________________
उत्तराध्ययन
सूत्रम् ९०४
का रथनेमीयनाम
द्वाविंशIlall मध्ययनम्
lel lel
Is ||61 Ilal
हन्ताऽहं तव दासः स्या-माजन्म स्वीकरोषि चेत् । भोगान् भुक्ष्व विना तान् हि, विदो जन्माऽफलं विदुः ! ।। ४१३।। तदाकर्ण्य पपौ क्षीरं, तस्य पश्यत एव सा । स्थाले पुरःस्थे मदन-फलाघ्राणेन चावमत् ।। ४१४ ।। पयः पिबेदमित्यूचे, रथनेमिं च सा सती । सोऽब्रवीत्किमहं श्वास्मि ?, यदुद्वान्तं पिबाम्यदः ! ।। ४१५ ।। स्मित्वा राजीमती स्माह, जानाति किमिदं भवान् ? । सोऽवदच्छिशुरप्येत-द्वेत्ति नो वेद्यहं कुतः ? ।। ४१६।। ऊचे राजीमती तर्हि, मां वान्तामपि नेमिना । भोक्तुमिच्छन्कुतो मूढ !, कुर्कुरत्वं प्रपद्यसे ? ।। ४१७ ।। ततो विमुक्ततत्कामो, रथनेमिरगागृहम् । सती सापि सुखं तस्थौ, तप्यमानोत्तमं तपः ।। ४१८।। इतश्च नेमिश्छद्मस्थ-श्चतुष्पञ्चाशतं दिनान् । ग्रामादिषु विहत्यागा-द्भूयो रैवतकाचलम् ।। ४१९ ।। तत्राष्टमतपा: स्वामी, ध्यानस्थः प्राप केवलम् । इन्द्राः सर्वे समं देवै-स्तत्रागुः कम्पितासनाः ।। ४२० ।। निर्मिते तैश्च समव-सरणे शरणे श्रियाम् । उपविश्य चतुर्मूर्तिः, प्रारेभे देशनां प्रभुः ।। ४२१।। ज्ञानोत्पत्तिं प्रभोर्ज्ञात्वो-द्यानपालाद्वलाच्युतौ । राजीमती दशार्हाद्या, यदवोऽन्येपि भूस्पृशः ।। ४२२।। तत्र गत्वा जिनं नत्वा, यथास्थानं निविश्य च । शुश्रुवुर्देशनां रम्या-मुद्वेलानन्दवार्द्धयः ।। ४२३ ।। (युग्मम्) श्रुत्वा तां देशनां बुद्धा, राजानोऽन्ये च मानवाः । नार्यश्च प्राव्रजन् प्राज्याः, केचित्तु श्राद्धतां दधुः ।। ४२४ ।। गणिनो वरदत्ताधा-स्तेषु चाष्टादशाऽभवन् । द्वादशाङ्गीकृतः सद्य-त्रिपद्या स्वामिदत्तया ।। ४२५ ।।
lirail
16
Isil
SH
Jol
Isl
60
16
lol
Nell Jel
९०४
lish Isl I6I 161
llol Jan Education national
||sl
का
For Personal & Private Use Only