________________
उत्तराध्ययनसूत्रम् ९०२
PS E D F S S S S S S
अह सो सुगंध गंध, तुरिअं मउअकुंचिए । सयमेव लंचई केसे, पंचमुट्ठीहिं समाहिओ ।। २४ ।।
व्याख्या - सुगन्धगन्धिकान्स्वभावत एव सुरभिगन्धीन् त्वरितं मृदुककुञ्चितान् कोमलकुटिलान् स्वयमेव लुञ्चति केशान् पञ्चमुष्टिभिः समाहितः सर्वसावद्ययोगत्यागेन समाधिमान् ।। २४ ।। एवमुपात्तदीक्षे मनः पर्यायज्ञानं प्राप्ते च जिने -
-
वासुदेवो य णं भणइ, लुत्तकेसं जिइंदिअं । इच्छिअमणोरहं तुरिअं पावेसू तं दमीसरा ! ।। २५ ।।
व्याख्या - वासुदेवश्चशब्दात् बलभद्रसमुद्रविजयादयश्च 'णंति' एनं नेमिजिनं भणति लुप्तकेशं जितेन्द्रियं इप्सितमनोरथं महोदयावाप्तिरूपं प्राप्नुहि त्वं हे दमीश्वर ! जितेन्द्रियशिरोमणे ! ।। २५ ।।
नाणेणं दंसणेणं च चरित्तेण तवेण य । खंतीए मुत्तीए, वड्ढमाणो भवाहि अ ।। २६ ।।
एवं ते रामकेसवा, दसारा य बहुजणा । अरिट्ठनेमिं वंदित्ता, अइगया बारगाउरिं ।। २७ ।।
व्याख्या - 'वंदितत्ति' वन्दित्वा स्तुत्वा नत्वा च, अतिगताः प्रविष्टाः ।। २६ ।। २७ ।। तदा च त्रुटित तत्सङ्गमाशा राजीमती कीदृशी बभूवेत्याह
सोऊण रायवरकन्ना, पव्वज्जं सा जिणस्स उ । नीहासा य निराणंदा, सोगेण उ समुच्छया ।। २८ ।। व्याख्या- 'नीहासत्ति' निर्हासा हास्यरहिता निरानन्दा च शोकेन समवस्तृता आच्छादिता ।। २८ ।।
Jain Education International
-
For Personal & Private Use Only
||||रथनेमीयनाम द्वाविंश
मध्ययनम
SETTES
९०२
www.jainelibrary.org