________________
उत्तराध्ययन
सूत्रम् ५४४
जीर्णत्वमालिन्यादिना असार उपधिर्वर्षाकल्पादिरौधिकः, उपकरणञ्च दण्डकादि औपग्रहिकं यस्य स प्रान्तोपध्युपकरणस्तं, उपहसन्त्यनार्या ill हरिकेशीयनाम Mi अशिष्टा इति सूत्रार्थः ।। ४।। कथं पुनरनार्याः कथञ्चोपाहसन्नित्याह -
द्वादश
i6 मध्ययनम् जाईमयपडित्थद्धा, हिंसगा अजिइंदिआ । अबंभचारिणा बाला, इमं वयणमब्बवी ।।५।।
व्याख्या - जातिमदेन ब्राह्मणा वयमित्यादिरूपेण प्रतिस्तब्धाः जातिमदप्रतिस्तब्धाः, हिंसकाः प्राणिप्राणापहारिणः, अजितेन्द्रियाः, अत INol एव अब्रह्मचारिणो मैथुनसेविनः । वर्ण्यते हि तन्मते मैथुनमपि धर्माय - "धर्मार्थं पुत्रकामस्य, स्वदारेष्वधिकारिणः । ऋतुकाले विधानेन, ॥6॥ तत्र दोषो न विद्यते ।।१।।" तथा "अपुत्रस्य गति स्ति, स्वर्गो नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा, पश्चात्स्वर्गं गमिष्यति ।। २।।" il इत्यादिकथनादत एव बाला बालक्रीडाकल्पेष्वग्निहोत्रादिषु प्रवृत्तत्वात्, इदं वक्ष्यमाणं वचनं 'अब्बवित्ति' अब्रुवन्निति सूत्रार्थः ॥५।। किं तदित्याह -
कयरे आगच्छइ दित्तरूवे, काले विकराले फोक्कनासे । ओमचेलए पंसुपिसायभूए, संकरसं परिहरिअ कंठे ।।६।।
व्याख्या - 'कयरेत्ति' कतरः, एकारः प्राकृतत्वात्, आगच्छति, दीप्तरूपो बीभत्साकारः, कालो वर्णतः, विकरालो दन्तुरत्वादिनाला MS भीषणः, 'फोक्कत्ति' देशीपदं, ततश्च फोक्का अग्रे स्थूला उन्नता च नासाऽस्येति फोक्कनासः । अवमचेलो निकृष्टचीवरः, पांशुना रेणुना पिशाच
५४४ ||७||
ller ler
161 llell ational
Jan Education n
Isil
For Personal & Private Use Only