SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ HI lel llol Mall lall 116ll उत्तराध्ययन सूत्रम् ||ell ५४५ lall liol ||Gll sill leill ||Gll llel ion इव भूतो जातः पांशुपिशाचभूतः, पिशाचो हि लोके दीर्घश्मश्रुनखरोमा, पांशुगुण्डितश्च रूढस्तत: सोपि निष्पतिकर्मतया रजोदिग्धतया | हरिकेशीयनाम 6 चैवमुच्यते । तथा 'संकरदूसंति' सङ्करस्तृणभस्मगोमयादिराशिरुत्कुरुडिकेतियावत्, तस्य दूष्यं वस्त्रं सङ्करदूष्यं, तत्र हि यदतीवनिकृष्टं - द्वादश सात निरुपयोगि स्यात्तदेव लोकैरुत्सृज्यते, ततस्तत्प्रायं वस्त्रं परिधृत्य निक्षिप्य कण्ठे गले । स हि अनिक्षिप्तोपधितया स्वमुपकरणमादायैव ll मध्ययनम् | भ्रमतीत्येवमुक्तमिति सूत्रार्थः ।।६।। इत्थं दूरादागच्छन्नुक्तः, आसनं चैनं किमूचुरित्याह - कयरे तुम इअ अदंसणिज्जे, का एव आसा इह मागओसि । ओमचेलगा पंसुपिसायभूआ, गच्छ खलाहि किमिह ट्ठिओसि ? ।।७।। व्याख्या - कतरस्त्वं (पाठान्तरे च 'को रे !' त्वं ? तत्राधिक्षेपे 'रे' शब्दः) 'इअत्ति' इति अमुना प्रकारेणादर्शनीयोऽद्रष्टव्यः, 'का fell एवत्ति' कया वा 'आसाइहमागओसित्ति' प्राकृतत्वादेकारलोपो मकारश्चागमिकस्तत आशया वाञ्छया इह यज्ञपाटे आगतः प्राप्तोसि वर्त्तसे ? foll अवमचेलक ! पांशुपिशाचभूत ! पुनरनयोर्ग्रहणमत्यन्तनिन्दासूचकं, गच्छ व्रज 'खलाहित्ति' देशीभाषया अपसर अस्मदृष्टिपथादिति शेषः । ॥ 6 किमिह स्थितोसि त्वं ? नैवेह त्वया स्थेयमिति सूत्रार्थः ।।७।। एवमधिक्षिप्ते साधौ शान्ततया किञ्चिदजल्पति तत्सान्निध्यकारी ॥ गण्डीतिन्दुकयक्षो यञ्चक्रे तदाह - ५४५ ||sll ||Gll sill ll 1161 lish Mon el foll lel Ish sil Isil 16ll 16ll llell in Education International ||sil For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy