SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ८३९ FREEEEEEEE अणाहोमि महाराय !, नाहो मज्झ न विज्जइ । अणुकंपगं सुहिं वावि, कंची नाभिसमेमहं ।। ९ ।। व्याख्या - अनाथोऽस्म्यहं महाराज ! किमिति ? यतो नाथो योगक्षेमकारी मम न विद्यते । तथा अनुकम्पकं अनुकम्पाकरं 'सुहिंति' सुहृदं वा कञ्चिन्नाभिसमेमि नाभिसङ्गच्छामि न प्राप्नोमि, अहं इत्यनेनार्थेन तारुण्येपि प्रव्रजित इति भावः ।। ९ ।। एवं मुनिनोक्ते - तओ सो पहसिओ राया, सेणिओ मगहाहिवो । एवं ते इड्डिमंतस्स कहं नाहो न विज्जइ ? ।। १० ।। व्याख्या एवं दृश्यमानप्रकारेण ऋद्धिमतो विस्मापकवर्णादिसम्पत्तिमतः कथं नाथो न विद्यते ? वर्त्तमाननिर्देश: सर्वत्र तत्कालापेक्षया ज्ञेयः ।। १० ।। यदि चानाथतैव व्रताङ्गीकारहेतुस्तर्हि - होमि नाहो भयंताणं, भोगे भुंजाहि संजया ! मित्तनाइपरिवुडो, माणुस्सं खु सुदुल्लहं ।। ११ । । व्याख्या - भवामि नाथो भदन्तानां मयि च नाथे सति मित्राणि ज्ञातयो भोगाश्च सुलभा एवेत्याशयेनाह भोगे इत्यादीति । । ११ । । मुनिराह 11ell Hell Jain Education International - अप्पणावि अणाहोऽसि, सेणिआ ! मगहाहिवा ! । अप्पणा अणाहो संतो, कहं मे नाहो भविस्ससि ? ।। १२ ।। व्याख्या - (सुगमैव) ।। १२ ।। एवं मुनिनोक्ते - For Personal & Private Use Only ASSETT TOTOS महानिर्ग्रन्थी यनाम विंशतितम मध्ययनम् ८३९ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy