SearchBrowseAboutContactDonate
Page Preview
Page 922
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ८८० In Isll ॥ रथनेमीयनाम in द्वाविंश||७|| मध्ययनम् ||el || lol Isll Nell Nell leil lel llell Isil Isl दधाना चारु नेपथ्यं, सखीदासीजनावृता । अथ तत्राययौ प्रीति-मती लक्ष्मीरिवापरा ।।१८९।। अङ्गल्या दर्शयन्ती ता-नृपानृपसुतांस्तथा । तदेति मालतीसज्ञा, तद्वयस्या जगाद ताम् ।। १९० ।। खेचरा भूचराश्चामी, वरीतुं त्वामिहाययुः । तदेषां वीक्ष्य दक्षाणां, दाक्ष्यं वृणु समीहितम् ।। १९१।। तयेत्युक्ता नृपे यत्र, यत्र प्रायुत सा दृशौ । तयोक्त इव कामोपि, तत्र तत्राशु गान्निजान् ।।१९२।। स्वरेण मधुरेणाथ, पूर्वपक्षं चकार सा । वाग्देवी किमसौ साक्षा-दिति दध्यौ जनस्तदा ? ।। १९३ ।। तस्याः प्रतिवचो दातुं, प्रभुष्णः कोऽपि नाभवत् । विलक्षाः किन्तु सर्वेऽपि, भुवमेव व्यलोकयन् ।। १९४ ।। रूपेणैव मनोऽस्माकं, जहारासौ विना तु तत् । क्व शक्तिरुत्तरं दातु-मिति चाहुर्मुहुर्मिथः ।। १९५ ।। जितशत्रुस्ततो दध्या, सर्वेऽमी सङ्गता नृपाः । योग्यो न चैषु मत्पुत्र्याः, कोऽपि तत्किम्भविष्यति ? ।। १९६।। ध्यायन्तमिति तं प्रोचे, भावज्ञः कोऽपि धीसखः । विषादेन कृतं नाथ !, बहुरत्ना हि भूरियम् ।।१९७।। राजा राजाङ्गजोऽन्यो वा, वादे यो निर्जयेदिमाम् । स एव भर्ता स्यादस्या, इतीहोद्धोष्यतां विभो ! ।। १९८।। ओमित्युक्त्वा नृपोऽप्यु -स्तत्तथैवोदघोषयत् । आगादुपप्रीतिमति, तञ्चाकाऽपराजितः ।। १९९।। दुर्वेषमपि तं प्रेक्ष्य, पूर्वप्रेम्णा जहर्ष सा । नानन्दयति किं भानु-रभ्रच्छन्नोऽपि पद्मिनीम् ? ।। २००।। Nel Islu ||6|| sil llell llel ||61 llell loll ell Iell 161 61 lol lol 16ll 16l १. आशुगान् बाणान् ।। Mol ८८० fol lfell llell llol min Education International Hell For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy