SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Illl उत्तराध्ययन सूत्रम् Ill Mish llel lioll परीषहनाम Jio द्वितीय मध्ययनम् ||Gll १५२ Hell ||6| ||Gl Ilol Illl ततः प्रक्षिप्य तं नाभी, ररक्ष मधुसूदनः । तांस्त्रीन्प्रातरपश्यञ्च, घृष्टकूर्परजानुकान् ! ।।१५।। यूयमेवं केन घृष्टाः ?, इत्यपृच्छञ्च तान्हरिः । ते प्रोचिरे वयं घृष्टाः, पिशाचेन बलीयसा ।।१६।। ततो निष्कास्य नाभेस्तं, दर्शयन्माधवोऽभ्यधात् । पिशाचरूपः कोपोय-मायातो योऽभवत्रिशि ।।१७।। अनेन युद्ध्यमानैर्य-शुष्माभिश्चकुपे भृशम् । तदसौ ववृधे यस्मा-त्कोप: कोपेन वर्धते ।।१८।। वृद्धिं गतश्च युष्माकं, पराभवमसौ व्यधात् । वृद्धिं गता हि दोषाय, विट्कोपाग्निविषद्रुमाः ।।१९।। मया तु कुर्वता युद्धं, शान्तत्वेनोत्कटोऽप्यऽयम् । प्रापितस्तनुतां यस्मा-त्कोपः क्षान्त्यैव जीयते ।।२०।। तच्छ्रुत्वा तं पिशाचं च, तथाभूतं समीक्ष्य ते । त्रयोऽपि विस्मिता बह्वीं, प्रशंसां चक्रिरे हरेः ।। २१।। कोपो यथा कृप्तपिशाचमूर्ति-र्मुरारिणा शान्ततया विजिग्य । जयन्त्यऽलाभं मुनयोऽपि तद्वत्, पूर्वोक्त सूत्रार्थविचिन्तनेन ।। २२।। इति कोपपिशाचजयकथेति सूत्रार्थः ।।३१।। निदर्शनञ्चात्र, तथाहि - मगधेषु पुरा ग्रामे, पूरवारकसझके । विप्रो भूपनियुक्तोऽभू-त्कृषिः पाराशराभिधः ।।१।। ग्रामीणैः सोऽन्यदा लोकै-राजक्षेत्राणि वापयन् । निर्दयं वाहयामास, वेष्ट्या सीरशतानि षट् ।।२।। क्षुधितांस्तृषितान् श्रान्तान्, तान् वृषान्मानुषांश्च सः । भोजनावसरे भक्ते, समायातेऽपि नाऽमुचत् ।।३।। किन्तु तैर्व्याकुलैगोभिः, कर्षकैश्च पृथक् पृथक् । एककवारं स्वक्षेत्रे-वाहयत् हलषट्शतीम् ।।४।। ||ol || Moil ||६|| 161 Ilal ilan || Well ||जा ||61 १५२ lel Mel ||ol Hell lifall in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy