SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५५९ ॥ सर्वप्राणिरक्षकत्वेन, प्रज्ञा बुद्धिर्येषां ते भूतिप्रज्ञाः, अत एव 'तुब्भं तुत्ति' युष्माकमेव पादौ शरणं उपेमः स्वीकुर्मः समागताः सर्वजनेन वयमिति ॥ हरिकेशीयनाम ॥ सूत्रार्थः ।।३३।। तथा - द्वादश मध्ययनम् अच्छेमु ते महाभाग !, न ते किंचि न अञ्चिमो । भुंजाहि सालिमं करं, नाणावंजणसंजु ।।३४।। व्याख्या - अर्चयामः पूजयामः 'ते' इति सुब्व्यत्ययात्त्वां हे महाभाग ! न नैव ते तव किञ्चिञ्चरणरेण्वादिकमपि नार्चयामः, तथा भुक्ष्व 6 इतो गृहीत्वा 'सालिमंति' शालिमयं शालिनिष्पन्नं कूरं ओदनं नानाव्यञ्जनैर्दध्यादिभिः संयुतमिति सूत्रार्थः ।।३४।। अन्यञ्च - |lall इमं च मे अत्थि पभूअमनं, तं भुंजसू अम्हमणुग्गहट्ठा । बाळंति पडिच्छइ भत्तपाणं, मासस्स उ पारणए महप्पा ! ।।३५।। व्याख्या - इदं च प्रत्यक्षत एव दृश्यमानं मे मम अस्ति प्रभूतं भूरि अनं मण्डकखण्डखाद्यादि भोजनं तद्धक्ष्व अस्माकमनुग्रहार्थं, एवं - तेनोक्ते मुनिराह-बाढमेवं कुर्म इतीत्येवं ब्रुवाण इति शेषः, प्रतिच्छति द्रव्यादिभिः शुद्धमिति गृह्णाति भक्तपानं 'मासस्स उत्ति' मासस्यैव मासक्षपणस्यैवान्ते इति गम्यं, पार्यते पर्यन्तः क्रियते नियमस्यानेनेति पारणं, तदेव पारणकं, भोजनमित्यर्थः, तस्मिन्महात्मेति सूत्रार्थः ।।३५।। MT तदा च तत्र यदभूत्तदाह - ५५९ llell ||Gll isil JainEducation For Personal Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy