SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ८४२ Illl २ उवढिआ मे आयरिआ, विजामंततिगिच्छगा । अबीआ सत्थकुसला, मंतमूलविसारया ।। २२।। महानिर्ग्रन्थीव्याख्या - उपस्थिताः प्रतिकारम्प्रत्युद्यता आचार्याः प्राणाचार्याः वैद्या इत्यर्थः, विद्यामन्त्राभ्यां चिकित्सका व्याधिप्रतिकारकर्त्तारो | ___ यनाम I विद्यामन्त्रचिकित्सकाः, 'अबीअत्ति' अद्वितीया अनन्यसमानाः ।। २२।। विंशतितम|sil is मध्ययनम् ते मे तिगिच्छं कुव्वंति, चाउप्पायं जहाहि । न य दुक्खा विमोअंति, एसा मज्झ अणाहया ।।२३।। व्याख्या - 'चाउप्पायंति' चतुष्पादां भिषग् भेषजातुरप्रतिचारकात्मकभागचतुष्करूपां, 'जहाहिअंति' यथाहितं हितानतिक्रमेण यथाख्यातां । il वा यथोक्ताम् ।।२३।। पिआ मे सव्वसारंपि, दिजाहि मम कारणा । न य दुक्खा विमोएइ, एसा मज्झ अणाहया ।। २४।। व्याख्या - पिता मे सर्वसारमपि सर्वप्रधानवस्तुरूपं 'दिज्जाहित्ति' दद्यात् ।। २४ ।। मायावि मे महाराय !, पुत्तसोगदुहट्टिआ । न य दुक्खा विमोएइ, एसा मज्झ अणाहया ।। २५।। व्याख्या - 'पुत्तसोगदुहट्टिअत्ति' पुत्रशोकदुःखार्ता ।। २५ ।। भायरो मे महाराय !, सगा जिट्ठकणिट्ठगा । न य दुक्खा विमोअंति, एसा मज्झ अणाहया ।।२६।। व्याख्या - 'सगत्ति' लोकरूढित: सौदर्याः, स्वका वा स्वकीयाः ।।२६।। lal IIsh Ifoll ||oll lel Jan Education For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy