SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ८४३ भइणिओ मे महाराय !, सगा जिट्टकणिटुगा । न य दुक्खा विमोअंति, एसा मज्झ अणाहया ।। २७ ।। का महानिर्ग्रन्थी कि यनाम भारिआ मे महाराय !, अणुरत्ता अणुव्वया । अंसपुण्णेहिं नयणेहिं, उरं मे परिसिंचइ ।। २८।। विंशतितमव्याख्या - 'अणुवयत्ति' अनुव्रता पतिव्रता ।। २७ ।। २८।। | मध्ययनम् अन्नं पाणं च पहाणं च, गंधमल्लविलेवणं । मए णायमणायं वा, सा बाला नोवभुंजइ ।। २९।। खणंऽपि मे महाराय !, पासओवि न फिट्टइ । न य दुक्खा विमोएइ, एसा मज्झ अणाहया ।।३०।। व्याख्या - 'पासओवित्ति' पार्श्वतश्च, 'न फिट्टइत्ति' नापयाति ।।२९।।३०।। तओहं एवमाहंसु, दुक्खमा हु पुणो पुणो । वेअणा अणुभविउं जे, संसारम्मि अणंतए ।।३१।। व्याख्या - ततो रोगाप्रतिकार्यतानन्तरं अहमेवं वक्ष्यमाणप्रकारेण 'आहंसुत्ति' उदाहृतवान्, यथा 'दुक्खमा हुत्ति' दुःक्षमा एव दुस्सहा एव पुनः पुनर्वेदना अनुभवितुं 'जे इति पूरणे' ।।३१।। ततश्च - सई च जइ मुछिज्जा, वेअणा विउला इओ । खंतो दंतो निरारंभो, पव्वए अणगारिअं ।। ३२।। व्याख्या - 'सई चत्ति' सकृदपि यदि मुच्येऽहं वेदनाया विपुलाया इतोऽस्या अनुभूयमानायाः, ततः किमित्याह-क्षान्तः क्षमावान्, दान्ता इन्द्रियनोइन्द्रियदमवान्, निरारम्भः प्रव्रजेयं प्रतिपद्येयं अनगारितां । येन संसारोच्छेदान्मूलत एव वेदना न स्यादिति भावः ।।३२।। Mar८४३ lol lel islil Isil Man For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy