________________
nol
उत्तराध्ययन
सूत्रम् १९९५
||
जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम्
lal
Ie1
lisil
foll
असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । विजढम्मि सए काए, पणगजीवाण अंतरं ।।१०४।।
व्याख्या - इह हि कश्चिद्वनस्पतिभ्यो निर्गत्य पृथ्व्यादिषु भ्रान्त्वा भूयस्तत्रासङ्ख्यकालादेवोत्पद्यते, वनस्पति विना सर्वेषामपि MK कायस्थितेरसङ्ख्येयत्वादत एवोत्कृष्टमप्यन्तरमसङ्ख्यकालमानमेवोक्तम् ।। १०४ ।।
एएसिं वण्णओ चेव, गंधओरसफासओ । संठाणादेसओवावि, विहाणांई सहस्ससो ।।१०५।। प्रकृतमुपसंहरनुत्तरग्रन्थसम्बन्धमाह ।। इच्छेते थावरा तिविहा, समासेण विआहिआ । एत्तो उ तसे तिविहे, वोच्छामि अणुपुचसो ।।१०६ ।।
व्याख्या - इत्येतेऽनन्तरोक्ता: स्थावरास्त्रिविधा: समासेन सङ्क्षपेण व्याख्याताः, अत: स्थावरविभक्तेरनन्तरं तु पुनस्त्रसांस्त्रिविधान् वक्ष्यामि आनुपूय॑ति सूत्रपञ्चदशकार्थः ।।१०६।।
तेउ वाऊ अ बोधव्वा, उराला य तसा तहा । इच्छेते तसा तिविहा, तेसिं भेए सुणेह मे ।।१०७।।
व्याख्या - तेजोयोगात्तेजांसि अग्नयो वायवश्च बोधव्याः, उदारा एकेन्द्रियापेक्षया प्राय: स्थूला द्विन्द्रियाद्या इत्यर्थः, चः समुचये, त्रसास्तथा तेनागमोक्तप्रकारेण इत्येते त्रस्यन्तीति चलन्तीति त्रसास्त्रिविधाः । तत्र तेजोवायूनां स्थावरनामकर्मोदयेऽपि गत्यपेक्षया त्रसत्वं, द्वीन्द्रियादीनां च त्रसनामकर्मोदयवतां लब्धितोऽपि त्रसत्वं, तेषां भेदान् शृणुत मे कुर्वत इति शेषः ।।१०७।। तत्र तेजोजीवानाह -
||sl
११९५
dan Education international
For Personal Private Use Only
www.jainelibrary.org