________________
Isl
lifoll
Jell
उत्तराध्ययन
सूत्रम् १९९४
IIGll
el
16
llel
|| lish llol
अस्सकण्णी अ बोधव्वा, सीहकण्णी तहेव य । मुसुंढी अ हलिद्दा य, णेगहा एवमायओ ।। ९९।।
जीवाजीव
16 विभक्तिनाम व्याख्या - एते आलुकाद्या हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देशप्रसिद्धाः ।।९६-९९ ।।
6
षटत्रिंशएगविहमनाणत्ता, सुहुमा तत्थ विआहिआ । सुहुमा सव्वलोगंमि, लोगदेसे अ बायरा ।।१००।।
मध्ययनम् व्याख्या - सूक्ष्माणां सर्वेषामेकविधत्वं साधारणशरीरत्वात् ।।१००।। संतई पप्पडणाईआ, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपज्जवसिआ वि अ ।।१०१।।
दस चेव सहस्साई, वासाणुक्कोसिअं भवे । वणस्सईण आउं तु, अंतोमुहुत्तं जहन्नगं ।। १०२।। ilsil व्याख्या - अत्र ज्येष्ठं आयुः प्रत्येकशरीरपर्याप्तबादरवनस्पतीनामेव, तदितरेषां तु तेषां सर्वेषामपि जघन्यमेव, एवं पूर्वोक्तयोः ।
||७|| lall incil पृथ्वीकायापकाययोः वक्ष्यमाणयोश्च तेजोवाय्वोः पर्याप्तबादराणामेव ज्येष्ठस्थितिर्भवतीति ध्येयम् ।। १०१।। १०२।।
अणंतकालमुक्कोसा, अंतोमुहत्तं जहण्णगा । कायठिई पणगाणं, तं कायं तु अमुंचओ ।। १०३।।
व्याख्या - अत्र ‘पणगाणंति' पनकानां पनकोपलक्षितानां वनस्पतीनां, इह च सामान्येन वनस्पतिजीवान्निगोदान् । वाश्रित्यानन्तकालमुच्यते, विशेषविवक्षायां तु प्रत्येकतरुबादरनिगोदयोरुत्कृष्टा कायस्थितिः सप्ततिकोटाकोटिसागरमाना, सूक्ष्मनिगोदानां च | is स्पृष्टव्यवहारराशीनामसङ्ख्येयकालमानेति ।। १०३।।
Hel १९९४
Nel Jell
leel 16
||sil
liall
lish
liall
lish
in Educ
tion
For Personal Private Use Only