________________
उत्तराध्ययन
सूत्रम् ५३१
llsil
lls
Ilesil
Iol
lal
hol अस्खलितसामर्थ्यः, अयं भावः-एकं सहजसामर्थ्यवानन्यञ्च तथाविधायुधान्वित इति योधः सुभटः, एवं भवति बहुश्रुतः । सोपि ह्येकं कि बहुश्रुतपूजानाम al सहजप्रतिभाप्रागल्भ्यवानपरञ्च शङ्खचक्रगदातुल्यैः सम्यग्ज्ञानदर्शनचारित्रैरुपेत इति योधः कर्मवैरी पराभवं प्रतीति सूत्रार्थः ।। २१।।
एकादश
मध्ययनम् जहा से चाउरते, चक्कवट्टी महिड्एि । चउदसरयणाहिवई, एवं भवइ बहुस्सुए ।।२२।।
व्याख्या - यथा स चतुभिर्हयगजरथनरात्मकैः सैन्यैरन्तः शत्रुविनाशरूपो यस्य स तथा, चक्रवर्ती षट्खण्डभरताधिपो महद्धिको ला 6 दिव्यलक्ष्मीवान्, चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि, तानि चामूनि - "सेणावई गाहावई', पुरोहि गय तुरय' वडई इत्थी । चक्कं छत्तं ॥ ॥ चम्म, मणि" कागिणि२ खग्ग दंडो'४ अ ।। त्ति" तेषामधिपतिः स्वामी चतुर्दशरत्नाधिपतिः । एवं भवति बहुश्रुतः, सोपि हि ॥ ॥ दानादिभिश्चतुभिर्धर्मरन्तः कर्मवैरिणामस्येति चतुरन्तः, ऋद्ध्यश्चामर्षांषध्याद्या महत्य एवास्य भवन्ति, सम्भवन्ति च चतुर्दशरत्नोपमानि पूर्वाणि ॥ 1 तस्येति सूत्रार्थः ।। २२।।
जहा से सहस्सक्खे, वज्रपाणी पुरंदरे । सक्के देवाहिवई, एवं भवई बहुस्सुए ।।२३।। lil व्याख्या - यथा सहस्राक्षः सहस्रलोचनः, कथमिति चेदुच्यते, इन्द्रस्य हि पञ्च मन्त्रिशतानि तन्नेत्राणां च सहस्रं इन्द्रकार्य एव व्याप्रियते इति,
। यद्वा यदन्ये नेत्राणां सहस्रेण पश्यन्ति तदसौ द्वाभ्यां नेत्राभ्यां साधिकं पश्यतीति सहस्राक्ष इत्युच्यते, इति सम्प्रदायः । तथा वज्रं प्रहरणविशेष: islil
||oll
IST lish IIGN
Ifoll lol
lfell
५३१
licl
Iol
itel liell lisl liel
isi
JoinEducation international
For Personal Private Use Only