SearchBrowseAboutContactDonate
Page Preview
Page 1228
Loading...
Download File
Download File
Page Text
________________ Nei उत्तराध्ययन सूत्रम् ११८६ 60 ||sil oil Isil तत्थ सिद्धा महाभागा, लोगग्गंमि पइट्ठिआ । भवप्पवंचउम्मुक्का, सिद्धिं वरगइं गया ।।३।। जीवाजीवव्याख्या - तत्र योजनषड्भागे सिद्धा महाभागा अतिशयाचिन्त्यशक्तयो लोकाग्रे प्रतिष्ठिताः, एतञ्च कुतः ? इत्याह - भवा II 6 विभक्तिनाम नारकादिभवास्तेषां प्रपञ्चो विस्तारस्तेनोन्मुक्ताः सिद्धिं वरगतिं गताः । अयं भावो भवप्रपञ्च एव चलने हेतुः स च सिद्धानां नास्तीति कुतः । षटत्रिंश मध्ययनम् तेषां चलनमिति ।। ६३ ।। सिद्धानामवगाहनामाह - उस्सेहो जस्स जो होइ, भवम्मि चरिमम्मि अ । तिभागहीणा तत्तो अ, सिद्धाणोगाहणा भवे ।।६४।। व्याख्या - उत्सेध उच्छ्रयः प्रक्रमादेहस्य 'जस्सत्ति' येषां सिद्धानां य इति यत्परिमाणो भवति भवे चरमे पर्यन्तवर्तिनि तुः पूर्ती | ततश्चरमभवोत्सेधात्रिभागहीना सिद्धानां यत्तदोनित्याभिसम्बन्धात् तेषामवगाहना भवेत् त्रिभागस्य शरीरान्तर्विवरपूरणेन कृतार्थत्वात् । ।।६४।। एतानेव कालतो निरूपयितुमाह - एगत्तेणं साईआ, अपज्जवसिआवि अ । पुहत्तेण अणाईआ, अपज्जवसिआवि अ ।।५।। व्याख्या - एकत्वेन सादिका: अपर्यवसिता अपि च, यत्र काले ते सिध्यन्ति तत्र तेषामादिः न च कदाचिन्मुक्तेभ्रंश्यन्तीति न पर्यवसानं । पृथक्त्वेन बहुत्वेन सामस्त्यापेक्षयेत्यर्थः अनादिका अपर्यवसिता अपि च, न हि ते कदाचिन्नाभूवन भवन्ति न भविष्यन्ति चेति भावः ।।५।। 6 एषामेव स्वरूपमाह - ११८६ ||७|| Ill Isll Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy