________________
॥७॥
उत्तराध्ययन
सूत्रम् ११८९
lIsl
6 चपाण्डुरग्रहणंकृष्णादिभेदानामपि स्वस्थाने भेदान्तरसम्भवसूचकम् । पनकोऽत्यन्तसूक्ष्मरजोरूपः स एवमृत्तिकापनकमृत्तिका, पनकस्य चनभसि कि जीवाजीवकि विवर्त्तमानस्य लोके पृथ्वित्वेनारूढत्वाद्भेदेनोपादानम् ।खरा पृथ्वी षट्त्रिंशद्विधा षट्त्रिंशद्भेदा ।।७२।। तानेवाह -
का विभक्तिनाम पुढवी अ सक्करा वालुगा य उवले सिला य लोणूसे । अय-तंब-तउव-सीसग-रुप्प-सुवण्णे अ वइरे अ ।।७३।।
षटत्रिंश
मध्ययनम् व्याख्या - पृथिवी शुद्धपृथिवी १शर्करा लगपलशकलरूपा २ वालुका प्रतीता ३ उपलो गण्डशैलादिः ४ शिला च वट्टा दृषत् ५ लवणं ॥ समुद्रलवणादि ६ ऊषः क्षारमृत्तिका ७ 'अयस्ता पकसी"सक रूप्य सुवर्णानि प्रतीतानि, वज्रं हीरकः ।।७३।।
हरि आले हिंगुलए, मनो सिला सास गंजण पवा ले । अब्भ पडलब्भवा लुअ, बायरकाए मणिविहाणा ।।७४।।
व्याख्या - हरितालादयः प्रतीताः, सासको धातुविशेषः, अञ्जनं, प्रवालं विद्रुमं, अभ्रपटलमभ्रक, अभ्रवालुका अभ्रपटलमिश्रा वालुका । ॥ बादरकाये बादरपृथ्वीकायेऽमी भेदाः । 'मणिविहाणत्ति' चस्य गम्यत्वान्मणिविधानानि च मणिभेदाः ।।७४ ।। मणिभेदानाह -
गोमे जए अरुअगे, अंके फलिहे अ लोहि अक्खे अ । मर गय-मसार गल्ले, भुअमो अग इंदनीले अ ।।७५।। चंदण गेरु य हंस गब्भ पुलए "सोगंधिए अ बोधब्वे । चंद"प्पभवेरु"लिए, "जलकंते "सूरकंते अ ।।७६।।
व्याख्या - इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेदकादयश्च क्वचित्कथञ्चित्कस्यचिदन्तर्भावाञ्चतुर्दशेत्यमी मीलिताः Lषत्रिंशद्धवन्तीति सूत्रनवकार्थः ।। ७६।। प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथ्वीकायिकानाह -
११८९
Ill
IS! ||Gll Isl likell
Inn Education inimation
For Personal & Private Use Only
www.jainelibrary.org