________________
उत्तराध्ययनसूत्रम्
९०३
|७||
శాత తా రా లై
ప్రాతా లో త త ర త ర
राईमई विचिंते, धिरत्थु ! मम जीविअं । जाहं तेण परित्ता, सेअं पव्वइउं मम ।। २९ ।।
व्याख्या – 'जार्हति' यद्यहं तेनाऽरिष्टनेमिना परित्यक्ता तर्हि श्रेयोऽतिप्रशस्यं प्रव्रजितुं मम यथान्यजन्मन्यपि नेदृशं दुःखं स्यात्, यथा च सत्यः पत्यनुयायिन्यो भवन्तीति वाक्यं सत्यापितं भवतीति सूत्रनवकार्थः ।। २९ ।। इतश्च -
रथनेमिः प्रभोर्भ्राता, रक्तो राजीमतीं कनीम् । फलपुष्पविभूषादि दानैर्नित्यमुपाचरत् ।। ४०४ ।। अयं हि सोदरस्नेहा-त्सर्वमेतद्ददाति मे । ध्यायन्तीत्याददेऽशेषं दत्तं तेनोग्रसेनजा ।। ४०५ ।।
Jain Education Intional
स तु तद्ग्रहणादेव, स्वानुरक्तां विवेद ताम् । काचकामलिवत्कामी, ह्यन्यथाभावमीक्षते ! ।। ४०६ ।।
तां चेत्युवाच सोऽन्येद्यु- र्मा विषीदः सुलोचने ! । निरागो नेमिरत्याक्षी - द्यदि त्वां तर्हि तेन किम् ? ।। ४०७ ।।
मां प्रपद्यस्व भर्त्तारं कृतार्थय निजं वयः । त्वां हि कामं कामयेहं, मालतीमिव षट्पदः ।। ४०८ ।।
सा प्रोचे यद्यपि त्यक्ता, नेमिनाहं तथापि हि । शिष्या तस्य भविष्यामि, तत्किं प्रार्थनयाऽनया ? ।। ४०९ ।। तयेत्युक्तः स तूष्णीक- स्तस्थौ न तु जहौ स्पृहाम् । कामुको हि निषिद्धोऽपि नेच्छां शुन इव त्यजेत् ! ।। ४१० ।। रथनेमिरथान्येद्यु-स्सत राजीमतीं रहः । इत्युवाच पुनर्वाचा, मदनद्रुमकुल्यया ।। ४११ ।। रक्ता नेमी विरक्तेऽपि, शुष्के काष्ठ इवालिनी । मृगाक्षि ! दक्षाप्यात्मानं, सन्तापयसि किं मुधा ? ।। ४१२ ।।
For Personal & Private Use Only
रथनेमीयनाम द्वाविंश
मध्ययनम्
వాచా చా చా రావాల
ell
९०३
a. It www.jainelibrary.org