योग्रसेनस्य, त्वं चासि अन्धकवृष्णे: कुले जात इति शेषः । अतो मा कुले 'गंधणत्ति' गन्धनानां 'होमोत्ति' il भविष्यावस्तछेष्टितकारितयेति भावः । गन्धना हि वान्तमपि विषं मन्त्राकृष्टा ज्वलदनलपातभीरुत्वेन पुनरापिबन्ति, न त्वगन्धनाः । तर्हि किं is कार्यमित्याह-संयम निभृतः स्थिरश्चर सेवस्व ।। ४३।।
जइ तं काहिसि भावं, जा जा दिच्छसि नारिओ । वायाविद्धव्व हडो, अद्विअप्पा भविस्ससि ।। ४४।।
व्याख्या - यदि त्वं करिष्यसि भावं प्रक्रमाद्भोगेच्छारूपं, या या द्रक्ष्यसि नार्यस्तासु तास्विति गम्यते । ततः किमित्याह-वाताविद्धो । ॥ वायुप्रेरितो हठो वनस्पतिविशेषः स इव अस्थितात्मा अस्थिराशयो भविष्यसि । हठो ह्यदृढमूलतया यतो यतो वातो वाति ततस्ततो नमतीत्यस्थिरो भवति, तथा चञ्चलचित्ततया स्त्रियं स्त्रियं प्रति स्पृहां कुर्वंस्त्वमपीति ।। ४४।।
९०८
II
Isil
dol
sil
Isil
For Personal Private Use Only