SearchBrowseAboutContactDonate
Page Preview
Page 942
Loading...
Download File
Download File
Page Text
________________ IS 1oll foll उत्तराध्ययन सूत्रम् ९०० Moll loll ||Gl का रथनेमीयनाम ||G द्वाविंश|| loll मध्ययनम् liall 61 Ifoll llel Mall llel 18 Isll ||sil Iol 16ll यद्वा ममैवासौ दोषो-ऽरज्यं यत्त्वयि दुर्लभे । काक्या एव हि दोषोऽयं, यद्रज्यति सितच्छदे ! ।।३८८।। रूपं कला कुशलता, लावण्यं यौवनं कुलम् । त्वया स्वीकृत्य मुक्तायाः, सर्व मे विफलं विभो ! ।। ३८९।। निर्यान्तीवाऽसवो वक्षः, स्फुटतीव ममोचकैः । ज्वलतीव वपुः कान्त !, त्वद्वियोगव्यथाभरैः ! ।। ३९० ।। पशुष्वासी: कृपालुस्त्वं, यथा मयि तथा भव । त्वादृशा हि महात्मानः, पडिक्तभेदं न कुर्वते ! ।। ३९१ ।। दृशा गिरा च मां रक्ता, विभो ! सम्भावयैकशः । को हि वेत्ति विनाऽऽस्वादं, मधुरं कटु वा फलम् ? ।। ३९२।। यद्वा सिद्धिवधूत्कस्य, तव सापि पुलोमजा । मनो हरति नो तर्हि, क्वाहं मानुषकीटिका ? ।।३९३।। इत्युचैविलपन्तीं तां, कनी सख्योऽवदन्नदः । मा रोदः सखि ! यात्वेष, नीरसो निष्ठुराग्रणीः ।। ३९४ ।। भूयांसोऽन्येपि विद्यन्ते, हृद्या यदुकुमारकाः । स्वानुरूपं वरं तेषु, वृणुयास्त्वं मनोहरम् ।। ३९५ ।। ततः कर्णो पिधायैव-मूचे राजीमती सती । किमेतदूचे युष्माभि-र्ममापि प्राकृतोचितम् ।। ३९६ ।। निशा भजति चेद्भानु, बृहद्भानुं च शीतता । तथाऽपि नेमि मुक्त्वाहं, कामये नाऽपरं नरम् ! ।।३९७ ।। नेमे: पाणिविवाहे चे-न्मत्पाणौ न भविष्यति । तदा भावी व्रतादान-क्षणे मे मूर्ध्नि तस्य सः ! ।।३९८ ।। आशयोऽयं तवोत्कृष्टो, जगतोऽपि महाशये ! । इत्यूचानास्तत: प्रोग्ः, स्वसखी: सा सतीत्यवक् ।।३९९ ।। स्वप्नेऽद्यैरावणारूढो, दृष्टः कोऽपि पुमान्मया । मद्वेश्मोपेत्य स क्षिप्रं, निवृत्याध्यास्त मन्दरम् ।। ४००।। llel ||5|| ||Gll ||oll ||ail || llell Isil ९०० le llel 161 lall ||Gll llel in Education International ||oll For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy