________________
उत्तराध्ययनसूत्रम्
१९९३
BETTE
पत्तेअसरीरा उ, गहा ते पकित्तिआ । रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा ।। ९४ ।
व्याख्या - अत्र 'रुक्खत्ति' वृक्षाः चूतादयः १ गुच्छा वृन्ताकिप्रमुखाः २ गुल्मा नवमालिकाद्याः ३ लताश्चम्पकलतामुख्याः ४ वस्त्रपुषीप्रभृतय: ५ तृणानि जुञ्जकार्जुनादीनि ६ । । ९४ । ।
वलयलया पव्वगा कुहणा, जलरुहा ओसही तहा । हरिअकाया य बोधव्वा, पत्तेआ इति आहि आ ।। ९५ ।।
व्याख्या- 'वलयलयत्ति' लतावलयानि नारिकेलीकदल्यादीनि तेषां हि शाखान्तराभावेन लतात्वं वलयाकारत्वेन च वलयत्वं ज्ञेयम् ७ पर्वाणि सन्धयस्तेभ्यो जाताः पर्वजा इक्षुप्रमुखाः ८ कुहणा भूमिस्फोटाश्छत्राकाराः ९ जलरुहाः पद्याद्याः १० ओषध्यः फलपाकान्ताः शाल्यादयः ११ तथेति समुचये, हरितान्येव काया 'येषां ते हरितकायाः तन्दुलीयकाद्याः १२ चशब्दः स्वगतानेकभेदसूचकः ।। ९५ । । साधारणानाह - साहारणसरीरा उ णेगहा ते पकित्तिआ । आलूए मूलए चेव, सिंगबेरे तहेव य ।। ९६ ।।
हिरिली सिरिली सिस्सिरिली, जावईके अकंदली । पलंडू लसण कंदे कंदली अ कुडुंब ।। ९७ ।। लोहीणी हूअ थीहू अ, कुहगा य तहेव य । कण्हे अ वज्जकंदे अ, कंदे सूरणए तहा ।। ९८ ।।
१ "येषां ते" इतिपाठो 'घ' पुस्तके नास्ति ।
Jain Education International
For Personal & Private Use Only
SATTTTTA
GOOGLER
जीवाजीवविभक्तिनाम
षटत्रिंश
मध्ययनम्
१९९३
www.jainelibrary.org