________________
lell lel llell
सूत्रम्
Nell
Moll
||
ll
lall foll
에에에에에에에
उत्तराध्ययन- तिर्यगधो वा तेषां गतिर्भाविनी तत्कथं लोकाग्रे तदवस्थानं ? उच्यते-अधस्तिर्यग्गत्योः कर्माधीनत्वात् तेषां च क्षीणकर्मत्वान्न तत्सम्भवो यदुक्तं - ie - "अधस्तिर्यगथोर्ध्वं च, जीवानां कर्मजा गतिः । ऊर्ध्वमेव तु तद्धर्मा,भवति क्षीणकर्मणाम् ।।१॥" [तत्त्वा० का०२ गा. १६] इह
काय ११८४
विभक्तिनाम ॥ तिर्यग्लोकादौ बोन्दिं वपुस्त्यक्त्वा तत्र लोकाग्रे गत्वा सिध्यन्ति । इह च यस्मिन्समये देहत्यागस्तस्मिन्नेव मोक्षो लोकाग्रे गतिः सिद्धत्वं च "मुखं ।
षटत्रिंशMel व्यादाय स्वपिति" इत्यादिवदिहापि कत्वाप्रत्ययस्य समानकाल एव प्रयोगादिति सूत्रत्रयार्थः ।।५६।। लोकाग्रे गत्वा सिध्यन्ति इत्युक्तं, लोकाग्रं का
मध्ययनम् चेषत्प्राग्भाराया उपरीति तत्स्वरूपं सिद्धस्वरूपं चाह -
बारसहिं जोअणेहिं, सव्वट्ठस्सुवरिं भवे । इसीपब्भारनामा उ, पुढवी छत्तसंठिआ ।।५७।।
व्याख्या - द्वादशभिर्योजनैः सर्वार्थस्यानुत्तरविमानस्योपरि भवेत्, ईषत्प्राग्भारेति नाम यस्याः सा ईषत्प्रारभारनामा, तुः पूर्ती, पृथिवी । In छत्रसंस्थिता छत्राकारा ।।५७।।
पणयालसयसहस्सा, जोअणाणं तु आयया । तावइअंचेव विच्छिण्णा, तिगुणो तस्सेव परिरओ ।।५८।।
व्याख्या - पञ्चचत्वारिंशत् शतसहस्राणि लक्षाणि योजनानां तुः पूर्ती आयता दीर्घा, 'तावइअंचेवत्ति' तावतश्चैव शतसहस्रान् विस्तीर्णा, MM M&l त्रिगुण: 'तस्सेवत्ति' तस्मादायामात्परिरय: परिधिः । इह च त्रिगुण इत्युक्तेऽपि विशेषाधिक्यं द्रष्टव्यम् । परिरयमानं चैवं – “एगा जोअणकोडि, Me बायालीसं भवे सयसहस्सा । तीसं चेव सहस्सा, दो चेव सया अउणपण्णत्ति ।।१।।५८।।
११८४
ller
lioll
llell llel
Isl
Isll liall ||oll
lel
IIsl Isl
|Gl Iroll
ol Isl
Nol
aindacation in
For Personal & Private Use Only
www.jainelibrary.org