________________
का रथनेमीयनाम
उत्तराध्ययन
सूत्रम् ८८३
द्वाविंश
मध्ययनम्
वाणिजा अपि यस्यैव-मुदारा: परमर्द्धयः । सोऽहं धन्य इति ध्यायं-स्ततोऽगाधवो गृहम् ।। २२६ ।। द्वितीये च दिने वीक्ष्य, शबं यान्तं जनेवृतम् । राज्ञा कोऽसौ मृत इति, पृष्टा भृत्या इदं जगुः ।। २२७।। क्रीडन्नदर्शि य: काम-मुद्याने ह्यस्तने दिने । स एवानङ्गदेवोऽसौ, द्राग् विशूचिकया मृत: ! ।।२२८ ।। अहो ! अशाश्वतं विश्वं, विश्वेऽस्मिन् सान्ध्यरागवत् । ध्यायन्निति ततोऽध्यास्त, वैराग्यं परमं नृपः ।। २२९ ।। इतश्च य: कुण्डपुरे, पुरा दृष्टः स केवली । तत्रागादन्यदा दीक्षा - योग्यं ज्ञानेन तं विदन् ।। २३०।। धर्मं श्रुत्वा ततो न्यस्य, राज्यं पुत्रेऽपराजित: । तत्पाचे प्राव्रजत्पीति-मतीविमलबोधयुक् ।। २३१।। तपो व्रतं च सुचिरं, तीव्र कृत्वा त्रयोपि ते । विपद्यैकादशे कल्पे-ऽभुवनिन्द्रसमाः सुराः ।। २३२।। इतश्चात्रैव भरते, पुरे श्रीहस्तिनापुरे । श्रीषेणाह्वोऽभवद्भूपः, श्रीमती तस्य च प्रिया ।। २३३।। स्वप्ने शङ्खोज्वलं पूर्णचन्द्रं मातुः प्रदर्शयन् । जीवोऽपराजितस्यागा-त्तस्याः कुक्षौ दिवश्युतः ।। २३४।। सा सुतं समयेऽसूत, पूर्णेन्दुमिव पूर्णिमा । तस्योत्सवैः शङ्ख इति, नामधेयं व्यधात्पिता ।।२३५।। धात्रीभिर्लाल्यमानोऽथ, वृद्धिमासादयन् क्रमात् । गुरोः कला: स जग्राह, वार्द्धरप इवाम्बुदः ।।२३६।। स्वर्गाद्विमलबोधोऽपि, च्युत्वा श्रीषेणमन्त्रिणः । नाम्ना गुणनिधेः पुत्रो, जज्ञे नाना मतिप्रभः ।। २३७।। सोऽभूच्छकुमारस्य, सपांशुक्रीडितः सखा । मधुस्मराविव वनं, यौवनं तो सहाऽऽनुताम् ।।२३८।।
lool
||७||
८८३
llell
lain Education
!
For Personal Private Use Only