________________
उत्तराध्ययन
सूत्रम्
५३२
॥६॥
पाणावस्येति वज्रपाणिः, लोकोक्तया च असुराणां पूर्दारणात् पुरन्दरः, शक्रो देवाधिपतिरेवं भवति बहुश्रुतः । सोपि श्रुतज्ञानेन सकलातिशयनिधानेन लोचनसहस्रेणेव जानीते, ईदृशस्य च प्रशस्यलक्षणतया वज्रलक्षणमपि पाणौ सम्भवतीति वज्रपाणिः, पूः शरीरमप्युच्यते तच दुस्तपतपोनुष्ठानेन दारयति कृशीकरोतीति पुरन्दरः, दृढधर्मतया चायं सुरैरपि पूज्यत इति तत्पतिरप्युच्यत इति सूत्रार्थः ।। २३ ।।
जहा से तिमिरविद्वसे, उत्तिट्टंते दिवायरे । जलंते इव तेएणं, एवं भवइ बहुस्सुए ।। २४ ।।
व्याख्या – यथा स तिमिरविध्वंसस्तमः स्तोमविनाशकः उत्तिष्ठन्नुद्गच्छन् दिवाकरः सूर्यः, स हि ऊर्ध्व नभोभागमाक्रमन् भृशं तेजस्वितां भजते न त्ववतरन्नित्येवं विशिष्यते, ज्वलन्निव ज्वालां मुञ्चन्निव तेजसा महसा, एवं भवति बहुश्रुतः । सोपि हि अज्ञानध्वान्तविध्वंसी संयमस्थानेषु शुद्धशुद्धतमाद्यध्यवसायत उत्सर्पस्तपस्तेजसा ज्वलन्निव भवतीति सूत्रार्थः ।। २४ ।।
जहा से उड्डुवइ चंदे, नक्खत्तपरिवारिए । पडिपुण्णे पुण्णमासीए, एवं भवइ बहुस्सुए ।। २५ ।।
व्याख्या - यथा सः 'पौर्णमास्याः' पूर्णिमायाः 'उडुपतिः ' नक्षत्राधिपश्चन्द्रो नक्षत्रैरश्विन्यादिभिरुपलक्षणत्वाद् ग्रहतारकाभिश्च परिवारितः, पतिरपि कश्चिदेकाक्येव स्यान्मृगपतिवदिति उडुपतिरित्युक्तेऽपि नक्षत्रपरिवारित इत्युक्तं, 'प्रतिपूर्णः ' सकलकलाकलितः, एवं भवति बहुश्रुतः सोपि नक्षत्रकल्पानां साधूनां पतिस्तत्परिवारितः सकलकलाकलितत्वेन प्रतिपूर्णश्च स्यादिति सूत्रार्थः ।।२५।।
Jain Education International
For Personal & Private Use Only
||||||
GOODS TOT
बहुश्रुतपूजानाम
एकादश
मध्ययनम्
५३२
www.jninelibrary.org