SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९०६ चीवराइं विसारंती, जहाजायत्ति पासिआ । रहनेमी भग्गचित्तो, पच्छा दिट्ठो अ तीईवि ।। ३४ ।। व्याख्या - चीवराणि विसारयन्ती विस्तारयन्ती सा यथाजाता अनावृताङ्गतया जन्मावस्थोपमा जज्ञे इति इत्येवंरूपां तां 'पासिअत्ति' दृष्ट्वा रथनेमिर्भग्रचित्तः संयमम्प्रत्यभूत् । स हि तामप्रतिरूपरूपां निरूप्याभिरूपरूपोऽपि स्मरपरवशोऽजनि ! पश्चादृष्टश्च तया राजीमत्या, अपिः ॥ मध्ययनम् पुनरर्थः, प्रथमप्रविष्टेर्हि नान्धकारे किञ्चिद् दृश्यते, अन्यथा हि वृष्टिसम्भ्रमादन्यान्याश्रयान् गतासु शेषसंयतासु तत्रेयमेकाकिनी प्रविशेदपि नेति ॥ 11ell भावः ।। ३४ । भीआय सा तहिं दट्टु, एगंते संजयं तयं । बाहाहिं काउं संगोफं, वेवमाणी निसीअइ ।। ३५ ।। व्याख्या - भीता च सा, माऽसौ मे प्रसह्य शीलभङ्गं कार्षीदिति त्रस्ता, तत्रैकान्ते संयतं तकं दृष्ट्वा बाहुभ्यां कृत्वा संगोफं स्तनोपरि मर्कटबन्धं वेपमाना शीलभङ्गभयादेव निषीदति । तत्परिष्वङ्गादिपरिहारायेति ।। ३५ ।। अह सोवि रायपुत्तो, समुद्दविजयंगओ । भीअं पवेइअं दट्टु, इमं वक्कमुदाहरे ।। ३६ ।। Jain Education Infor व्याख्या - (स्पष्टम्) ||३६|| रहनेमी अहं भद्दे, सुरूवे चारुभासिणि । ममं भयाहि सुतणू, न ते पीला भविस्सइ ।। ३७ ।। व्याख्या - मममित्यादि-मां भजस्व सुतनो ! न ते पीडा भविष्यति, पीडाशङ्कया हि त्वं कम्पसे ! न च पीडाहेतुर्विषयसेवा ! किन्तु सुखहेतुरेवेयमिति भावः ।। ३७।। FFFFFFFT For Personal & Private Use Only रथनेमीयनाम द्वाविंश ९०६ leww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy