________________
WOM
उत्तराध्ययन
सूत्रम्
Isil IIsll
Hell
IS
lell llel
foll
llall lll
Isil Mel
परीसहाणं पविभत्ती, कासवेणं पवेइआ । तं भे उदाहरिस्सामि, आणुपुट्विं सुणेह मे ।।१।।
परिषहनाम व्याख्या - परीषहाणां पूर्वोक्तानां प्रविभक्तिः पृथक्स्वरूपतारूप: प्रविभाग: काश्यपेन श्रीमहावीरेण प्रवेदिता प्ररूपिता, तां परीषहप्रविभक्तिं l
द्वितीयWell
मध्ययनम् 'भेत्ति' भवतां उदाहरिष्यामि प्रतिपादयिष्यामि आनुपूर्व्या क्रमेण शृणुत हे शिष्याः ! यूयमिति शेषः, मे ममोदाहरतः सकाशादिति सूत्रार्थः ।।१।। lol ॥ इह च "छुहासमा वेअणा नत्थि" इति वचनात् परीषहाणां मध्ये क्षुत्परीषह एव दुस्सह इत्यादितस्तमाह -
दिगिंछापरिगए देहे, तवस्सी भिक्खु थामवं । ण छिंदे ण छिंदावए, ण पए ण पयावए ।।२।।
व्याख्या - दिगिञ्छापरिगते क्षुधाब्याप्ते देहे शरीरे सति तपस्वी षष्ठाष्टमादिविकृष्टतपोनुष्ठायी भिक्षुर्मुनिः स्थामवान् संयमबलवान् न ll छिन्द्यात् स्वयं, न छेदयेदन्यैः, फलादिकमिति शेषः, तथा न पचेत् स्वयं, न चान्यैः पाचयेत्, उपलक्षणत्वाञ्च नान्यं छिन्दन्तं पचन्तं ॥ ISM वाऽनुमन्येत, एवं न स्वयं क्रीणीयानापि क्रापयेदन्यैर्न चान्यं क्रीणन्तमनुमन्येत, तदेवं क्षुत्क्षामकुक्षिरपि नवकोटिशुद्धमेवाहारं स्वीकुर्यादिति । का सूत्रार्थः ।।२।। किञ्च -
कालीपव्वंगसंकासे, किसे धमणिसंतए । मायण्णे असणपाणस्स, अदीणमणसो चरे ।।३।।
व्याख्या - काली काकजङ्घा, तस्याः पर्वाणि कालीपर्वाणि, तत्सङ्काशानि तत्सदृशानि तप:शोषितमांसशोणिततयाऽङ्गानि बाहुजवादीनि ॥ l यस्य स कालीपर्वसङ्काशाङ्गः, सूत्रे तु व्यत्यय: प्राकृतत्वात् । अत एव कृशः कृशशरीरः, धमनीभिः शिराभिः सन्ततो व्याप्तः, इदृशावस्थोऽपि मात्रज्ञः ॥
116 lls
leill
Iell
Gll
loll
all Ifoll
llel
lol lioil
Noll Nell
Www.jainelibrary.org
lain daction into na
For Personal & Private Use Only