________________
उत्तराध्ययनसूत्रम् ८७९
Jain Education International
सोऽथ कुण्डपुरोद्याने, गतः स्वर्णाम्बुजस्थितम् । वीक्ष्य केवलिनं भक्त्या, नत्वा शुश्राव देशनाम् ।।१७६ ।। भगवन्नस्मि भव्योह-मभव्यो वेति शंस मे । अथापराजितेनेति, पृष्टः प्रोवाच केवली ।। १७७ ।। भव्योऽसि जम्बूद्वीपस्य, भरते पञ्चमे भवे । भावी द्वाविंशो जिनस्त्वं, सखाऽसौ तु गणी तव ।। १७८ ।। तदाकर्ण्य सहर्षी तो, भेजतुस्तं मुनिं चिरम् । मुनौ तु विहते ग्रामादिषु चैत्यानि नेमतुः ।। १७९ ।। इतश्च श्रीजनानन्दे, जनानन्दकरे पुरे । जितशत्रुरभूद्भूपः, तस्य राज्ञी तु धारिणी ।। १८० । । दिवो रत्नवतीजीवयुत्वा तत्कुक्षिमाययौ । काले चासूत सा प्रीति-मतीसञ्ज्ञां सुतां शुभाम् ।। १८१ ।। क्रमेण वर्द्धमाना सा, स्वीकृत्य सकलाः कलाः । आससाद जगज्जैत्रं, वैदग्ध्यमिव यौवनम् ।। १८२ ॥ तस्याः पुरोऽतिविज्ञाया, जज्ञे प्राज्ञोऽपि बालिशः । ततोऽरज्यत सा क्वाऽपि पुरुषे न मनागपि ।। १८३ ।। तां च कस्ते धवोऽभीष्टः ?, इत्यपृच्छन्नृपोऽन्यदा । सा जगौ मां जयति यो, वादे भर्त्ता ममास्तु सः ! ।। १८४ । तत्प्रपद्य नृपोऽन्येद्युः, स्वयंवरणमण्डपम् । चारुमञ्चाञ्चितं चित्र- कारिचित्रमचीकरत् ।। १८५ ।। तत्र पुत्रवियोगार्त्त, हरिणन्दिनृपं विना । समं कुमारैरेयुस्त- हूताहूता नृपाः समे ।। १८६ ।। अधिमचं निषण्णेषु तेषु दैवात्परिभ्रमन् । समित्र: सबुधो मित्र, इवागादपराजितः ।। १८७ ।। मा दृष्टपूर्वी नौ ज्ञासीदिति तौ गुटिकावशात् । रूपं निर्माय सामान्य-मगातां तत्र मण्डपे ।। १८८ ।।
For Personal & Private Use Only
DATTA S
|| रथनेमीयनाम
द्वाविंशमध्ययनम्
222222;
८७९
www.jainelibrary.org