SearchBrowseAboutContactDonate
Page Preview
Page 1231
Loading...
Download File
Download File
Page Text
________________ ॥७॥ उत्तराध्ययन सूत्रम् ११८९ lIsl 6 चपाण्डुरग्रहणंकृष्णादिभेदानामपि स्वस्थाने भेदान्तरसम्भवसूचकम् । पनकोऽत्यन्तसूक्ष्मरजोरूपः स एवमृत्तिकापनकमृत्तिका, पनकस्य चनभसि कि जीवाजीवकि विवर्त्तमानस्य लोके पृथ्वित्वेनारूढत्वाद्भेदेनोपादानम् ।खरा पृथ्वी षट्त्रिंशद्विधा षट्त्रिंशद्भेदा ।।७२।। तानेवाह - का विभक्तिनाम पुढवी अ सक्करा वालुगा य उवले सिला य लोणूसे । अय-तंब-तउव-सीसग-रुप्प-सुवण्णे अ वइरे अ ।।७३।। षटत्रिंश मध्ययनम् व्याख्या - पृथिवी शुद्धपृथिवी १शर्करा लगपलशकलरूपा २ वालुका प्रतीता ३ उपलो गण्डशैलादिः ४ शिला च वट्टा दृषत् ५ लवणं ॥ समुद्रलवणादि ६ ऊषः क्षारमृत्तिका ७ 'अयस्ता पकसी"सक रूप्य सुवर्णानि प्रतीतानि, वज्रं हीरकः ।।७३।। हरि आले हिंगुलए, मनो सिला सास गंजण पवा ले । अब्भ पडलब्भवा लुअ, बायरकाए मणिविहाणा ।।७४।। व्याख्या - हरितालादयः प्रतीताः, सासको धातुविशेषः, अञ्जनं, प्रवालं विद्रुमं, अभ्रपटलमभ्रक, अभ्रवालुका अभ्रपटलमिश्रा वालुका । ॥ बादरकाये बादरपृथ्वीकायेऽमी भेदाः । 'मणिविहाणत्ति' चस्य गम्यत्वान्मणिविधानानि च मणिभेदाः ।।७४ ।। मणिभेदानाह - गोमे जए अरुअगे, अंके फलिहे अ लोहि अक्खे अ । मर गय-मसार गल्ले, भुअमो अग इंदनीले अ ।।७५।। चंदण गेरु य हंस गब्भ पुलए "सोगंधिए अ बोधब्वे । चंद"प्पभवेरु"लिए, "जलकंते "सूरकंते अ ।।७६।। व्याख्या - इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेदकादयश्च क्वचित्कथञ्चित्कस्यचिदन्तर्भावाञ्चतुर्दशेत्यमी मीलिताः Lषत्रिंशद्धवन्तीति सूत्रनवकार्थः ।। ७६।। प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथ्वीकायिकानाह - ११८९ Ill IS! ||Gll Isl likell Inn Education inimation For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy