________________
उत्तराध्ययन
सूत्रम्
५४३
లై 0 0 0 8
इरिएसणभासाए, उच्चारेसमिईसु अ । जओ आयाणनिक्खेवे, संजओ सुसमाहिओ ।।२।।
हरिकेशीयनाम द्वादश
||७|| मध्ययनम्
व्याख्या - ईर्या च एषणा च भाषा च उच्चारश्च ईर्येषणाभाषोचाराः, एकारस्तूभयत्रापि सूत्रेऽलाक्षणिकः । तत्रोच्चारः पुरीषं तत् ॥ परिष्ठापनमपीहोञ्चार उक्तः, उपलक्षणञ्चैतत् प्रश्रवणादिपरिष्ठापनस्य, तद्विषयाः समितयः सम्यक्प्रवर्तनरूपा ईर्येषणाभाषोचारसमितयस्तासु यतो यत्नवान् । प्राच्यचशब्दस्य भित्रक्रमत्वादादाननिक्षेपे च पीठफलकादिग्रहणस्थापने च यतः । किम्भूतः सन्नित्याह - संयतः संयमयुक्तः, ॥ सुसमाहितः सुष्ठु समाधिमानिति सूत्रार्थः । । २ । ।
मणत्तो वयगुत्तो, कायगुत्तो जिइंदिओ । भिक्खट्टा बंभइज्जमि, जण्णवाडमुवट्ठिओ ।।३।।
-
व्याख्या – मनोगुप्तमशुभाध्यवसायेभ्यो निवृत्तमस्येति मनोगुप्तः, एवं वाग्गुप्तः, कायगुप्तश्च जितेन्द्रियः पुनरस्योपादानमतिशयख्यापकं, ‘भिक्खट्ठत्ति' भिक्षार्थं ‘बंभइज्जमित्ति' ब्रह्मणां ब्राह्मणानां इज्या यजनं यस्मिन् स ब्रह्मेज्यस्तस्मिन्, 'जण्णवाडंति' यज्ञपाटे उपस्थितः प्राप्त इति सूत्रार्थः
।। ३ ।। तदा च -
तं पासिऊणमेज्वंतं, तवेण परिसोसिअं । पंतोवहिउवगरणं, उवहसंति अणारिआ ||४||
व्याख्या
Jain Education International
-
तं बलमुनिं 'पासिऊणंति' दृष्ट्वा 'एज्वंतंति' आयान्तं तपसा षष्ठाष्टमादिना परिशोषितं कृशीकृतं, तथा प्रान्तो
aaaaaa
For Personal & Private Use Only
||6|
||G||
2009:
५४३
www.jninelibrary.org