SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ८४० DSSSSSSS एवं वृत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ । वयणं अस्सुअपुव्वं, साहुणा विम्यनिओ ।। १३ ।। व्याख्या - इहैवमक्षरघटना, स नरेन्द्रः श्रेणिको 'विम्हयन्त्रिओत्ति' पूर्वमपि रूपादिविषयविस्मयान्वितः सन्, एवमुक्तनीत्या वचनमश्रुतपूर्वं साधुना उक्तः सुसम्भ्रान्तः सुविस्मितश्च भूत्वा प्रोवाचेति शेषः ।। १३ ।। आसा ही मस्सा मे, पुरं अंतेउरं च मे । भुंजामि माणुसे भोए, आणाइस्सरिअं च मे ।। १४ । व्याख्या – ‘आणाइस्सरिअंति' आज्ञा अस्खलितशासनरूपा, ऐश्वर्यं समृद्धिः प्रभुत्वं वा ।। १४ ।। Jain Education ellational एरिसे संपयग्गंमि, सव्वकामसमप्पिए । कहं अणाहो भवइ, मा हु भंते मुसं वए ! ।। १५ ।। व्याख्या - ईदृशे सम्पदग्रे सम्पत्प्रकर्षे 'सव्वकामसमप्पिएत्ति' आर्षत्वात्समर्पितसर्वकामे सम्पूरितसकलाभीप्सिते सति कथमनाथो भवति, पुरुषव्यत्ययाद्भवामि ? । अयं भावः न नाथो अनाथः, स चाकिञ्चन एव स्यान्न पुनः सर्वाङ्गीणसम्पन्नाथोहमिति । 'मा हुत्ति' हुर्यस्मादर्थे, यत एवं ततो मा भदन्त ! मृषावादीरिति सूत्रसप्तकार्थः ।। १५ । । मुनिराह - ण तुमं जाणे अणाहस्स, अत्थं पोत्थं च पत्थिवा ! । जहा अणाहो हवइ, सणाहो व नराहिवा ! ।। १६ ।। व्याख्या - न त्वं जानीषे अनाथस्यानाथशब्दस्यार्थमभिधेयं, प्रोत्थां वा प्रकर्षेणोत्थां उत्थानं मूलोत्पत्ति, केनाशयेन मयाऽयमुक्त ॥७॥ इत्येवंरूपां । अत एव यथा अनाथो भवति सनाथो वा तथा न जानासीति सम्बन्धः ।। १६ ।। FFFFFFFFFF For Personal & Private Use Only EEEEE महानिर्ग्रन्थी यनाम विंशतितम मध्ययनम् ८४० www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy