________________
NET
उत्तराध्ययन
सूत्रम् ९०१
foll
Ital
सुधाफलानि चत्वारि, तत्रस्थश्च ददद्विशाम् । स मया याचितो मह्य-मपि तानि ददो द्रुतम् ।। ४०१।।
is रथनेमीयनाम सख्योऽप्याख्यन्मा विषीदः, क्षीणा विघ्नास्तवानघे ! । आपातकटुकोऽप्येष, स्वप्नो ह्यायति सुन्दरः ! ।। ४०२।।
ical द्वाविंशध्यायन्ती सा ततो नेमि, तस्थौ गेहे कथञ्चन । प्रभुरप्यन्यदा जज्ञे, व्रतमादातुमुद्यतः ।। ४०३।।
toll मध्ययनम् अथ यथा प्रभुः प्रावाजीत्तथा सूत्रकृदेव दर्शयति -
मणपरिणामो अकओ, देवा य जहोइअंसमोइण्णा । सविड्डीइ सपरिसा, निक्खमणं तस्स काउं जे ।। २१।। ||Gll व्याख्या - मनः परिणामश्च कृतो निष्क्रमणम्प्रतीति शेषः, देवाश्च चतुर्निकाया यथोचितं समवतीर्णाः, सर्बद्धा युक्ता इति शेषः, सपर्षदो निजनिजपरिच्छदपरिवृताः, निष्क्रमणमिति प्रस्तावानिष्क्रमणोत्सवं तस्यारिष्टनेमेः कर्तुम् 'जे' पूर्ती ।।२१।।।
देवमणुस्सपरिवुडो, सीआरयणं तओ समारूढो । निक्खमिअ बारयाओ, रेवययंमि ढिओ भयवं ।। २२।। व्याख्या - ‘सीआरयणंति' शिबिकारत्नं सुरकृतमुत्तरकुरुसझं, निष्क्रम्य द्वारकातो द्वारकापुर्याः, रैवतके स्थितो भगवान् ।।२२।। उज्जाणं संपत्तो, ओइण्णो उत्तिमाओ सीआओ । साहस्सीइ परिवुडो, अभिनिक्खमई उ चित्ताहिं ।।२३।।
व्याख्या - तत्रापि गिरौ उद्यानं सहस्राम्रवणसङ्गं सम्प्राप्तस्तत्र चावतीर्णः, 'सीआओत्ति' शिबिकातः 'साहस्सीए त्ति' पुरुषाणामितिशेषः, M परिवृतः । अथ वर्षशतत्रयं गार्हस्थ्य स्थित्वा निष्क्रामति । तुः पूर्ती, 'चित्ताहिति' चित्रानक्षत्रे, अस्य प्रभोः पञ्चस्वपि कल्याणकेषु तस्यैव M भावात् ।। २३।। कथमित्याह -
Ilall |sill
lifoll
16
isll
in Education
For Personal Private Use Only