________________
उत्तराध्ययन
सूत्रम् ८४३
भइणिओ मे महाराय !, सगा जिट्टकणिटुगा । न य दुक्खा विमोअंति, एसा मज्झ अणाहया ।। २७ ।।
का महानिर्ग्रन्थी
कि यनाम भारिआ मे महाराय !, अणुरत्ता अणुव्वया । अंसपुण्णेहिं नयणेहिं, उरं मे परिसिंचइ ।। २८।।
विंशतितमव्याख्या - 'अणुवयत्ति' अनुव्रता पतिव्रता ।। २७ ।। २८।।
| मध्ययनम् अन्नं पाणं च पहाणं च, गंधमल्लविलेवणं । मए णायमणायं वा, सा बाला नोवभुंजइ ।। २९।। खणंऽपि मे महाराय !, पासओवि न फिट्टइ । न य दुक्खा विमोएइ, एसा मज्झ अणाहया ।।३०।। व्याख्या - 'पासओवित्ति' पार्श्वतश्च, 'न फिट्टइत्ति' नापयाति ।।२९।।३०।। तओहं एवमाहंसु, दुक्खमा हु पुणो पुणो । वेअणा अणुभविउं जे, संसारम्मि अणंतए ।।३१।।
व्याख्या - ततो रोगाप्रतिकार्यतानन्तरं अहमेवं वक्ष्यमाणप्रकारेण 'आहंसुत्ति' उदाहृतवान्, यथा 'दुक्खमा हुत्ति' दुःक्षमा एव दुस्सहा एव पुनः पुनर्वेदना अनुभवितुं 'जे इति पूरणे' ।।३१।। ततश्च -
सई च जइ मुछिज्जा, वेअणा विउला इओ । खंतो दंतो निरारंभो, पव्वए अणगारिअं ।। ३२।।
व्याख्या - 'सई चत्ति' सकृदपि यदि मुच्येऽहं वेदनाया विपुलाया इतोऽस्या अनुभूयमानायाः, ततः किमित्याह-क्षान्तः क्षमावान्, दान्ता इन्द्रियनोइन्द्रियदमवान्, निरारम्भः प्रव्रजेयं प्रतिपद्येयं अनगारितां । येन संसारोच्छेदान्मूलत एव वेदना न स्यादिति भावः ।।३२।। Mar८४३
lol
lel islil Isil
Man
For Personal Private Use Only