________________
||
foll
Jell Ilel
उत्तराध्ययन- परिमाणवेदी, नत्वतिलौल्यादतिमात्रोपभोगी, कस्येत्याह-अशनमोदनादि, पानं सौवीरादि, तयोः समाहारेऽशनपानं, तस्य । तथा अदीनमना कि परिषहनाम सूत्रम्
का अनाकुलचितश्चरेत् संयममार्गे यायात् । अयं भावः, अत्यन्तं क्षुधापीडितोऽपि साधुर्नवकोटीशुद्धमप्याहारं प्राप्य न लौल्यादतिमात्रं भुञ्जीत, तदप्राप्तौ । द्वितीय6 च न दीनत्वमवलम्बेतेत्येवं क्षुत्परीषहः सोढो भवतीति सूत्रार्थः ।।३।। उदाहरणञ्चात्र, तथाहि -
मध्ययनम् अस्त्यत्र भरते स्वर्ग-जयिन्युज्जयिनी पुरी । हस्तिमित्राभिधः श्रेष्ठी, तत्राभूभूरिभूतिमान् ।।१।। सौभाग्यसेवधिदक्षा-वधिस्तस्य च वल्लभा । अकाण्ड एवाम्रियत, स्वप्राणेभ्योऽपि वल्लभा ।।२।। संसारासारतां ध्यायं-स्ततो वैराग्यवानसौ । प्राव्राजीत् हस्तिभूत्याह्व-पुत्रयुक् साधुसनिधौ ।।३।। अन्यदा तावुज्जयिन्याः, प्रस्थितौ सह साधुभिः । प्रति भोजकटं यान्ता-वरण्यानीमवापतुः ।।४।।
हस्तिमित्रमुनेस्तत्र, मर्माभित्कण्टको महान् । भग्नः पादतले तेन, पुरो गन्तुं स नाशकत् ।।५।। 16||
ततः स तद्व्यथापूरैः, प्रापितः प्राणसंशयम् । स्वसन्निधिस्थितान् साधू-नभ्यधादिति धीनिधिः ।।६।। यूयं व्रजत कान्तार-पारञ्च प्राप्नुत द्रुतम् । अहं त्विहैवानशनं, करिष्ये गन्तुमक्षमः ।।७।। तच्छ्रुत्वा मुनयः प्रोचु-र्हस्तिमित्र ! विषीद मा । त्वां सहोत्पाट्य नेष्यामो, मोक्ष्यामो न पुनर्वने ।।८।। धर्मकृत्येषु सारं हि, वैयावृत्यं जगुर्जिनाः । तत्पुनानसम्बन्धि, विना पुण्यं न लभ्यते ।।९।। वैयावृत्यं तदेतत्ते, करिष्यामो वयं मुदा । तदाकर्ण्य जगी हस्ति-मित्रर्षिः सत्वसेवधिः ।।१०।।
Isll
Isl
ISM
Mail
6ll
Joil
Join E
liall intra
For Personal & Private Use Only
llalliainelibrary.org