SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५३१ llsil lls Ilesil Iol lal hol अस्खलितसामर्थ्यः, अयं भावः-एकं सहजसामर्थ्यवानन्यञ्च तथाविधायुधान्वित इति योधः सुभटः, एवं भवति बहुश्रुतः । सोपि ह्येकं कि बहुश्रुतपूजानाम al सहजप्रतिभाप्रागल्भ्यवानपरञ्च शङ्खचक्रगदातुल्यैः सम्यग्ज्ञानदर्शनचारित्रैरुपेत इति योधः कर्मवैरी पराभवं प्रतीति सूत्रार्थः ।। २१।। एकादश मध्ययनम् जहा से चाउरते, चक्कवट्टी महिड्एि । चउदसरयणाहिवई, एवं भवइ बहुस्सुए ।।२२।। व्याख्या - यथा स चतुभिर्हयगजरथनरात्मकैः सैन्यैरन्तः शत्रुविनाशरूपो यस्य स तथा, चक्रवर्ती षट्खण्डभरताधिपो महद्धिको ला 6 दिव्यलक्ष्मीवान्, चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि, तानि चामूनि - "सेणावई गाहावई', पुरोहि गय तुरय' वडई इत्थी । चक्कं छत्तं ॥ ॥ चम्म, मणि" कागिणि२ खग्ग दंडो'४ अ ।। त्ति" तेषामधिपतिः स्वामी चतुर्दशरत्नाधिपतिः । एवं भवति बहुश्रुतः, सोपि हि ॥ ॥ दानादिभिश्चतुभिर्धर्मरन्तः कर्मवैरिणामस्येति चतुरन्तः, ऋद्ध्यश्चामर्षांषध्याद्या महत्य एवास्य भवन्ति, सम्भवन्ति च चतुर्दशरत्नोपमानि पूर्वाणि ॥ 1 तस्येति सूत्रार्थः ।। २२।। जहा से सहस्सक्खे, वज्रपाणी पुरंदरे । सक्के देवाहिवई, एवं भवई बहुस्सुए ।।२३।। lil व्याख्या - यथा सहस्राक्षः सहस्रलोचनः, कथमिति चेदुच्यते, इन्द्रस्य हि पञ्च मन्त्रिशतानि तन्नेत्राणां च सहस्रं इन्द्रकार्य एव व्याप्रियते इति, । यद्वा यदन्ये नेत्राणां सहस्रेण पश्यन्ति तदसौ द्वाभ्यां नेत्राभ्यां साधिकं पश्यतीति सहस्राक्ष इत्युच्यते, इति सम्प्रदायः । तथा वज्रं प्रहरणविशेष: islil ||oll IST lish IIGN Ifoll lol lfell ५३१ licl Iol itel liell lisl liel isi JoinEducation international For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy