SearchBrowseAboutContactDonate
Page Preview
Page 1230
Loading...
Download File
Download File
Page Text
________________ Islil llell उत्तराध्ययन सूत्रम् १९८८ Iel lel Isl Isll पुढवी आउ जीवा य, तहेव य वणस्सई । इञ्चेते थावरा तिविहा, तेसिं भेए सुणेह मे ।। ६९।। का जीवाजीवINS विभक्तिनाम व्याख्या - स्पष्टम्, नवरं इह तेजोवाय्वोर्गतित्रसत्वेन स्थावरमध्येऽनभिधानम् ।। ६९।। पृथिवीकायिकानाह - Ill Isl is षटत्रिंशदुविहा पुढवीजीवा उ, सुहुमा बायरा तहा । पजत्तमपज्जत्ता, एवमेए दुहा पुणो ।।७०।। ||sil मध्ययनम् व्याख्या - द्विविधाः पृथिवीजीवास्तु सूक्ष्माः सूक्ष्मनामकर्मोदयात्, बादरा बादरनामकर्मोदयात्, ‘पजत्तमपजत्तत्ति' Mell आहारशरीरेन्द्रियोच्छासवाग्मनोनिष्पत्तिहेतुदलिकं पर्याप्तिस्तद्वन्तः पर्याप्ताः, तद्विपरीता अपर्याप्ताः, एवमेते सूक्ष्मा बादराश्च प्रत्येकं द्विधा डा का पुन: ।। ७०।। पुनरेषामेवोत्तरभेदानाह - ____ बायरा जे उ पजत्ता, दुविहा ते विआहिआ । सण्हा खरा य बोधव्वा, सण्हा सत्तविहा तहिं ।। ७१।। Isil islil व्याख्या - 'सण्हत्ति' श्लक्ष्णा चूर्णितलोष्टुकल्पा मृदु पृथिवी तदात्मका जीवा अप्युपचारतः श्लक्ष्णा एवमुत्तरत्रापि, खरा is कठिना ।। ७१।। सप्तविधत्वमेवाह - किण्हा नीला य रुहिरा य, हालिद्दा सुक्किला तहा । पंडू पणगमट्टीआ', खरा छत्तीसईविहा ।।७२।। व्याख्या - 'कृष्णा नीला 'रुहिरत्ति' 'रक्ता हारिद्रा शुक्ला 'पंडुत्ति' पाण्डुः पाण्डुराईषच्छुक्लत्ववतीत्यर्थः, इत्थं वर्णभेदेन षड्विधत्वमुक्तं, इह ||sil ११८८ । Isl lol 101 llell Jell Usi JainEducation international For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy