________________
||७||
उत्तराध्ययन
सूत्रम्
lllll
५६०
ller
*
||Gl तहिअं गंधोदयपुष्फवासं, दिव्वा तहिं वसुहारा य वुट्ठा ।
6 हरिकेशीयनाम पहयाओ दुंदुहीओ सुरेहिं, आगासे अहो दाणं च घुटुं ।।३६।।
द्वादश
मध्ययनम् व्याख्या - 'तहिअंति' तत्र यज्ञपाटे गन्धोदकं च पुष्पाणि च गन्धोदकपुष्पाणि तेषां वर्ष वर्षणं गन्धोदकपुष्पवर्ष सुरैरिति सम्बन्धात्कृतमिति गम्यते, नपुंसकलिङ्गनिर्देशश्चेह वर्षशब्दस्य पुंनपुंसकलिङ्गत्वात् । दिव्या श्रेष्ठा'तहिति' तत्र वसु द्रव्यं तस्य धारा सततनिपातजनितासन्ततिर्वसुधारा, सा
च वृष्टा पातिता सुरैरिति इहापि योज्यते । तथा प्रहता दुन्दुभयो देवानका: सुरैः । तथा तैरेवाकाशे अहो ! इत्याश्चर्ये कोन्य: किलैवं दानं दातुं शक्तः ? Mel Is इत्यहोदानं च घुष्टं संशब्दितमिति सूत्रार्थः ।।३६ ।। तच प्रेक्ष्य विस्मिता विप्रा अप्येवमाहुः -
सक्खं खु दीसइ तवोविसेसो, न दीसई जाइविसेसु कोई ।
. सोवागपुत्तं हरिएससाहुं, जस्सेरिसा इड्डि महाणुभागा ।। ३७।।। व्याख्या - 'सक्खं खुत्ति' खुशब्दोऽवधारणे, ततः साक्षादेव दृश्यते तपसो विशेषो माहात्म्यं तपोविशेषः, न नैव दृश्यते जातिविशेषो । का जातिमाहात्म्यरूपः कोपि स्वल्पोपि । कुतः ? इत्याह-यत: श्वपाकपुत्रं हरिकेशसाधुं पश्यतेति शेषः, यस्येदृशी दृश्यमानरूपा l कि ऋद्धिदेवसान्निध्यलक्षणा सम्पन्महानुभागा सातिशयमाहात्म्या ! जातिविशेषे हि सति द्विजातीनामस्माकमेव देवा: सानिध्यं विदध्युरिति ॥ सूत्रार्थः ।। ३७।। अथ स एव मुनिस्तानुपशान्तमिथ्यात्वानिव पश्यनिदमाह -
५६०
||sl islil
Isl IIST
ill lall al
lel Ill lll Ilall
hww.jainelibrary.org
Jan Education
For Personal & Private Use Only