SearchBrowseAboutContactDonate
Page Preview
Page 944
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ९०२ PS E D F S S S S S S अह सो सुगंध गंध, तुरिअं मउअकुंचिए । सयमेव लंचई केसे, पंचमुट्ठीहिं समाहिओ ।। २४ ।। व्याख्या - सुगन्धगन्धिकान्स्वभावत एव सुरभिगन्धीन् त्वरितं मृदुककुञ्चितान् कोमलकुटिलान् स्वयमेव लुञ्चति केशान् पञ्चमुष्टिभिः समाहितः सर्वसावद्ययोगत्यागेन समाधिमान् ।। २४ ।। एवमुपात्तदीक्षे मनः पर्यायज्ञानं प्राप्ते च जिने - - वासुदेवो य णं भणइ, लुत्तकेसं जिइंदिअं । इच्छिअमणोरहं तुरिअं पावेसू तं दमीसरा ! ।। २५ ।। व्याख्या - वासुदेवश्चशब्दात् बलभद्रसमुद्रविजयादयश्च 'णंति' एनं नेमिजिनं भणति लुप्तकेशं जितेन्द्रियं इप्सितमनोरथं महोदयावाप्तिरूपं प्राप्नुहि त्वं हे दमीश्वर ! जितेन्द्रियशिरोमणे ! ।। २५ ।। नाणेणं दंसणेणं च चरित्तेण तवेण य । खंतीए मुत्तीए, वड्ढमाणो भवाहि अ ।। २६ ।। एवं ते रामकेसवा, दसारा य बहुजणा । अरिट्ठनेमिं वंदित्ता, अइगया बारगाउरिं ।। २७ ।। व्याख्या - 'वंदितत्ति' वन्दित्वा स्तुत्वा नत्वा च, अतिगताः प्रविष्टाः ।। २६ ।। २७ ।। तदा च त्रुटित तत्सङ्गमाशा राजीमती कीदृशी बभूवेत्याह सोऊण रायवरकन्ना, पव्वज्जं सा जिणस्स उ । नीहासा य निराणंदा, सोगेण उ समुच्छया ।। २८ ।। व्याख्या- 'नीहासत्ति' निर्हासा हास्यरहिता निरानन्दा च शोकेन समवस्तृता आच्छादिता ।। २८ ।। Jain Education International - For Personal & Private Use Only ||||रथनेमीयनाम द्वाविंश मध्ययनम SETTES ९०२ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy