________________
Illl
Isl
उत्तराध्ययन
Wel
ill
Wool
क रथनेमीयनाम in द्वाविंश
मध्ययनम्
दूतोऽवादीत्तयोरस्ति, कुशलं देहधारणात् । तव प्रवासदिवसा-त्रतूद्वान्ति दृशस्तयोः ।। २१३।। त्वद्वृत्तान्तमिमं श्रुत्वा, पितृभ्यां प्रहितोऽस्म्यहम् । तत्रिजं दर्शनं दत्वा, तावद्यापि प्रमोदय ।। २१४।। तदाकोत्सुकः पित्रो-दर्शनायापराजितः । आपृच्छ्य श्वशुरं प्रीति-मत्या सह ततोऽचलत् ।। २१५ ।। तेन पूर्वमुदूढा या-स्ता आदाय स्वनन्दनाः । नृपाः समे समाजग्मु-स्तत्समीपं तदा मुदा ।। २१६ ।। खेचरैर्भूचरैश्चापि, स सैन्यार्थिवैर्वृतः । भार्याभिः शोभित: षड्भिः, सोऽगात्सिंहपुरं क्रमात् ।।२१७।। हरिणन्दी तमायान्तं, श्रुत्वाभ्यागात्प्रमोदभाक् । तं चानमन्तमालिङ्ग्य, चुम्बन्मौलो मुहुर्मुहुः ।। २१८।। नमन्तं तं च मातापि, पाणिभ्यामस्पृशन्मुहुः । स्नुषाश्च प्रीतिमत्याद्या, नेमुः श्वशुरयोः क्रमान् ।। २१९ ।। उक्तं विमलबोधेन, श्रुत्वा तद्वृत्तमादितः । पितरौ प्रापतुहर्ष, तत्सङ्गोत्थमुदोऽधिकम् ।। २२०।। विससर्ज कुमारोऽथ, भूपान्भूचरखेचरान् । तं च न्यस्यान्यदा राज्ये, राजा प्रव्रज्य सिद्धवान् ।। २२१ ।। तुङ्गैरहद्गृहेभूमि, भूषयन्भूषणैरिव । ततोऽपराजितोीश-श्चिरं राज्यमपालयत् ।। २२२।। स राजाऽन्येधुरुद्याने, गतो मूर्त्या जितस्मरम् । वृतं मित्रर्वधूभिश्च, महेभ्यं कञ्चिदैक्षत ।। २२३।। गीतासक्तं ददानं च, दानमत्यर्थमर्थिनाम् । तं वीक्ष्य मापतिः कोऽसा-विति पप्रच्छ सेवकान् ? ।। २२४ ।। असौ समुद्रपालस्य, सार्थेशस्य सुतः प्रभो ! । अनङ्गदेवो नाम्नेति, प्रोचिरे तेऽपि भूभुजे ।। २२५ ।।
IST
|sil Holl libll lisil 16ll Isil
isil JainEducationalitional
lloll
||roll
tel
For Personal Private Use Only