SearchBrowseAboutContactDonate
Page Preview
Page 1233
Loading...
Download File
Download File
Page Text
________________ Ill து उत्तराध्ययन सूत्रम् १९९१ 16 l पृथिवीनां पृथिवीकायजीवानां, तं पृथ्वीरूपं कायं 'अमुचओत्ति' अमुञ्चतां मृत्वा मृत्वा तत्रैवोत्पद्यमानानाम् ।। ८०।। ८१।। 6 जीवाजीव विभक्तिनाम i कालान्तर्गतमेवान्तरमाह षटत्रिंशअणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, पुढवीजीवाण अंतरं ।।८।। मध्ययनम् व्याख्या - अनन्तकालमसङ्ख्येयपुद्गलपरावर्तरूपं उत्कृष्टं, अन्तर्मुहूर्त जघन्यकं 'विजढंमित्ति' त्यक्ते स्वके स्वकीये काये पृथिवीकाये जीवानां अन्तरं । कोऽर्थो जघन्यत उत्कर्षतश्च यथोक्तं कालं पृथिवीजीवोऽन्यकायेषु भ्रान्त्वा पुनः पृथ्विकाये उत्पद्यते इति ।। ८२।। एतानेव भावत आह - एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाइं सहस्ससो ।। ८३।। व्याख्या - स्पष्टं, नवरं-विधानानि भेदाः सहस्रश इति अतिबहुतरत्वख्यापनार्थमिति सूत्रसप्तकार्थः ।।८३।।अपकायिकानाहदुविहा आउजीवा उ, सुहुमा बायरा तहा । पजत्तमपज्जत्ता, एवमेए दुहा पुणो ।।८४।। बायरा जे उ पजत्ता, पंचहा ते पकित्तिआ । सुद्धोदए अ उस्से, हरतणू महिआवि अ ।। ८५।। व्याख्या - शुद्धोदकं जलदजलं 'उस्सेत्ति' अवश्याय: शरदादिषु प्राभातिकः सूक्ष्मवर्षो हर तनुः प्रात: स्निग्धपृथ्वीभवस्तृणाग्रजलबिन्दुः, महिका गर्भमासेषु सूक्ष्मवर्षो 'घूमर' इति प्रतीता, हिमं प्रसिद्धम् ।।८४ ।।८५।। 1 ११९ Mell IGI lisil Ioll llel Isil ISH WOM Wel || Isl llel || ||Gll llell llel Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy