________________
उत्तराध्ययन
सूत्रम् ११९२
New
एगविहमनाणत्ता, सुहुमा तत्थ विआहिआ । सुहुमा सबलोगम्मि, लोगदसे अ बायरा ।।८६।।
जीवाजीवसंतई पप्पऽणाईआ, अपजवसिआवि अ । ठिई पडुच साईआ, सपज्जवसिआवि अ ।। ८७।।
विभक्तिनाम
षटत्रिंशसत्तेव सहस्साई, वासाणुक्कोसिआ भवे । आउठिई आऊणं, अंतोमुहुत्तं जहनिआ ।। ८८।।
6 मध्ययनम् असंखकालमुक्कोसं, अंतोमुहत्तं जहन्निया । कायठिई आऊणं, तं कायं तु अमुंचओ ।। ८९।। अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, आऊजीवाण अंतरं ।।१०।। एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाइं सहस्ससो ।। ९१।। व्याख्या - अमूनि प्राग्वत् व्याख्येयानि ।।८६-९१।। अथ वनस्पतिकायिकानाह - दुविहा वणप्फईजीवा, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेए दुहा पुणो ।। ९२।। बायरा जे उ पज्जत्ता, दुविहा ते विआहिआ । साहारणसरीरा य, पत्तेगा य तहेव य ।।१३।।
व्याख्या - अत्र 'साहारणसरीरा यत्ति' साधारणमनन्तजीवानामप्येकं शरीरं येषां ते साधारणशरीराः, 'पत्तेगा यत्ति' प्रत्येकशरीराश्च प्रत्येकं | भिन्नभित्रशरीरवन्तः ।। ९२।।१३।।
११९२
JainEducational
For Personal Private Use Only