SearchBrowseAboutContactDonate
Page Preview
Page 1236
Loading...
Download File
Download File
Page Text
________________ Isl lifoll Jell उत्तराध्ययन सूत्रम् १९९४ IIGll el 16 llel || lish llol अस्सकण्णी अ बोधव्वा, सीहकण्णी तहेव य । मुसुंढी अ हलिद्दा य, णेगहा एवमायओ ।। ९९।। जीवाजीव 16 विभक्तिनाम व्याख्या - एते आलुकाद्या हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देशप्रसिद्धाः ।।९६-९९ ।। 6 षटत्रिंशएगविहमनाणत्ता, सुहुमा तत्थ विआहिआ । सुहुमा सव्वलोगंमि, लोगदेसे अ बायरा ।।१००।। मध्ययनम् व्याख्या - सूक्ष्माणां सर्वेषामेकविधत्वं साधारणशरीरत्वात् ।।१००।। संतई पप्पडणाईआ, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपज्जवसिआ वि अ ।।१०१।। दस चेव सहस्साई, वासाणुक्कोसिअं भवे । वणस्सईण आउं तु, अंतोमुहुत्तं जहन्नगं ।। १०२।। ilsil व्याख्या - अत्र ज्येष्ठं आयुः प्रत्येकशरीरपर्याप्तबादरवनस्पतीनामेव, तदितरेषां तु तेषां सर्वेषामपि जघन्यमेव, एवं पूर्वोक्तयोः । ||७|| lall incil पृथ्वीकायापकाययोः वक्ष्यमाणयोश्च तेजोवाय्वोः पर्याप्तबादराणामेव ज्येष्ठस्थितिर्भवतीति ध्येयम् ।। १०१।। १०२।। अणंतकालमुक्कोसा, अंतोमुहत्तं जहण्णगा । कायठिई पणगाणं, तं कायं तु अमुंचओ ।। १०३।। व्याख्या - अत्र ‘पणगाणंति' पनकानां पनकोपलक्षितानां वनस्पतीनां, इह च सामान्येन वनस्पतिजीवान्निगोदान् । वाश्रित्यानन्तकालमुच्यते, विशेषविवक्षायां तु प्रत्येकतरुबादरनिगोदयोरुत्कृष्टा कायस्थितिः सप्ततिकोटाकोटिसागरमाना, सूक्ष्मनिगोदानां च | is स्पृष्टव्यवहारराशीनामसङ्ख्येयकालमानेति ।। १०३।। Hel १९९४ Nel Jell leel 16 ||sil liall lish liall lish in Educ tion For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy