________________
[खा
Isl
उत्तराध्ययन
सूत्रम् ११८५
Isil
Jell Nsil अट्ठजोअणबाहल्ला, सा मज्झंमि विआहिआ । परिहायंती चरिमंते, मच्छिपत्ताओ तणुअतरी ।।५९।।
जीवाजीवsi I व्याख्या - अष्टयोजनबाहल्या सा मध्ये मध्यप्रदेशे व्याख्याता, ततः परि समन्तात् हीयमाना 'चरिमंतेत्ति' चरमान्तेषु विभक्तिनाम सकलदिग्वतिपर्यन्तप्रदेशेषु मक्षिकापत्रादपि तनुकतरा । हानिश्चात्र प्रतियोजनमङ्गलपृथक्त्वस्य ज्ञेया ।।५९।।
षटत्रिंश
loll मध्ययनम् अज्जुणसुवण्णगमई, सा पुढवी निम्मला सहावेणं । उत्ताणगछत्तसंठिआ य, भणिआ जिणवरेहिं ।। ६०।।
व्याख्या - अर्जुनसुवर्णकमयी शुक्लकनकमयी सा पृथ्वी निर्मला स्वभावेन नोपाधितः, उत्तानकच्छत्रसंस्थिता । पूर्व छत्रसंस्थितेति सामान्येनोक्तं, इह तु उत्तानत्वं तद्विशेष इति न पौनरुक्तयम् ।। ६०।।
संखंककुंदसंकासा, पंडुरा निम्मला सुभा । सीआए जोअणे तत्तो, लोअंतो उ विआहिओ ।।१।।
व्याख्या - पूर्वार्द्ध स्पष्टं, 'सीआएत्ति' शीतायाः शीताभिधायाः पृथ्व्या उपरीति शेषः, योजने उत्सेधाङ्गलनिष्पन्ने इति गम्यं, तत इति तस्या का III लोकान्तस्तुः पूर्ती व्याख्यातः ।। ६१।। ननु यदि योजने लोकान्तस्तर्हि किं तत्र योजने सर्वत्र सिद्धाः सन्ति उत नेत्याह -
जोअणस्स उ जो तस्स, कोसो उवरिमो भवे । तस्स कोसस्स छब्भाए, सिद्धाणोगाहणा भवे ।।६।।
व्याख्या - योजनस्य तु यस्तस्य क्रोश 'उवरिमोत्ति' उपरिवर्ती भवेत् तस्य क्रोशस्य षड्भागे द्वात्रिंशदङ्गलत्रयस्त्रिंशद्धनुरधिकधनुःशतत्रयरूपे का M सिद्धानामवगाहना भवेत् ।। ६२ ।। अवगाहना च चलनसम्भवेऽपि स्यादित्याह - ||ll
११८५
For P
P
U Only