SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ८४१ सुणेहि मे महाराय !, अव्वक्खित्तेण चेअसा । जहा अणाहो भवति, जहा मे अ पवत्तिअं ।। १७ ।। व्याख्या - शृणु मे कथयत इति शेषः, किं तदित्याह यथा अनाथो अनाथशब्दवाच्यः पुरुषो भवति, यथा 'मे अत्ति' मया च प्रवर्त्तितं प्ररूपितं अनाथत्वमिति प्रक्रमः, अनेनोत्थानमुक्तम् ।। १७ । । कोसंबी नाम नयरी, पुराणपुरभेअणी । तत्थ आसी पिआ मज्झं, पभूअधणसंचओ ।। १८ ।। व्याख्या - पुराणपुराणि भिनत्ति स्वगुणैरसमानत्वात्स्वतो भेदेन व्यवस्थापयतीति पुराणपुरभेदिनी ।। १८ ।। पढमे वये महाराय !, अउला मे अच्छिवेअणा । अहोत्था विउलो दाहो, सव्वगत्तेसु पत्थिवा ! ।। १९ ।। व्याख्या - प्रथमे वयसीह यौवने अतुला मे अक्षिवेदना 'अहोत्थत्ति' अभूत् ।। १९ । । सत्यं जहा परमतिक्खं, सरीरविवरंतरे । आवीलिज्ज अरी कुद्धो, एव मे अच्छिवेअणा ।। २० ।। व्याख्या 'शरीरेत्यादि' शरीरविवराणि कर्णघ्राणादीनि तेषामन्तरं मध्यं शरीरविवरान्तरं तस्मिन् आपीडयेत् समन्तादवगाहयेत् ।। २० ।। तिअं मे अंतरिच्छं च, उत्तिमंगं च पीडई । इंदासणीसमा घोरा, वेअणा परमदारुणा ।। २१ । । व्याख्या - त्रिकं कटिप्रदेशं मे, अन्तरा मध्ये इच्छां चाभिमतवस्त्वभिलाषं न केवलं बहिस्त्रिकाद्येवेति भावः, पीडयति बाधते वेदनेति सम्बन्धः, इन्द्राशनिरिन्द्रवज्रं तत्समातिदाहोत्पादकत्वादिति भावः । घोराऽन्येषामपि भयजनिका परमदारुणाऽतीवदुः खोत्पादिका ।। २१ । । Jain Education International For Personal & Private Use Only महानिर्ग्रन्थी यनाम ॥७॥ विंशतितम मध्ययनम् రె రా రావా. loll ८४१ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy