________________
उत्तराध्ययन
सूत्रम् ५५९
॥ सर्वप्राणिरक्षकत्वेन, प्रज्ञा बुद्धिर्येषां ते भूतिप्रज्ञाः, अत एव 'तुब्भं तुत्ति' युष्माकमेव पादौ शरणं उपेमः स्वीकुर्मः समागताः सर्वजनेन वयमिति ॥ हरिकेशीयनाम ॥ सूत्रार्थः ।।३३।। तथा -
द्वादश
मध्ययनम् अच्छेमु ते महाभाग !, न ते किंचि न अञ्चिमो । भुंजाहि सालिमं करं, नाणावंजणसंजु ।।३४।।
व्याख्या - अर्चयामः पूजयामः 'ते' इति सुब्व्यत्ययात्त्वां हे महाभाग ! न नैव ते तव किञ्चिञ्चरणरेण्वादिकमपि नार्चयामः, तथा भुक्ष्व 6 इतो गृहीत्वा 'सालिमंति' शालिमयं शालिनिष्पन्नं कूरं ओदनं नानाव्यञ्जनैर्दध्यादिभिः संयुतमिति सूत्रार्थः ।।३४।। अन्यञ्च - |lall
इमं च मे अत्थि पभूअमनं, तं भुंजसू अम्हमणुग्गहट्ठा ।
बाळंति पडिच्छइ भत्तपाणं, मासस्स उ पारणए महप्पा ! ।।३५।। व्याख्या - इदं च प्रत्यक्षत एव दृश्यमानं मे मम अस्ति प्रभूतं भूरि अनं मण्डकखण्डखाद्यादि भोजनं तद्धक्ष्व अस्माकमनुग्रहार्थं, एवं - तेनोक्ते मुनिराह-बाढमेवं कुर्म इतीत्येवं ब्रुवाण इति शेषः, प्रतिच्छति द्रव्यादिभिः शुद्धमिति गृह्णाति भक्तपानं 'मासस्स उत्ति' मासस्यैव
मासक्षपणस्यैवान्ते इति गम्यं, पार्यते पर्यन्तः क्रियते नियमस्यानेनेति पारणं, तदेव पारणकं, भोजनमित्यर्थः, तस्मिन्महात्मेति सूत्रार्थः ।।३५।। MT तदा च तत्र यदभूत्तदाह -
५५९
llell
||Gll isil
JainEducation
For Personal
Use Only