SearchBrowseAboutContactDonate
Page Preview
Page 1229
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनअरूविणो जीवघणा, नाणदंसणसनिआ । अउलं सुहसंपत्ता, उवमा जस्स नत्थि उ ।।६६।। moi जीवाजीवसूत्रम् विभक्तिनाम १९८७ व्याख्या - अरूपिणो रूपरसादिरहिताः, जीवाश्च ते सततोपयुक्ततया घनाश्च शुषिरपूरणनिचितप्रदेशतया जीवघनाः, ज्ञानदर्शने एव सञ्ज्ञा । षटत्रिंशMom जाता येषां ते ज्ञानदर्शनसञ्जिताः, ज्ञानदर्शनोपयोगानन्यस्वरूपा इत्यर्थः । अतुलं असमं सुखं सम्प्राप्ताः, उपमा यस्य सुखस्य नास्ति तुः पूर्ता । मध्ययनम् ।।६६ ।। उक्तग्रन्थे ज्ञातमपि विप्रतिपत्तिनिरासाय क्षेत्रं स्वरूपं च तेषामाह - लोएगदेसे ते सव्वे, नाणदंसणसनिआ । संसारपारनित्थिण्णा, सिद्धिं वरगई गया ।।६७।। व्याख्या-लोकैकदेशेतेसर्वेइत्येननसर्बत्रमुक्तास्तिष्ठन्तीतिमतमपास्तं, ज्ञानदर्शनसज्ञिताइत्यनेनज्ञानोच्छेदे मुक्तिरितिमतंनिरस्तं, संसारपारं | व निस्तीर्णाः पुनरागमनाभावलक्षणेनाधिक्येन अतिक्रान्ताः, अनेन तु “ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ।।१।।" इतिमतमपाकृतं, सिद्धिं वरगतिंगताअनेनक्षीणकर्मणोऽपिस्वभावेनैवोत्पत्तिसमयेलोकाग्रगमनंयावत्सक्रियत्वमप्यस्तीति I ख्याप्यते, इत्येकादशसूत्रार्थः ।।६७ ।। इत्थं सिद्धानुक्त्वा संसारस्थानाह- . संसारत्था उ जे जीवा, दुविहा ते विआहिआ । तसा य थावरा चेव, थावरा तिविहा तहिं ।।६८।। व्याख्या - स्पष्टं ।।६८।। त्रैविध्यमेवाह - ११८७ II Ioll Isil liol Join Education n ational For Personal Prese Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy