________________
Ill
து
उत्तराध्ययन
सूत्रम् १९९१
16
l पृथिवीनां पृथिवीकायजीवानां, तं पृथ्वीरूपं कायं 'अमुचओत्ति' अमुञ्चतां मृत्वा मृत्वा तत्रैवोत्पद्यमानानाम् ।। ८०।। ८१।। 6 जीवाजीव
विभक्तिनाम i कालान्तर्गतमेवान्तरमाह
षटत्रिंशअणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, पुढवीजीवाण अंतरं ।।८।।
मध्ययनम् व्याख्या - अनन्तकालमसङ्ख्येयपुद्गलपरावर्तरूपं उत्कृष्टं, अन्तर्मुहूर्त जघन्यकं 'विजढंमित्ति' त्यक्ते स्वके स्वकीये काये पृथिवीकाये जीवानां अन्तरं । कोऽर्थो जघन्यत उत्कर्षतश्च यथोक्तं कालं पृथिवीजीवोऽन्यकायेषु भ्रान्त्वा पुनः पृथ्विकाये उत्पद्यते इति ।। ८२।। एतानेव भावत आह -
एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाइं सहस्ससो ।। ८३।। व्याख्या - स्पष्टं, नवरं-विधानानि भेदाः सहस्रश इति अतिबहुतरत्वख्यापनार्थमिति सूत्रसप्तकार्थः ।।८३।।अपकायिकानाहदुविहा आउजीवा उ, सुहुमा बायरा तहा । पजत्तमपज्जत्ता, एवमेए दुहा पुणो ।।८४।। बायरा जे उ पजत्ता, पंचहा ते पकित्तिआ । सुद्धोदए अ उस्से, हरतणू महिआवि अ ।। ८५।।
व्याख्या - शुद्धोदकं जलदजलं 'उस्सेत्ति' अवश्याय: शरदादिषु प्राभातिकः सूक्ष्मवर्षो हर तनुः प्रात: स्निग्धपृथ्वीभवस्तृणाग्रजलबिन्दुः, महिका गर्भमासेषु सूक्ष्मवर्षो 'घूमर' इति प्रतीता, हिमं प्रसिद्धम् ।।८४ ।।८५।।
1 ११९
Mell IGI
lisil Ioll
llel
Isil
ISH
WOM Wel
|| Isl
llel
|| ||Gll
llell
llel
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org