SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ||७|| उत्तराध्ययन सूत्रम् lllll ५६० ller * ||Gl तहिअं गंधोदयपुष्फवासं, दिव्वा तहिं वसुहारा य वुट्ठा । 6 हरिकेशीयनाम पहयाओ दुंदुहीओ सुरेहिं, आगासे अहो दाणं च घुटुं ।।३६।। द्वादश मध्ययनम् व्याख्या - 'तहिअंति' तत्र यज्ञपाटे गन्धोदकं च पुष्पाणि च गन्धोदकपुष्पाणि तेषां वर्ष वर्षणं गन्धोदकपुष्पवर्ष सुरैरिति सम्बन्धात्कृतमिति गम्यते, नपुंसकलिङ्गनिर्देशश्चेह वर्षशब्दस्य पुंनपुंसकलिङ्गत्वात् । दिव्या श्रेष्ठा'तहिति' तत्र वसु द्रव्यं तस्य धारा सततनिपातजनितासन्ततिर्वसुधारा, सा च वृष्टा पातिता सुरैरिति इहापि योज्यते । तथा प्रहता दुन्दुभयो देवानका: सुरैः । तथा तैरेवाकाशे अहो ! इत्याश्चर्ये कोन्य: किलैवं दानं दातुं शक्तः ? Mel Is इत्यहोदानं च घुष्टं संशब्दितमिति सूत्रार्थः ।।३६ ।। तच प्रेक्ष्य विस्मिता विप्रा अप्येवमाहुः - सक्खं खु दीसइ तवोविसेसो, न दीसई जाइविसेसु कोई । . सोवागपुत्तं हरिएससाहुं, जस्सेरिसा इड्डि महाणुभागा ।। ३७।।। व्याख्या - 'सक्खं खुत्ति' खुशब्दोऽवधारणे, ततः साक्षादेव दृश्यते तपसो विशेषो माहात्म्यं तपोविशेषः, न नैव दृश्यते जातिविशेषो । का जातिमाहात्म्यरूपः कोपि स्वल्पोपि । कुतः ? इत्याह-यत: श्वपाकपुत्रं हरिकेशसाधुं पश्यतेति शेषः, यस्येदृशी दृश्यमानरूपा l कि ऋद्धिदेवसान्निध्यलक्षणा सम्पन्महानुभागा सातिशयमाहात्म्या ! जातिविशेषे हि सति द्विजातीनामस्माकमेव देवा: सानिध्यं विदध्युरिति ॥ सूत्रार्थः ।। ३७।। अथ स एव मुनिस्तानुपशान्तमिथ्यात्वानिव पश्यनिदमाह - ५६० ||sl islil Isl IIST ill lall al lel Ill lll Ilall hww.jainelibrary.org Jan Education For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy