________________
उत्तराध्ययनसूत्रम्
९०७
AFFFFFFF
DTDDDDTS
एहि ता भुंजिमो भोए, माणुस्सं खु सुदुल्लाहं । भुत्तभोगी तओ पच्छा, जिणमग्गं चरिस्सिमो ।। ३८ ।। व्याख्या - एहि आगच्छ 'ता इति' तस्मात् ।। ३८ ।। ततो राजीमती किंञ्चकारेत्याह -
दण रहनेमिं तं भग्गुज्जो अपराइअं । राईमई असंभंता, अप्पाणं संवरे तहिं । । ३९ ।।
व्याख्या -
'भग्गुज्जोअ' इत्यादि भग्ग्रोद्योगोऽपगतोत्साहः प्रस्तावात्संयमे, स चासौ पराजितश्च स्त्रीपरीषहेण भग्नोद्योगपराजितस्तं । असम्भ्रान्ता नाऽयं बलादकार्यं कर्त्तेत्याशयादत्रस्ता । आत्मानं समवारीदाच्छादयञ्चीवरैरिति शेषः ।। ३९ ।।
अह सा रायवरकन्ना, सुट्ठिआ निअमव्वए । जाई कुलं च सीलं च, रक्खमाणी तयं वए ।। ४० ।।
व्याख्या- 'निअमव्वएत्ति' नियमे इन्द्रियनियमने, व्रते दीक्षायां 'वएत्ति' अवादीत् ।। ४० ।।
जइसि रूवेण वेसमणो, ललिएणं नलकूबरो । तहावि ते न इच्छामि, जइसि सक्खं पुरंदरो ।। ४१ ।। व्याख्या – ‘ललिएणंति'ललितेन सविलासचेष्टितेन नलकूबरोदेवविशेषः, 'तेइति 'त्वां' जइसित्ति' यद्यसिसाक्षात्पुरन्दरः । । ४१ ।। अन्यचधीरत्थु ते जसो कामी, जो तं जीविअकारणा । वंतं इच्छसि आवेडं, सेअं ते मरणं भवे ! ।। ४२ ।।
व्याख्या - धिगस्तु ते तव यशो महा कुलसम्भवोद्भवं हे कामिन्!, यद्वा धिगस्तु ते इति त्वां हे अयशस्कामिन् ! अकीर्त्यभिलाषिन् !,
Jain Education International
For Personal & Private Use Only
శాశా లౌల్
11311
|||| रथनेमीयनाम
द्वाविंश
मध्ययनम्
९०७
www.jainelibrary.org