________________
उत्तराध्ययन
सूत्रम्
९०५
sil
रथनेमिरपि स्वामि-पार्श्वे प्राव्रजदन्यदा । राजीमती च सुमतिः, कन्याभिर्बहुभिः समम् ।। ४२६ ।
ill रथनेमीयनाम एतच सूत्रकारोऽपि दर्शयति -
द्वाविंश
का मध्ययनम् अह सा भमरसन्निभे, कुञ्चफणगपसाहिए । सयमेव लुचई केसे, धिइमंता ववस्सिआ ।।३०।।
isi व्याख्या - सा राजीमती भ्रमरसन्निभान्, कू] मूढकेशोन्मोचको वंशमयः, फणकः कङ्कतकस्ताभ्यां प्रसाधितान् संस्कृतान् धृतिमती कि स्वस्थचित्ता व्यवसिता कृतोद्यमा धर्मम्प्रतीति शेषः ।।३०।। ततश्च -
वासुदेवो य णं भणइ, लुत्तकेसं जिइंदिअं । संसारसायरं घोरं, तर कण्णे ! लहुं लहुं ।।३१।। व्याख्या - 'लहुं लहुंति' लघु लघु शीघ्रं शीघ्रम्, सम्भ्रमे द्विवचनम् ।।३१।। ततः - सा पव्वइआ संती, पव्वावेसी तहिं बहुं । सयणं परिअणं चेव, सीलवंता बहुस्सुआ ।।३२।।
व्याख्या – 'पवावेसित्ति' प्रव्राजयामासेति सूत्रत्रयार्थः ।।३२।। तदुत्तरवक्तव्यतामाह - ||sil गिरिं च रेवयं जंती, वासेणोल्ला उ अंतरा । वासंते अंधयारम्मि, अंतो लयणस्स सा ठिआ ।।३३।। lll व्याख्या - गिरिं च रैवतं यान्ती, स्वामिनं नन्तुमिति शेषः । वर्षेण वृष्ट्या 'उल्लत्ति' आर्द्रा क्लित्राम्बरा, अन्तराऽर्द्धमार्गे 'वासंतेत्ति' वर्षति मेघे इति गम्यं, अन्धकारे प्रकाशरहिते, लयनस्य गिरिगुहाया अन्तर्मध्ये, सा राजीमती स्थिता ।।३३।। तत्र च -
९०५
Ilal
all Iroll
llol
|lesil
lel
For Person Pause Only