SearchBrowseAboutContactDonate
Page Preview
Page 945
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ९०३ |७|| శాత తా రా లై ప్రాతా లో త త ర త ర राईमई विचिंते, धिरत्थु ! मम जीविअं । जाहं तेण परित्ता, सेअं पव्वइउं मम ।। २९ ।। व्याख्या – 'जार्हति' यद्यहं तेनाऽरिष्टनेमिना परित्यक्ता तर्हि श्रेयोऽतिप्रशस्यं प्रव्रजितुं मम यथान्यजन्मन्यपि नेदृशं दुःखं स्यात्, यथा च सत्यः पत्यनुयायिन्यो भवन्तीति वाक्यं सत्यापितं भवतीति सूत्रनवकार्थः ।। २९ ।। इतश्च - रथनेमिः प्रभोर्भ्राता, रक्तो राजीमतीं कनीम् । फलपुष्पविभूषादि दानैर्नित्यमुपाचरत् ।। ४०४ ।। अयं हि सोदरस्नेहा-त्सर्वमेतद्ददाति मे । ध्यायन्तीत्याददेऽशेषं दत्तं तेनोग्रसेनजा ।। ४०५ ।। Jain Education Intional स तु तद्ग्रहणादेव, स्वानुरक्तां विवेद ताम् । काचकामलिवत्कामी, ह्यन्यथाभावमीक्षते ! ।। ४०६ ।। तां चेत्युवाच सोऽन्येद्यु- र्मा विषीदः सुलोचने ! । निरागो नेमिरत्याक्षी - द्यदि त्वां तर्हि तेन किम् ? ।। ४०७ ।। मां प्रपद्यस्व भर्त्तारं कृतार्थय निजं वयः । त्वां हि कामं कामयेहं, मालतीमिव षट्पदः ।। ४०८ ।। सा प्रोचे यद्यपि त्यक्ता, नेमिनाहं तथापि हि । शिष्या तस्य भविष्यामि, तत्किं प्रार्थनयाऽनया ? ।। ४०९ ।। तयेत्युक्तः स तूष्णीक- स्तस्थौ न तु जहौ स्पृहाम् । कामुको हि निषिद्धोऽपि नेच्छां शुन इव त्यजेत् ! ।। ४१० ।। रथनेमिरथान्येद्यु-स्सत राजीमतीं रहः । इत्युवाच पुनर्वाचा, मदनद्रुमकुल्यया ।। ४११ ।। रक्ता नेमी विरक्तेऽपि, शुष्के काष्ठ इवालिनी । मृगाक्षि ! दक्षाप्यात्मानं, सन्तापयसि किं मुधा ? ।। ४१२ ।। For Personal & Private Use Only रथनेमीयनाम द्वाविंश मध्ययनम् వాచా చా చా రావాల ell ९०३ a. It www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy