________________
IS
1oll
foll
उत्तराध्ययन
सूत्रम् ९००
Moll loll
||Gl
का रथनेमीयनाम ||G द्वाविंश|| loll मध्ययनम्
liall
61
Ifoll
llel
Mall
llel
18 Isll
||sil
Iol
16ll
यद्वा ममैवासौ दोषो-ऽरज्यं यत्त्वयि दुर्लभे । काक्या एव हि दोषोऽयं, यद्रज्यति सितच्छदे ! ।।३८८।। रूपं कला कुशलता, लावण्यं यौवनं कुलम् । त्वया स्वीकृत्य मुक्तायाः, सर्व मे विफलं विभो ! ।। ३८९।। निर्यान्तीवाऽसवो वक्षः, स्फुटतीव ममोचकैः । ज्वलतीव वपुः कान्त !, त्वद्वियोगव्यथाभरैः ! ।। ३९० ।। पशुष्वासी: कृपालुस्त्वं, यथा मयि तथा भव । त्वादृशा हि महात्मानः, पडिक्तभेदं न कुर्वते ! ।। ३९१ ।। दृशा गिरा च मां रक्ता, विभो ! सम्भावयैकशः । को हि वेत्ति विनाऽऽस्वादं, मधुरं कटु वा फलम् ? ।। ३९२।। यद्वा सिद्धिवधूत्कस्य, तव सापि पुलोमजा । मनो हरति नो तर्हि, क्वाहं मानुषकीटिका ? ।।३९३।। इत्युचैविलपन्तीं तां, कनी सख्योऽवदन्नदः । मा रोदः सखि ! यात्वेष, नीरसो निष्ठुराग्रणीः ।। ३९४ ।। भूयांसोऽन्येपि विद्यन्ते, हृद्या यदुकुमारकाः । स्वानुरूपं वरं तेषु, वृणुयास्त्वं मनोहरम् ।। ३९५ ।। ततः कर्णो पिधायैव-मूचे राजीमती सती । किमेतदूचे युष्माभि-र्ममापि प्राकृतोचितम् ।। ३९६ ।। निशा भजति चेद्भानु, बृहद्भानुं च शीतता । तथाऽपि नेमि मुक्त्वाहं, कामये नाऽपरं नरम् ! ।।३९७ ।। नेमे: पाणिविवाहे चे-न्मत्पाणौ न भविष्यति । तदा भावी व्रतादान-क्षणे मे मूर्ध्नि तस्य सः ! ।।३९८ ।। आशयोऽयं तवोत्कृष्टो, जगतोऽपि महाशये ! । इत्यूचानास्तत: प्रोग्ः, स्वसखी: सा सतीत्यवक् ।।३९९ ।। स्वप्नेऽद्यैरावणारूढो, दृष्टः कोऽपि पुमान्मया । मद्वेश्मोपेत्य स क्षिप्रं, निवृत्याध्यास्त मन्दरम् ।। ४००।।
llel
||5|| ||Gll ||oll ||ail ||
llell
Isil
९००
le llel
161
lall ||Gll
llel in Education International
||oll
For Personal & Private Use Only
www.jainelibrary.org