SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ Isll llsil llsil उत्तराध्ययन सूत्रम् ८७८ is रथनेमीयनाम द्वाविंशमध्ययनम् तदाकर्ण्य समं ताभ्यां, तुष्टोऽगात्तत्र मन्त्रिभूः । कुमारोऽपि कुमार्यो ते, पर्यणेषीत्ततो मुदा ।।१६३।। ततस्तो निर्गतौ प्राग्व-गतो श्रीमन्दिरे पुरे । सूरकान्तार्पितमणि-पूर्णेच्छौ तस्थतुः सुखम् ।।१६४।। पुरे तत्रान्यदाकर्ण्य, प्रोः कलकलारवम् । किमेतदिति सम्भ्रान्तो-ऽपृच्छन्मित्रं नृपाङ्गजः ॥१६५ ।। सोऽपीत्यूचे जनाज्ज्ञात्वा, सुप्रभोत्रास्ति भूप्रभुः । स च प्रविश्य केनापि, शस्त्त्र्याऽघाति छलान्विषा ।।१६६।। राज्ञोस्य राज्ययोग्यश्च, सुतादिर्न हि विद्यते । तेनातिव्याकुलैलोकै-स्तुमुलोऽसो विधीयते ! ।।१६७।। तच्छ्रुत्वारातिनाघाति, केनाप्ययमिति ब्रुवन् । व्यषीदद्भूपभूः सन्तो, ह्यन्यदुःखेन दुःखिनः ! ।।१६८।। अथोपायैरप्यजाते, स्वास्थ्ये भूपस्य धीसखान् । ऊचे गाणिक्यमाणिक्य-मिति कामलता रहः ।। १६९।। वैदेशिकः पुमान्कोऽपि, समित्रोत्रास्ति सद्गुणः । सम्पद्यमानसर्वार्थः, सदोपायं विनापि हि ! ।।१७०।। तत्पाचे भेषजं किञ्चि-द्धावि श्रुत्वेति तद्गिरम् । उपभूपं कुमारं तं, मन्त्रिणो निन्युरादरात् ।।१७१।। कृपालुः सोऽपि सख्युस्ते, गृहीत्वा मणिमूलिके । मणिनीरेण घृष्ट्वा त-त्प्रहारे मूलिकां न्यधात् ।।१७२।। ततः सजतनू राजा, राजाङ्गजमिदं जगौ । कुतोऽकारणबन्धुस्त्व-मत्रागा: ? सुकृतैर्मम ! ।।१७३।। तन्मित्रेणाथ तद्वृत्ते, प्रोक्ते भूयोऽभ्यधान्नृपः । मन्मित्रस्य सुतोऽसि त्वं, दिष्ट्या स्वगृहमागमः ।।१७४ ।। इत्युक्त्वा स्वसुतां रम्भा-भिधां तस्मै ददौ नृपः । तत्र स्थित्वा चिरं प्राग्व-त्समित्रो निर्जगाम सः ।। १७५ ।। Poll Isl Isil ol ८७८ || leil lisil lIsll Nell ell ISI JainEducation international For Personal Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy