________________
उत्तराध्ययन
सूत्रम्
परिषहनाम |
द्वितीयIsl ||all मध्ययनम् Poll isil Poll
NEN Joi
lloil ||ell
el
सत्यमेतत्परमहं, प्राप्तकालोऽस्मि साम्प्रतम् । तन्मामुत्पाट्य मा यूयं, मुधा बाधामवाप्स्यथ ! ।।११।। किञ्चात्र श्वापदाकीर्णे, प्रचुरोपद्रवे वने । सर्वेषां त्यक्तसार्थानां, न स्थातुमुचितं चिरम् ।।१२।। इत्युक्त्वाऽनशनं कृत्वा, क्षमयित्वा च संयतान् । स सद्यः प्रेषयामास, सह सार्थेन साग्रहम् ।।१३।। स्थातुकाममपि स्नेहा-त्सहादायाथ तत्सुतम् । प्रस्थिता मुनयो हस्तिमित्रस्त्वस्थाद्गुहान्तरे ।।१४।। दूरं गत्वापि तत्पुत्रो, वञ्चयित्वा मुनीनगात् । पितुः समीपं स्नेहो हि, निर्मन्त्राकर्षणं मतम् ।।१५।। ततस्तातोऽवदत्पुत्र !, न शोभनमदः कृतम् । मुनीन् विमुच्य मत्पार्श्व-मविमृश्य यदागमः ।।१६।। प्रासुकानोदकादीनां, दाता नास्तीह कोऽपि यत् । क्षुत्तृषाविवशस्तस्मा-त्त्वमप्यत्र विपत्स्यसे ! ।।१७।। ततः पुत्रोऽवदत्तात !, यद्भाव्यं तद्भवत्विह । परमस्यामवस्थायां, मुक्त्वा वो न व्रजाम्यहम् ! ।।१८।। हस्तिमित्रोऽथ तत्रैव, दिवसे वेदनाकुलः । स्मृतपञ्चनमस्कारो, विपद्याजनि निर्जरः ।।१९।। विपन्नमपि जीवन्तं, सुतो मोहाद्विवेदतम् । प्रयुक्तावधिरज्ञासी-त्सुरोऽपि प्राग्भवं निजम् ।। २०।। अद्राक्षीच वपुः स्वीयं, तत्रस्थं तनयञ्च तम् । ततस्तत्कृपया स्वाङ्गे, प्रविश्येति सुरोऽब्रवीत् ।। २१।। भिक्षायै वत्स ! गच्छ त्वं, सोऽवादीत् क्व व्रजाम्यहम् । उवाच निर्जरो याहि, भूरुहेषु वटादिषु ।। २२।। तद्वासिनो जनास्तुभ्यं, प्रदास्यन्त्यशनादिकम् । तत्प्रपद्य ययौ सोऽपि, मुग्धात्मा भूरुहामधः ।। २३।।
||sil
llell
oll llall foll llell liel Poll Isll lioll
el
Io
islil Isl
||
For Personal Private Use Only