________________
उत्तराध्ययनसूत्रम् ८८१
DOOD
11011
पूर्ववत्पूर्वपक्षं च, चक्रे प्रीतिमती कनी । तां चापराजितोऽजैषी-द्वादे क्वाप्यपराजितः ।। २०१ । । स्वयंवरस्रजं साथ, तत्कण्ठे क्षिप्रमक्षिपत् । ततः सर्वे नृपाः क्रुद्धा, युद्धायासज्जयन्भटान् ! ।। २०२।। कोऽसौ वराको वाक्शूरो ऽस्मासु सत्सूद्वहेदिमाम् ? । वदन्त इति सामर्षं घोरमारेभिरे रणम् ।। २०३ ।। हत्त्वा कञ्चित्कुमारस्तु, गजस्थं तद्गजस्थितः । युयुधे रथिनं हत्त्वा क्षणाञ्च स्यन्दनस्थितः । । २०४ ।। एवं सादी रथी पत्ति-निषादी च मुहुर्भवन् । युध्यमानोऽमानशक्तिः, सोऽभाङ्क्षीन्मक्षु विद्विषः ! ।। २०५ ।। शास्त्रैः स्त्रिया जिताः शस्त्रै - स्त्वनेनेति त्रपातुराः । भूयः सम्भूय जन्याय, राजन्यास्ते डुढौकिरे ! ।। २०६ ।। राज्ञः सोमप्रभस्येभ-मारुरोहाथ भूपभूः । प्रत्यभिज्ञातवांस्तं च स भूपस्तिलकादिना ।। २०७ ।। जामेयामेयवीर्य ! त्वां दिष्ट्याऽवेदमिति ब्रुवन् । सोमः सोममिवो दन्वान्मुदा तं परिषस्वजे ! ।। २०८ । । तत्स्वरूपेऽथ तेनोक्ते, नृपाः सर्वे जहुर्युधम् । कुमारोऽपि निजं रूप माविश्चक्रे मनोरमम् ।। २०९ ।। सर्वोर्वीवल्लभैर्वर्ण्य-मानरूपपराक्रमः । प्रीतः प्रीतिमतीं सोऽथ, परिणिन्ये शुभेऽहनि ।। २१० ।। व्यसृजज्जितशत्रुस्ता-नृपान् सत्कृत्य कृत्यवित् । प्रीतिमत्या रमन्प्रीत्या, तस्थौ तत्रापराजितः ।। २११ । । हरिणन्दिमहीभर्त्तु-र्दूतस्तत्रागतोऽन्यदा । पित्रोः कुशलमस्तीति, तं चालिङ्ग्य स पृष्टवान् ।। २१२ ।।
१. उदन्वान् सागरः ||
Jain Education International
For Personal & Private Use Only
రైతా వా వా వా వాతా
रथनेमीयनाम द्वाविंश
मध्ययनम्
८८१
www.jainelibrary.org