SearchBrowseAboutContactDonate
Page Preview
Page 1232
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १९९० Mer Hell एते खरपुढवीए, भेआ छत्तीसमाहिआ । एगविहमनाणत्ता, सुहुमा तत्थ विआहिआ ।।७७।। जीवाजीवTel! Isil व्याख्या - ‘एगविहंति' सूत्रत्वादेकविधाः, किमित्येवंविधाः ? यतोऽनानात्वा अभेदाः सूक्ष्माः तत्र पृथ्वीजीवेषु व्याख्याताः ।।७७।। विभक्तिनाम Ill ill पृथ्वीकायानेव क्षेत्रत आह - षटत्रिंशIll मध्ययनम् isl सुहुमा य सव्वलोगंमि, लोगदेसे अ बायरा । एत्तो कालविभागं तु, तेसिं वोच्छं चउब्विहं ।।७८।। Isl व्याख्या - सूक्ष्माः सर्वलोके, लोकदेशे च रत्नप्रभापृथिव्यादौ बादराः । शेषं स्पष्टम् ।। ७८।। संतई पप्पडणाईआ, अपज्जवसिआवि अ । ठिई पडुच्च साईआ, सपज्जवसिआ वि अ ।।७९।। व्याख्या - सन्ततिं प्रवाहं प्राप्य आश्रित्य अनादिका अपर्यवसिता अपि च पृथ्वीकायिकानां प्रवाहतः कदाप्यसम्भवाभावात्, स्थितिं l भवस्थितिकायस्थितिरूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च ।।७९।। बावीस सहस्साई, वासाणुक्कोसिआ भवे । आउठिई पुढवीणं, अंतोमुहत्तं जहन्नगं ।।८।। असंखकालमुक्कोसं, अंतोमुहत्तं जहन्नगा । कायठिई पुढवीणं, तं कायं तु अमुंचओ ।। ८१।। व्याख्या - असङ्ख्यकालमसङ्ख्येयलोकाकाशप्रदेशप्रमाणोत्सर्पिण्यवसर्पिणीरूपं 'उक्कोसंति' उत्कृष्टा, अन्तुर्मुहूर्त जघन्यका कायस्थितिः Hel ११९० IST N61 Isl Igl foll 161 Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy