________________
उत्तराध्ययन
सूत्रम् १९९०
Mer
Hell एते खरपुढवीए, भेआ छत्तीसमाहिआ । एगविहमनाणत्ता, सुहुमा तत्थ विआहिआ ।।७७।।
जीवाजीवTel! Isil व्याख्या - ‘एगविहंति' सूत्रत्वादेकविधाः, किमित्येवंविधाः ? यतोऽनानात्वा अभेदाः सूक्ष्माः तत्र पृथ्वीजीवेषु व्याख्याताः ।।७७।।
विभक्तिनाम Ill ill पृथ्वीकायानेव क्षेत्रत आह -
षटत्रिंशIll
मध्ययनम् isl सुहुमा य सव्वलोगंमि, लोगदेसे अ बायरा । एत्तो कालविभागं तु, तेसिं वोच्छं चउब्विहं ।।७८।। Isl
व्याख्या - सूक्ष्माः सर्वलोके, लोकदेशे च रत्नप्रभापृथिव्यादौ बादराः । शेषं स्पष्टम् ।। ७८।। संतई पप्पडणाईआ, अपज्जवसिआवि अ । ठिई पडुच्च साईआ, सपज्जवसिआ वि अ ।।७९।।
व्याख्या - सन्ततिं प्रवाहं प्राप्य आश्रित्य अनादिका अपर्यवसिता अपि च पृथ्वीकायिकानां प्रवाहतः कदाप्यसम्भवाभावात्, स्थितिं l भवस्थितिकायस्थितिरूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च ।।७९।।
बावीस सहस्साई, वासाणुक्कोसिआ भवे । आउठिई पुढवीणं, अंतोमुहत्तं जहन्नगं ।।८।। असंखकालमुक्कोसं, अंतोमुहत्तं जहन्नगा । कायठिई पुढवीणं, तं कायं तु अमुंचओ ।। ८१।। व्याख्या - असङ्ख्यकालमसङ्ख्येयलोकाकाशप्रदेशप्रमाणोत्सर्पिण्यवसर्पिणीरूपं 'उक्कोसंति' उत्कृष्टा, अन्तुर्मुहूर्त जघन्यका कायस्थितिः
Hel ११९०
IST N61
Isl Igl foll
161
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org