SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ॥61 उत्तराध्ययन सूत्रम् ५३३ Mel llel foll Is/ जहा से सामाइआणं, कोट्ठागारे सुरक्खिए । नाणाधनपडिपुण्णे, एवं भवइ बहुस्सुए ।।२६।। Is बहुश्रुतपूजानाम IN एकादशव्याख्या - यथा स 'सामाइआणंति' समाज समूहं समवयन्तीति सामाजिकाः समूहवृत्तयो लोकास्तेषां कोष्ठागारो धान्याश्रयः सुष्टु का Is मध्ययनम् ॥ प्राहरिकपुरुषादिव्यापारद्वारेण रक्षितश्चौरमूषकादिभ्य इति सुरक्षितः, नाना अनेकप्रकाराणि धान्यानि शाल्यादीनि तैः प्रतिपूर्णो भृतो । 6. नानाधान्यप्रतिपूर्णः, एवं भवति बहुश्रुतः । सोपि सामाजिकानामिव गच्छवासिनामुपयोगिभिर्नानाधान्योपमैरङ्गोपाङ्ग-प्रकीणकादिभेदैः I श्रुतज्ञानविशेषः प्रतिपूर्णः प्रवचनाधारतया सुरक्षितश्च परवादिरोगादिभ्यो भवति । उक्तं हि – “जेण कुलं आयत्तं, तं पुरिसं आयरेण रक्खेह । ७॥ Hell न हु तुंबंमि विणढे, अरया साहारया हुँति । १। त्ति" सूत्रार्थः ।। २६ ।।। जहा सा दुमाण पवरा, जंबू नाम सुदंसणा । अणाढिअस्स देवस्स, एवं भवइ बहुस्सुए ।। २७।। व्याख्या - यथा सा द्रुमाणां प्रवरा जम्बूर्नाम्नाभिधानेन सुदर्शना, न हि यथेयममृतफला देवाद्याश्रयश्च तथान्यः कोपि द्रुमोस्ति, द्रुमत्वं 6 फलव्यवहारश्चास्यास्तत्प्रतिरूपतयैव, वस्तुतस्तु पार्थिवतयोक्तत्वात्, सा च कस्येत्याह-अनादृतस्य अनादृतनाम्नो देवस्य जम्बूद्वीपाधिपतेर्व्यन्तरसुरस्य is आश्रयतया सम्बन्धिनी, एवं भवति बहुश्रुतः । सोपि हि अमृतफलोपमश्रुतान्वितो देवानामपि पूज्यतयाभिगम्यः शेषद्रुमोपमसर्वसाधुषु च प्रवर इति ll M सूत्रार्थः ।। २७।। Well llslil Ish llol Isill Jel For Personal Prese Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy